१२३

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘कदित्था’ इत्यस्मिन् अष्टादशेऽनुवाके षट् सूक्तानि । तत्र ‘पृथू रथः’ इति तृतीयं सूक्तं त्रयोदशर्चम् । अत्रानुक्रमणिका-’ पृथुः सप्तोनोपस्यं तु’ इति । दीर्घतमसः पुत्रः कक्षीवानृषिः ‘ऋषिश्चान्यस्मादृषेः’ इति परिभाषितत्वात् । अनादेशपरिभाषया त्रिष्टुप् छन्दः । तुशब्दप्रयोगात् इदमादिके सूक्ते उषोदेवताके । प्रतिरनुवाके उषस्ये क्रतावस्य चौत्तरस्य च विनियोगः । अथोषम्यः’ इति खण्डे सूत्रितं- ’ पृथू रथ इति सूक्ते प्रत्यर्चिरित्यष्टौ ’ ( आश्व. श्रौ. ४.१४ ) इति । तथाश्विनशस्त्रे इदमादिसूक्तद्वयस्य विनियोगः ‘ प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५) इत्यतिदिष्टत्वात् ।

Jamison Brereton

123
Dawn
Kakṣīvant Dairghatamasa
13 verses: triṣṭubh
One of the loveliest of the R̥gvedic Dawn hymns. It begins with references to the dakṣiṇā or “priestly gifts” distributed at the early-morning sacrifice (vss. 1–6), almost as if to get the business of the hymn out of the way. But even here the gifts are clearly under the control of the lovely young Dawn, whose beauties are hinted at. The next section (vss. 7–9) confronts the usual conundrums and paradoxes

about Dawn (see also I.113 above)—both her twinned opposite number, Night (vs. 7), and the identity and diversity of the dawns of each individual day (vss. 8–9), each one dutifully conforming to the rules that order the cosmos by per forming her appointed rounds. In the last of these verses (9), Dawn’s daily journey is likened to a girl’s going to a lovers’ tryst, and this simile provides the transition to the next two verses (10–11), where she is compared to a beautiful young woman showing herself off. The final two verses (12–13) combine the gift theme of the beginning of the hymn with the periodicity of the dawns treated in the middle section.

Jamison Brereton Notes

Dawn After the almost impenetrable last two hymns, the Dawn series comes as a welcome relief, though it does not lack puzzles or Kakṣīvant’s characteristic flourishes. Note also the prevalence of āmreḍitas and similar expressions (gr̥háṃgrham ̥ , divé-dive, śáśvat, and ágram-agram all in vs. 4; then ékaikā in 8 at long remove, bhadrám-bhadram in 13).

01 पृथू रथो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं॑ दे॒वासो॑ अ॒मृता॑सो अस्थुः ।
कृ॒ष्णादुद॑स्थाद॒र्या॒३॒॑ विहा॑या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया॑य ॥

02 पूर्वा विश्वस्माद्भुवनादबोधि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय॑न्ती॒ वाजं॑ बृह॒ती सनु॑त्री ।
उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू॑तौ ॥

03 यदद्य भागम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते ।
दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥

04 गृहङ्गृहमहना यात्यच्छा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

गृ॒हङ्गृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना ।
सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥

05 भगस्य स्वसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व ।
प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये॑म॒ तं दक्षि॑णया॒ रथे॑न ॥

06 उदीरतां सूनृता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उदी॑रतां सू॒नृता॒ उत्पुरं॑धी॒रुद॒ग्नयः॑ शुशुचा॒नासो॑ अस्थुः ।
स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥

07 अपान्यदेत्यभ्यट्न्यदेति विषुरूपे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अपा॒न्यदेत्य॒भ्य१॒॑न्यदे॑ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते ।
प॒रि॒क्षितो॒स्तमो॑ अ॒न्या गुहा॑क॒रद्यौ॑दु॒षाः शोशु॑चता॒ रथे॑न ॥

08 सदृशीरद्य सदृशीरिदु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ ।
अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥

09 जानत्यह्नः प्रथमस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची ।
ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर॑न्ती ॥

10 कन्येव तन्वाथ् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क॒न्ये॑व त॒न्वा॒३॒॑ शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् ।
सं॒स्मय॑माना युव॒तिः पु॒रस्ता॑दा॒विर्वक्षां॑सि कृणुषे विभा॒ती ॥

11 सुसङ्काशा मातृमृष्थेव - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं॑ कृणुषे दृ॒शे कम् ।
भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते॑ अ॒न्या उ॒षसो॑ नशन्त ॥

12 अश्वावतीर्गोमतीर्विश्ववारा यतमाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वा॑वती॒र्गोम॑तीर्वि॒श्ववा॑रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य ।
परा॑ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ॥

13 ऋतस्य रश्मिमनुयच्छमाना - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि ।
उषो॑ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो॑ म॒घव॑त्सु च स्युः ॥