सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ पुरु त्वा’ इति तृचात्मकं दशमं सूक्तं दैर्घतमसमाग्नेयमौष्णिहम् । ‘पुरु तृचमौष्णिहम्’ इत्यनुक्रमणिका ॥ प्रातरनुवाकाश्विनशस्त्रयोरौष्णिहे छन्दसि अस्य विनियोगः । ‘ अथैतस्याः’ इति खण्डे सूत्रितं -’ पुरु त्वा त्वामग्ने’ ( आश्व. श्रौ. ४. १३) इति ।।
Jamison Brereton
150
Agni
Dīrghatamas Aucathya
3 verses: uṣṇih
A curious pendant to Dīrghatamas’s Agni cycle, with many puzzles despite its brevity. The poet seems to begin by declaring his allegiance and service to Agni and making his claim for guest-friendship (hence the “stranger” in vs. 1) and pro tection on that basis. In verse 2 he rejects the patronage of a non-sacrificer, despite his riches, while in verse 3 he returns to the benefits that accrue to the devotee of Agni.
Jamison Brereton Notes
Agni
01 पुरु त्वा - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥
मूलम् ...{Loading}...
पु॒रु त्वा॑ दा॒श्वान्वो॑चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा ।
तो॒दस्ये॑व शर॒ण आ म॒हस्य॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - उष्णिक्
Thomson & Solcum
पुरु꣡ त्वा दाशुवा꣡न् वोचे
अरि꣡र् अग्ने त꣡व स्विद् आ꣡
तोद꣡स्येव शरण꣡ आ꣡ मह꣡स्य
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
dāśvā́n ← dāśváṁs- (nominal stem)
{case:NOM, gender:M, number:SG}
purú ← purú- (nominal stem)
{case:ACC, gender:N, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
voce ← √vac- (root)
{number:SG, person:1, mood:INJ, tense:AOR, voice:MED}
ā́ ← ā́ (invariable)
{}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
aríḥ ← arí- (nominal stem)
{case:NOM, gender:M, number:SG}
svit ← svit (invariable)
{}
táva ← tvám (pronoun)
{case:GEN, number:SG}
ā́ ← ā́ (invariable)
{}
iva ← iva (invariable)
{}
mahásya ← mahá- (nominal stem)
{case:GEN, gender:M, number:SG}
śaraṇé ← śaraṇá- (nominal stem)
{case:LOC, gender:N, number:SG}
todásya ← todá- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
पु॒रु । त्वा॒ । दा॒श्वान् । वो॒चे॒ । अ॒रिः । अ॒ग्ने॒ । तव॑ । स्वि॒त् । आ ।
तो॒दस्य॑ऽइव । श॒र॒णे । आ । म॒हस्य॑ ॥
Hellwig Grammar
- puru
- [noun], accusative, singular, neuter
- “many; much(a); very.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- dāśvān ← dāś
- [verb noun], nominative, singular
- “sacrifice; give.”
- voce ← vac
- [verb], singular, Aorist inj. (proh.)
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
- ‘rir ← ariḥ ← ari
- [noun], nominative, singular, masculine
- “enemy; ari; arivarga.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- tava ← tvad
- [noun], genitive, singular
- “you.”
- svid
- [adverb]
- “svid [word].”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- todasyeva ← todasya ← toda
- [noun], genitive, singular, masculine
- “toda; ache; prickling.”
- todasyeva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- śaraṇa ← śaraṇe ← śaraṇa
- [noun], locative, singular, neuter
- “refuge; safety; shelter; house; protection.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- mahasya ← maha
- [noun], genitive, singular, masculine
- “great; abundant.”
