१४९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ महः सः’ इति पञ्चर्चं नवमं सूक्तं दैर्घतमसं वैराजमाग्नेयम् । ‘दशकास्त्रयो विराळेकादशका वा’ (अनु. ६. ७-८) इत्युक्तलक्षणसद्भावात् । तथा चानुक्रान्तं- महः स वैराजम्’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

149
Agni
Dīrghatamas Aucathya
5 verses: virāj
The name Agni is not mentioned in this short and enigmatic hymn. Especially in the first verse and a half its application to Agni is quite uncertain; Geldner suggests that Soma is referred to there. In our view the poet is certainly keeping the referent open at the beginning of the hymn, but moves closer and closer to a clear identification

of Agni as the hymn proceeds. This gradual disclosure of the subject of the hymn replicates the way that the fire is slowly and carefully kindled and then emerges from its hiding place, flaming up, when it catches. The kindling is cryptically depicted in verse 2, while the burst of light and energy takes over verse 3. In the final two verses (4–5) he is identified as Hotar, a standard role for Agni, and he is revealed as fully grown, powerful, and a partner in the sacrifice with the mortal worshiper. Thus the hymn reflects Dīrghatamas’s usual preoccupation with the birth of Agni, though it is treated somewhat differently here.

Jamison Brereton Notes

Agni

01 महः स - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ ।
उप॒ ध्रज॑न्त॒मद्र॑यो वि॒धन्नित् ॥

02 स यो - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

स यो वृषा॑ न॒रां न रोद॑स्योः॒ श्रवो॑भि॒रस्ति॑ जी॒वपी॑तसर्गः ।
प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ॑ ॥

03 आ यः - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ ।
सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा॑ ॥

04 अभि द्विजन्मा - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि द्वि॒जन्मा॒ त्री रो॑च॒नानि॒ विश्वा॒ रजां॑सि शुशुचा॒नो अ॑स्थात् ।
होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे॑ ॥

05 अयं स - विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा॑ द॒धे वार्या॑णि श्रव॒स्या ।
मर्तो॒ यो अ॑स्मै सु॒तुको॑ द॒दाश॑ ॥