१७०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘न नूनमस्ति’ इति पञ्चर्चं षष्ठं सूक्तमागस्त्यमैन्द्रम् । अत्रानुक्रमणिका-न नूनं पञ्चागस्त्येनैन्द्रे हविषि मरुतामुद्यत इन्द्रागस्त्ययोः संवादः ऐन्द्रस्तत्राद्या तृतीया चेन्द्रवाक्यं चतुर्थी चादौ बृहती तिस्रोऽनुष्टुभः’ इति । सूक्तस्येन्द्रागस्त्यसंवादरूपत्वादाद्या तृतीया चतुर्थी चेन्द्रवाक्यम् । अतस्तासां यस्यवाक्यन्यायेन स ऋषिः । शिष्टे अगस्त्यवाक्ये। अतस्तयोः स एवर्षिः। आद्या च बृहती ततस्तिस्रोऽनुष्टुभः । अन्त्या अविशेषात् त्रिष्टुप् ॥ विशेषविनियोगो लैङ्गिकः। अत्र यास्कः-’अगस्त्य इन्द्राय हविर्निरुप्य मरुद्भ्यः संप्रदित्सांचकार स इन्द्र एत्य परिदेवयांचक्रे’ (निरु. १.५ ) इति ॥

Jamison Brereton

170
Indra
Indra (1, 3), Agastya (2, 5), Indra or Agastya (4)
5 verses: br̥hatī 1, anuṣṭubh 2–4, triṣṭubh 5
For this hymn see the introduction to I.165. This hymn is the opening of the story, in which Indra confronts Agastya, who has prepared an offering for the Maruts rather than for him. Indra asks Agastya if there is really is to be noth ing for him and how can one understand how such a thing could happen (1ab)! Indra warns Agastya that he may be able to fool someone else with promises of future offerings, but he cannot deceive or deny Indra (1cd). In fear, Agastya tries to convince Indra that he should not take the offerings intended for the Maruts, since they are his warriors, but rather come to some sort of accommodation with them (2). But Indra insists and accuses Agastya of ignoring him altogether (3). Agastya quickly capitulates and orders the sacrifice to be readied for Indra (4), but he still hopes that Indra will come to an agreement with Maruts to share the offering (5).
Curious is the use of the 1st dual verb tanavāvahai “we two shall extend (the sac rifice)” in verse 4, for it is unclear who the second subject, besides Agastya, would be. It might perhaps be Indra, taking an active role in his own sacrifice, but we sug gest rather that it is Agastya’s wife Lopāmudrā, who is his ritual partner in I.179.

01 न नूनमस्ति - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

न नू॒नमस्ति॒ नो श्वः कस्तद्वे॑द॒ यदद्भु॑तम् ।
अ॒न्यस्य॑ चि॒त्तम॒भि सं॑च॒रेण्य॑मु॒ताधी॑तं॒ वि न॑श्यति ॥

02 किं न - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ ।
तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ॥

03 किं नो - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

किं नो॑ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे ।
वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ॥

04 अरं कृण्वन्तु - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अरं॑ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि॑न्धतां पु॒रः ।
तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते॑ तनवावहै ॥

05 त्वमीशिषे वसुपते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमी॑शिषे वसुपते॒ वसू॑नां॒ त्वं मि॒त्राणां॑ मित्रपते॒ धेष्ठः॑ ।
इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा॑न ऋतु॒था ह॒वींषि॑ ॥