१२९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘यं त्वं रथम् ’ इत्येकादशर्चं तृतीयं सूक्तम् । पारुच्छेपं सर्वमात्यष्टम्’ इत्युक्तत्वात् अत्यष्टिच्छन्दस्कम् । अनुक्तत्वात् ऐन्द्रम् । ‘ प्रप्रा वो अस्मे ’ इत्यादिके द्वे अतिशक्वर्यौ षष्ट्यक्षरोपेतत्वात् । ‘ पाहि नः’ इति अन्त्या अष्टिः चतुःषष्ट्यक्षरोपेतत्वात् । प्र तद्वोचेयम्’ इति षष्ठी इन्दुदेवत्या । तथा चानुक्रमणिका-’ यं त्वमेकादश षष्ठ्यैन्दवी प्रप्रावोऽतिशक्वर्यावष्टिरन्त्या’ इति ॥ दशरात्रस्य षष्ठेऽहनि मरुत्वतीये शस्त्रे एतत्सूक्तं ’ षष्ठस्य ’ इति खण्डे सूत्रितं- यं त्वं रथमिन्द्र स यो वृषा । ( आश्व. श्रौ. ८. १ ) इति ।।

Jamison Brereton

129
Indra
Paruchepa Daivodāsi
11 verses: atyaṣṭi, except atiśakvarī 8–9, aṣṭi 11
The hymn begins with familiar, and positive, themes: calls to Indra to aid our actual chariot in prize-contests and also our metaphorical chariot, the sacrifice (vss. 1–2), and these themes recur throughout the hymn. But the poet seems preoccupied with more negative topics—not only rivals and enemies in battle (vss. 3–5, 10) and demons (vss. 6, 9, 11), but also evil thoughts and words (vss. 6–8, 11). Bad Thought appears to be personified as a menacing female in verse 8, and more surprisingly Indra seems himself to have potential bad thoughts toward us, his worshipers, which we must combat by supplying him with good things to think about (vs. 7). Given the forces thus arrayed against us, the calls for Indra’s protection grow ever stronger toward the end of the hymn (vss. 9–11).

Jamison Brereton Notes

Indra This hymn is particularly studded with indefinite expressions: pṛ́tanāsu kā́su cid 2a, 4d, káṃ cid 3b, káyasya cid 5a; later in the hymn rátham kám cid 10d, anyám … kám cid 10f.

01 यं त्वम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

यं त्वं रथ॑मिन्द्र मे॒धसा॑तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि ।
स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन॑म् ।
सास्माक॑मनवद्य तूतुजान वे॒धसा॑मि॒मां वाचं॒ न वे॒धसा॑म् ॥

02 स श्रुधि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू॑र्तये॒ नृभिः॑ ।
यः शूरैः॒ स्व१॑ः॒ सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता ।
तमी॑शा॒नास॑ इरधन्त वा॒जिनं॑ पृ॒क्षमत्यं॒ न वा॒जिन॑म् ॥

03 दस्मो हि - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं॑ शूर॒ मर्त्यं॑ परिवृ॒णक्षि॒ मर्त्य॑म् ।
इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे ।
मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ॥

04 अस्माकं व - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्माकं॑ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा॑यं वि॒श्वायुं॑ प्रा॒सहं॒ युजं॒ वाजे॑षु प्रा॒सहं॒ युज॑म् ।
अ॒स्माकं॒ ब्रह्मो॒तयेऽवा॑ पृ॒त्सुषु॒ कासु॑ चित् ।
न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं॑ स्तृ॒णोषि॒ यम् ॥

05 नि षू - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ ।
नेषि॑ णो॒ यथा॑ पु॒राने॒नाः शू॑र॒ मन्य॑से ।
विश्वा॑नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि॑र्नो॒ अच्छ॑ ॥

06 प्र तद्वोचेयम् - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

प्र तद्वो॑चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति ।
स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् ।
अव॑ स्रवेद॒घशं॑सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ॥

07 वनेम तद्धोत्रया - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या॑ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं॑ र॒ण्वं सन्तं॑ सु॒वीर्य॑म् ।
दु॒र्मन्मा॑नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि ।
आ स॒त्याभि॒रिन्द्रं॑ द्यु॒म्नहू॑तिभि॒र्यज॑त्रं द्यु॒म्नहू॑तिभिः ॥

08 प्रप्रा वो - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

प्रप्रा॑ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो॑ दुर्मती॒नां दरी॑मन्दुर्मती॒नाम् ।
स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः ।
ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ॥

09 त्वं न - अतिशक्वरी

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं न॑ इन्द्र रा॒या परी॑णसा या॒हि प॒थाँ अ॑ने॒हसा॑ पु॒रो या॑ह्यर॒क्षसा॑ ।
सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ ।
पा॒हि नो॑ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा॑ पाह्य॒भिष्टि॑भिः ॥

10 त्वं न - अत्यष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं न॑ इन्द्र रा॒या तरू॑षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से ।
ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य ।
अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ॥

11 पाहि न - अष्टिः

विश्वास-प्रस्तुतिः ...{Loading}...

पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो॑ऽवया॒ता सद॒मिद्दु॑र्मती॒नां दे॒वः सन्दु॑र्मती॒नाम् ।
ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः ।
अधा॒ हि त्वा॑ जनि॒ता जीज॑नद्वसो रक्षो॒हणं॑ त्वा॒ जीज॑नद्वसो ॥