सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
अष्टादशेऽनुवाके षट् सूक्तानि । तत्र ‘कदित्था ’ इति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते – ‘कदित्था पञ्चोना वैश्वदेवं वा’ इति । अनुवर्तमानः कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा इन्द्रो वा देवता । विनियोगो लैङ्गिकः ॥
Jamison Brereton
121
Indra or the All Gods
Kakṣīvant Dairghatamasa
15 verses: triṣṭubh
Of all the challenging and maddening hymns in Kakṣīvant’s small but memorable oeuvre, this hymn may present the biggest challenges and the most maddening set of puzzles—though the immediately preceding one is at least in competition. It seems that antiquity had a similar reaction, as the Anukramaṇī is not even sure whether the hymn is dedicated to Indra or to the All Gods. We will here sketch a structure and suggest some themes, but we make no claims for the correctness of all the choices made in our translation or commentary.
The predominant deity of the hymn must be Indra, though his name does not appear until verse 11, and the governing myth of the hymn is that of the opening of the Vala cave. But other mythic material is interspersed through the hymn, and the present-day sacrificial situation is also treated—while, conversely, the Vala myth is sometimes presented as if it were happening at this moment. In fact, the first verse sets up this scenario, with questions about Indra’s attendance at a sacrifice where the Aṅgirases, his helpers in the Vala myth, are performing their hymns. The same prospective appearance of Indra among the Aṅgirases is also described in verse 3, with the recital of the Vala myth continued, in the past, in verse 4. The intervening verse (2) is also couched in the mythic past and begins (2ab) with Indra’s primal cosmogonic deed, the separation of heaven and earth. The second half of verse 2 contains one of the most discussed portions of the hymn, a set of three memorably described female figures whose relationships to each other and to the “buffalo” who is gazing upon at least one of them are unclear. In our view, all three figures are different forms of Dawn, the subject of two of Kakṣīvant’s other hymns (I.123–124), as she transforms herself from a young girl choosing her husband (the Sun) to a wife (of the Sun in the form of a horse) to a mother (of a cow: the light of Dawn is frequently compared to cows). The buffalo is probably Indra, and the focus on Dawn is appropri ate to a hymn celebrating the opening of the Vala cave and the release of the dawn-cows.
Verse 4 alluded to the impetus that drinking soma gave to Indra at the opening of the Vala cave, and the following two verses (5–6) sketch the history of Indra’s possession of soma and then turn to the soma currently being produced at today’s dawn sacrifice. The following, quite puzzling verse (7) seems to identify Indra with the sun and, by implication, with the shining soma of the previous verse, also com
pared to the sun. The poet seems further to suggest that, even in the absence of all the sacrificial necessities, the presence of radiant Indra is tantamount to a properly performed sacrifice, for the benefit of the poet and his family. (We suggest that Kakṣīvant is alluding to himself here, on the basis of similar vocabulary used in I.126.5.)
Verse 8 begins a series of mythological verses, with an intertwining of the Vala myth (9ab, 10ab) and that of Indra’s slaying of Śuṣṇa with the aid of Uśanā Kāvya (9cd, 10cd, 11d, 12) and the related myth of the halting of the Sun’s horses and chariot (13), with incidental mentions of other deeds of Indra (the Vr̥tra battle, 11c) thrown in. The interpenetration of these mythic allusions keeps the audi
ence off balance, a queasy feeling much increased by the disjunctive and elliptical syntax.
The final two verses (14–15), asking for protection and valuables, are by contrast quite straightforward. Presumably on this subject Kakṣīvant did not want the god to misunderstand.
Jamison Brereton Notes
Indra or the All Gods This is a very problematic hymn, and both the published translation and this comm. are tentative and tenuous on many points. There are some quirks that reappear throughout the hymn: a remarkable no. of pāda-final góḥ (2b, 2d, 7b, 9a) - is this some sort of hidden encoding? It’s also part of a pattern of favoring pāda-final monosyllables (vrā́m 2c, rā́ṭ 3a, dyū́n 3b, 7c, dyā́m 3d, vaḥ 4d, nṝ́n 12a, 13a, dā́t 12c
- and, flg. Hoffmann, daḥ 10d). Also a fondness for pári and prá, the former esp. in opaque contexts.
01 कदित्था नछर्’थ६श्ःँ - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।
प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥
मूलम् ...{Loading}...
कदि॒त्था नॄँः पात्रं॑ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् ।
प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं॑सते अध्व॒रे यज॑त्रः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
क꣡द् इत्था꣡ नॄँ꣡ः पा꣡तरं+ देवयतां꣡
श्र꣡वद् गि꣡रो अ꣡ङ्गिरसां तुरण्य꣡न्
प्र꣡ य꣡द् आ꣡नड् वि꣡श आ꣡ हर्मिय꣡स्य
उरु꣡ क्रंसते अध्वरे꣡ य꣡जत्रः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
devayatā́m ← √devay- (UNK_TYPE)
{case:GEN, gender:M, number:PL, tense:PRS, voice:ACT}
itthā́ ← itthā́ (invariable)
{}
kát ← ká- (pronoun)
{case:NOM, gender:N, number:SG}
nr̥̄́n ← nár- (nominal stem)
{case:ACC, gender:M, number:PL}
pā́tram ← pā́tra- (nominal stem)
{case:NOM, gender:N, number:SG}
áṅgirasām ← áṅgiras- (nominal stem)
{case:GEN, gender:M, number:PL}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:ACC, gender:F, number:PL}
śrávat ← √śru- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
turaṇyán ← √turaṇy- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
ā́naṭ ← √naś- 1 (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
harmyásya ← harmyá- (nominal stem)
{case:GEN, gender:N, number:SG}
prá ← prá (invariable)
{}
víśaḥ ← víś- (nominal stem)
{case:ACC, gender:F, number:PL}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
adhvaré ← adhvará- (nominal stem)
{case:LOC, gender:M, number:SG}
kraṁsate ← √kramⁱ- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:MED}
urú ← urú- (nominal stem)
{case:ACC, gender:N, number:SG}
yájatraḥ ← yájatra- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
कत् । इ॒त्था । नॄन् । पात्र॑म् । दे॒व॒ऽय॒ताम् । श्रव॑त् । गिरः॑ । अङ्गि॑रसाम् । तु॒र॒ण्यन् ।
प्र । यत् । आन॑ट् । विशः॑ । आ । ह॒र्म्यस॑ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज॑त्रः ॥
Hellwig Grammar
- kad ← ka
- [noun], nominative, singular, neuter
- “what; who; ka [pronoun].”
- itthā
- [adverb]
- “thus; here.”
- nṝṃḥ ← nṝn ← nṛ
- [noun], accusative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- pātraṃ ← pātram ← pātra
- [noun], nominative, singular, neuter
- “vessel; pātra [word]; authority; receptacle; pātra; vessel; cup; bowl; basket.”
- devayatāṃ ← devayatām ← devay
- [verb noun], genitive, plural
- “solicit.”
- śravad ← śravat ← śru
- [verb], singular, Aorist conj./subj.
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- giro ← giraḥ ← gir
- [noun], accusative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- aṅgirasāṃ ← aṅgirasām ← aṅgiras
- [noun], genitive, plural, masculine
- “Aṅgiras; Aṅgiras; Brahman; Atharva-Veda; aṅgiras [word]; Aṅgiras.”
- turaṇyan ← turaṇy
- [verb noun], nominative, singular
- “rush.”
- pra
- [adverb]
- “towards; ahead.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- ānaḍ ← ānaṭ ← naś
- [verb], singular, Root aorist (Ind.)
- “reach; achieve; enter (a state); reach.”
- viśa ← viśaḥ ← viś
- [noun], accusative, plural, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- harmyasyoru ← harmyasya ← harmya
- [noun], genitive, singular, neuter
- “mansion; house; palace.”
- harmyasyoru ← uru
- [noun], accusative, singular, neuter
- “wide; broad; great; uru [word]; much(a); excellent.”
- kraṃsate ← kram
- [verb], singular, Aorist conj./subj.
- “kram; step; go; continue; proceed; traverse; heat.”
- adhvare ← adhvara
- [noun], locative, singular, masculine
- “yajña; ceremony; adhvara [word].”
- yajatraḥ ← yajatra
- [noun], nominative, singular, masculine
- “adorable.”
सायण-भाष्यम्
नॄँः पात्रं नॄन् पाता नृणां स्तुतेः नेतॄणां पुरुषाणां रक्षणशीलः इन्द्रः तुरण्यन् गोरूपधनं प्रेरयन् देवयतां देवं द्योतमानं दानादिगुणयुक्तं वा इन्द्रम् आत्मन इच्छताम् अङ्गिरसाम् ऋषीणाम् अस्माकम् इत्था इत्थं प्रयुज्यमानाः गिरः स्तुतीः कत् कदा कस्मिन् काले श्रवत् शृणुयात् । यत् यदा स इन्द्रः हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबन्धिनः विशः ऋत्विग्लक्षणान् मनुष्यान् आ आभिमुख्येन प्र आनट् प्राप्नोति तदानीम् अध्वरे अस्मदीये यज्ञे यजत्रः यष्टव्यः सन् उरु बहुलं क्रंसते क्रमते स्वयमेव उत्सहते इत्यर्थः ॥ कत् । कदा । अन्त्यलोपश्छान्दसः । नॄँः पात्रम् ।’ नॄन्पे ’ ( पा. सू. ८. ३. १० ) इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वा ’ इति ऋकारः सानुनासिकः । पात्रम् । ‘पा रक्षणे’। ताच्छीलिकः तृन् । व्यत्ययेन सोः अमादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावे यण् । देवयताम् । सुप आत्मनः क्यच् । ततो लटः शतृ । ‘ शतुरनुमः० ’ इति विभक्तेरुदात्तत्वम् । श्रवत् । श्रु श्रवणे ‘। लेटि अडागमः । ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । तुरण्यन् । ‘तुरण त्वरायाम् । कण्ड्वादिः । आनट् । अश्नोतेर्लङि व्यत्ययेन परस्मैपदम् । श्नौ प्राप्ते व्यत्ययेन श्नम्विकरणः । व्रश्चादिषत्वे जश्त्वम् । आडागमः । हर्म्यस्य । हर्म्यशब्दात् अर्शआदित्वात् अच् । क्रंसते । ‘ क्रमु पादविक्षेपे’। ’ वृत्तिसर्गतायनेषु क्रमः’ (पा. सू. १. ३. ३८) इत्यात्मनेपदम् । लेटि अडागमः । ‘ सिब्बहुलं लेटि’ इति सिप् । यजत्रः । ‘ अमिनक्षि° ’ इत्यादिना यजेः अत्रन्प्रत्ययः ॥
Wilson
English translation:
“When willIndra, the protector of men and granter of riches, listen to the praises thus (recited) of the Aṅgirasas, who are devoted to the gods? When he perceives the ministers of the master of the mansion, and is to be the object of worship in the sacrifice, he greatly exults.”
Jamison Brereton
Will he, hastening to the cup of the men seeking the gods, listen properly to the hymns of the Aṅgirases?
When he has reached the clans of the secure habitation, will the one worthy of the sacrifice stride widely at their ceremony?
Jamison Brereton Notes
Geldner (/Witzel Gotō) take pāda a as a separate clause and consider pā́tram ‘cup, vessel’ a metaphorical designation of Indra (“Ist er wohl das rechte Gefäss für solch gottergebene Männer?”). With Oldenberg I consider this to be an anachronistic application of the much later sense of ‘cup, bowl’ to mean ‘appropriate recipient’. (It is true that Indra is referred to as a ‘tankard’ [I.61.9] and a ‘beaker’ [I.100.12] elsewhere, but in those cases it is his capacious size that is at issue.) Oldenberg and Renou both avoid the Indra = cup interpretation by supplying a verb (different verbs in each case). I see no reason to supply a verb, since pā́tram can be an acc. goal with turaṇyán (see X.61.11 for another acc. of goal with the same stem), a possibility also allowed by Oldenberg
On nṝ́n as gen. pl. see AiG III.211-12.
Griffith
WHEN Will men’s guardians hasting hear with favour the song of Angiras’s pious
children?
When to the people of the home he cometh he strideth to the sacrifice, the Holy.
Geldner
Ist er wohl das rechte Gefäß für solch gottergebene Männer? Wird der Eilige die Lobesworte des Angiras´ hören? Wenn er zu den Clanleuten des Herrenhauses gekommen ist, möge der Opferwürdige weite Schritte machen bei dem Opfer.
Grassmann
Mag wol der eilende so recht die Männer und das Trinkgefäss der Frommen und die Lieder der Angira’s wahrnehmen? So oft er himkommt zu den Bewohnern der heimatlichen Stätte, eilt der ehrwürdige in grossen Schritten zu dem Opfer.
Elizarenkova
(Примет) ли (Индра) действительно (благосклонно) сосуд мужей, преданных богам?
Услышит ли спешащий песни Ангирасов?
Когда доберется он до членов семьи (этого) дома,
Пусть широко шагает на (наш) обряд, (он) достойный жертв.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब १५ ऋचावाले एकसौ इक्कीसवें सूक्त का आरम्भ है। उसके पहिले मन्त्र में स्त्री-पुरुष कैसे वर्त्ताव वर्त्तें, यह उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पुरुष ! तूँ(अध्वरे) न विनाश करने योग्य प्रजापालन रूप व्यवहार में (यजत्रः) सङ्ग करनेवाला (तुरण्यन्) शीघ्रता करता हुआ जैसे ज्ञान चाहनेहारा (नॄन्) सिखाने योग्य बालक वा मनुष्यों की (पात्रम्) पालना करे तथा (देवयताम्) चाहते (अङ्गिरसाम्) और विद्या के सिद्धान्त रस को पाये हुए विद्वानों की (यत्) जिन (गिरः) वेदविद्या की शिक्षारूप वाणियों को (श्रवत्) सुने, उनको (इत्था) इस प्रकार से (कत्) कब सुनेगा और जैसे धर्मात्मा राजा (हर्म्यस्य) न्यायघर के बीच वर्त्तमान हुआ विनय से (विशः) प्रजाजनों को (प्रानट्) प्राप्त होवे (उरु) और बहुत (आ, क्रंसते) आक्रमण करे अर्थात् उनके व्यवहारों में बुद्धि को दौड़ावे, इस प्रकार का कब होगा ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। हे स्त्री पुरुषो ! जैसे शास्त्रवेत्ता विद्वान् सब मनुष्यादि को सत्य बोध कराते और झूठ से रोकते हुए उत्तम शिक्षा देते हैं, वैसे अपने सन्तान आदि को आप निरन्तर अच्छी शिक्षा देओ, जिससे तुम्हारे कुल में अयोग्य सन्तान कभी न उत्पन्न हों ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे पुरुष त्वमध्वरे यजत्रस्तुरण्यन् सन् यथा जिज्ञासुर्नॄन् पात्रं कुर्याद् देवयतामङ्गिरसां यद्या गिरः श्रवत्ताइत्था कच्छ्रोष्यसि। यथा च धार्मिको राजा हर्म्यस्य मध्ये वर्त्तमानः सन् विनयेन विशः प्रानडुर्वाक्रंसत इत्था कद्भविष्यसि ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादौ स्त्रीपुरुषाः कथं वर्त्तेरन्नित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कत्) कदा। छान्दसो वर्णलोपो वेत्याकारलोपः। (इत्था) अनेन प्रकारेण (नॄन्) प्राप्तव्यशिक्षान् (पात्रम्) पालनम् (देवयताम्) कामयमानानाम् (श्रवत्) शृणुयात् (गिरः) वेदविद्याशिक्षिता वाचः (अङ्गिरसाम्) प्राप्तविद्यासिद्धान्तरसानाम् (तुरण्यन्) त्वरन् (प्र) (यत्) याः (आनट्) अश्नुवीत। व्यत्ययेन श्नम् परस्मैपदं च। (विशः) प्रजाः (आ) (हर्म्यस्य) न्यायगृहस्य मध्ये (उरु) बहु (क्रंसते) क्रमेत (अध्वरे) अहिंसनीये प्रजापालनाख्ये व्यवहारे (यजत्रः) संगमकर्त्ता ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। हे स्त्रीपुरुषा यथा आप्ताः सर्वान् मनुष्यादीन् सत्यं बोधयन्तोऽसत्यान्निवारयन्तः सुशिक्षन्ते तथा स्वापत्यादीन् भवन्तः सततं सुशिक्षन्ताम्। यतो युष्माकं कुलेऽयोग्याः सन्तानाः कदाचिन्न जायेरन् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात स्त्री-पुरुष व राजा, प्रजा इत्यादींच्या धर्माचे वर्णन असल्यामुळे पूर्वीच्या सूक्तार्थाबरोबर या अर्थाची संगती जाणावी. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. हे स्त्री-पुरुषांनो ! जसे शास्त्रवेत्ते विद्वान सर्व माणसांना सत्याचा बोध करवितात व असत्य रोखून उत्तम शिक्षण देतात तसे आपल्या संतानांना तुम्ही निरंतर चांगले शिक्षण द्या. ज्यामुळे तुमच्या कुळात कधी अयोग्य संतान निर्माण होणार नाही. ॥ १ ॥
02 स्तम्भीद्ध द्याम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।
अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
मूलम् ...{Loading}...
