१४०

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

एकविंशेऽनुवाके सप्तदश सूक्तानि । तत्र ‘वेदिषदे’ इति प्रथमं सूक्तं त्रयोदशर्चम् । उचथ्यपुत्रस्य दीर्घतमस आर्षम् आग्नेयम् । अन्त्ये त्रिष्टुभौ । शिष्टास्त्रिष्टुबन्तपरिभाषया जगत्यः । दशमी त्रिष्टुब्जगती वा । अत्यष्टिपरिभाषा निवृत्ता । अत्रानुक्रमणिका-’ वेदिषदे सप्तोना दीर्घतमा औचथ्य आग्नेयं तु द्वित्रिष्टुबन्तं तु त्रिष्टुब्दशमी वा ’ इति । प्रातरनुवाकस्याग्नेये क्रतौ जागते छन्दसि इदमादीनि तृतीयवर्जितानि षट् सूक्तानि विनियुक्तानि । तथाश्विनशस्त्रे षण्णां तृतीयवर्जितानां सूक्तानां विनियोगः ॥ सूत्रितं च- वेदिषद इति षण्णां तृतीयमुद्धरेत् ’ ( आश्व. श्रौ. ४. १३ ) इति ॥

Jamison Brereton

140
Agni
Dīrghatamas Aucathya
13 verses: jagatī, except jagatī or triṣṭubh 10, triṣṭubh 12–13
This first hymn in the Dīrghatamas cycle is bristling with difficulties in detail, although it remains focused on its central topic, the kindling and spread of the fire. The first two verses establish the ritual scene, with the ritual fire sitting on (or at) the vedi, the “altar” that is really a dug-out depression in the ground on the axis between the eastern and western ritual fires, and with the poet’s presentation of his “thought” (a praise hymn) as clothing for the ritual fire. But natural fire, which spreads through the woods and devours them, is also referred to, especially in verse 2.314 I.140
The chronological description of the kindling and growth of fire begins in verse 3 with a vivid depiction of the kindling sticks and the first faint stirrings of smoke and fire. The growing power of the fire and the swiftness of the spread of its flames, imagined as horses in verse 4, occupy the next verses (4–10). Fire’s burning of the plants that stoke it is given an erotic cast in verses 6–8, aided by the fact that several words for “plant” are feminine in gender. Their very destruction by fire is also envi
sioned as a transformation into a better and more vigorous form (see esp. vss. 7cd–8). The prayers for aid and material goods begin in verse 10, on behalf not only of a generic “us” but especially mentioning our patrons (vss. 10, 12) and others of our circle (vs. 12). One striking request is for a metaphorical boat to deliver us to the far shore of difficulty (vs. 12); the boat is described in some detail, including its possession of a foot or feet. We wonder if this refers to some sort of primitive keel or centerboard, which would probably be helpful to ensure that the boat make it across the current of a swift-flowing river. Unfortunately our knowledge of ancient Indian naval architecture is not sufficient to decide.

Jamison Brereton Notes

Agni

01 वेदिषदे प्रियधामाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

वे॒दि॒षदे॑ प्रि॒यधा॑माय सु॒द्युते॑ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये॑ ।
वस्त्रे॑णेव वासया॒ मन्म॑ना॒ शुचिं॑ ज्यो॒तीर॑थं शु॒क्रव॑र्णं तमो॒हन॑म् ॥

02 अभि द्विजन्मा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि द्वि॒जन्मा॑ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा॑वृधे ज॒ग्धमी॒ पुनः॑ ।
अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॒॑न्येन॑ व॒निनो॑ मृष्ट वार॒णः ॥

03 कृष्णप्रुतौ वेविजे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

कृ॒ष्ण॒प्रुतौ॑ वेवि॒जे अ॑स्य स॒क्षिता॑ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु॑म् ।
प्रा॒चाजि॑ह्वं ध्व॒सय॑न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ॥

04 मुमुक्ष्वोथ् मनवे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

मु॒मु॒क्ष्वो॒३॒॑ मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी॑तास ऊ॒ जुवः॑ ।
अ॒स॒म॒ना अ॑जि॒रासो॑ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शवः॑ ॥

05 आदस्य ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आद॑स्य॒ ते ध्व॒सय॑न्तो॒ वृथे॑रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः ।
यत्सीं॑ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्त्स्त॒नय॒न्नेति॒ नान॑दत् ॥

06 भूषन्न योऽधि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे॑व॒ पत्नी॑र॒भ्ये॑ति॒ रोरु॑वत् ।
ओ॒जा॒यमा॑नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा॑ दविधाव दु॒र्गृभिः॑ ॥

07 स संस्तिरो - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

स सं॒स्तिरो॑ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये ।
पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥

08 तमग्रुवः केशिनीः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ ।
तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥

09 अधीवासं परि - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ ।
वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥

10 अस्माकमग्ने मघवत्सु - जगती त्रिष्टुब्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः ।
अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥

11 इदमग्ने सुधितम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो॑ अस्तु ते ।
यत्ते॑ शु॒क्रं त॒न्वो॒३॒॑ रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं॑ वनसे॒ रत्न॒मा त्वम् ॥

12 रथाय नावमुत - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

रथा॑य॒ नाव॑मु॒त नो॑ गृ॒हाय॒ नित्या॑रित्रां प॒द्वतीं॑ रास्यग्ने ।
अ॒स्माकं॑ वी॒राँ उ॒त नो॑ म॒घोनो॒ जनाँ॑श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ॥

13 अभी नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भी नो॑ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू॑र्ताः ।
गव्यं॒ यव्यं॒ यन्तो॑ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो॑ वरन्त ॥