१६५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

त्रयोविंशेऽनुवाके पञ्चदश सूक्तानि । तत्र ‘कया शुभा ’ इति पञ्चदशर्चं प्रथमं सूक्तं त्रैष्टुभम् । अत्रानुक्रमणिका- कया पञ्चोना संवादस्तृतीयाद्ययुजो मरुतां वाक्यमन्त्यस्तृचोऽगस्त्यस्य शिष्टा इन्द्रस्यैकादशी च मरुत्वांस्त्विन्द्रो देवता ’ इति । अत्र इन्द्रागस्त्यमरुतां संवादः प्रतिपाद्यते । तत्र तृतीयापञ्चमीसप्तमीनवमीनां मरुद्वाक्यरूपत्वात् ते एव ऋषयः। ‘यस्य वाक्यं स ऋषिः’ (अनु. २.४) इति न्यायात् । अन्त्यतृचस्यागस्त्यवाक्यत्वात् स एव ऋषिः । शिष्टा युज आद्या च एकादशी च इन्द्रस्य वाक्यम् । अतः स एव ऋषिः । अत्र ‘या तेनोच्यते सा देवता’ (अनु. २.५) इति सामान्यापवादेन कृत्स्नस्य मरुत्वद्गुणक इन्द्रो देवता । संसवचातुर्विंशकयोर्मरुत्वतीयशस्त्रे निविद्वानीयापूर्वमेतत्सूक्तम्। ‘यदि पर्यायान्’, ‘मरुत्वतीये’ इति खण्डयोः सूत्रितं-‘कया शुभेति च मरुत्वतीये पुरस्तात्सूक्तस्य शंसेत् ’ ( आश्व. श्रौ. ६. ६; ७. ३ ) इति । आभिप्लविके पञ्चमेऽहनि मरुत्वतीये एतदेव सूक्तम् । ‘पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यदिनः’ (आश्व. श्रौ.. ७.७ ) इति सूत्रितत्वात् । महाव्रते मरुत्वतीयशस्त्र एतत्सूक्तम् । पञ्चमारण्यके- कया शुभा सवयसः सनीळा मरुत्वाँ इन्द्र वृषभो रणाय ’ ( ऐ. आ. ५.१.१ ) इत्युक्तत्वात् । विषुवति मरुत्वतीये एतदेव निविद्धानीयम् । ‘त्यं सु मे कया शुभेति च मरुत्वतीयम् ’ ( आश्व. श्रौ.. ८.६ ) इति सूत्रितत्वात् । अस्य विनियोगं शौनक आह—-’ज्ञातिपुत्रसुहृन्मित्रैर्यश्च राज्यं चिकीर्षति । नित्यं स नियतो भूत्वा सूक्तं तु मनसा जपेत् । कया शुभेति पैशुन्यं कृत्वाचार्यनृपद्विजैः । श्रुत्वा पररहस्यं तु गुरोरप्याह शौनकः ’ ( ऋग्वि. १. १४५-१४६ ) इति ॥

Jamison Brereton

165
Indra and the Maruts
Indra (1, 2, 4, 6, 8, 10–12), the Maruts (3, 5, 7, 9), and Agastya (13–15) 15 verses: triṣṭubh
R̥gveda I.165, 170, and 171 together tell a story in which Indra and the Maruts argue over their rights to a sacrifice offered by the sage Agastya. In the absence of a full, contemporary narrative, it is difficult to reconstruct the events of this story. Apparently Agastya’s sacrifice was originally intended for the Maruts. Indra arrived at the place of the sacrifice first, however, and complained that nothing was being given to him (170). Agastya, frightened by the god (cf. 171.4), then gave the sacri
fice to Indra. At this point the Maruts arrived expecting that the sacrifice would be offered to them. Agastya tried to appease the Maruts (171), who were understandably angry that the sacrifice had gone to Indra. Indra and the Maruts then confront one another (165), and each side asserts its power and worthiness to receive the sacrifice. Ultimately, however, the Maruts concede Indra’s superiority (165.9), and Indra and the Maruts become reconciled with one another (vs. 11) and share the sacrifice. At the very end of the hymn the poet states one of the reasons that he recalls this story: he hopes to be reconciled to the gods, just as the Maruts were reconciled to Indra. Stanley Insler has proposed the attractive theory that this group of hymns forms a small Aindramāruta epic, whose purpose was to justify a ritual change that occurred during the time of the poet. In the classical Vedic ritual the Midday Pressing is dedicated to Indra along with the Maruts, but for much of the core R̥gveda the Midday Pressing belongs to Indra alone. This narrative tells how the Maruts also came to share the soma along with Indra.
In verse 9d we read kariṣyā́ḥ with Oldenberg and others, and in verse 15c we read ’vayā́m, also with Oldenberg.

