१२६

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ अमन्दान्’ इति षष्ठं सूक्तं सप्त’ इत्यनुवर्तनात् सप्तर्चम् । आदितः पञ्चानां कक्षीवानृषिः षष्याःभा भावयव्यः सप्तम्याः रोमशा नाम ब्रह्मवादिनी। आदितः पञ्चानां भावयव्यस्य स्तुतिरूपत्वात् स एव देवता ‘ या तेनोच्यते ’ ( अनु. २. ५) इति न्यायात्। अन्त्ययोः षष्ठीसप्तम्योस्तु भावयव्यरोमशयोः संवादः। षष्ठ्याः भावयव्यः सप्तम्याः रोमशा । यद्यपि ‘ स्वनयेन दत्ता’ ( ऋ. सं. १. १२६. ३ ) इति श्रूयमाणत्वात्तस्यैव स्तुत्या भाव्यं तथापि पितृपुत्रयोरभेदात् ‘आ रुद्रासः’ इतिवत् पितृनाम्ना व्यवहर्तुं शक्यत्वात् प्रथमायामृचि ‘भाव्यस्य ’ इत्युक्तत्वाच्च ‘ भावयव्यं तुष्टाव ’ इत्येतदविरुद्धमित्युक्तं पूर्वसूक्ते एव । आदितः पञ्च त्रिष्टुभः । अन्त्ये अनुष्टुभौ । तथा चानुक्रान्तम् - अमन्दानिति कक्षीवान्दानतुष्टः पञ्चभिर्भावयव्यं तुष्टावान्त्ये अनुष्टुभौ भावयव्यरोमशयोर्दम्पत्योः संवादः’ इति । उक्तो विनियोगः ।।

Jamison Brereton

126
Kaksı̣vant’s Da ̄ ̄nastuti
Kakṣīvant Dairghatamasa
7 verses: triṣṭubh, except anuṣṭubh 6–7
Kakṣīvant’s last hymn is, to be idiomatic, a humdinger. It details in extravagant terms the gifts that King Svanaya Bhāvya presented to him, in return for the fame the poet could bestow on him (see esp. vss. 1d and 2d). The first five verses list the gifts, especially the (not quite believable) numbers of livestock, given to Kakṣīvant and his family, the Pajras. The last of these verses (5) ends with an elaborate simile, not all the details of which are clear, comparing the Pajras seeking fame with noblemen seeking brides by attending maidens’ Svayaṃvaras (bridal self-choice ceremonies) with their carts. (The word “cart” [ánas] is spe cialized in the R̥gveda for the vehicle that conveys the bride home.) The phrase “(the Pajras) sought fame” (5d) provides a ring with the first verse (1d), where the king, Kakṣīvant’s patron, is “seeking fame,” and brings the dānastuti proper to a close.
The final two verses (6–7) provide an erotic, indeed rather obscene, appendix, with a vignette of the poet and one of the girls he received as part of his gift. Already in verse 3 “ten chariots carrying brides” were mentioned as part of his loot, and the simile about Svayaṃvaras in verse 5 also helps set up the erotic atmosphere. Besides the striking simile of a mongoose (kaśīkā, a playful variant of the poet’s name Kakṣīvant) as sexual partner, verse 6 contains a number of hapaxes and entirely unclear lexical items, which may well involve phonological deformation to play on taboo words. (The second half of the verse appears to allow the word yabh “fuck” to be assembled from parts of several words.) It is a pity that we understand it as little as we do. The last verse (7) contains the osten sible and crudely seductive speech of the woman herself. Kakṣīvant has indeed gone out with a bang.

Jamison Brereton Notes

Kakṣīvant’s Dānastuti

01 अमन्दान् त्स्तोमान्प्र - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अम॑न्दा॒न्त्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ ।
यो मे॑ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा॑नः ॥

02 शतं राज्ञो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्त्स॒द्य आद॑म् ।
श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां॑ दि॒वि श्रवो॒ऽजर॒मा त॑तान ॥

03 उप मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ मा श्या॒वाः स्व॒नये॑न द॒त्ता व॒धूम॑न्तो॒ दश॒ रथा॑सो अस्थुः ।
ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ॑ अभिपि॒त्वे अह्ना॑म् ॥

04 चत्वारिंशद्दशरथस्य शोणाः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः॑ स॒हस्र॒स्याग्रे॒ श्रेणिं॑ नयन्ति ।
म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या॑न्क॒क्षीव॑न्त॒ उद॑मृक्षन्त प॒ज्राः ॥

05 पूर्वामनु प्रयतिमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा॑यसो॒ गाः ।
सु॒बन्ध॑वो॒ ये वि॒श्या॑ इव॒ व्रा अन॑स्वन्तः॒ श्रव॒ ऐष॑न्त प॒ज्राः ॥

06 आगधिता परिगधिता - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे ।
ददा॑ति॒ मह्यं॒ यादु॑री॒ याशू॑नां भो॒ज्या॑ श॒ता ॥

07 उपोप मे - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उपो॑प मे॒ परा॑ मृश॒ मा मे॑ द॒भ्राणि॑ मन्यथाः ।
सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी॑णामिवावि॒का ॥