१२२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

॥ श्रीगणेशाय नमः ।।

वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।।

यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्रक्रिया प्रथमे काण्डे साकल्येनोपवर्णिता ।।

अत ऊर्ध्वंतनी ज्ञेया स्मर्यते च क्वचित्क्वचित् ।।

अथ द्वितीयाष्टके प्रथमोऽध्यायः आरभ्यते । शतर्चिनामाद्ये मण्डले चतुर्विंशत्यनुवाकाः । तेषु ‘ कदित्था ’ इति अष्टादशानुवाके षट् सूक्तानि । तत्र ‘ प्र वः पान्तम्’ इति द्वितीयं सूक्तम् । ‘ पञ्चोना’ इति अनुवर्तमानात् पञ्चदशर्चम् । ‘ ऋषिश्चान्यस्मादृषेः’ इति परिभाषया कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा देवता । ‘प्र वो वैश्वदेवम्’ इत्यनुक्रमणिका । अस्य विशेषविनियोगो लैङ्गिकः ॥

Jamison Brereton

122
All Gods
Kakṣīvant Dairghatamasa
15 verses: triṣṭubh, except virāḍrūpā 5–6
This hymn is divided almost equally between praise and invocation to a variety of gods (vss. 1–6) and a complex dānastuti (vss. 7–15). As is true of all of Kakṣīvant’s oeuvre there are many twists and turns along the way. The part devoted to the gods seems to define an early-morning sacrifice in its first verses, especially those calling on Dawn and Night (vs. 2), the Wind as well as Indra (vs. 3), and the Aśvins and Agni (vs. 4), though Rudra and the Maruts (vs. 1), Pūṣan (vs. 5), and, especially, Mitra and Varuṇa (vss. 6–7, 9) also appear. An early-morning ritual284 I.122
is appropriate for the following dānastuti, since the priestly gifts (dakṣiṇās) are distributed then.
The dānastuti is filled with personal names, and, as often, it is difficult to disen tangle the relationships among them. In fact it appears that we may be dealing with competing potential patrons, each praised for a fleeting moment for his generosity until a larger prize from a different patron is in the offing. In verse 12 the poet seems to be inviting this competition, promising to act as a kind of kingmaker for whom ever he gets as patron, and in the difficult verse 13 the poet may be suggesting that patrons with goods to offer are attempting to surpass competing patrons with their largesse. This interpretation remains uncertain, however.

Jamison Brereton Notes

All Gods

01 प्र वः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वः॒ पान्तं॑ रघुमन्य॒वोऽन्धो॑ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे॑ भरध्वम् ।
दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ॥

02 पत्नीव पूर्वहूतिम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

पत्नी॑व पू॒र्वहू॑तिं वावृ॒धध्या॑ उ॒षासा॒नक्ता॑ पुरु॒धा विदा॑ने ।
स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा॑ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर॑ण्यैः ॥

03 ममत्तु नः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो॑ अ॒पां वृष॑ण्वान् ।
शि॒शी॒तमि॑न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ॥

04 उत त्या - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त त्या मे॑ य॒शसा॑ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ॑शि॒जो हु॒वध्यै॑ ।
प्र वो॒ नपा॑तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा॑ रास्पि॒नस्या॒योः ॥

05 आ वो - विराड्रूपा

विश्वास-प्रस्तुतिः ...{Loading}...

आ वो॑ रुव॒ण्युमौ॑शि॒जो हु॒वध्यै॒ घोषे॑व॒ शंस॒मर्जु॑नस्य॒ नंशे॑ ।
प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा॑ वोचेय व॒सुता॑तिम॒ग्नेः ॥

06 श्रुतं मे - विराड्रूपा

विश्वास-प्रस्तुतिः ...{Loading}...

श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् ।
श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ॥

07 स्तुषे सा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स्तु॒षे सा वां॑ वरुण मित्र रा॒तिर्गवां॑ श॒ता पृ॒क्षया॑मेषु प॒ज्रे ।
श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा॑नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो॑ अग्मन् ॥

08 अस्य स्तुषे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा॑ सनेम॒ नहु॑षः सु॒वीराः॑ ।
जनो॒ यः प॒ज्रेभ्यो॑ वा॒जिनी॑वा॒नश्वा॑वतो र॒थिनो॒ मह्यं॑ सू॒रिः ॥

09 जनो यो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां॑ सु॒नोत्य॑क्ष्णया॒ध्रुक् ।
स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा॑भिरृ॒तावा॑ ॥

10 स व्राधतो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः ।
विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा॑सु पृ॒त्सु सद॒मिच्छूरः॑ ॥

11 अध ग्मन्ता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अध॒ ग्मन्ता॒ नहु॑षो॒ हवं॑ सू॒रेः श्रोता॑ राजानो अ॒मृत॑स्य मन्द्राः ।
न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ॥

12 एतं शर्धम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तं शर्धं॑ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे॑ ।
द्यु॒म्नानि॒ येषु॑ व॒सुता॑ती रा॒रन्विश्वे॑ सन्वन्तु प्रभृ॒थेषु॒ वाज॑म् ॥

13 मन्दामहे दशतयस्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

मन्दा॑महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना॑ ।
किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई॑शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ॥

14 हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

हिर॑ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे॑ वरिवस्यन्तु दे॒वाः ।
अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा॑कन्तू॒भये॑ष्व॒स्मे ॥

15 चत्वारो मा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च॒त्वारो॑ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः ।
रथो॑ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ॑त् ॥