Jamison Brereton Notes

[I.165 Indra and Maruts (misc. comments by SJ to JPB tr.) This hymn is full of somewhat “off” forms, some of them unique to the hymn

– yujmahe (5c), ūgrá- (6c, 10c), cyavam (10d) – a few confined to this hymn and one or a few other passages – vadhīm (8a), kariṣyā́(9d). It is not clear to me whether these are the result of faulty transmission or of the poet’s manipulation of form, though I incline towards the latter explanation, given Agastya’s characteristic selfconscious artfulness. In either case the clustering of these anomalies in a single hymn makes it unlikely in each individual case that they belong to the systematic grammar of Vedic or reflect deep archaisms or old sound changes, as has been suggested for several of them. For further remarks see the individual discussions below.

The trajectory of the hymn might be seen as the battle of the lexicon: words pass back and forth between the two speaking parties, with twists in their usage and with terms that seem to belong to one of the parties appropriated by, or devalued by, the other. Among the most important words are éka- ‘alone, only’ and the multiple forms of √kṛ ‘do’. Note esp. the extraordinary concentration of √kṛ in the middle of the hymn: 7a cakartha, 7c kṛṇávāmā, 8d cakara, 9c kariṣyā́kṛṇuhí, 10b kṛṇávai, 11b cakrá, including two of the rarest pf. forms, 1st sg. cakara and 2nd pl. cakrá.

01 कया शुभा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कया॑ शु॒भा सव॑यसः॒ सनी॑ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः ।
कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ॥

02 कस्य ब्रह्माणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कस्य॒ ब्रह्मा॑णि जुजुषु॒र्युवा॑नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त ।
श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ॥

03 कुतस्त्वमिन्द्र माहिनः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कुत॒स्त्वमि॑न्द्र॒ माहि॑नः॒ सन्नेको॑ यासि सत्पते॒ किं त॑ इ॒त्था ।
सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो॑ हरिवो॒ यत्ते॑ अ॒स्मे ॥

04 ब्रह्माणि मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्मा॑णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ ।
आ शा॑सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी॑ वहत॒स्ता नो॒ अच्छ॑ ॥

05 अतो वयमन्तमेभिर्युजानाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अतो॑ व॒यम॑न्त॒मेभि॑र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॑ः॒ शुम्भ॑मानाः ।
महो॑भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो॑ ब॒भूथ॑ ॥

06 क्वट् स्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ ।
अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥

07 भूरि चकर्थ - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भूरि॑ चकर्थ॒ युज्ये॑भिर॒स्मे स॑मा॒नेभि॑र्वृषभ॒ पौंस्ये॑भिः ।
भूरी॑णि॒ हि कृ॒णवा॑मा शवि॒ष्ठेन्द्र॒ क्रत्वा॑ मरुतो॒ यद्वशा॑म ॥

08 वधीं वृत्रम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

वधीं॑ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् ।
अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥

09 अनुत्तमा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑त्त॒मा ते॑ मघव॒न्नकि॒र्नु न त्वावाँ॑ अस्ति दे॒वता॒ विदा॑नः ।
न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ॥

10 एकस्य चिन्मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

एक॑स्य चिन्मे वि॒भ्व१॒॑स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै॑ मनी॒षा ।
अ॒हं ह्यु१॒॑ग्रो म॑रुतो॒ विदा॑नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी॑श एषाम् ॥

11 अमन्दन्मा मरुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अम॑न्दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे॑ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र ।
इन्द्रा॑य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा॑यस्त॒न्वे॑ त॒नूभिः॑ ॥

12 एवेदेते प्रति - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने॑द्यः॒ श्रव॒ एषो॒ दधा॑नाः ।
सं॒चक्ष्या॑ मरुतश्च॒न्द्रव॑र्णा॒ अच्छा॑न्त मे छ॒दया॑था च नू॒नम् ॥

13 को न्वत्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को न्वत्र॑ मरुतो मामहे वः॒ प्र या॑तन॒ सखीँ॒रच्छा॑ सखायः ।
मन्मा॑नि चित्रा अपिवा॒तय॑न्त ए॒षां भू॑त॒ नवे॑दा म ऋ॒ताना॑म् ॥

14 आ यद्दुवस्याद्दुवसे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा ।
ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा॑णि जरि॒ता वो॑ अर्चत् ॥

15 एष व - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒ष वः॒ स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