सायण-भाष्यम्
हे अग्ने त्वा त्वां पुरु बहु वोचे । यद्वा । बहु दाश्वानिति संबन्धः । पुत्रं देहि वित्तं देहि इत्याद्याशासनानि ब्रवीमीत्यर्थः । किं तृष्णीं नेत्याह । यतः दाश्वान् अभिमतं हविः दत्तवानस्मि अतः वोचे । इतरसाधारण्येन ब्रुवतः कथं दातव्यमिति न मन्तव्यम् । यतोऽहं हे अग्ने तव स्वित् तवैव “आ आभिमुख्येन अरिः अर्ता हविरादिप्रापणेन सेवकोऽहम् । तत्र दृष्टान्तः । महस्य महतः तोदस्येव शिक्षकस्य स्वामिनः शरणे अस्य गृहे यथा गर्भदासादिः आ समन्तात् नियतो वर्तते तद्वदहमपि । यस्मादेवं तस्मात् अभिमतं बहु वोचे त्वमपि तत्सर्वं देहीत्यर्थः । अत्र निरुक्तं- बहु दाश्वांस्त्वामेवाभिह्वयाम्यरिरमित्र ऋच्छतेः । ईश्वरोऽप्यरिरेतस्मादेव। यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद्दृष्ट्वैवमवक्ष्यत् तोदस्येव शरण आ महस्य तुदस्येव शरणेऽधि महतः ’ (निरु. ५. ७) इति ॥
Wilson
English translation:
“Presenting many offerings, I address you, Agni, ever coming into your presence (like a servant) in the dwelling of a mighty master.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Like a servant: arir agne tava svidā: ari = enemy, assailant amitra, unfriend (Nirukta 5.7); the word is equated with artā, a servant, in the character of bringing oblations and the like before Agni: yato aham agne tava svit tavaiva ā abhimukhyena arir artā havirādi prāpaṇena sevako aham, ‘Since I, Agni, going verily into your presence for the purpose of conveying oblations, I am a servant’. A mighty master: todasya, a governor, a master; śikṣakasya svāminaḥ = lit. a tormentor, a tyrant
Jamison Brereton
Performing much ritual service for you, I call myself a stranger (under the protection) of you, o Agni,
as if under the protection of the great goad [=sun].
Jamison Brereton Notes
On “the great goad” as the sun, see comm. ad VI.6.6.
Griffith
AGNI, thy faithful servant I call upon thee with many a gift,
As in the keeping of the great inciting God;
Oldenberg
I thy indigent 1 worshipper say much to thee, O Agni, dwelling in thy protection as (in the protection) of a great impeller 2.
Geldner
Da ich viel Spende, spreche ich zu dir, Agni, als hoher Herr, der gewiß unter deinem Schutze steht, wie unter dem eines großen Szepters.
Grassmann
Dir vielfach dienend ruf’ ich dich, dir, Agni, treu, in deinem Schutz Wie in des grossen Stachlers Schutz, des Sonnengotts.
Elizarenkova
Много почитая тебя, я зовусь
Благородным, (находясь), о Агни, у тебя самого
Под защитой, как у великого поощрителя (-солнца).
अधिमन्त्रम् (VC)
- अग्निः
- दीर्घतमा औचथ्यः
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब एकसौ पचासवें सूक्त का प्रारम्भ है। उसके मन्त्र में विद्वानों के गुणों का उपदेश करते हैं ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् ! (दाश्वान्) दान देने और (अरिः) व्यवहारों की प्राप्ति करानेवाला मैं (महस्य) महान् (तोदस्येव) व्यथा देनेवाले के जैसे वैसे (तव) आपके (स्वित्) ही (आ, शरणे) अच्छे प्रकार घर में (त्वा) आपको (पुरु, आ, वोचे) बहुत भली-भाँति से कहूँ ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जिसका रक्खा हुआ सेवक हो, वह उसकी आज्ञा का पालन करके कृतार्थ होवे ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने दाश्वानरिरहं महस्य तोदस्येव तव स्विदा शरणे त्वा पुर्वा वोचे ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ विद्वद्गुणानाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पुरु) बहु (त्वा) त्वाम् (दाश्वान्) दाता (वोचे) वदेयम् (अरिः) प्रापकः (अग्ने) विद्वन् (तव) (स्वित्) एव (आ) (तोदस्येव) व्यथकस्येव (शरणे) गृहे (आ) (महस्य) महतः ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यो यस्य भृत्यो भवेत् स तस्याऽज्ञां पालयित्वा कृतार्थो भवेत् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात विद्वानांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाबरोबर मागच्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो ज्याचा सेवक असेल त्याने त्याची आज्ञा पालन करून कृतार्थ व्हावे. ॥ १ ॥
02 व्यनिनस्य धनिनः - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।
क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥
मूलम् ...{Loading}...