स्तम्भी॑द्ध॒ द्यां स ध॒रुणं॑ प्रुषायदृ॒भुर्वाजा॑य॒ द्रवि॑णं॒ नरो॒ गोः ।
अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
स्त꣡म्भीद् ध द्यां꣡ स꣡ धरु꣡णम् प्रुषायद्
ऋभु꣡र् वा꣡जाय द्र꣡विणं न꣡रो गोः꣡
अ꣡नु स्वजा꣡म् महिष꣡श् चक्षत व्रा꣡म्
मे꣡नाम् अ꣡श्वस्य प꣡रि मात꣡रं गोः꣡
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
dharúṇam ← dharúṇa- (nominal stem)
{case:NOM, gender:N, number:SG}
dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:SG}
ha ← ha (invariable)
{}
pruṣāyat ← √pruṣⁱ- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
stámbhīt ← √stambhⁱ- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
dráviṇam ← dráviṇa- (nominal stem)
{case:NOM, gender:N, number:SG}
góḥ ← gáv- ~ gó- (nominal stem)
{case:GEN, gender:M, number:SG}
náraḥ ← nár- (nominal stem)
{case:GEN, gender:M, number:SG}
r̥bhúḥ ← r̥bhú- (nominal stem)
{case:NOM, gender:M, number:SG}
vā́jāya ← vā́ja- (nominal stem)
{case:DAT, gender:M, number:SG}
ánu ← ánu (invariable)
{}
cakṣata ← √cakṣ- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:MED}
mahiṣáḥ ← mahiṣá- (nominal stem)
{case:NOM, gender:M, number:SG}
svajā́m ← svajā́- (nominal stem)
{case:ACC, gender:F, number:SG}
vrā́m ← vrā́- (nominal stem)
{case:ACC, gender:F, number:SG}
áśvasya ← áśva- (nominal stem)
{case:GEN, gender:M, number:SG}
góḥ ← gáv- ~ gó- (nominal stem)
{case:ABL, gender:M, number:SG}
mātáram ← mātár- (nominal stem)
{case:ACC, gender:F, number:SG}
ménām ← ménā- (nominal stem)
{case:ACC, gender:F, number:SG}
pári ← pári (invariable)
{}
पद-पाठः
स्तम्भी॑त् । ह॒ । द्याम् । सः । ध॒रुण॑म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा॑य । द्रवि॑णम् । नरः॑ । गोः ।
अनु॑ । स्व॒ऽजाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना॑म् । अश्व॑स्य । परि॑ । मा॒तर॑म् । गोः ॥
Hellwig Grammar
- stambhīddha ← stambhīt ← stambh
- [verb], singular, Athematic is aor. (Ind.)
- “paralyze; stiffen; fixate; fixate; stambh; rear; stop; strengthen; constipate.”
- stambhīddha ← ha
- [adverb]
- “indeed; ha [word].”
- dyāṃ ← dyām ← div
- [noun], accusative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- dharuṇam ← dharuṇa
- [noun], accusative, singular, neuter
- “prop; foundation.”
- pruṣāyad ← pruṣāyat ← pruṣāy ← √pruṣ
- [verb], singular, Present injunctive
- “sprinkle.”
- ṛbhur ← ṛbhuḥ ← ṛbhu
- [noun], nominative, singular, masculine
- “Ribhus.”
- vājāya ← vāja
- [noun], dative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- draviṇaṃ ← draviṇam ← draviṇa
- [noun], accusative, singular, neuter
- “wealth; property; money; jewel.”
- naro ← naraḥ ← nara
- [noun], nominative, singular, masculine
- “man; man; Nara; person; people; Nara; Puruṣa; nara [word]; servant; hero.”
- goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- svajām ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svajām ← jām ← jā
- [noun], accusative, singular, feminine
- “born.”
- mahiṣaś ← mahiṣaḥ ← mahiṣa
- [noun], nominative, singular, masculine
- “Old World buffalo; Mahiṣa; Mahiṣa.”
- cakṣata ← cakṣ
- [verb], singular, Present injunctive
- “watch; look.”
- vrām ← vrā
- [noun], accusative, singular, feminine
- menām ← menā
- [noun], accusative, singular, feminine
- “Menā; woman; Menā; Durga.”
- aśvasya ← aśva
- [noun], genitive, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- pari
- [adverb]
- “from; about; around.”
- mātaraṃ ← mātaram ← mātṛ
- [noun], accusative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
सायण-भाष्यम्
सः इन्द्रः द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं वाजाय अन्नार्थं बलार्थं वा प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः स्वजां स्वसकाशादुत्पन्नां व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् अनु चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति’ इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् अश्वस्य मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां गोः मातरं जननीम् ॥ परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ’ इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्’ इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि’। छान्दसो लङ् । ‘ बहुलं छन्दसि ’ इति शपो लुगभावः ॥“सः इन्द्रः द्यां द्युलोकं ःस्तम्भीद्ध स्तभ्नाति खलु । तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्य उदकस्य किरणसमूहस्य वा ःनरः नेता स इन्द्रः ऋभुः सूर्यत्मना उरु विस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं वाजाय अन्नार्थं बलार्थं वा प्रुषायत् प्रुष्णाति सिञ्चति प्रवर्षतीत्यर्थः । अपि च महिषः । महन्नामैतत् । महान् सूर्यरूपी इन्द्रः स्वजां स्वसकाशादुत्पन्नां व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति वा उषाः । ताम् अनु चक्षत । चष्टिः पश्यतिकर्मा । अनु पश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेति’ इत्यर्थः । अपि च इदमपरमाश्चर्यं यदयम् अश्वस्य मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां गोः मातरं जननीम् ॥ परिर्वैपरीत्ये। विपरीतमकरोत् । कदाचिदिन्द्रो लीलया अश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मन्त्रान्तरे च इन्द्रवाक्यरूपे एतद्विस्पष्टमवगम्यते ॥ धरुणम् । ‘ धारेर्णिलुक्च इति उनप्रत्ययः । प्रुषायत् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेटि अडागमः । ‘ छन्दसि शायजपि ’ इति अहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । ‘ नॄ नये । बहुलवचनात् ‘ ऋदोरप्’ इति कर्तरि अप् । चक्षत । ‘चक्षिङ् व्यक्तायां वाचि’। छान्दसो लङ् । ‘ बहुलं छन्दसि ’ इति शपो लुगभावः ॥
Wilson
English translation:
“He verily upholds the heaven; he, the brilliant, the leader of the (stolen) herd, pours forth the flowing (water), for the sake of food; the mighty Indra manifests himself after his own daughter (the dawn); he made the feminine le of the horse unnaturally the mother of the cow.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Indra = the sun. In jest (?), Indra is said to have made a mare bring forth a calf
Jamison Brereton
He propped up heaven, and he sprinkled its foundation [=earth]. The ingenious one (provided) movable wealth of man and cow for the prize. The buffalo gazed after (Dawn,) the self-created maiden making her choice (of husband), (who turned into) the consort of the horse
[=Sun], (then into) the mother of the cow.
Jamison Brereton Notes
Geldner and Renou take náro as the nom. sg. of a thematic form of the ‘man’ stem, a nom. sg. that is otherwise not found in the RV (save possibly in svàrṇara-) and only very sparingly in the rest of Vedic (see AiG III.212). I follow Grassmann, Oldenberg, and Witzel Gotō in taking it as a gen. sg. of the athematic ‘man’ stem, even though the other two occurrences registered by Grassmann are better taken as nom. pl. It replaces expected *nur (cf. Aves. nərəš). It is parallel here to góḥ, and this gen. expression characterizes the type of dráviṇa- that Indra is providing as a prize. Since dráviṇa- is a derivative of √dru ‘run’, it really is ‘moveable wealth’, and both cattle and men would qualify.
The pair náro góḥ is echoed by the more conventional expression cátuṣpade … dvipā́de in 3d, which also contains the qualifier náryāya.
The opening ṛbhúr vā́jāya contains the names of two of the three Ṛbhus, though the words are not so used here.
As indicated in the published introduction, the second hemistich is much discussed, and I will not treat other interpretations in detail. It depicts a buffalo (mahiṣá-) gazing after (and probably longing after) three females, or, in my interpr., one female in three different shapes. These shapes are three standard female roles, arranged chronologically: marriageable girl (according to my interpr. of vrā́- as ‘chooser’; see comm. VIII.2.6), wife/consort (ménā- ← ‘exchange token’; see comm. I.62.7), and mother. The mahiṣá- is Indra, as often; this word also evokes the term for the chief wife of a king, máhiṣī-, thus indirectly adding another female role. I identify the female referent of all three as Dawn. Kakṣīvant calls Dawn “begetter of cows” (gávāṃ jánitrī) in nearby I.124.5, like our mātáraṃ góḥ, and also compares her to a vrā́- in I.124.8. Since Dawn is always depicted in motion, “gaze after (a retreating figure)” is an appropriate verb. (Cf. IV.18.3 where Indra anu √cakṣ his mother who is going away: parāyatī́m mātáram ánv acaṣṭa.) If the referent is Dawn, then the horse whose consort she is is probably the sun. For Dawn and the horse = sun, see VII.77.3.
The term svajā́- ‘self-created’ has two applications in the passage. On the one hand, it characterizes the vrā́- particularly. Since she is a ‘chooser’, the female protagonist of a svayaṃvara (self-choice) marriage, she is ‘self-created’ because she is not being given to someone by someone else, but is doing it herself. If marriage is the equivalent of upanayana and second birth for women, then she’s her own parent.
On the other hand, it can characterize all the role transformations she undergoes in cd, loosely “(re)creating herself as …” For further on vrā́- and this passage in general, see Jamison 2003 (Fs. H.-P. Schmidt) pp. 45-47, also X.111.3.
Griffith
He stablished heaven; he poured forth, skilful worker, the wealth of kine, for strength, that nurtures heroes.
The Mighty One his self-born host regarded, the horse’s mate, the mother of the heifer.
Geldner
Er stützte den Himmel, er benetzte die Unterlage. Als Ribhu hat er, der Herr, den Besitz der Kuh zum Siegerpreis bestimmt. Der Büffel sah dem selbsterzeugten Lockweib nach. Er hatte das Weibchen des Pferdes in die Mutter der Kuh verwandelt.
Grassmann
Er befestigte den Himmel, benetzte den Erdboden, der kunstreiche, und alles Gut zur Labung des Menschen und des Viehes; es blickte der Büffel hin auf die ihm angehörige Schar, auf die Stute des Rosses und auf die Mutter des Rindes.
Elizarenkova
Он укрепил небо, он окропил основу (земли).
Искусный (муж), он назначил богатство в виде коровы как награду (людям).
Буйвол следил взглядом за самкой, что родилась сама по себе.
Кобылицу он пре(вратил) в мать коровы.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (महिषः) बड़ा सूर्य्य (गौः) भूमि का धारण करनेवाला है, वैसे (ऋभुः) सकल विद्याओं से युक्त आप्तबुद्धि मेधावी (नरः) धर्म विद्या की प्राप्ति करानेवाला सज्जन (वाजाय) विज्ञान वा अन्न के लिये (अश्वस्य) व्याप्त होने योग्य राज्य की (स्वजाम्) आपसे उत्पन्न की गई (व्राम्) स्वीकार करने के योग्य (मातरम्) माता के समान पालनेवाली (मेनाम्) विद्या और अच्छी शिक्षा से पाई हुई वाणी को (परि, चक्षत) सब ओर से कहे वा जैसे सूर्य्य (द्याम्) प्रकाश को (स्तम्भीत्) धारण करे वैसे (स, ह) वही (गोः) पृथिवी पर (द्रविणम्) धन को बढ़ा खेत को (धरुणम्) जल के समान (अनु, प्रुषायत्) सींचा करें ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो आप्त अर्थात् उत्तम शास्त्री विद्वान् के सङ्ग से विद्या, विनय और न्याय आदि का धारण करे वह सुख से बढ़े और बड़ा सत्कार करने योग्य हो ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा महिषः सूर्यो गोर्धर्त्ताऽस्ति तथा ऋभुर्नरो वाजायाश्वस्य स्वजां व्रां मातरं मेनां परि चक्षत यथा वा स सूर्य्यो द्यां स्तम्भीत्तथा सह गोर्मध्ये द्रविणं वर्धयित्वा क्षेत्रं धरुणमिवानु प्रुषायत् ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (स्तम्भीत्) धरेत्। अडभावः। (ह) खलु (द्याम्) प्रकाशम् (सः) मनुष्यः (धरुणम्) उदकम्। धरुणमित्युदकनाम०। निघं० १। १२। (प्रुषायत्) प्रुष्णीयात् सिञ्चेत्। अत्र शायच्। (ऋभुः) सकलविद्याजातप्रज्ञो मेधावी (वाजाय) विज्ञानायान्नाय वा (द्रविणम्) धनम् (नरः) धर्मविद्यानेता (गोः) पृथिव्याः (अनु) (स्वजाम्) स्वात्मजनिताम् (महिषः) महान्। महिष इति महन्ना०। निघं० ३। ३। (चक्षत) चक्षीत। अत्र शपोऽलुक्। (व्राम्) वरीतुमर्हाम्। वृञ् धातोर्घञर्थे कः। (मेनाम्) विद्यासुशिक्षाभ्यां लब्धां वाचम् (अश्वस्य) व्याप्तुमर्हस्य राज्यस्य (परि) सर्वतः (मातरम्) मातृवत्पालिकाम् (गोः) भूमेः ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। य आप्तविद्वत्सङ्गेन विद्यां विनयन्यायादिकं च धरेत्स सुखेन वर्धेत महान् पूज्यश्च स्यात् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो आप्त अर्थात उत्तम शास्त्री विद्वानांकडून विद्या, विनय व न्याय इत्यादी धारण करतो. तो सुखाने वाढतो व पूजनीय ठरतो. ॥ २ ॥
03 नक्षद्धवमरुणीः पूर्व्यम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् ।
तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
मूलम् ...{Loading}...
नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् ।
तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या॑य द्वि॒पादे॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
न꣡क्षद् ध꣡वम् अरुणीः꣡ पूर्वियं꣡ रा꣡ट्
तुरो꣡ विशा꣡म् अ꣡ङ्गिरसाम् अ꣡नु द्यू꣡न्
त꣡क्षद् व꣡ज्रं नि꣡युतं तस्त꣡म्भद् द्यां꣡
च꣡तुष्पदे न꣡रियाय द्विपा꣡दे
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
aruṇī́ḥ ← aruṇá- (nominal stem)
{case:ACC, gender:F, number:PL}
hávam ← háva- (nominal stem)
{case:ACC, gender:M, number:SG}
nákṣat ← √nakṣ- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
pūrvyám ← pūrvyá- (nominal stem)
{case:ACC, gender:M, number:SG}
rā́ṭ ← rā́j- (nominal stem)
{case:NOM, gender:M, number:SG}
áṅgirasām ← áṅgiras- (nominal stem)
{case:GEN, gender:M, number:PL}
ánu ← ánu (invariable)
{}
dyū́n ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:PL}
turáḥ ← turá- 1 (nominal stem)
{case:NOM, gender:M, number:SG}
viśā́m ← víś- (nominal stem)
{case:GEN, gender:F, number:PL}
dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:SG}
níyutam ← √yu- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
tákṣat ← √takṣ- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
tastámbhat ← √stambhⁱ- (root)
{number:SG, person:3, mood:SBJV, tense:PRF, voice:ACT}
vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}
cátuṣpade ← cátuṣpad- (nominal stem)
{case:DAT, gender:N, number:SG}
dvipā́de ← dvipád- (nominal stem)
{case:DAT, gender:N, number:SG}
náryāya ← nárya- (nominal stem)
{case:DAT, gender:N, number:SG}
पद-पाठः
नक्ष॑त् । हव॑म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि॑रसाम् । अनु॑ । द्यून् ।
तक्ष॑त् । वज्र॑म् । निऽयु॑तम् । त॒स्तम्भ॑त् । द्याम् । चतुः॑ऽपदे । नर्या॑य । द्वि॒ऽपादे॑ ॥
Hellwig Grammar
- nakṣaddhavam ← nakṣat ← nakṣ
- [verb], singular, Present injunctive
- “reach; approach.”
- nakṣaddhavam ← havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
- aruṇīḥ ← aruṇī
- [noun], nominative, singular, feminine
- “dawn.”
- pūrvyaṃ ← pūrvyam ← pūrvya
- [noun], accusative, singular, neuter
- “first; precedent; age-old; excellent; former(a).”
- rāṭ ← rāj
- [noun], nominative, singular, masculine
- “king; best; rāj; rāj [word].”
- turo ← turaḥ ← tura
- [noun], nominative, singular, masculine
- “powerful; noble; noble.”
- viśām ← viś
- [noun], genitive, plural, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- aṅgirasām ← aṅgiras
- [noun], genitive, plural, masculine
- “Aṅgiras; Aṅgiras; Brahman; Atharva-Veda; aṅgiras [word]; Aṅgiras.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- dyūn ← div
- [noun], accusative, plural, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- takṣad ← takṣat ← takṣ
- [verb], singular, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- vajraṃ ← vajram ← vajra
- [noun], accusative, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- niyutaṃ ← niyutam ← niyu ← √yu
- [verb noun], accusative, singular
- “harness.”
- tastambhad ← tastambhat ← stambh
- [verb], singular, Plusquamperfect
- “paralyze; stiffen; fixate; fixate; stambh; rear; stop; strengthen; constipate.”
- dyāṃ ← dyām ← div
- [noun], accusative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- catuṣpade ← catuṣpada
- [noun], dative, singular, masculine
- “quadrupedal.”
- naryāya ← narya
- [noun], dative, singular, masculine
- “manly; heroic; powerful; male; human.”
- dvipāde ← dvipād
- [noun], dative, singular, masculine
- “biped; Vishnu.”
सायण-भाष्यम्
अरुणीः अरुणवर्णाः आरोचमानाः वा उषसः राट् राजयन् प्रकाशयन् सूर्यात्मा इन्द्रः पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं हवम् इदानीमस्माभिः क्रियमाणमाह्वानं नक्षत् नक्षतु शृणोतु । कीदृशः । अनु द्यून अनुदिवसं विशां मनुष्याणाम् अङ्गिरसाम् ऋषीणां स्तोतॄणां तुरः धनस्य प्रेरयिता । अपि च स इन्द्रः वज्रं स्वकीयमायुधं नियुतं हन्तव्येन सह नितरां युक्तं तक्षत् अकरोत् । तथा द्यां द्युलोकं तस्तम्भत् अस्तम्भयत् । यथा अधो न पतति तथा अकरोदित्यर्थः । किमर्थम् । नर्याय नृभ्यो हिताय चतुष्पदे गवाश्वादये द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेटि अडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च ’ (पा. सू. ४. ४. १३३ ) इति यप्रत्ययः । राट् । ‘ राजृ दीप्तौ । अस्मादन्तर्भावितण्यर्थात् क्विप् । तुरः । ‘ तुर त्वरणे ‘। इगुपधलक्षणः कः । तक्षत् । ‘ तक्षू त्वक्षू तनूकरणे’। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । तस्तम्भत् । ष्टभि स्कभि गतिप्रतिबन्धे’। अस्मात् ण्यन्तात् लुङि चङि रूपम् । ‘चङयन्यतरस्याम्’ इति उपोत्तमस्य उदात्तत्वम् । पूर्वपदस्य असमानवाक्यस्थत्वात् निघाताभावः । चतुष्पदे । चत्वारः पादाः अस्य ।’ संख्यासुपूर्वस्य । इति पादशब्दस्य अन्त्यलोपः समासान्तः । चतुर्थ्येकवचने भसंज्ञायां पादः पत्’ इति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादित्वेन पदत्वात् भसंज्ञाया अभावे पद्भावाभावः । ‘ द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ ’ इत्युत्तरपदान्तोदात्तत्वम् ॥
Wilson
English translation:
“May he, illuminating the purple (dawn), listen to the invocation (addressed to him) of old, daily besowing wealth upon the race of Aṅgiras; he has sharpened his fatal shaft; he has supported the heaven for the good of men, of quadrupeds, andbipeds.”
Jamison Brereton
The surpassing king will come through the days to the age-old call of the clans of the Aṅgirases for the ruddy (cows).
He will fashion the mace, his team-mate; he will prop up heaven for the sake of the two-footed and four-footed belonging to men.
Jamison Brereton Notes
In the published translation this verse is couched in the English future because I took two of the three verbs in the verse (nákṣat and tastámbhat) as subjunctives and the third (tákṣat) as an injunctive but a rhyme form to nákṣat, each of them beginning a hemistich. I considered the verse a continuation of the prospective questions in vs. 1.
about Indra’s coming to the sacrifice. I have now accepted the view of Narten (Sig.Aor. 160; see also Hoffmann Injunk. 144) that nákṣat is instead an injunctive to the thematic stem of the enlarged root √nakṣ. This then seems to strand tastámbhat as a lone subjunctive in this sequence; Kümmel (575) labels it a subjunctive in preterital context. However, the passage may originally have had the indic. pf. *tastámbha, and tasthámbhat may have picked up a final dental from the initial of the following word: tastámbhad dyā́m# to match preceding nákṣat and tákṣat. Since dyā́m begins with a cluster, the meter is unaffected by a reading *tastámbha dyā́m. The cadence is terrible (four heavy syllables), but the only thing that would improve it is reading
*tastabha(d), with a zero-grade root syllable appropriate neither to the indicative nor to the subjunctive.
Revising my understanding of the morphology requires revising the translation as well. I would now take the whole verse in the past: “The surpassing king came through the days to the age-old call of the clans of the Aṅgirases for the ruddy (cows). He fashioned the mace, his team-mate; he propped up heaven for the sake of the two-footed and four-footed belonging to men.” The verse then provides a reassuring model in the past for Indra’s hoped-for activity in the present. Note that nákṣat picks up the aor. ā́naṭ (approximately) from 1c and tastámbha(t) the aor.
stámbhīt of 2a.
Geldner takes aruṇī́ḥ as nom. sg. fem., appositive to rā́ṭ, which must then be fem.
and mean ‘queen’ (“die Morgenröte, die Königin”). Both of these are grammatically possible: rā́ṭ must be fem. in V.46.8; aruṇī́ḥ must be nom. sg. in IV.1.16, 14.3. But this leaves the apparent masc. nom. sg. adj. turáḥ without a head. I therefore take aruṇī́ḥ as acc. pl., loosely construed with hávam. See Oldenberg The ruddy ones are presumably the cows imprisoned in the Vala cave, who reappear (with a different color term, usríya-) in vs. 4.
Griffith
Lord of red dawns, he came victorious, daily to the Angirases’ former invocation.
His bolt and team hath he prepared, and stablished the heaven for quadrupeds and men two-footed.
Geldner
Es kam auf den Ruf zuerst die Morgenröte, die Königin; es kam auf den Ruf der Angiras´ der Gebieter der Clane alle Tage. Er zimmerte die ihm zu eigen gegebene Keule; er stützte den Himmel für die den Herren gehörigen Vierfüßler und Zweifüßler.
Grassmann
Es vernahm das Gebrüll der röthlichen [? im Gewölk eingeschlossenen] Kuh der starke Gebieter der Menschen und der Angira’s Tag für Tag; er machte zurecht den Blitz und das Gespann, befestigte den Himmel dem vierfüssigen Geschlecht und dem zweifüssigen der Menschen.
Elizarenkova
Являлся царь на древний зов племен Ангирасов,
(Чтобы захватывать) алых (коров), сильный (бог),
(Тваштар) выточил отданную в его власть ваджру.
(Индра) укрепил небо для четвероногого, для человека, для двуногого.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (तुरः) तुरन्त आलस्य छोड़े हुए विद्वान् मनुष्य (चतुष्पदे) गोआदि पशु वा (द्विपादे) मनुष्य आदि प्राणियों वा (नर्य्याय) मनुष्यों में अति उत्तम महात्माजन के लिये (अनु, द्यून्) प्रतिदिन (पूर्व्यम्) अगले विद्वानों ने अनुष्ठान किये हुए (हवम्) देने-लेने योग्य और (अरुणीः) प्रातः समय की वेला लाल रंगवाली उजेली के समान राजनीतियों को (नक्षत्) प्राप्त हो (नियुतम्) नित्य कार्य में युक्त किये हुए (वज्रम्) शस्त्र-अस्त्रों को (तक्षत्) तीक्ष्ण करके शत्रुओं को मारे तथा उनके (द्याम्) विद्या और न्याय के प्रकाश का (तस्तम्भत्) निबन्ध करे, वह (अङ्गिरसाम्) अङ्गों के रस अथवा प्राण के समान प्यारे (विशाम्) प्रजाजनों के बीच (राट्) प्रकाशमान राजा होता है ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य विनय आदि से मनुष्य आदि प्राणी और गौ आदि पशुओं को व्यतीत हुए आप्त, निष्कपट, सत्यवादी राजाओं के समान पालते और अन्याय से किसी को नहीं मारते हैं, वे ही सुखों को पाते हैं और नहीं ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यस्तुरो मनुष्यो विद्वान् चतुष्पदे द्विपादे नर्य्याय चानुद्यून् पूर्व्यं हवमुषसोदीप्तय इवारुणीश्च नक्षद् वियुतं वज्रं तक्षद् द्यां तस्तम्भत् सोऽङ्गिरसां विशां मध्ये राड् भवति ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राजधर्मविषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नक्षत्) प्राप्नुयात् (हवम्) दातुमादातुमर्हं न्यायम् (अरुणीः) उषसोऽरुण्यो दीप्तय इव वर्त्तमाना राजनीतीः (पूर्व्यम्) पूर्वैर्विद्वद्भिः कृतमनुष्ठितम् (राट्) राजते सः (तुरः) त्वरितोऽनलसः सन् (विशाम्) पालनीयानां प्रजानाम् (अङ्गिरसाम्) अङ्गानां रसप्राणवत् प्रियाणाम् (अनु) (द्यून्) दिनानि (तक्षत्) तीक्ष्णीकृत्य शत्रून् हिंस्यात् (वज्रम्) शस्त्रास्त्रसमूहम् (नियुतम्) नित्यं युक्तम् (तस्तम्भत्) स्तभ्नीयात् (द्याम्) विद्यान्यायप्रकाशम् (चतुष्पदे) गवाद्याय पशवे (नर्य्याय) नृषु साधवे (द्विपादे) मनुष्याद्याय ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्या विनयादिभिर्मनुष्यादीन् गवादींश्चातीताप्तराजवद्रक्षन्त्यन्यायेन कंचिन्न हिंसन्ति त एव सुखानि प्राप्नुवन्ति नेतरे ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे विनयाने माणसे गाई इत्यादी पशूंचे, आप्त, निष्कपटी, सत्यवादी राजाप्रमाणे पालन करतात. अन्यायाने कुणाचे हनन करीत नाहीत तेच सुख प्राप्त करतात इतर नव्हे. ॥ ३ ॥
04 अस्य मदे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् ।
यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥
मूलम् ...{Loading}...
अ॒स्य मदे॑ स्व॒र्यं॑ दा ऋ॒तायापी॑वृतमु॒स्रिया॑णा॒मनी॑कम् ।
यद्ध॑ प्र॒सर्गे॑ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो॑ वः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अस्य꣡ म꣡दे स्वरि꣡यं दा ऋता꣡य
अ꣡पीवृतम् उस्रि꣡याणाम् अ꣡नीकम्
य꣡द् ध प्रस꣡र्गे त्रिककुं꣡ निव꣡र्तद्
अ꣡प द्रु꣡हो मा꣡नुषस्य दु꣡रो वः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
dāḥ ← √dā- 1 (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
máde ← máda- (nominal stem)
{case:LOC, gender:M, number:SG}
r̥tā́ya ← r̥tá- (nominal stem)
{case:DAT, gender:N, number:SG}
svaryàm ← svaryà- (nominal stem)
{case:NOM, gender:N, number:SG}
ánīkam ← ánīka- (nominal stem)
{case:NOM, gender:N, number:SG}
ápīvr̥tam ← √vr̥- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
usríyāṇām ← usríya- (nominal stem)
{case:GEN, gender:F, number:PL}
ha ← ha (invariable)
{}
nivártat ← √vr̥t- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
prasárge ← prasárga- (nominal stem)
{case:LOC, gender:M, number:SG}
trikakúp ← trikakúbh- (nominal stem)
{case:NOM, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ápa ← ápa (invariable)
{}
drúhaḥ ← drúh- (nominal stem)
{case:ACC, gender:F, number:PL}
dúraḥ ← dvā́r- (nominal stem)
{case:ACC, gender:F, number:PL}
mā́nuṣasya ← mā́nuṣa- (nominal stem)
{case:GEN, gender:M, number:SG}
var ← √vr̥- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
अ॒स्य । मदे॑ । स्व॒र्य॑म् । दाः॒ । ऋ॒ताय॑ । अपि॑ऽवृतम् । उ॒स्रिया॑णाम् । अनी॑कम् ।
यत् । ह॒ । प्र॒ऽसर्गे॑ । त्रि॒ऽक॒कुप् । नि॒ऽवर्त॑त् । अप॑ । द्रुहः॑ । मानु॑षस्य । दुरः॑ । व॒रिति॑ वः ॥
Hellwig Grammar
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- made ← mada
- [noun], locative, singular, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- svaryaṃ ← svaryam ← svarya
- [noun], accusative, singular, neuter
- “good for the voice.”
