१६३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यदक्रन्दः’ इति त्रयोदशर्चं सप्तमं सूक्तं दैर्घतमसं त्रैष्टुभम् । अश्वस्य स्तूयमानत्वात्तद्देवत्यम् । ‘यदक्रन्दः सप्तोना’ इत्यनुक्रमणिका । आश्वमेधिके मध्यमेऽहनि उपाकरणाय अवस्थितम् अश्वम् आद्याभिरेकादशभिः स्तौति । तथा च त्रीणि सुत्यानि’ इति खण्डे सूत्रितं - तमवस्थितमुपाकरणाय यदक्रन्द इत्येकादशभिः स्तौत्यप्रणुवन्’ (आश्व. श्रौ. १०. ८) इति ॥

Jamison Brereton

163
Praise of a Horse (Aśvastuti)
Dīrghatamas Aucathya
13 verses: triṣṭubh
This hymn, the other one devoted to the Horse Sacrifice, is very different in tone, style, and intent from its predecessor, but they clearly form a pair. In fact, this hymn can be taken as the concrete fulfillment of the announcement in the first verse of the prior hymn (I.162.1): “…when we shall proclaim the heroic deeds of the…horse.” That hymn did not itself actually accomplish this claim, for there was no real praise of the horse or what he did. But this hymn has all the trappings of a proper praise hymn. It begins with a number of verses (vss. 1–4) about the miraculous birth and mythic history of the horse and its cosmic connections and divine identifications.
In our opinion, the rest of the hymn concerns the horse’s journey to heaven, the very journey presented also at the end of 162 (esp. vs. 21). But this is now no ordinary horse: he is now identified with the sun and described in exalted and enigmatic language. After a brief mention of the horse tackle in verse 5, the journey begins in verse 6. That the traveler is the sacrificed horse is strongly suggested by the language, which connects it to the horse’s journey in 162: the poet mentally sees the lifebreath (ātman) as it flies, reminding us of the horse’s lifebreath in 162.20, and this lifebreath as bird is moving on “paths easy to travel,” the same phrase spoken reassuringly to the horse in 162.21. With the identification of the sacrificed horse with the sun-bird thus firmly established, the poet is free to elaborate and complicate his mental vision of the journey in the following verses (7–11), not all of which are entirely clear. The poet’s vision also seems to identify the horse/sun-bird with poetic inspiration, in phraseology that is reminiscent of the “Pataṃga” hymn (X.177), where poetic inspiration takes the form of a bird.
As this lyrical passage comes toward its end, the figure of the horse reasserts itself, and the connections to 162 become stronger again. In the much-discussed verse 10, in our opinion the arrangement of the divine horses, compared to the V-shaped formation of geese in flight, refers to the divine mounts that accompany the sacrificed horse in 162.21. Verse 11 addresses the horse as it flies in the guise of the sun-bird, but we return to the real world of the sacrifice in verse 12, which in ring-compositional fashion picks up the procession of goat and horse to slaughter that began 162, reprising some of the language of that hymn as well (úpa prā́gāt “has gone forth” in 163.12–13 and 162.7; puró nīyate “is led in front” in 163.12 and 162.3). The summary verse (13) sends the horse on his way and again expresses hopes for a return on our sacrificial investment.

Jamison Brereton Notes

Praise of a horse (Aśvastuti) Krick translates and comments extensively on this hymn (307-11), though with a particular point of view.

01 यदक्रन्दः प्रथमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदक्र॑न्दः प्रथ॒मं जाय॑मान उ॒द्यन्त्स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते॑ अर्वन् ॥

02 यमेन दत्तम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒मेन॑ द॒त्तं त्रि॒त ए॑नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् ।
ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं॑ वसवो॒ निर॑तष्ट ॥

03 असि यमो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

असि॑ य॒मो अस्या॑दि॒त्यो अ॑र्व॒न्नसि॑ त्रि॒तो गुह्ये॑न व्र॒तेन॑ ।
असि॒ सोमे॑न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ॥

04 त्रीणि त - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे ।
उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा॑ त आ॒हुः प॑र॒मं ज॒नित्र॑म् ॥

05 इमा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा ते॑ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां॑ सनि॒तुर्नि॒धाना॑ ।
अत्रा॑ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष॑न्ति गो॒पाः ॥

06 आत्मानं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पतं॒गम् ।
शिरो॑ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥

07 अत्रा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अत्रा॑ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी॑षमाणमि॒ष आ प॒दे गोः ।
य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ॥

08 अनु त्वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो॑ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना॑म् ।
अनु॒ व्राता॑स॒स्तव॑ स॒ख्यमी॑यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं॑ ते ॥

09 हिरण्यशृङ्गोऽयो अस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यशृ॒ङ्गोऽयो॑ अस्य॒ पादा॒ मनो॑जवा॒ अव॑र॒ इन्द्र॑ आसीत् ।
दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व॑न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ॥

10 ईर्मान्तासः सिलिकमध्यमासः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒र्मान्ता॑सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः॑ ।
हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः॑ ॥

11 तव शरीरम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तव॒ शरी॑रं पतयि॒ष्ण्व॑र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी॑मान् ।
तव॒ शृङ्गा॑णि॒ विष्ठि॑ता पुरु॒त्रार॑ण्येषु॒ जर्भु॑राणा चरन्ति ॥

12 उप प्रागाच्छसनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा॑ देव॒द्रीचा॒ मन॑सा॒ दीध्या॑नः ।
अ॒जः पु॒रो नी॑यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो॑ यन्ति रे॒भाः ॥

13 उप प्रागात्परमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॒ प्रागा॑त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा॑ पि॒तरं॑ मा॒तरं॑ च ।
अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा॑स्ते दा॒शुषे॒ वार्या॑णि ॥