व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः ।
क॒दा च॒न प्र॒जिग॑तो॒ अदे॑वयोः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - उष्णिक्
Thomson & Solcum
वि꣡ अनिन꣡स्य धनि꣡नः
प्रहोषे꣡ चिद् अ꣡ररुषः
कदा꣡ चन꣡ प्रजि꣡गतो अ꣡देवयोः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
aninásya ← aniná- (nominal stem)
{case:GEN, gender:M, number:SG}
dhanínaḥ ← dhanín- (nominal stem)
{case:GEN, number:SG}
ví ← ví (invariable)
{}
áraruṣaḥ ← árarivaṁs- (nominal stem)
{case:GEN, gender:M, number:SG}
cit ← cit (invariable)
{}
prahoṣé ← prahoṣá- (nominal stem)
{case:LOC, gender:M, number:SG}
ádevayoḥ ← ádevayu- (nominal stem)
{case:GEN, gender:M, number:SG}
caná ← caná (invariable)
{}
kadā́ ← kadā́ (invariable)
{}
prajígataḥ ← √gā- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}
पद-पाठः
वि । अ॒नि॒नस्य॑ । ध॒निनः॑ । प्र॒ऽहो॒षे । चि॒त् । अर॑रुषः ।
क॒दा । च॒न । प्र॒ऽजिग॑तः । अदे॑वऽयोः ॥
Hellwig Grammar
- vy ← vi
- [adverb]
- “apart; away; away.”
- aninasya ← anina
- [noun], genitive, singular, masculine
- dhaninaḥ ← dhanin
- [noun], genitive, singular, masculine
- “rich.”
- prahoṣe ← prahoṣa
- [noun], locative, singular, masculine
- cid ← cit
- [adverb]
- “even; indeed.”
- araruṣaḥ ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- araruṣaḥ ← raruṣaḥ ← rā
- [verb noun], genitive, singular
- “give; impart.”
- kadā
- [adverb]
- “when; kadā [word].”
- cana
- [adverb]
- “not even; cana [word].”
- prajigato ← prajigataḥ ← pragā ← √gā
- [verb noun], genitive, singular
- adevayoḥ ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- adevayoḥ ← devayoḥ ← devayu
- [noun], genitive, singular, masculine
- “devout; devoted.”
सायण-भाष्यम्
पूर्वमन्त्रे स्वाभीष्टं बहु विज्ञापयामीत्युक्तम् । अन्न तु स्वविलक्षणेभ्यो दानादिरहितेभ्यो दानं न दातव्यमिति प्रार्थयते । हे अग्ने त्वां विशेषेण ब्रवीमि । उपसर्गश्रुतेः योग्यक्रियाध्याहारः । अथवा संनिहितत्वात् वोचे इत्यनुषज्यते । अस्मदर्थं यत् व्यजिज्ञपन्’ तद्विरुद्धं वोचे । वक्ष्यमाणस्वरूपस्य न दातव्यम् इति ब्रवीमि" इत्यर्थः । तेषां स्वरूपमाह । अनिनस्य अस्वामिनः त्वाम् अस्वामिनं कुर्वाणस्य तथा धनिनः समग्रधनवतः । पूर्वमेव धनवतो दानस्य निरर्थकत्वात् तन्निवार्यते । यद्वा । यागाद्यनुपयोगिधनवतः इत्यर्थः । किंच प्रहोषे प्रकर्षेण होतुम् अररुषः अददतो दक्षिणारूपेण । यद्वा । प्रहोषेऽनिनस्येति संबन्धः । प्रकर्षेण होतुमसमर्थस्येत्यर्थः । अत्र इनशब्देन तत्स्थं सामर्थ्यं लक्ष्यते । चिच्छब्दः समुच्चयार्थः । किंच कदा चन प्रजिगतः कदाचिदपि प्रकर्षेण देवान् अस्तुवतः । अत्र चन इति निपातद्वयसमुदायः । तत्र चशब्दः समुच्चये नशब्दो निषेधे । किंच अदेवयोः देवानात्मनोऽनिच्छतः । एतेषां न दातव्यमिति विवोचे इत्यर्थः । निन्दितानां स्वरूपनिरूपणेन स्वस्य अतादृशत्वात् बहु वोचे इत्येतत् युक्तमेवेत्युक्तं भवति । यद्वा । चन इति चिच्छब्दपर्यायः । उक्तप्रकारेण दुष्टस्यापि कदाचित् प्रजिगतो यदाकदाचित् त्वां स्तुवतो विवोचे । तादृशस्य दातव्यमिति विशेषेण ब्रवीमि । किमु वक्तव्यमस्मदर्थमिति भावः ॥
Wilson
English translation:
“(I ask you also to withhold your favour) from (those) two godless (person ns), from the rich man, who acknowledging you not as his lord, is chary of gifts at sacred rites, and from him who rarely praises (the gods).”