- dā ← dāḥ ← dā
- [verb], singular, Aorist inj. (proh.)
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- ṛtāyāpīvṛtam ← ṛtāya ← ṛta
- [noun], dative, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- ṛtāyāpīvṛtam ← apīvṛtam ← apivṛ ← √vṛ
- [verb noun], accusative, singular
- usriyāṇām ← usriyā
- [noun], genitive, plural, feminine
- “cow; dairy product.”
- anīkam ← anīka
- [noun], accusative, singular, neuter
- “army; face; battalion; battlefront; point; appearance.”
- yaddha ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- yaddha ← ha
- [adverb]
- “indeed; ha [word].”
- prasarge ← prasarga
- [noun], locative, singular, masculine
- trikakum ← trikakubh
- [noun], nominative, singular, masculine
- “Indra.”
- nivartad ← nivartat ← nivṛt ← √vṛt
- [verb], singular, Present injunctive
- “return; end; abstain; turn away; discontinue; flee; disappear; elapse; cool; break; grind.”
- apa
- [adverb]
- “away.”
- druho ← druhaḥ ← druh
- [noun], accusative, plural, feminine
- “punic; hostile.”
- mānuṣasya ← mānuṣa
- [noun], genitive, singular, masculine
- “man; man.”
- duro ← duraḥ ← dvār
- [noun], accusative, plural, feminine
- “door; means.”
- vaḥ ← var ← vṛ
- [verb], singular, Aorist inj. (proh.)
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
सायण-भाष्यम्
हे इन्द्र अस्य सोमस्य पानेन मदे हर्षे सति ऋताय यज्ञार्थं स्वर्यं स्तुत्यम् अपीवृतं पणिभिर्गुहासु निगूढम् उस्रियाणां गवाम् अनीकं संघं दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसर्गे युद्धे त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः द्रुहः द्रोग्धुः मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि दुरः द्वाराणि गवामनिर्गमनाय पिहितानि अप वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्’ । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ’ इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने ‘। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ’ इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥ ।हे इन्द्र अस्य सोमस्य पानेन मदे हर्षे सति ऋताय यज्ञार्थं स्वर्यं स्तुत्यम् अपीवृतं पणिभिर्गुहासु निगूढम् उस्रियाणां गवाम् अनीकं संघं दाः अङ्गिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसर्गे युद्धे त्रिककुप् त्रिषु लोकेषु उच्छ्रितः इन्द्रः निवर्तत् नितरां वर्तेत तदानीं स इन्द्रः द्रुहः द्रोग्धुः मानुषस्य मनोः संबन्धिनः असुरस्य पणेः संबन्धीनि दुरः द्वाराणि गवामनिर्गमनाय पिहितानि अप वः अपवृणोति उद्घाटयति ॥ स्वर्यम् । ‘ स्वृ शब्दोपतापयोः । ‘ ऋहलोर्ण्यत्’ । संज्ञापूर्वकस्य विधेरनित्यत्वात् वृद्ध्यभावः । अपीवृतम् । अपिपूर्वात् वृणोतेः कर्मणि निष्ठा । ‘ निपातस्य च ’ इति पूर्वपदस्य दीर्घः । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यन्ते विमुच्यन्ते अस्मिन् इषवः इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम्। छान्दसः थाथादिस्वराभावः । निवर्तत् । ‘वृतु वर्तने ‘। लेटि अडागमः । व्यत्ययेन परस्मैपदम् । वः । वृञ् वरणे । छान्दसे लुङि ‘ मन्त्रे घस ’ इति च्लेर्लुक् । गुणे हल्ड्यादिलोपः ॥
Wilson
English translation:
“In the exhilaration of the Soma, you have restored the celebrated herd of cattle, hidden (in the cave), for the sake of sacrifice, (to the Aṅgirasas); when, Indra, the threefold crest engages in combat, he opens the doors of the tyrannical descendants of Manu”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Threefold crest: elevated as a triple crest in the three worlds
Jamison Brereton
In the exhilaration of this (soma) you gave the noisy vanguard of the ruddy (cows), (previously) covered over, to truth,
when the three-humped (herd) was (momentarily) turned back in its forward surge. You uncovered the deceits and unclosed the doors for the (people) descended from Manu.
Jamison Brereton Notes
Unlike the standard tr. I take c with ab rather than with d. I also take the subject of that pāda, the referent of trikakúb ‘three-humped’, as the herd, not Indra with most tr. The problem is the verb, nivártat. On the surface it is the only active form to the quite well-attested them. pres. vártate. It could be taken as an oppositional transitive active built (however temporarily) to the intransitive middle.
Since ní √vṛt generally means ‘turn back’ (of bovines), it could mean ‘(make) turn back’, with Indra as subject (called trikakúb). The problem is that this doesn’t make a lot of sense in context. He has just released them (or so I take ab); why then at their “forward surge” (prasárge) would he make them reverse direction? What I think the pāda depicts is the cows milling around in cow-like fashion and beginning to move, but something stops or confuses them, turning them back (pāda c), and Indra has to step in and show them the way out (pādas ab, d). A (partial) solution to this difficulty was seen by Hoffmann (Aufs. II, 590), who identifies several forms as belonging to an intransitive root aorist to √vṛt, to which this would be the subjunctive, rather than belonging to the them. pres. stem. Since the forms are intransitive, this solves my valency problem, but the subjunctive causes some difficulties. Hoffman takes pāda c as a purpose clause “Damit er beim Losrennen (der Kühe) als Spitzentier zurückkehre,” but why, again, would Indra turn back? To make it fit my scenario, with the herd as subject, I need to read it as a past prospective. Indra got them on the way to truth when they were going to / would have turned back. I would slightly amend my tr. to “when the three-humped (herd) was going to turn back in its forward surge.” There is another possible conceptual solution, also utilizing Hoffmann’s intransitive root aorist subjunctive. As already noted, ní √vṛt means ‘turn back’ of bovines – see the extraordinary concentration of this lexeme in X.19, a hymn urging the cows to return. If we assume that once the cows trapped in the Vala cave are released, they will return home (which would be expressed by ní √vrṭ), then nivártat is compatible with prasárge: “so that the three-humped (herd) will return (home) in its forward surge.” In d I take ápa … vaḥ in two slightly different senses with two different objects: ‘uncover’ with drúhaḥ ‘deceits’ and ‘unclose’ (= ‘open’) with dúraḥ ‘doors’ (note the phonological similarity of the two objects). Unlike many tr. I therefore do not take drúhaḥ as gen. dependent on dúraḥ; I also consider mā́nuṣasya as a gen. of benefit rather than construing it with drúhaḥ (for both, cf. Renou’s “les portes du Mal humain”).
Griffith
In joy of this thou didst restore, for worship, the lowing company of hidden cattle.
When the three-pointed one descends with onslaught he opens wide the doors that cause man trouble.
Geldner
Im Rausche dieses Soma gabst du die eingeschlossene lärmende Reihe der Kühe der Rechtmäßigkeit zurück. Als der Dreispitz sie im Zuge zurückführte, da schloß er die Tore auf, die Betrüger des Menschen.
Grassmann
In seinem Rausche verhalf er der eingeschlossenen rauschenden Schar der Kühe zu ihrem Rechte, als er bei seinem Vordringen den mit drei Spitzen versehenen Blitz niederschleuderte und die Thüren des menschenähnlichen Unholdes [des Vritra] erbrach.
Elizarenkova
В опьянении этим (сомой) ты вручил справедливости
Шумную запертую вереницу коров.
Когда же трехгорбый повел обратно (стадо, пришедшее) в движение,
Он открыл врата обмана рода человеческого.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (त्रिककुप्) मनुष्य ऐसा है कि जिसकी पूर्व आदि दिशा सेना वा पढ़ाने और उपदेश करनेवालों से युक्त हैं (अस्य) इस प्रत्यक्ष (मानुषस्य) मनुष्य के (उस्रियाणाम्) गौओं के (प्रसर्गे) उत्तमता से उत्पन्न कराने रूप (मदे) आनन्द के निमित्त (ऋताय) सत्य व्यवहार वा जल के लिये (अपीवृतम्) सुख और बलों से युक्त (स्वर्य्यम्) विद्या और अच्छी शिक्षा रूप वचनों में श्रेष्ठ (अनीकम्) सेना को (दाः) देवे तथा इन (द्रुहः) गो आदि पशुओं के द्रोही अर्थात् मारनेहारे पशुहिंसक मनुष्यों को (निवर्त्तत्) रोके, हिंसा न होने दे, (दुरः) उक्त दुष्टों के द्वारे (अप, वः) बन्द कर देवे (ह) वही चक्रवर्त्ती राजा होने को योग्य है ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही राजपुरुष उत्तम होते हैं, जो प्रजास्थ मनुष्य और गौ आदि प्राणियों के सुख के लिये हिंसक दुष्ट पुरुषों की निवृत्ति कर धर्म में प्रकाशमान होते और जो परोपकारी होते हैं। जो अधर्म मार्गों को रोक धर्ममार्गों को प्रकाशित करते हैं, वे ही राजकामों के योग्य होते हैं ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यद्यस्त्रिककुम् मनुष्योऽस्य मानुषस्योस्रियाणां च प्रसर्गे मदे ऋतायापीवृतं स्वर्य्यमनीकं दाः। एतान् द्रुहो निवर्त्तत् दुरोऽपवः स ह सम्राड् भवितुं योग्यो भवेत् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अस्य) प्रत्यक्षविषयस्य (मदे) आनन्दनिमित्ते सति (स्वर्य्यम्) स्वरेषु विद्यासुशिक्षितासु वाक्षु साधु (दाः) दद्यात्। अत्र पुरुषव्यत्ययः। (ऋताय) सत्यलक्षणान्वितायोदकाय वा (अपिवृतम्) सुखबलैर्युक्तम् (उस्रियाणाम्) गवाम् (अनीकम्) सैन्यम् (यत्) यः (ह) खलु (प्रसर्गे) प्रकृष्ट उत्पादने (त्रिककुप्) त्रिभिः सेनाध्यापकोपदेशकैर्युक्ताः ककुभो दिशो यस्य सः (निवर्त्तत्) निवर्त्तयेत्। व्यत्ययेन परस्मैपदम्। (अप) (द्रुहः) गोहिंसकान् शत्रून् (मानुषस्य) मनुष्यजातस्य (दुरः) द्वाराणि (वः) वृणुयात् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - त एव राजपुरुषा उत्तमा भवन्ति ये प्रजास्थानां मनुष्यगवादिप्राणिनां सुखाय हिंसकान् मनुष्यान् निर्वर्त्य धर्मे राजन्ते परोपकारिणश्च सन्ति। येऽधर्ममार्गान्निरुध्य धर्ममार्गान् प्रकाशयन्ति त एव राजकर्माण्यर्हन्ति ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - तेच राजपुरुष उत्तम असतात, जे प्रजा व गाय इत्यादी प्राण्यांच्या सुखासाठी हिंसक दुष्ट पुरुषांचा नाश करून धर्माचे पालन करतात व जे परोपकारी असतात व अधर्म मार्ग रोखतात आणि धर्ममार्गात चालतात तेच राज्यकार्यासाठी योग्य असतात. ॥ ४ ॥
05 तुभ्यं पयो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
मूलम् ...{Loading}...
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी॑तां॒ राधः॑ सु॒रेत॑स्तु॒रणे॑ भुर॒ण्यू ।
शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा॑याः॒ पय॑ उ॒स्रिया॑याः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तु꣡भ्यम् प꣡यो य꣡त् पित꣡राव् अ꣡नीतां
रा꣡धः सुरे꣡तस् तुर꣡णे भुरण्यू꣡
शु꣡चि य꣡त् ते · रे꣡क्ण आ꣡यजन्त
सबर्दु꣡घायाः प꣡य उस्रि꣡यायाः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ánītām ← √nī- (root)
{number:DU, person:3, mood:IND, tense:IPRF, voice:ACT}
páyaḥ ← páyas- (nominal stem)
{case:NOM, gender:N, number:SG}
pitárau ← pitár- (nominal stem)
{case:NOM, gender:M, number:DU}
túbhyam ← tvám (pronoun)
{case:DAT, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
bhuraṇyū́ ← bhuraṇyú- (nominal stem)
{case:NOM, gender:F, number:DU}
rā́dhaḥ ← rā́dhas- (nominal stem)
{case:NOM, gender:N, number:SG}
surétaḥ ← surétas- (nominal stem)
{case:NOM, gender:N, number:SG}
turáṇe ← turáṇa- (nominal stem)
{case:NOM, gender:F, number:DU}
ā́yajanta ← √yaj- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
rékṇaḥ ← rékṇas- (nominal stem)
{case:NOM, gender:N, number:SG}
śúci ← śúci- (nominal stem)
{case:NOM, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
páyaḥ ← páyas- (nominal stem)
{case:NOM, gender:N, number:SG}
sabardúghāyāḥ ← sabardúgha- (nominal stem)
{case:GEN, gender:F, number:SG}
usríyāyāḥ ← usríya- (nominal stem)
{case:ABL, gender:F, number:SG}
पद-पाठः
तुभ्य॑म् । पयः॑ । यत् । पि॒तरौ॑ । अनी॑ताम् । राधः॑ । सु॒ऽरेतः॑ । तु॒रणे॑ । भु॒र॒ण्यू इति॑ ।
शुचि॑ । यत् । ते॒ । रेक्णः॑ । अय॑जन्त । स॒बः॒ऽदुघा॑याः । पयः॑ । उ॒स्रिया॑याः ॥
Hellwig Grammar
- tubhyam ← tvad
- [noun], dative, singular
- “you.”
- payo ← payaḥ ← payas
- [noun], accusative, singular, neuter
- “milk; milky juice; water; fluid; juice; payas [word]; drink.”
- yat ← yad
- [noun], accusative, singular, neuter
- “who; which; yat [pronoun].”
- pitarāv ← pitarau ← pitṛ
- [noun], nominative, dual, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- anītāṃ ← anītām ← nī
- [verb], dual, Root aorist (Ind.)
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- rādhaḥ ← rādhas
- [noun], nominative, singular, neuter
- “gift; munificence; liberality; bounty.”
- suretas ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suretas ← retaḥ ← retas
- [noun], nominative, singular, neuter
- “semen; sperm.”
