१४७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ कथा ते ’ इति पञ्चर्चं सप्तमं सूक्तं दैर्घतमसमाग्नेयं त्रैष्टुभम् । ‘कथा’ इत्यनुक्रमणिका ॥ प्रातरनुवाकाश्विनशस्त्रयोरस्य सूक्तस्य विनियोगः ’ त्रिमूर्धानमिति त्रीणि ’ इत्यनेनोक्तः ॥

Jamison Brereton

147
Agni
Dīrghatamas Aucathya
5 verses: triṣṭubh
This hymn is a departure from Dīrghatamas’s focus in previous Agni hymns on the creation and spread of the ritual fire. Though it begins in a ritual situation (vs. 1) and the poet commends his ritual speech to Agni in the first half of verse 2, the poet then becomes preoccupied with potential hostilities directed against him by malevolent and dishonest men and how to foil them. He counts upon the protec
tors deployed by Agni (vs. 3), who may well be the flames referred to in verse 1, and more generally assumes that well-performed worship of Agni will enlist that god in his protection. Who the hostile mortals are is not made clear, though in a R̥gvedic ritual context rival sacrificers are the most likely culprits.324 I.148
The insistence on the cheating and duplicity of these rivals and the general embattled but combative tone of these verses remind us somewhat of similarly con tentious passages in the Old Avestan Gāthās attributed to Zarathustra.
It is also worth noting that this is the first time in the Dīrghatamas cycle that he refers to himself by name, that is, by his metronymic Māmateya (vs. 3).

Jamison Brereton Notes

Agni

01 कथा ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः ।
उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णय॑न्त दे॒वाः ॥

02 बोधा मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः ।
पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं॑ वन्दे अग्ने ॥

03 ये पायवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् ।
र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥

04 यो नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ ।
मन्त्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥

05 उत वा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑ ।
अतः॑ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