१४४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ एति प्र होता’ इति सप्तर्चं पञ्चमं सूक्तं दैर्घतमसं जागतम् । पूर्वत्र ‘ आग्नेयं तु तत् ’ इत्युक्तत्वात् इदमप्याग्नेयम् । तथा चानुक्रमणिका-’ एति प्र सप्त जागतम् ’ इति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः ॥

Jamison Brereton

144
Agni
Dīrghatamas Aucathya
7 verses: jagatī
As in other of Dīrghatamas’s Agni hymns, the kindling of the ritual fire provides the major theme of this hymn. In particular, the middle verses 3–5 concern the pro duction of fire by the two churning sticks and the growing strength of that fire. The hymn begins, however, with the already fully matured fire, identified as the Hotar, going about his ritual duties (vss. 1–2). The verse immediately after the kindling verses (vs. 6) opens the ritual frame: Agni there is the ruler of the realms of heaven and earth, and he even attracts those divine figures (probably Heaven and Earth, though some have suggested Night and Dawn) from their cosmic positions to take their place on the ritual ground. The final verse (7) is a typical hymn-ending verse, commending the hymn just recited to Agni’s enjoyment.

Jamison Brereton Notes

Agni

01 एति प्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ए᳓ति प्र᳓ हो᳓ता व्रत᳓म् अस्य माय᳓या
ऊर्ध्वां᳓ द᳓धानः शु᳓चिपेशसं धि᳓यम्
अभि᳓ स्रु᳓चः क्रमते दक्षिणावृ᳓तो
या᳓ अस्य धा᳓म प्रथमं᳓ ह निं᳓सते

02 अभीमृतस्य दोहना - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अभी᳓म् ऋत᳓स्य दोह᳓ना अनूषत
यो᳓नौ देव᳓स्य स᳓दने प᳓रीवृताः
अपा᳓म् उप᳓स्थे वि᳓भृतो य᳓द् आ᳓वसद्
अ᳓ध स्वधा᳓ अधयद् या᳓भिर् ई᳓यते

03 युयूषतः सवयसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु᳓यूषतः स᳓वयसा त᳓द् इ᳓द् व᳓पुः
समान᳓म् अ᳓र्थं वित᳓रित्रता मिथः᳓
आ᳓द् ईम् भ᳓गो न᳓ ह᳓वियः स᳓म् अस्म᳓द् आ᳓
वो᳓ळ्हुर् न᳓ रश्मी᳓न् स᳓म् अयंस्त सा᳓रथिः

04 यमीं द्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

य᳓म् ईं दुवा᳓ स᳓वयसा सपर्य᳓तः
समाने᳓ यो᳓ना मिथुना᳓ स᳓मोकसा
दि᳓वा न᳓ न᳓क्तम् पलितो᳓ यु᳓वाजनि
पुरू᳓ च᳓रन्न् अज᳓रो मा᳓नुषा युगा᳓

05 तमीं हिन्वन्ति - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त᳓म् ईं हिन्वन्ति धीत᳓यो द᳓श व्रि᳓शो
देव᳓म् म᳓र्तास ऊत᳓ये हवामहे
ध᳓नोर् अ᳓धि प्रव᳓त आ᳓ स᳓ ऋण्वति
अभिव्र᳓जद्भिर् वयु᳓ना न᳓वाधित

06 त्वं ह्यग्ने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ हि᳓ अग्ने दिविय᳓स्य रा᳓जसि
त्व᳓म् पा᳓र्थिवस्य पशुपा᳓ इव त्म᳓ना
ए᳓नी त एते᳓ बृहती᳓ अभिश्रि᳓या
हिरण्य᳓यी व᳓क्वरी बर्हि᳓र् आशते°

07 अग्ने जुषस्व - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ग्ने जुष᳓स्व प्र᳓ति हर्य त᳓द् व᳓चो
म᳓न्द्र स्व᳓धाव ऋ᳓तजात सु᳓क्रतो
यो᳓ विश्व᳓तः प्रतिअ᳓ङ्ङ् अ᳓सि दर्शतो᳓
रण्वः᳓ सं᳓दृष्टौ पितुमाँ᳓ इव क्ष᳓यः