- turaṇe ← turaṇa
- [noun], locative, singular, masculine
- bhuraṇyū ← bhuraṇyu
- [noun], nominative, singular, neuter
- śuci
- [noun], nominative, singular, neuter
- “clean; clean; pure; bright; clear; honest; śuci [word]; clear; impeccant.”
- yat ← yad
- [noun], accusative, singular, neuter
- “who; which; yat [pronoun].”
- te ← tvad
- [noun], dative, singular
- “you.”
- rekṇa ← rekṇaḥ ← rekṇas
- [noun], accusative, singular, neuter
- “property; wealth; bequest; inheritance.”
- āyajanta ← āyaj ← √yaj
- [verb], plural, Imperfect
- sabardughāyāḥ ← sabardugha
- [noun], genitive, singular, feminine
- paya ← payaḥ ← payas
- [noun], nominative, singular, neuter
- “milk; milky juice; water; fluid; juice; payas [word]; drink.”
- usriyāyāḥ ← usriyā
- [noun], genitive, singular, feminine
- “cow; dairy product.”
सायण-भाष्यम्
हे इन्द्र तुरणे क्षिप्रकारिणे तुभ्यं भुरण्यू कृत्स्नं जगत्पोषयन्त्यौ पितरौ उत्पादयन्त्यौ द्यावापृथिव्यौ यत् यदा पयः सांनाय्यलक्षणं हविः अनीतां गोषु अनयतां न्यधिषातामित्यर्थः । कीदृशं पयः । राधः राधकं समृद्धिकरं सुरेतः शोभनरेतस्कं कृत्स्नजगदुत्पादनशक्तमित्यर्थः । हविषः सकाशात् हि जगदुत्पद्यते । ‘ अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ’ ( मनु. ३.७६ ) इति । यत् यदा च द्यावापृथिवीभ्यां गोष्वानीतं शुचि शुद्धं सबर्दुघायाः क्षीरस्य दोग्ध्र्याः उस्रियायाः गोः पयः रेक्णः । धननामैतत् । धनवदतिप्रियम् । यद्वा । अतिरिक्तं प्रवृद्धम् । एवंविधं हविः तुभ्यम् आयजन्त आभिमुख्येन यजमानाः प्रायच्छन् । तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबन्धः ॥ अनीताम् । ‘ णीञ् प्रापणे ‘। लङि ‘ बहुलं छन्दसि ’ इति शपो लुक् । सुरेतः । ‘ सोर्मनसी अलोमोषसी’ इत्युत्तरपदाद्युदात्तत्वम् । तुरणे । “ तुरण त्वरायाम् ’ । कण्ड्वादिः । ‘ क्विप् च’ इति क्विप् । अतोलोपयलोपौ । भुरण्यू ।’ भुरण धारणपोषणयोः । अयमपि कण्ड्वादिः । औणादिक उप्रत्ययः ॥ ॥ २४ ॥
Wilson
English translation:
“When your parents, (heaven and earth), theprotectors (of the world), brought the nutritious and invigorating oblation to you, who are quick in act, and when they offered you the pure and precious milk of the cow.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The cow: i.e. the clarified butter of the oblations, from which the nutriment of all things proceeds, for the oblation ascends to the sun, by whom rain is engendered, from which springs corn, the support of living beings; when this has beendone, Indra opens the doors of the cave, and rescues the cattle, as described in the preceding verse, with which this is connected
Jamison Brereton
For you is this milk, consisting of good semen, which your two bustling parents brought as a bounty, (for you) to become surpassing—
your blazing legacy, which they gained through sacrifice, the milk of the ruddy one who gives sap as milk.
Jamison Brereton Notes
Under this elaborate disguise, the verse is simply about soma and Indra’s possession of it. The parents are, acdg. to most, Heaven and Earth.
Griffith
Thine is that milk which thy swift-moving Parents brought down, a strengthening genial gift for conquest;
When the pure treasure unto thee they offered, the milk shed from the cow who streameth nectar.
Geldner
Für dich war die Milch, die beide Eltern eilig brachten, die Gabe aus gutem Samen dir zum Sieg, der reine Trank, den sie dir als dein Eigentum zum Opfer brachten, die Milch der immermelken Kuh.
Grassmann
Als dir die Aeltern [Himmel und Erde] die Milch darreichten als segensreiche Gabe, die geschäftigen, eilenden, und als dir die Opferer die Milch der Nektar strömenden Kuh als glänzendes Erbtheil brachten,
Elizarenkova
Это для тебя молоко, что принесли родители,
Деятельные, быстрые – дар из чистого семени,
Прозрачный, (с тем,) чтобы (его) пожертвовали как твое наследство,
Молоко вечнодоящейся коровы.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सज्जन ! (यत्) जिस (तुरणे) दूध आदि पदार्थ के पीने को जल्दी करते हुए (तुभ्यम्) तेरे लिये (भुरण्यु) धारण और पुष्टि करनेवाले (पितरौ) माता-पिता (सुरेतः) जिससे उत्तम वीर्य उत्पन्न होता उस (पयः) दूध और (राधः) उत्तम सिद्धि करनेवाले धन की (अनीताम्) प्राप्ति करावें और जैसे (यत्) दूध आदि के पीने को जल्दी करते हुए जिस (ते) तेरे लिये दयालु गौ आदि पशुओं को राखनेवाले मनुष्य (सबर्दुघायाः) जिससे एकसा सुख धारण करना होता है, उस दूध को पूरा करनेहारी (उस्रियायाः) उत्तम पुष्टि देती हुई गौ के (शुचि) शुद्ध पवित्र (पयः) पीने योग्य दूध को (रेक्णः) प्रशंसित धन के समान (आ, अयजन्त) भली-भाँति देवें, वैसे उन मनुष्यों की तूँ निरन्तर सेवा कर और उनके उपकार को कभी मत तोड़ ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग जैसे माता-पिता और विद्वानों की सेवा से धर्म के साथ सुखों की प्राप्त होवें, वैसे ही गौ आदि पशुओं की रक्षा से धर्म के साथ सुख पावें। इनके मन के विरुद्ध आचरण को कभी न करें क्योंकि ये सबका उपकार करनेवाले प्राणी हैं, इससे ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सज्जन यद्यस्मै तुरणे तुभ्यं भुरण्यू पितरौ सुरेतः पयो राधश्चानीताम्। यद्यस्मै तुरणे ते तुभ्यं दयालवो गोरक्षका मनुष्याः सबर्दुघाया उस्रियायाः शुचि पयो रेक्णो धनं चायजन्तेव त्वमेतान् सततं सेवस्व कदाचिन्मा हिन्धि ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तुभ्यम्) (पयः) दुग्धम् (यत्) यस्मै (पितरौ) जननीजनकौ (अनीताम्) प्रापयेताम् (राधः) संसिद्धिकरं धनम् (सुरेतः) शोभनं रेतो वीर्य्यं यस्मात्तत् (तुरणे) दुग्धादिपानार्थं त्वरमाणाय। अत्र तुरण धातोः क्विप्। (भुरण्यू) धारणपोषणकर्त्तारौ (शुचि) पवित्रं शुद्धिकारकम् (यत्) यस्मै (ते) तुभ्यम् (रेक्णः) प्रशस्तं धनमिव (आ) (अयजन्त) ददतु (सबर्दुघायाः) समानं सुखं बिभर्त्ति येन दुग्धेन तत्सबस्तद् दोग्धि तस्याः। अत्र समानोपपदाद् भृञ्धातोर्विच् वर्णव्यत्ययेन भस्य वः। (पयः) पातुमर्हम् (उस्रियायाः) धेनोर्गोः ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्या यथा मातापितृविदुषा सेवनेन धर्मेण सुखमाप्नुयुस्तथैव गवादीनां रक्षणेन धर्मेण सुखमाप्नुयुः। एतेषामप्रियाचरणं कदाचिन्न कुर्युः कुत एते सर्वस्योपकारकाः सन्त्यतः ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसे जेव्हा माता-पिता व विद्वानांची धर्मयुक्त बनून सेवा करतात तसेच गाई इत्यादी पशूंचे रक्षण करून धर्माने सुख प्राप्त करतात. त्यांच्याबाबतीत कधी अप्रिय आचरण करू नये. कारण ते सर्वांवर उपकार करणारे आहेत. ॥ ५ ॥
06 अध प्र - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ ।
इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥
मूलम् ...{Loading}...
अध॒ प्र ज॑ज्ञे त॒रणि॑र्ममत्तु॒ प्र रो॑च्य॒स्या उ॒षसो॒ न सूरः॑ ।
इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡ध प्र꣡ जज्ञे तर꣡णिर् ममत्तु
प्र꣡ रोचि अस्या꣡ उष꣡सो न꣡ सू꣡रः
इ꣡न्दुर् ये꣡भिर् · आ꣡ष्ट स्वे꣡दुहव्यैः
स्रुवे꣡ण सिञ्च꣡ञ् जर꣡णाभि꣡ धा꣡म
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ádha ← ádha (invariable)
{}
jajñe ← √janⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
mamattu ← √mad- (root)
{number:SG, person:3, mood:IMP, tense:PRF, voice:ACT}
prá ← prá (invariable)
{}
taráṇiḥ ← taráṇi- (nominal stem)
{case:NOM, gender:M, number:SG}
asyā́ḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}
ná ← ná (invariable)
{}
prá ← prá (invariable)
{}
roci ← √ruc- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:PASS}
sū́raḥ ← sū́ra- (nominal stem)
{case:NOM, gender:M, number:SG}
uṣásaḥ ← uṣás- (nominal stem)
{case:ABL, gender:F, number:SG}
ā́ṣṭa ← √naś- 1 (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:MED}
índuḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:SG}
svéduhavyaiḥ ← svéduhavya- (nominal stem)
{case:INS, gender:N, number:PL}
yébhiḥ ← yá- (pronoun)
{case:INS, gender:N, number:PL}
abhí ← abhí (invariable)
{}
dhā́ma ← dhā́man- (nominal stem)
{case:ACC, gender:N, number:PL}
jaráṇā ← jaráṇā- (nominal stem)
{case:ACC, gender:N, number:PL}
siñcán ← √sic- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
sruvéṇa ← sruvá- (nominal stem)
{case:INS, gender:M, number:SG}
पद-पाठः
अध॑ । प्र । ज॒ज्ञे॒ । त॒रणिः॑ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः॑ । न । सूरः॑ ।
इन्दुः॑ । येभिः॑ । आष्ट॑ । स्वऽइदु॑हव्यैः । स्रु॒वेण॑ । सि॒ञ्चन् । ज॒रणा॑ । अ॒भि । धाम॑ ॥
Hellwig Grammar
- adha
- [adverb]
- “then; and; therefore; now.”
- pra
- [adverb]
- “towards; ahead.”
- jajñe ← jan
- [verb], singular, Perfect indicative
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- taraṇir ← taraṇiḥ ← taraṇi
- [noun], nominative, singular, masculine
- “energetic; agile.”
- mamattu ← mad
- [verb], singular, Perfect imperative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- pra
- [adverb]
- “towards; ahead.”
- rocy ← roci ← ruc
- [verb], singular, Aorist passive
- “please; shine.”
- asyā ← asyāḥ ← idam
- [noun], ablative, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- uṣaso ← uṣasaḥ ← uṣas
- [noun], ablative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- na
- [adverb]
- “not; like; no; na [word].”
- sūraḥ ← sūra
- [noun], nominative, singular, masculine
- “sun.”
- indur ← induḥ ← indu
- [noun], nominative, singular, masculine
- “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”
- yebhir ← yebhiḥ ← yad
- [noun], instrumental, plural, masculine
- “who; which; yat [pronoun].”
- āṣṭa ← aś
- [verb], singular, Root aorist (Ind.)
- “get; reach; enter (a state).”
- sveduhavyaiḥ ← sveduhavya
- [noun], instrumental, plural, masculine
- sruveṇa ← sruva
- [noun], instrumental, singular, masculine
- “Sruva; sruva [word].”
- siñcañ ← siñcan ← sic
- [verb noun], nominative, singular
- “submerge; sprinkle; pour; wet; decant; impregnate.”
- jaraṇābhi ← jaraṇā ← jaraṇa
- [noun], accusative, plural, neuter
- “digestive; old.”
- jaraṇābhi ← abhi
- [adverb]
- “towards; on.”
- dhāma ← dhāman
- [noun], accusative, singular, neuter
- “domain; dwelling; law; appearance; light; race; agreement; color; location.”
सायण-भाष्यम्
अध इदानीमयमिन्द्रः स्तुतिभिः प्रीयमाणः सन् प्र जज्ञे प्रकर्षेण प्रादुर्बभूव। सः तरणिः शत्रूणां तारकोऽस्मान् ममत्तु मादयतु । स च प्र रोचि प्रकृष्टं रोचते । तत्र दृष्टान्तः । अस्याः अस्माभिर्दृश्यमानायाः उषसः समीपे वर्तमानः सूरः न सूर्य इव । जरणा जरणीयः स्तोतव्यः इन्दुः सोमः धाम आहवनीयलक्षणं स्थानम् अभिलक्ष्य स्रुवेण सिञ्चन् सिच्यमानः सन् ‘स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैः येभिः यैरस्माभिः आष्ट आशितः आसीत् । तानस्मान्मादयत्वित्यर्थः ॥ जज्ञे। ‘ जनी प्रादुर्भावे’। लिटि ‘ गमहन’ इति उपधालोपः । ममत्तु । ‘मदी हर्षे ‘। ‘ बहुलं छन्दसि’ इति विकरणस्य श्लुः । रोचि । “ रुच दीप्तौ । छान्दसो वर्तमाने लुङ् । व्यत्ययेन च्ले: चिणादेशः । आष्ट । ‘अश भोजने ‘। कर्मणि लङि ‘बहुलं छन्दसि ’ इति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । ‘ यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधः । स्वेदुहव्यैः। ‘इदि परमैश्वर्ये । औणादिक उप्रत्ययः । ‘अनित्यमागमशासनम्’ इति नुमभावः । इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि" येषाम् । यद्वा । ‘ ञिइन्धी दीप्तौ ’ । स्वायत्तानि इन्दूनि इद्धानि हव्यानि येषाम् । अथवा । स्वभूतमिदं पुरोवर्ति हव्यं हविः येषां ते तथोक्ता: । पृषोदरादित्वात् अभिमतरूपसिद्धिः । सिञ्चन् । षिचिर् क्षरणे’ । व्यत्ययेन कर्मणि कर्तृप्रत्ययः। ‘ शे मुचादीनाम् इति नुम् । जरणा । जरतिः स्तुतिकर्मा । अस्मात् कर्मणि ल्युट् । ‘सुपां सुलुक्’ इति विभक्तेराकारः। व्यत्ययेन लित्स्वराभावः ॥
Wilson
English translation:
“Now is Indra manifested; may he, the over-comer (of his foes), grant us happiness,he, who shines brightly, like the sun of this dawn; may the excellent Soma, being sprinklled upon the plural ceof sacrifice with a ladle, (exhilarate us), by whom, presenting the oblations we had prepared, it was imbibed.”
Jamison Brereton
And now he [=Soma] has been produced—let him give exhilaration as he advances; he has shone forth like the sun from this dawn,
when the drop, (being impelled) by (priests) having sweat as their
oblation, (itself) pouring with the offering spoon, has reached its old (ritual) domains.
