१२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ उषा उच्छन्ती ’ इति त्रयोदशर्चं चतुर्थं सूक्तं दैर्घतमसः कक्षीवत आर्षं त्रैष्टुभमुषस्यम् । ‘ उषा उच्छन्ती ’ इत्यनुक्रान्तम् । विनियोगस्तु पूर्वसूक्ते एवोक्तः ॥

Jamison Brereton

124
Dawn
Kakṣīvant Dairghatamasa
13 verses: triṣṭubh
Another virtuosic Dawn hymn. Here the poet takes the usual generic themes, espe cially Dawn as a beautiful woman, and creates highly specific images, especially in verses 7–8, which provide a series of almost sociological portraits of ancient Indian female figures. In verse 7 we first (pāda a) meet a brotherless girl boldly approaching men; since the brother was important in finding and arranging suitable matches, a brotherless girl was at a disadvantage in the marriage market and needed to take initiative on her own. (See Schmidt 1987: 30–75.) The next image is a pun (pāda b), with one harmless generic image and one shockingly specific one. In the harmless reading a figure, presumably male, mounts a chariot to seek prizes; in the other a woman, presumably a prostitute, shows herself off on a platform for money. The third image (pādas cd) is of the legitimate wife adorned for her husband, but even there the image shades into that of a loose woman showing her breast. The next verse (8) treats the common theme of the sisters Dawn and Night, but again Dawn is presented in a particular female role. In the second pāda, the “girl to be gazed upon” may well refer to the display motif of the ancient Indian self-choice marriage (Svayaṃvara; see Jamison 2001), while the “maidens with a choice” may refer to the same phenomena, girls making their choice of bridegroom at a specially called assembly (see Jamison 2003).
Even more striking perhaps is verse 4, where Dawn is compared to three differ ent animals or their parts: she is glossy like the breast of a waterbird who preens it;

she reveals herself like an elephant kneeling to drink; and she wakens the sleeping like a fly, buzzing around again and again. (We owe these interpretations to Thieme 1965 [=1971: 214–27].)
Nothing in the rest of the hymn is quite so quirky, but the standard tropes are well handled. The common counterpoint between individual Dawn and the multi tude of identical dawns that have preceded and will follow today’s dawn is found in verses 2–3, 6, and 9. Another common theme, the diversity of beings that Dawn awakens, appears in verses 1, 6, and 12. The final verses of the hymn raise the hope of gifts and rewards that will come with the dawn.

Jamison Brereton Notes

Dawn

01 उषा उच्छन्ती - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒षा उ॒च्छन्ती॑ समिधा॒ने अ॒ग्ना उ॒द्यन्त्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् ।
दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा॑वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ॥

02 अमिनती दैव्यानि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अमि॑नती॒ दैव्या॑नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या॑ यु॒गानि॑ ।
ई॒युषी॑णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ॥

03 एषा दिवो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा॑ना सम॒ना पु॒रस्ता॑त् ।
ऋ॒तस्य॒ पन्था॒मन्वे॑ति सा॒धु प्र॑जान॒तीव॒ न दिशो॑ मिनाति ॥

04 उपो अदर्शि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उपो॑ अदर्शि शु॒न्ध्युवो॒ न वक्षो॑ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ ।
अ॒द्म॒सन्न स॑स॒तो बो॒धय॑न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी॑णाम् ॥

05 पूर्वे अर्धे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् ।
व्यु॑ प्रथते वित॒रं वरी॑य॒ ओभा पृ॒णन्ती॑ पि॒त्रोरु॒पस्था॑ ॥

06 एवेदेषा पुरुतमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वेदे॒षा पु॑रु॒तमा॑ दृ॒शे कं नाजा॑मिं॒ न परि॑ वृणक्ति जा॒मिम् ।
अ॒रे॒पसा॑ त॒न्वा॒३॒॑ शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ॥

07 अभ्रातेव पुंस - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भ्रा॒तेव॑ पुं॒स ए॑ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना॑नाम् ।
जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ॥

08 स्वसा स्वस्रे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै॑त्यस्याः प्रति॒चक्ष्ये॑व ।
व्यु॒च्छन्ती॑ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य॑ङ्क्ते समन॒गा इ॑व॒ व्राः ॥

09 आसां पूर्वासामहसु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒सां पूर्वा॑सा॒मह॑सु॒ स्वसॄ॑णा॒मप॑रा॒ पूर्वा॑म॒भ्ये॑ति प॒श्चात् ।
ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना॑ उ॒षासः॑ ॥

10 प्र बोधयोषः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र बो॑धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु ।
रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू॑नृते जा॒रय॑न्ती ॥

11 अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता॑द्यु॒ङ्क्ते गवा॑मरु॒णाना॒मनी॑कम् ।
वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हङ्गृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ॥

12 उत्ते वयश्चिद्वसतेरपप्तन्नरश्च - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥

13 अस्तोढ्वं स्तोम्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्तो॑ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी॑वृधध्वमुश॒तीरु॑षासः ।
यु॒ष्माकं॑ देवी॒रव॑सा सनेम सह॒स्रिणं॑ च श॒तिनं॑ च॒ वाज॑म् ॥