Jamison Brereton
(I go) away (from the protection) of the rich man who lacks force, who gives nothing even when oblations are made,
who, not seeking the gods, is never forthcoming.
Jamison Brereton Notes
This vs. is constructed in opposition to vs. 1. In vs. 1 the poet declares himself under the protection (śaraṇé) of Agni (gen.) as if under that of the sun (gen.); vs. 2 contains a number of genitives qualifying a negatively perceived person, who is therefore implicitly contrasted with the genitives of vs. 1. To support this balanced structure I supply “from the protection” (*śaraṇā́t) for the genitives to depend on (sim. Witzel Gotō) and a verb of motion with the preverb of separation ví that opens the verse (hence “(I go) away (from …)”). There are, of course, other ways to supply the supporting structure.
aninásya ‘of the one lacking force’ in pāda a recalls iná inásya of I.149.1b.
Griffith
Thou who ne’er movest thee to aid the indolent, the godless man,
Him who though wealthy never brings an offering.
Oldenberg
Away even from the libation of a rich man who is feeble, who is a niggard, who never comes forward and does not care for the gods.
Geldner
Anders bei dem Begüterten, der keinen Herrn hat, dem Knauser, der sich niemals anschickt auch nur zu opfern, dem Götterfeind.
Grassmann
Nie hat er Lust am Opferwerk des Geizigen, auch wenn er reich, Der ohne Kraft und dessen Wandel gottlos ist.
Elizarenkova
Отдельно (я держусь) от некрепкого, (хоть и) богатого,
Скупого даже при жертвенном возлиянии,
Безбожника, который никогда не продвинется вперед.
अधिमन्त्रम् (VC)
- अग्निः
- दीर्घतमा औचथ्यः
- निचृदुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (अदेवयोः) जो नहीं विद्वान् हैं उनको (प्रजिगतः) जो उत्तमता से निरन्तर प्राप्त होता हुआ (अररुषः) अहिंसक (व्यनिनस्य) विशेषता से प्रशंसित प्राण का निमित्त (धनिनः) बहुत धनयुक्त जन है उसके (प्रहोषे) उसको अच्छे ग्रहण करनेवाले के लिये (कदा, चन) कभी अप्रिय वचन न कहूँ ऐसे (चित्) तू भी मत बोल ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अविद्वान् पढ़ाने और उपदेश करनेवालों के सङ्ग को छोड़ विद्वानों का सङ्ग करता है, वह सुखों से युक्त होता है ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहमदेवयोः प्रजिगतो अररुषो व्यनिनस्य धनिनः प्रहोषे कदा चनाऽप्रियं न वोचे। एवं चिदपि त्वं मा वोचेः ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वि) (अनिनस्य) यत्प्रशस्तं प्राणनिमित्तं तस्य (धनिनः) बहुधनयुक्तस्य (प्रहोषे) यो जुहोति तस्मै (चित्) अपि (अररुषः) अहिंसकस्य (कदा) (चन) (प्रजिगतः) प्रकर्षेण भृशं प्राप्नुतः। अत्र यङन्तात् परस्य लटः शतृ यङो लुक् वाच्छन्दसीति अभ्यासस्येत्वम्। (अदेवयोः) न देवौ अदेवौ तयोरदेवयोः ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - योऽविदुषोरध्यापकोपदेशकयोः संगं त्यक्त्वा विदुषोः सङ्गं करोति स सुखाढ्यो जायते ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - अयोग्य शिकविणाऱ्यांची व उपदेश करणाऱ्यांची संगत सोडून जो विद्वानांची संगत करतो, तो सुखी होतो. ॥ २ ॥
03 स चन्द्रो - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि ।
प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥
मूलम् ...{Loading}...
