१६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘सहस्रं ते’ इत्येकादशर्चं तृतीयं सूक्तमागस्त्स्यं त्रैष्टुभम् । आद्यैन्द्री शिष्टा मरुदेवताकाः पूर्वत्र हिशब्दात् । ‘सहस्रमेकादशाद्यैन्द्री’ इत्यनुक्रमणिका । विशेषविनियोगो लैङ्गिकः ॥

Jamison Brereton

167
Maruts (except Indra 1)
Agastya Maitrāvaruṇi
11 verses: triṣṭubh
A particularly fine example of Agastya’s poetic skill. The first few verses invite first Indra (vs. 1) and then the Maruts (vs. 2) to come to us; the last few verses (8–10) before the refrain (vs. 11) celebrate the massive strength of the Maruts (vss. 8cd–9), and again express the hope that Indra and the Maruts will stand by us (vs. 10), with a curious detour through the topic of the Ādityas’ protective powers (vs. 8ab).
But the heart of the hymn (vss. 3–7) is devoted to the Maruts’ relationship with their consort Rodasī, whose name is identical, save for accent, with the dual referring to the “two world-halves” (rodasī versus ́ ródasī, though the latter can also some times be used for Rodasī). The verses are marked by what in Classical Sanskrit poetry would be called śleṣa (“punning”), and the tone is curiously mixed: Rodasī is both extravagantly praised and at the same time scornfully compared to a loose woman, with those two incompatible attitudes conveyed in the same words. (Unfortunately, the understated deftness of these verbal plays is overwhelmed by our necessarily labored and clumsy explanations.) For example, in verse 3 Rodasī is compared to a young woman running after men by going to the public gaming hall, but also com
pared to fine ceremonial speech appropriate to a public occasion. The same word (sabhā́vatī) is used both for her shameful appearance in the public hall and her role as speech honored in public. In verse 4 the word sādhāraṇyā́ “common” is used both of the Maruts’ joint cherishing of Rodasī and in a simile comparing her to a whore. (This kind of verbal condemnation of a polyandrous woman is familiar in later Sanskrit in the taunts sometimes directed to the noble Draupadī, wife of the five Pāṇḍavas in the Mahābhārata.) A complex pun in the second half of verse 4 plays with the partial identity of Rodasī and the two world-halves; the grammatical aspects of this pun cannot be treated here. Despite the somewhat slighting treatment in the similes of verses 3–4, Rodasī takes on the role of bride in verses 5–6 by mounting the nuptial chariot like the mythological model of the bride, Sūryā. This depiction of ceremonial marriage provides a transition to the ritual here-and-now (vss. 6cd–7), where not only the Maruts, but also Rodasī along with the Wives of the Gods, appear at our ritual.

Jamison Brereton Notes

Maruts

01 सहस्रं त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒हस्रं॑ त इन्द्रो॒तयो॑ नः स॒हस्र॒मिषो॑ हरिवो गू॒र्तत॑माः ।
स॒हस्रं॒ रायो॑ माद॒यध्यै॑ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः॑ ॥

02 आ नोऽवोभिर्मरुतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ नोऽवो॑भिर्म॒रुतो॑ या॒न्त्वच्छा॒ ज्येष्ठे॑भिर्वा बृ॒हद्दि॑वैः सुमा॒याः ।
अध॒ यदे॑षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय॑न्त पा॒रे ॥

03 मिम्यक्ष येषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर॑ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः ।
गुहा॒ चर॑न्ती॒ मनु॑षो॒ न योषा॑ स॒भाव॑ती विद॒थ्ये॑व॒ सं वाक् ॥

04 परा शुभ्रा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

परा॑ शु॒भ्रा अ॒यासो॑ य॒व्या सा॑धार॒ण्येव॑ म॒रुतो॑ मिमिक्षुः ।
न रो॑द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं॑ स॒ख्याय॑ दे॒वाः ॥

05 जोषद्यदीमसुर्या सचध्यै - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जोष॒द्यदी॑मसु॒र्या॑ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः॑ ।
आ सू॒र्येव॑ विध॒तो रथं॑ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ॥

06 आस्थापयन्त युवतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आस्था॑पयन्त युव॒तिं युवा॑नः शु॒भे निमि॑श्लां वि॒दथे॑षु प॒ज्राम् ।
अ॒र्को यद्वो॑ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो॑मो दुव॒स्यन् ॥

07 प्र तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए॑षां म॒रुतां॑ महि॒मा स॒त्यो अस्ति॑ ।
सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ॥

08 पान्ति मित्रावरुणाववद्याच्चयत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् ।
उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं॑ मरुतो॒ दाति॑वारः ॥

09 नही नु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न॒ही नु वो॑ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता॑च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः ।
ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो॑ धृष॒ता परि॑ ष्ठुः ॥

10 वयमद्येन्द्रस्य प्रेष्टा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा॑ व॒यं श्वो वो॑चेमहि सम॒र्ये ।
व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ॥

11 एष व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