Jamison Brereton Notes
Another verse about soma.
Note the position of ná in the simile, where it is placed after the two-word DET+NOUN phrase (asyā́uṣásaḥ) rather than after the first word. I do not know if this placement is by rule; it might be worth looking for other examples with this configuration. In fact, see I.129.1g with imā́ṃ vā́caṃ ná.
The syntax is somewhat clotted in the 2nd hemistich. With Geldner I take yébhiḥ as standing for *yád ebhíḥ vel sim., since there is no masc. pl. referent in the main clause. Geldner (/Witzel Gotō) and Renou construe the instr. without further verbal support (Geldner “mit Hilfe der ihren Schweiss opfernden (Priester)”). I supply ‘being impelled’ to account for the instr.; such expressions are relatively common in soma hymns; cf. IX.30.2 = 107.26 índur hiyānáḥ sotṛ́bhiḥ, etc. For sweat as an oblation, see Jamison 2015 (“Avestan xṣ̌uuīd-: A Relic of Indo-Iranian Ritual Vocabulary,” BAI 25).
The siñcán of d causes some conceptual problems. Active forms of this very common stem are transitive (‘pour x’), but if the subject remains the drop (índuḥ), a passive ‘being poured’ would seem to make more sense. However, this attribution of agency to the drop – to pour himself, as it were – fits with the general tendency to animatize soma and attribute exceptional powers to him.
Witzel Gotō take jaráṇā as a nom. sg. fem., an abstract “Langlebigkeit,” conceived of as a goddess, as opposed to its standard interpr. as a neut. pl. adj. modifying dhā́ma and essentially identical to differently accented jaraṇá- ‘old’ (Geldner, Renou, though not Grassmann).
For Witzel Gotō this goddess is the one who pours with the spoon and reaches the seat. This is clever but runs into difficulties. First, forms to √jṛ generally convey a negative sense of ‘age’ – not ‘long life’. And it interferes with a standard soma trope, of the pressed soma going to / reaching his “domains,” which is straightforwardly present here as long as índuḥ remains the subject. And as far as I know, there is no other evidence for this goddess.
Griffith
There is he born. May the Swift give us rapture, and like the Sun shine forth from yonder dawning,
Indu, even us who drank, whose toils are offerings, poured from the spoon, with praise, upon the altar.
Geldner
Nun ist er geboren; erfolgreich soll er berauschen. Er leuchte hervor wie die Sonne aus dieser Morgenröte, wenn der Saft mit Hilfe der ihren Schweiß opfernden Priester, mit der Kelle eingießend, in die alten Gefäße gelangt ist.
Grassmann
Da ward der Indusaft erzeugt, der vordringende berausche dich; er erglänzte wie dieses Morgens Sonne, als er durch die im Schweisse opfernden aus der Somakelle mit Rauschen strömend zu dem Sitze [der Opferstreu] gelangte,
Elizarenkova
Вот он родился. Да опьянит он, победный!
Он ярко засиял, как солнце из этой утренней зари,
Сок (сомы), – усилиями тех, кто приносит в жертву (свой) пот,
Благодаря которым (жрец,) разливающий (сому) ковшом, достиг старых установлений (обряда).
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य कैसे वर्त्ते, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अच्छे कामों के अनुष्ठान करनेवाले मनुष्य ! आप (उषसः) प्रभात समय से (सूरः) सूर्य के (न) समान (येभिः) जिनसे (स्वेदुहव्यैः) अपने देने-लेने के योग्य दूध आदि पदार्थों से ऐश्वर्य्य अर्थात् उत्तम पदार्थ सिद्ध होते हैं उनसे और (स्रुवेण) श्रुवा आदि के योग से (धाम) यज्ञभूमि को (अभिसिञ्चन्) सब ओर से सींचते हुए सज्जनों के समान (अस्याः) इन गौ के दूध आदि पदार्थों से (प्र, रोचि) संसार में भली-भाँति प्रकाशमान हो और (इन्दु) ऐश्वर्य्ययुक्त (जरणा) प्रशंसित कामों को (आष्ट) प्राप्त हो (तरणिः) दुःख से पार पहुँचे हुए सुख का विस्तार करने अर्थात् बढ़ानेवाले आप (ममत्तु) आनन्द भोगो, (अध) इसके अनन्तर (प्र, जज्ञे) प्रसिद्ध होओ ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। मनुष्य गौ आदि पशुओं को राख और उनकी वृद्धि कर वैद्यकशास्त्र के अनुसार इन पशुओं से दूध आधि को सेवते हुए बलिष्ठ और अत्यन्त ऐश्वर्ययुक्त निरन्तर हों, जैसे कोई हल, पटेला आदि साधनों से युक्ति के साथ खेत को सिद्ध कर जल से सींचता हुआ अन्न आदि पदार्थों से युक्त होकर बल और ऐश्वर्य्य से सूर्य्य के समान प्रकाशमान होता है, वैसे इन प्रशंसा योग्य कामों को करते हुए प्रकाशित हों ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सत्कर्मानुष्ठातो भवानुषसः सूरो न येभिः स्वेदुहव्यैः स्रुवेण धामाभिसिञ्चन्निवास्या दुग्धादिभिः प्ररोचि। इन्दुः सन् जरणाष्ट तरणिः सन् ममत्तु। अध प्रजज्ञे प्रसिद्धौ भवतु ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्याः कथं वर्त्तेरन्नित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अध) अथ (प्र) (जज्ञे) जायताम् (तरणिः) दुःखात् पारगः सुखविस्तारकः (ममत्तु) आनन्द। अत्र विकरणस्य श्लुः। (प्र) (रोचि) जगति प्रकाश्येत (अस्याः) गोः (उषसः) प्रभातात् (न) इव (सूरः) सविता (इन्दुः) (येभिः) यैः (आष्ट) अश्नुवीत। अत्र लिङि लुङ् विकरणस्य लुक्। (स्वेदुहव्यैः) स्वानि इदूनि ऐश्वर्य्याणि हव्यानि दातुमादातुं योग्यानि येभ्यो दुग्धादिभ्यस्तैः (स्रुवेण) (सिञ्चन्) (जरणा) जरणानि स्तुत्यानि कर्माणि (अभि) (धाम) स्थलम् ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्या गवादीन् संरक्ष्योन्नीय वैद्यकशास्त्रानुसारेणैतेषां दुग्धादीनि सेवमाना बलिष्ठा अत्यैश्वर्ययुक्ताः सततं भवन्तु। यथा कश्चिदुपसाधनेन युक्त्या क्षेत्रं निर्माय जलेन सिञ्चन्नन्नादियुक्तो भूत्वा बलैश्वर्येण सूर्यवत्प्रकाशते तथैवैतानि स्तुत्यानि कर्माणि कुर्वन्तः प्रदीप्यन्ताम् ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. माणसांनी गाय इत्यादी पशूंचे रक्षण करावे व त्यांची वृद्धी करून वैद्यकशास्त्रानुसार त्या पशूंचे दूध सेवन करावे व बलवान आणि ऐश्वर्यवान व्हावे. जशी एखादी व्यक्ती नांगर वगैरे साधनांनी शेत नांगरून पाण्याचे सिंचन करते व अन्न इत्यादी पदार्थांनी युक्त होऊन बल व ऐश्वर्याने सूर्याप्रमाणे प्रकाशित होते तसे प्रशंसायुक्त कार्य करून प्रकाशित व्हावे. ॥ ६ ॥
07 स्विध्मा यद्वनधितिरपस्यात्सूरो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।
यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥
मूलम् ...{Loading}...
स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो॑ अध्व॒रे परि॒ रोध॑ना॒ गोः ।
यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन॑र्विशे प॒श्विषे॑ तु॒राय॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
सुइध्मा꣡ य꣡द् वन꣡धितिर् अपस्या꣡त्
सू꣡रो अध्वरे꣡ प꣡रि रो꣡धना गोः꣡
य꣡द् ध प्रभा꣡सि कृ꣡त्वियाँ अ꣡नु द्यू꣡न्
अ꣡नर्विशे पशुइ꣡षे तुरा꣡य
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
apasyā́t ← √apasy- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
svidhmā́ ← svidhmá- (nominal stem)
{case:NOM, gender:F, number:SG}
vanádhitiḥ ← vanádhiti- (nominal stem)
{case:NOM, gender:F, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
adhvaré ← adhvará- (nominal stem)
{case:LOC, gender:M, number:SG}
góḥ ← gáv- ~ gó- (nominal stem)
{case:GEN, gender:F, number:SG}
pári ← pári (invariable)
{}
ródhanā ← ródhana- (nominal stem)
{case:ACC, gender:N, number:PL}
sū́raḥ ← sū́ra- (nominal stem)
{case:NOM, gender:M, number:SG}
ánu ← ánu (invariable)
{}
dyū́n ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:PL}
ha ← ha (invariable)
{}
kŕ̥tvyān ← kŕ̥tvya- (nominal stem)
{case:ACC, gender:M, number:PL}
prabhā́si ← √bhā- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ánarviśe ← ánarviś- (nominal stem)
{case:DAT, gender:M, number:SG}
paśvíṣe ← paśvíṣ- (nominal stem)
{case:DAT, gender:M, number:SG}
turā́ya ← turá- 1 (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
सु॒ऽइ॒ध्मा । यत् । व॒नऽधि॑तिः । अ॒प॒स्यात् । सूरः॑ । अ॒ध्व॒रे । परि॑ । रोध॑ना । गोः ।
यत् । ह॒ । प्र॒ऽभासि॑ । कृत्व्या॑न् । अनु॑ । द्यून् । अन॑र्विशे । प॒शु॒ऽइषे॑ । तु॒राय॑ ॥
Hellwig Grammar
- svidhmā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svidhmā ← idhmā ← idhma
- [noun], nominative, singular, feminine
- “fuel.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- vanadhitir ← vanadhitiḥ ← vanadhiti
- [noun], nominative, singular, feminine
- apasyāt ← apasy
- [verb], singular, Present conjunctive (subjunctive)
- sūro ← sūraḥ ← sūra
- [noun], nominative, singular, masculine
- “sun.”
- adhvare ← adhvara
- [noun], locative, singular, masculine
- “yajña; ceremony; adhvara [word].”
- pari
- [adverb]
- “from; about; around.”
- rodhanā ← rodhana
- [noun], accusative, plural, neuter
- “rodhana; shutting.”
- goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- yaddha ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- yaddha ← ha
- [adverb]
- “indeed; ha [word].”
- prabhāsi ← prabhā ← √bhā
- [verb], singular, Present indikative
- “dawn; look.”
- kṛtvyāṃ ← kṛtvya
- [noun], accusative, plural, masculine
- “confident.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- dyūn ← div
- [noun], accusative, plural, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- anarviśe ← anarviś
- [noun], dative, singular, masculine
- paśviṣe ← paśviṣ
- [noun], dative, singular, masculine
- turāya ← tura
- [noun], dative, singular, masculine
- “powerful; noble; noble.”
सायण-भाष्यम्
यदि स्विध्मा सुदीप्तास्या वनधितिः वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्री अपस्यात् अपः विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं सूरः प्रेरकः अध्वर्युः अध्वरे यज्ञे गोः पशोः रोधना रोधनाय यूपे नियोजनाय परि भवति समर्थो भवति । यद्वा । स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः । वनमुदकमस्यां धीयते इति वनधितिर्मेघमाला । सा यत् यदा अपस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरकः इन्द्रः अध्वरे यज्ञस्य निमित्तभूते अध्वर्तव्ये अहिंसितव्ये अन्तरिक्षे वर्तमानः सन् गोः वृष्ट्युदकस्य रोधना रोधनानि आवरणानि परि परितो निवारयतीति शेषः । उत्तरार्धः प्रत्यक्षकृतः । हे इन्द्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान् । कृत्वीति कर्मनाम । कर्मसु साधून् द्यून् दिवसाननुलक्ष्य यद्ध यदा खलु प्रभासि प्रकर्षेण दीप्यसे तदानीम् अनर्विशे अनसा शकटेन इन्धनाद्याहरणाय अरण्यं प्रविशते । यद्वा । गन्तव्यं स्थलं प्रति गन्तुमशक्ताय पुरुषाय पश्विषे पशून् प्रेरयते तुराय त्वरमाणाय गोपालाय च सिध्येत् अभिमतमिति वाक्यशेषः ॥ स्विध्मा । शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता। ‘ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अपस्यात् । अपःशब्दात् ‘सुप आत्मनः क्यच्’। लेटि अडागमः। रोधना। रुधिर् आवरणे । ल्युट् च ’ इति भावे ल्युट् । ‘शेश्छन्दसि बहुलम् ’ इति शेर्लोपः । अनर्विशे । अनसा विशति प्राप्नोतीति अनर्विट्। विशतेः क्विप् । अहरादीनां पत्यादिषूपसंख्यानम् ’ ( पा. म. ८. २. ७०. १ ) इति सकारस्य रेफादेशः । यद्वा । अर्तेः कर्मणि विच् । अरं गन्तव्यं प्रति विशति प्राप्नोतीति अर्विट् । न अर्विट् अनर्विट् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । पश्विषे । “ इष गतौ । अस्मादन्तर्भावितण्यर्थात् ‘ क्विप् च ’ इति क्विप् ॥
Wilson
English translation:
“When the bright-edged hatchet is ready for its work, the directing priest is able to have the victim bound in the sacrifice; when Indra, you shine upon the days that are appropriated to sacred rites, then (success attends) upon the man who goes with his cart (for fuel), the driver (of cattle), or the active (shepherd).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Hatchet: vanadhiti, the weapon used to cut down the trees in the forest; pari rodhanā goḥ: the phrase has no verb; it is explained as: pasvi rodhanāya yupe niyojāya, pari samartho bhavati, the priest, the adhvaryu, is competent for the attachment of the animal to the stake. Alternative: vanadhiti = a collection of water (goḥ = water or rain;
Vana = meghamālā, body of clouds, ready to rain); hence, Indra in the firmament is able to remove any impediment to the shower. Upon the man who goes: anarviśe paśviṣe turāya = to the cartman to the cattle-driver, to the quick; explained as: abhimatam sidhyet = his wish may succeed;
Anarviśe = cartman, ‘he who goes to fetch fuel from the wood, in his cart’;
Paśviṣe = the driver of cattle;
Turāya = active or quick;
Gopāla = shepherd
Jamison Brereton
(Even) when a woodpile provided with good kindling should be far away, the sun (still goes) around the cowpens at the ceremony,
when you [=Indra] shine forth, through the days that bring results, for the surpassing one [=Kakṣīvant?] whose clan is on the (wedding?)
carts, seeking livestock.
Jamison Brereton Notes
Another very obscure verse with multiple competing interpretations. I will only discuss my own. As indicated in the published introduction. I think the larger point of the verse is that Indra’s presence alone is sufficient for an effective sacrifice, even if the standard ritual trappings (like the wood for the fire) are absent. This rests in part on very different interpr. of the individual lexical items, esp. in pāda a.