स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि ।
प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - दीर्घतमा औचथ्यः
- छन्दः - उष्णिक्
Thomson & Solcum
स꣡ चन्द्रो꣡ विप्र म꣡र्तियो
महो꣡ व्रा꣡धन्तमो दिवि꣡
प्र꣡-प्रे꣡त् ते अग्ने वनु꣡षः सियाम
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
candráḥ ← candrá- (nominal stem)
{case:NOM, gender:M, number:SG}
mártyaḥ ← mártya- (nominal stem)
{case:NOM, gender:M, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vipra ← vípra- (nominal stem)
{case:VOC, gender:M, number:SG}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
maháḥ ← mahá- (nominal stem)
{case:NOM, gender:M, number:SG}
vrā́dhantamaḥ ← vrā́dhantama- (nominal stem)
{case:NOM, gender:M, number:SG}
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
ít ← ít (invariable)
{}
prá-pra ← prá (invariable)
{}
syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
vanúṣaḥ ← vanús- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
सः । च॒न्द्रः । वि॒प्र॒ । मर्त्यः॑ । म॒हः । व्राध॑न्ऽतमः । दि॒वि ।
प्रऽप्र॑ । इत् । ते॒ । अ॒ग्ने॒ । व॒नुषः॑ । स्याम ॥
Hellwig Grammar
- sa
- [adverb]
- “with; little; together.”
- candro ← candraḥ ← candra
- [noun], nominative, singular, masculine
- “aglitter(p); shining.”
- vipra
- [noun], vocative, singular, masculine
- “eloquent; stimulated; divine.”
- martyo ← martyaḥ ← martya
- [noun], nominative, singular, masculine
- “man; people; martya [word]; Earth.”
- maho ← mahaḥ ← maha
- [noun], nominative, singular, masculine
- “great; abundant.”
- vrādhantamo ← vrādhantamaḥ ← vrādhantama
- [noun], nominative, singular, masculine
- divi ← div
- [noun], locative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- pra
- [adverb]
- “towards; ahead.”
- pret ← pra
- [adverb]
- “towards; ahead.”
- pret ← id
- [adverb]
- “indeed; assuredly; entirely.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- vanuṣaḥ ← vanus
- [noun], nominative, plural, masculine
- “unfriendly; competing(a).”
- syāma ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
हे अग्ने विप्र मेधाविन् यः मर्त्यः त्वां यजते सः मर्त्यो यजमानः दिवि द्युलोके चन्द्रः सर्वेषाम् आह्लादकश्चन्द्रसदृशो भवति । यद्वा । चन्द्र एव भवति । यजमानानां चन्द्रत्वप्राप्तिं छन्दोगा आमनन्ति- पितृलोकादाकाशमाकाशाच्चन्द्रमसमेष सोमो राजा’ (छा. उ. ५. १०. ४) इति । ‘ सोमलोके विभूतिमनुभूय’ (प्र. उ. ५.४) इति च । तथा मुण्डकेऽपि द्युलोकप्राप्तिराम्नायते–’ एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । तं नयन्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः’ इति, “ एष वः पुण्यः सुकृतो ब्रह्मलोकः’ (मु. उ. १. २. ५-६ ) इति च । पुनः स एव विशेष्यते। महः महतोऽपि व्राधन्तमः प्रवृद्धतमः । इतरदेवानामपि श्रेष्ठ इत्यर्थः। अतः अग्ने’ ते तव प्रप्रेत् प्रकर्षेणैव वनुषः संभक्तारः स्याम । यद्वा । प्रीणयित्वा प्रप्रेत् स्याम । प्रकृष्टा एव भवेम ॥ ॥ १९ ॥
Wilson
English translation:
“Sage Agni, the mortal (who propitiates you) becomes a moon in heaven, the most eminent of the great (deities); may we, therefore, ever be in an especial manner your worshippers.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
A moon in heaveṅ so candro maryaḥ: he becomes like the moon the rejoicer of all, āhlādakaḥ sarveṣām; or, he even becomes the moon, candra eva bhavati; according to the Chandogās: candratvaprāptim chandogā āmananti, the Chandogās are authority for obtaining the condition of the moon; pitṛlokādākāśam ākāśāc-candramasam eṣa somo rājā, from the region of the pitṛs to the ākāśa; from ākāśa to the moon, this is soma, the king. Muṇḍaka Upaniṣad also refers to: dyulokaprāptiḥ, the attainement of heaven
Jamison Brereton
O inspired one, (I) a mortal (call myself) the luminous one, great, the proudest in heaven.