To start there, the hapax vanádhiti- is interpr. by Geldner (/Witzel Gotō), Scarlatta (57), going back to Sāyaṇa, as an axe, the Holzmacherin, in part because of the phonological play with a standard word for ‘axe’ svádhiti-. I follow Grassmann (Oldenberg, Renou, Schmidt Bṛhaspati und Indra 147) in taking it rather as the pile of wood for the kindling of the ritual fire, formed like vásu-dhiti- ‘treasure chamber, depository of goods’; cf. also mitrá-dhiti- in the adjacent hymn (I.120.9). The verb in this clause, apasyā́t, is universally considered a subjunctive to a denom. stem apas-yá- ‘be active’ (a stem that would appear only here, though there are related nominal forms); I interpret it rather as the optative of ápa √as ‘be’ (hence apa-syā́t) ‘be away, be distant’. True, this lexeme is not common – I have found only one other RVic example (X.83.5) – but it would be easy to create, with additive semantics, and semantically parallel ápa √bhū is better established.
There is no agreement on the sense of pāda b or even its syntactic status: because it lacks an overt verb, it is not clear whether it continues the subordinate clause of pāda or functions as the main clause. (With Geldner et al., I assume it is the main clause, since otherwise the verse consists only of subordinate clauses.) It is generally assumed that a finite verb should be supplied with pári; I supply the inoffensive ‘go’.
My interpr. of the pāda is, on the other hand, rather bold – there seems no other choice with pādas like these. I take the cowpens (ródhanā góḥ) as a reference to the ritual ground or to the vessels containing the milk to be mixed with soma or perhaps to places where animals are kept for sacrifice. The “sun” that goes around them is either Agni performing the paryagnikaraṇa, the circling around ritual objects or sacrificial animals (the latter might make more sense with cowpens), or Soma circling through the purifying filter. Both Agni and Soma are frequently identified with the sun.
But the mediating image for pāda b is the radiant Indra of pāda c. When Indra (such is my identification of the subj. of the 2nd sg. prabhā́si) shines forth, there is no need of wood for the fire (pāda a). He can stand in for the ritual fire and/or the gleaming soma and bring the sacrifice to a successful conclusion by himself, as it were.
My identification of Indra as the subj. of c makes him unavailable to be the referent of the datives in d, as Geldner, Renou take them. In my view, the poet Kakṣīvant is a better candidate (see Witzel Gotō, who suggest “Sippenführer,” so at least not a god). For one thing, if the curious hapax cmpd ánarviś- contains the (pseudo-)loc. ánar- to ánas- ‘cart’, it seems unlikely that this would qualify anyone directly associated with Indra – the cart is not a warrior’s vehicle – while on the other hand the Pajras, Kakṣīvant’s clan (cf., e.g., I.116.7, 117.6), are ánasvant- ‘possessing carts / wagons’ (or, more accurately, compared to people who are ánasvant-) in I.126.5. Although turá- was used of Indra in 3b and would here be applied to Kakṣīvant, this poet would surely not mind getting a little reflected divine glory. Note, in passing, the phonetic echo in ánarviśe paś u viṣe.
Griffith
When the wood-pile, made of good logs, is ready, at the Sun’s worship to bind fast the Bullock,
Then when thou shinest forth through days of action for the Car-borne, the Swift, the Cattle-seeker.
Geldner
Wenn die Holzmacherin, die gutes Brennholz hat, tätig sein wird, so soll während des Opfers die Sonne das Gefängnis der Kuh überwinden, wenn du hervorleuchtest während der entscheidenden Tage für den Gebieter, der mit seinem auf Karren fahrenden Clan die Herde sucht.
Grassmann
Wenn der mit gutem Brennholz versehene Holzstoss in Wirksamkeit tritt, als Sonne beim Opfer strahlend um den Verschluss des Rindes (?), und wenn du [Agni?] dann leuchtest in den festlichen (?) Tagen dem im Wagen fahrenden, Vieh [Milch] begehrenden, starken [Indra?].
Elizarenkova
Когда пойдет полным ходом складывание дров – хорошего топлива,
То солнце во время обряда (должно) о(кружить) темницы коровы,
Когда ты будешь светить в решающие дни
Для сильного искателя скота, (вождя,) чей род следует на повозках.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सज्जन मनुष्य ! तूने (यत्) जो ऐसी उत्तम क्रिया कि (स्विध्मा) जिससे सुन्दर सुख का प्रकाश होता वह (वनधितिः) वनों की धारणा अर्थात् रक्षा किई और जो (गोः) गौ की (रोधना) रक्षा होने के अर्थ काम किये हैं उनसे तू (अध्वरे) जिसमें हिंसा आदि दुःख नहीं हैं उस रक्षा के निमित्त (कृत्व्यान्) उत्तम कामों का (अनु, द्यून्) प्रतिदिन (सूरः) प्रेरणा देनेवाले सूर्यलोक के समान (अनर्विशे) लढ़ा आदि गाड़ियों में जो बैठना होता उसके लिये और (पश्विषे) पशुओं के बढ़ने की इच्छा के लिये और (तुराय) शीघ्र जाने के लिये (यत्) जो (ह) निश्चय से (प्रभासि) प्रकाशित होता है सो आप (पर्यपस्यात्) अपने को उत्तम-उत्तम कामों की इच्छा करो ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो मनुष्य पशुओं की रक्षा और बढ़ने आदि के लिये वनों को राख, उन्हीं में उन पशुओं को चरा, दूध आदि का सेवन कर खेती आदि कामों को यथावत् करें, वे राज्य के ऐश्वर्य से सूर्य के समान प्रकाशमान होते हैं और गौ आदि पशुओं के मारनेवाले नहीं ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सज्जन त्वया यद्या स्विध्मा वनधितिः कृता यानि गोरोधना कृतानि तैस्त्वमध्वरे कृत्व्याननुद्यून् सूर इवानर्विशे पश्विषे तुराय यद्ध प्रभासि तद्भवान् पर्यपस्यात् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (स्विध्मा) सुष्ठु इध्मा सुखप्रदीप्तिर्यया सा (यत्) या (वनधितिः) वनानां धृतिः (अपस्यात्) आत्मगोऽपांसि कर्माणीच्छेच् (सूरः) प्रेरकः सविता (अध्वरे) अविद्यमानोध्वरो हिंसनं यस्मिन् रक्षणे (परि) सर्वतः (रोधना) रक्षणार्थानि (गोः) धेनोः (यत्) यानि (ह) किल (प्रभासि) प्रदीप्यसे (कृत्व्यान्) कर्मसु साधून्। कृत्वीति कर्मना०। निघं० २। १। (अनु) (द्यून्) दिवसान् (अनर्विशे) अनस्सु शकटेषु विट् प्रवेशस्तस्मै। अत्र वा छन्दसीत्युत्त्वाभावः। (पश्विषे) पशूनामिषे वृद्धीच्छायै (तुराय) सद्यो गमनाय ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। ये मनुष्याः पशुपालनवर्द्धनाद्याय वनानि रक्षित्वा तत्रैताञ्चारयित्वा दुग्धादीनि सेवित्वा कृष्यादीनि कर्माणि यथावत् कुर्युस्ते राज्यैश्वर्येण सूर्यइव प्रकाशमाना भवन्ति नेतरे गवादिहिंसकाः ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जी माणसे पशूंचे रक्षण व वाढ इत्यादींसाठी वनांचे रक्षण करतात व त्यात पशूंना चारतात आणि दूध वगैरेचे सेवन करून शेतीचे काम करतात ते राज्यात सूर्याप्रमाणे प्रकाशमान व ऐश्वर्यवान होतात. ते गाय इत्यादी पशूंचे हनन करणारे नसतात. ॥ ७ ॥
08 अष्था महो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् ।
हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥
मूलम् ...{Loading}...
अ॒ष्टा म॒हो दि॒व आदो॒ हरी॑ इ॒ह द्यु॑म्ना॒साह॑म॒भि यो॑धा॒न उत्स॑म् ।
हरिं॒ यत्ते॑ म॒न्दिनं॑ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अष्टा꣡ महो꣡ दिव꣡ आ꣡दो ह꣡रीह꣡°
द्युम्नासा꣡हम् अभि꣡ योधान꣡ उ꣡त्सम्
ह꣡रिं य꣡त् ते मन्दि꣡नं दुक्ष꣡न् वृधे꣡
गो꣡रभसम् अ꣡द्रिभिर् वा᳐ता꣡प्यम्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M;; 11 = 4+7, ending HLX
genre M
Morph
ā́ ← ā́ (invariable)
{}
adaḥ ← √dā- 1 (root)
{number:SG, person:2, mood:IND, tense:AOR, voice:ACT}
aṣṭā́ ← aṣṭár- (nominal stem)
{case:NOM, gender:M, number:DU}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
ihá ← ihá (invariable)
{}
maháḥ ← máh- (nominal stem)
{case:NOM, gender:M, number:SG}
abhí ← abhí (invariable)
{}
dyumnāsā́ham ← dyumnāsáh- (nominal stem)
{case:ACC, gender:M, number:SG}
útsam ← útsa- (nominal stem)
{case:ACC, gender:M, number:SG}
yodhānáḥ ← √yudh- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:ACT}
dukṣán ← √duh- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
hárim ← hári- (nominal stem)
{case:ACC, gender:M, number:SG}
mandínam ← mandín- (nominal stem)
{case:ACC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
vr̥dhé ← vŕ̥dh- (nominal stem)
{case:DAT, gender:F, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ádribhiḥ ← ádri- (nominal stem)
{case:INS, gender:M, number:PL}
górabhasam ← górabhasa- (nominal stem)
{case:ACC, gender:M, number:SG}
vātā́pyam ← vātā́pya- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अ॒ष्टा । म॒हः । दि॒वः । आदः॑ । हरी॒ इति॑ । इ॒ह । द्यु॒म्न॒ऽसह॑म् । अ॒भि । यो॒धा॒नः । उत्स॑म् ।
हरि॑म् । यत् । ते॒ । म॒न्दिन॑म् । धु॒क्षन् । वृ॒धे । गोऽर॑भसम् । अद्रि॑ऽभिः । वा॒ताप्य॑म् ॥
Hellwig Grammar
- aṣṭā ← _ ← √_
- [?]
- “_”
- maho ← mahaḥ ← mah
- [noun], genitive, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- diva ← divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- ādo ← ādaḥ ← ādā ← √dā
- [verb], singular, Thematic aorist (Ind.)
- “take; take away; take out; pick; extract; drink; grasp; put; collect; accept; get; choose; remove; steal; bring; press out; impound; keep; eat; use; distill.”
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- dyumnāsāham ← dyumnāsah
- [noun], accusative, singular, masculine
- abhi
- [adverb]
- “towards; on.”
- yodhāna ← yodhānaḥ ← yudh
- [verb noun], nominative, singular
- “fight; overcome.”
- utsam ← utsa
- [noun], accusative, singular, masculine
- “spring; fountain; utsa [word]; well.”
- hariṃ ← harim ← hari
- [noun], accusative, singular, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- mandinaṃ ← mandinam ← mandin
- [noun], accusative, singular, masculine
- “intoxicant; exhilarating.”
- dukṣan ← duh
- [verb], plural, Aorist inj. (proh.)
- “milk.”
- vṛdhe ← vṛdh
- [verb noun]
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- gorabhasam ← go
- [noun], masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- gorabhasam ← rabhasam ← rabhasa
- [noun], accusative, singular, masculine
- “fierce; impetuous; powerful; potent; flamboyant.”
- adribhir ← adribhiḥ ← adri
- [noun], instrumental, plural, masculine
- “mountain; rock; seven; stone; adri; grindstone; adri; rock.”
- vātāpyam ← vātāpya
- [noun], accusative, singular, masculine
सायण-भाष्यम्
हे इन्द्र महः महतः दिवः मदकरस्य सोमस्य अष्टा भोक्तारौ पातारौ हरी स्वकीयौ अश्वौ इह अस्मिन्कर्मणि आदः पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्यहे इन्द्र महः महतः दिवः मदकरस्य सोमस्य अष्टा भोक्तारौ पातारौ हरी स्वकीयौ अश्वौ इह अस्मिन्कर्मणि आदः पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्नस्य अस्मदीयस्य धनस्य अभिभवितारम् उत्सम् उत्स्रावयितारं शत्रुं योधानः योधनशीलस्त्वम् अभि भव। यत् यदा ते तव वृधे वर्धनाय ‘हरिं मनोहरं मन्दिनं मदकरं गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् अद्रिभिः ग्रावभिः धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने’ । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥अभिभवितारम् उत्सम् उत्स्रावयितारं शत्रुं योधानः योधनशीलस्त्वम् अभि भव। यत् यदा ते तव वृधे वर्धनाय ‘हरिं मनोहरं मन्दिनं मदकरं गोरभसम् । अत्र गोशब्दः पयसि वर्तते । पयो बलम् । तद्वद्वेगवन्तं वीर्यन्तमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिणा त्वया पातव्यमित्यर्थः। एवंविधं सोमम् अद्रिभिः ग्रावभिः धुक्षन् दुहन्ति ऋत्विजः अभिषुण्वन्ति । तदानीम् अष्टा इति पूर्वत्र संबन्धः ॥ अष्टा ‘। ‘ अश भोजने’ । तृच् । आगमानुशासनस्यानित्यत्वात् इडभावः । धुक्षन् । पदकालीनो भष्भावश्छान्दसः ॥
Wilson
English translation:
“Send hither your horses, the quaffers of the exhilarating libation; overcome, warrior, the adversary plural ndering us of our treasure; when they express with stones, for the increase (of your strength), the delightful, exhilarating, invigorating (Soma), to be overtaken by you, who are swifter than the wind.”
Jamison Brereton
You brought here the two tawny (horses) attained from great heaven, as you were battling for the wellspring (of soma), which was
overwhelming in heavenly brilliance,
when for you to grow strong they milked with stones the exhilarating tawny (soma), that was frenzied for cows [=milk], befriended by
the wind.
Jamison Brereton Notes
The major puzzle in this verse is the grammatical identity of its first word, aṣṭā́. Geldner takes as the agent noun to √aś ‘attain’, which is not otherwise attested (and for which we should expect full grade *naṣṭár-), while Oldenberg, Renou, Scarlatta (602), Witzel Gotō take it as ‘eight’ (which of course requires some clever manoeuvering with its head noun, dual hárī). I follow Sāyaṇa, Grassmann in taking it as the ppl. to √(n)aś.
On the sense of vātā́pya- see comm. ad IX.93.5. The scansion of this stem is unclear: Holland & van Nooten Rig Veda edition give it as vā̃tā́pyam, that is, presumably, vāatā́pyam, Arnold (p. 294) vaatā́pyam (with short first vowel), but Oldenberg vātaā́pyam. Ad IX.93.5 he also suggests vātā́piyam (which wouldn’t work here), pronouncing the scansion favored by Holland & van Nooten Rig Veda edition the least likely. Grassmann also goes for -piya-.
I.121.9-13: Hoffmann (Inj. 191 and n. 157) transl. and comments on these mythological verses.
Griffith
Eight steeds thou broughtest down from mighty heaven, when fighting for the well that giveth splendour,
That men might press with stones the gladdening yellow, strengthened with milk, fermenting, to exalt thee.
Geldner
Als du den großen Himmel eingeholt, nahmst du hier die beiden Falben weg, den an Glanz überlegenen Quell erkämpfend, als sie zu deiner Stärkung den berauschenden Soma mit den Steinen ausmelkten, den auf die Milch der Kühe wilden, den Windbefreundeten.