Zealous for you, o Agni, might we become more and more preeminent.
Jamison Brereton Notes
As Geldner (/Witzel Gotō) suggest, the exaggeratedly successful mortal in ab is probably meant to be the speaker himself. I have therefore supplied voce from 1a. The lack of a verb in our ab keeps the description from being typed as 3rd ps.; even the sá can have 1st ps. ref. (see Jamison “sa figé”).
Griffith
Splendid, O Singer, is that man, mightiest of the great in heaven.
Agni, may we be foremost, we thy worshippers.
Oldenberg
The mortal (who worships thee?), O priest, is brilliant, great, most powerful in heaven. May we, O Agni, addicted to thee, be always foremost.
Geldner
Der Sterbliche ist glänzend, o Redegewaltiger, groß, der Höchste im Himmel. Wir möchten als deine eifrigen Verehrer allen voran sein, Agni.
Grassmann
Der Mensch, o weiser, ist voll Glanz, ist gross, im Himmel riesenstark, Der dich verehrt, wir wollen dir die treusten sein.
Elizarenkova
(А) этот смертный, о вдохновенный (Агни), блистателен,
Велик, могущественнее всех на небе.
Да будем мы, твои приверженцы, только впереди!
अधिमन्त्रम् (VC)
- अग्निः
- दीर्घतमा औचथ्यः
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् ! जैसे हम लोग (वनुषः) अलग सबको बाँटनेवाले (ते) आपके उपकार करनेवाले (प्रप्र, इत्, स्याम) उत्तम ही प्रकार से होवें। वा हे (विप्र) धीर बुद्धिवाले जन जैसे (सः) वह (मर्त्यः) मनुष्य (व्राधन्तमः) अतीव उन्नति को प्राप्त जैसे (महः) बड़ा (चन्द्रः) चन्द्रमा (दिवि) आकाश में वर्त्तमान है, वैसे तू भी अपना वर्त्ताव रख ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे पृथिव्यादि पदार्थों को जाने हुए विद्वान् जन विद्याप्रकाश में प्रवृत्त होते हैं, वैसे और जनों को भी वर्त्ताव रखना चाहिये ॥ ३ ॥इस सूक्त में विद्वानों के गुणों का वर्णन होने से इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ सङ्गति है, यह जानना चाहिये ॥ यह एक सौ पचासवाँ सूक्त और उन्नीसवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने विद्वन् यथा वयं वनुषस्ते तवोपकारकाः प्रप्रेत् स्याम। हे विप्र यथा स मर्त्यो व्राधन्तमो महश्चन्द्रो दिवीव वर्त्तते तथा त्वं वर्त्तस्व ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) (चन्द्रः) आह्लादकारकः (विप्र) मेधाविन् (मर्त्यः) मनुष्यः (महः) महान् (व्राधन्तमः) अतिशयेन वर्द्धमानः (दिवि) (प्रप्र) (इत्) एव (ते) तव (अग्ने) विद्वन् (वनुषः) संविभाजकस्य (स्याम) भवेम ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा पृथिव्यादिपदार्थज्ञा विद्वांसो विद्याप्रकाशे प्रवर्त्तन्ते तथेतरैरपि वर्त्तितव्यम् ॥ ३ ॥अस्मिन् सूक्ते विद्वद्गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इति पञ्चाशदुत्तरं शततमं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे पृथ्वी इत्यादी पदार्थांना जाणणारे विद्वान लोक विद्या प्रकाशित करण्यास प्रवृत्त होतात, तसे इतरांनीही वागावे. ॥ ३ ॥