Grassmann
Vom hohen Himmel nahmst du dir die Rosse, erkämpftest hier den Kraft verleihnden Brunnen, Dass man mit Steinen dir den goldnen Rauschtrank zur Lust den starken milchgemischten melke.
Elizarenkova
Ты взял сюда с великого неба (четыре) пары буланых коней – (всего) восемь,
Сражаясь за источник, (все) превосходящий блеском,
Когда (боги) доили опьяняющего буланого (сому), чтобы усилить тебя,
(Доили) давильными камнями сок, крепчающий от (молока) коров, дружащий с ветром.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजन् ! (ते) तुम्हारे (यत्) जो (योधानः) युद्ध करनेवाले (वृधे) सुखों के बढ़ने के लिये जैसे (आदः) रस आदि पदार्थ का भक्षण करने और (अष्टा) सब जगह व्याप्त होनेवाला सूर्यलोक (महः) बड़ी (दिवः) दीप्ति से अपने (हरी) प्रकाश और आकर्षण को (अद्रिभिः) मेघ वा पर्वतों के साथ प्रचरित करता है, वैसे (इह) इस संसार में (उत्सम्) कुएँ को बनाय (द्युम्नसाहम्) जिससे धन सहे जाते अर्थात् मिलते उस (हरिम्) घोड़ा और (मन्दिनम्) मनोहर (वाताप्यम्) शुद्ध वायु से पाने योग्य (गोरभसम्) गौओं के बड़प्पन को (अभि, दुक्षन्) सब प्रकार से पूर्ण करें, वे आपको सत्कार करने योग्य हैं ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम जैसे सूर्य्य अपने प्रकाश से सब जगत् को आनन्द देकर अपनी आकर्षण शक्ति से भूगोल का धारण करता है, वैसे ही नदी, सोता, कुआँ, बावरी, तालाब आदि को बनाकर वन वा पर्वतों में घास आदि को बढ़ा, गौ और घोड़े आदि पशुओं की रक्षा और वृद्धि कर, दूध आदि के सेवन से निरन्तर आनन्द को प्राप्त होओ ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजँस्ते यद्योधानो वृध आदोऽष्टा सूर्यो महो दिवो हरी अद्रिभिः प्रचरती वेह उत्सं विधाय द्युम्नसाहं हरिं मन्दिनं वाताप्यं गोरभसमभिदुक्षँस्ते त्वया सत्कर्त्तव्याः ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अष्टा) व्यापकः (महः) महतः (दिवः) दीप्त्याः (आदः) अत्ता। अत्र कृतो बहुलमिति कर्त्तरि घञ्। बहुलं छन्दसीति घस्लादेशो न। (हरी) सूर्यस्य प्रकाशाकर्षणे इव (इह) जगति (द्युम्नासाहम्) द्युम्नानि धनानि सहन्ते येन (अभि) (योधानः) योद्धुं शीलाः। अत्रौणादिको निः प्रत्ययः। (उत्सम्) कूपम् (हरिम्) हयम् (यत्) ये ते तव (मन्दिरम्) कमनीयम् (दुक्षन्) अधुक्षन् दुहन्तु प्रपिपुरतु (वृधे) सुखानां वर्धनाय (गोरभसम्) गवां महत्त्वम्। रभस इति महन्ना०। निघं० ३। ३। (अद्रिभिः) मेघैः शैलैर्वा (वाताप्यम्) वातेन शुद्धेन वायुनाप्तुं योग्यम् ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या यूयं यथा सूर्यो स्वप्रकाशेन सर्वं जगदानन्द्याकर्षणेन भूगोलं धरति तथैव नदीस्रोतः कूपादीन्निर्माय वनेषु वा घासादिकं वर्द्धयित्वा गोऽश्वादीनां रक्षणवर्द्धने विधाय दुग्धादिसेवनेन सततमानन्दत ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो! सूर्य जसा आपल्या प्रकाशाने सर्व जगाला आनंद देतो व आपल्या आकर्षण शक्तीने भूगोल धारण करतो तसेच नदी, नाले, झरे, विहिरी, तलाव इत्यादी बनवून वन किंवा पर्वतावर तृण वाढवून गाई, घोडे इत्यादी पशूंचे रक्षण व वृद्धी करून दूध इत्यादीच्या सेवनाने निरंतर आनंद प्राप्त करावा. ॥ ८ ॥
09 त्वमायसं प्रति - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।
कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥
मूलम् ...{Loading}...
त्वमा॑य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा॑न॒मुप॑नीत॒मृभ्वा॑ ।
कुत्सा॑य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तुव꣡म् आयस꣡म् प्र꣡ति वर्तयो गो꣡र्
दिवो꣡ अ꣡श्मानम् उ꣡पनीतम् ऋ꣡भ्वा
कु꣡त्साय य꣡त्र पुरुहूत वन्व꣡ञ्
छु꣡ष्णम् अनन्तइः꣡ परिया꣡सि वधइः꣡
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
āyasám ← āyasá- (nominal stem)
{case:ACC, gender:M, number:SG}
góḥ ← gáv- ~ gó- (nominal stem)
{case:ABL, gender:M, number:SG}
práti ← práti (invariable)
{}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
vartayaḥ ← √vr̥t- (root)
{number:SG, person:2, mood:INJ, tense:PRS, voice:ACT}
áśmānam ← áśman- (nominal stem)
{case:ACC, gender:M, number:SG}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
ŕ̥bhvā ← ŕ̥bhvan- (nominal stem)
{case:NOM, gender:M, number:SG}
úpanītam ← √nī- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
kútsāya ← kútsa- (nominal stem)
{case:DAT, gender:M, number:SG}
puruhūta ← puruhūtá- (nominal stem)
{case:VOC, gender:M, number:SG}
vanván ← √vanⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
yátra ← yátra (invariable)
{}
anantaíḥ ← anantá- (nominal stem)
{case:INS, gender:M, number:PL}
pariyā́si ← √yā- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
śúṣṇam ← śúṣṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
vadhaíḥ ← vadhá- (nominal stem)
{case:INS, gender:M, number:PL}
पद-पाठः
त्वम् । आ॒य॒सम् । प्रति॑ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा॑नम् । उप॑ऽनीतम् । ऋभ्वा॑ ।
कुत्सा॑य । यत्र॑ । पु॒रु॒ऽहू॒त॒ । व॒न्वन् । शुष्ण॑म् । अ॒न॒न्तैः । प॒रि॒ऽयासि॑ । व॒धैः ॥
Hellwig Grammar
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- āyasam ← āyasa
- [noun], accusative, singular, masculine
- “iron; metallic.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- vartayo ← vartayaḥ ← vartay ← √vṛt
- [verb], singular, Present injunctive
- “pound; tell; exist; bring; spill; mix; survive; melt; roll; explain; perform; turn; chop; sustain; spend; roll up; produce.”
- gor ← goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- divo ← divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- aśmānam ← aśman
- [noun], accusative, singular, masculine
- “stone; aśmarī; rock; aśman [word]; adri; mineral; piṇḍatālaka; mountain.”
- upanītam ← upanī ← √nī
- [verb noun], accusative, singular
- “bring; put; put on the fire.”
- ṛbhvā ← ṛbhvan
- [noun], nominative, singular, masculine
- kutsāya ← kutsa
- [noun], dative, singular, masculine
- “Kutsa; kutsa [word].”
- yatra
- [adverb]
- “wherein; once [when].”
- puruhūta
- [noun], vocative, singular, masculine
- “Indra; Vishnu.”
- vanvañchuṣṇam ← vanvan ← van
- [verb noun], nominative, singular
- “obtain; gain; desire; get; like; love; overcome.”
- vanvañchuṣṇam ← śuṣṇam ← śuṣṇa
- [noun], accusative, singular, masculine
- “Śuṣṇa.”
- anantaiḥ ← ananta
- [noun], instrumental, plural, masculine
- “infinite; ananta [word]; countless; permanent; boundless.”
- pariyāsi ← pariyā ← √yā
- [verb], singular, Present indikative
- vadhaiḥ ← vadha
- [noun], instrumental, plural, masculine
- “killing; weapon; māraṇa; execution; destruction; vadh-; Vadha; dysfunction; punishment; kick.”
सायण-भाष्यम्
हे इन्द्र त्वं गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् आयसम् अयोमयं वज्रं प्रति वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवः द्युलोकात् ऋभ्वा दीप्तेन त्वष्ट्रा उपनीतम् आनीतम् अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र कुत्साय एतत्संज्ञाय ऋषये शुष्णं शोषकमसुरम् अनन्तैः निरवधिकैः वधैः हननसाधनैरायुधैः वन्वन् हिंसन् परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ’ इति मनिन् । ऋभ्वा ।’ जसादिषु च्छन्दसि वावचनम्’ इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । ‘वनु याचने’ । अत्र हिंसार्थः । तथा च यास्कः – ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति’ ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः’ इति हन्तेः करणे अप्; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ॥हे इन्द्र त्वं गोः गन्तुः शुष्णस्यासुरस्य वधार्थम् आयसम् अयोमयं वज्रं प्रति वर्तयः आभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवः द्युलोकात् ऋभ्वा दीप्तेन त्वष्ट्रा उपनीतम् आनीतम् अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेन्द्र कुत्साय एतत्संज्ञाय ऋषये शुष्णं शोषकमसुरम् अनन्तैः निरवधिकैः वधैः हननसाधनैरायुधैः वन्वन् हिंसन् परियासि परितः गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तयः इत्यर्थः । अश्मानम् । अशू व्याप्तौ । अन्येभ्योऽपि दृश्यन्ते ’ इति मनिन् । ऋभ्वा ।’ जसादिषु च्छन्दसि वावचनम्’ इति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । ‘वनु याचने’ । अत्र हिंसार्थः । तथा च यास्कः – ‘वनुष्यतिर्हन्तिकर्मानवगतसंस्कारो भवति’ ( निरु. ५. २ ) इति । वधैः । ‘ हनश्च वधः’ इति हन्तेः करणे अप्; तत्संन्नियोगेन वधादेशश्च । स चान्तोऽन्तोदात्तः । तस्य अतो लोपे सति उदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वम् ॥
Wilson
English translation:
“You did hurl your metal bolt upon the quick-moving (asura), the swift destroyer of foes, that was brought (to you) by Ṛbhu from heaven; when you, who are worshipped by many, striking Śuṣṇa, for the sake of Kutsa, did encompass him with numberless fatal (weapons).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Brought by Ṛbhu from heaven: divo ānītam Ṛbhvā;
Ṛbhu = Tvaṣṭā, fabricator of Indra’s thunderbolt. Śuṣṇa = drought; Indra removes drought for the benefit of his worshippers,by many drops of rain
Jamison Brereton
Ingenious, you rolled back from the cow the metallic stone of heaven, which had been brought nearby,
when, o much-invoked one, vanquishing Śuṣṇa, you kept encircling him with endless deadly weapons.
Jamison Brereton Notes
The puzzle in this verse is what is happening to the cow (góḥ) – which depends on what case the word is in and on the interpretation of the VP práti vartayaḥ … áśmānam. If the VP is taken as hostile (“turn the stone against X”), góḥ is difficult to fit in, since as a gen.-abl. it can’t easily be a target. See the standard tr., plus Hoffmann (Inj. 191), for various attempts to wrestle with this possibility.
However, the VP can instead mean “roll the stone back,” with góḥ an ablative “from the cow” and the action depicted a friendly and helpful one. I consider this to be a variant of the Vala myth, referring to the opening of the cave. The problem is that the Vala myth does not ordinarily intersect with the Śuṣṇa story, which occupies the 2nd hemistich, but, as indicated in the published introduction, the two myths are woven together in this part of the hymn.
Another problem is the present tense pariyā́si of d, in a hymn otherwise couched in the mythological past. In conjunction with anantá- ‘endless’, I suggest that the present is used here to express a past continuative ‘kept Xing’.
Griffith
Thou hurledst forth from heaven the iron missile, brought by the Skilful, from the sling of leather,
When thou, O Much-invoked, assisting Kutsa with endless deadly darts didst compass Susna.
Geldner
Du kehrtest geschickt den dargereichten ehernen Spieß der Kuh in den Himmelskeil um, wobei du Vielgerufener für Kutsa Partei nehmend den Susna mit endlosen Streichen einholest.
Grassmann
Du schleudertest den eisernen, von Ribhu geschenkten Keil des Himmels aus dem Riemen, Als, vielgerufner, du dem Kutsa helfend mit Hieben ohne Zahl den Çuschna anfielst.
Elizarenkova
Ты заставил повернуть железную (ваджру с ремнем) из коровьей (кожи),
Небесную пращу, принесенную искусным (Тваштаром?),
Когда, о многопризываемый, выигрывая (бой) для Кутсы,
Ты окружил Шушну бесконечными смертельными оружиями.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वन्वन्) अच्छे प्रकार सेवन करते और (पुरुहूत) बहुत मनुष्यों से ईर्ष्या के साथ बुलाये हुए मनुष्य ! (त्वम्) तू जैसे सूर्य (दिवः) दिव्य सुख देनेहारे प्रकाश से अन्धकार को दूर करके (अश्मानम्) व्याप्त होनेवाले (उपनीतम्) अपने समीप आये हुए मेघ को छिन्न-भिन्नकर संसार में पहुँचाता है, वैसे (ऋभ्वा) मेधावी अर्थात् धीरबुद्धि वाले पुरुष के साथ (आयसम्) लोहे से बनाये हुए शस्त्र-अस्त्रों को लेके (कुत्साय) वज्र के लिये (शुष्णम्) शत्रुओं के पराक्रम को सुखानेहारे बल को धारण करता हुआ (यत्र) जहाँ गौओं के मारनेवाले हैं, वहाँ उनको (अनन्तैः) जिनकी संख्या नहीं उन (वधैः) गोहिंसकों को मारने के उपायों से (परियासि) सब ओर से प्राप्त होते हो, उनको (गोः) गौ आदि पशुओं के समीप से (प्रति, वर्त्तयः) लौटाओ भी ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! तुम लोग जैसे सूर्य मेघ की वर्षा और अन्धकार को दूर कर सबको हर्ष आनन्दयुक्त करता है, वैसे गौ आदि पशुओं की रक्षा कर उनके मारनेवालों को रोक निरन्तर सुखी होओ। यह काम बुद्धिमानों के सहाय के विना होने को संभव नहीं है, इससे बुद्धिमानों के सहाय से ही उक्त काम का आचरण करो ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वन्वन् पुरुहूत त्वं सूर्यो दिवस्तमो हत्वाऽश्मानमुपनीतं प्रापयतीव ऋभ्वा सहायसं गृहीत्वा कुत्साय शुष्णं चादधन् यत्र गोहिंसका वर्त्तन्ते तत्र तेषामनन्तैर्वधैः परियासि तान् गोः सकाशात्प्रति वर्त्तयश्च ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) प्रजापालकः (आयसम्) अयोनिर्मितं शस्त्रास्त्रादिकम् (प्रति) (वर्त्तयः) (गोः) गवादेः पशोः (दिवः) दिव्यसुखप्रदात् प्रकाशात् (अश्मानम्) व्यापनशीलं मेघम्। अश्मेति मेघना०। निघं० १। १०। (उपनीतम्) प्राप्तसमीपम् (ऋभ्वा) मेधाविना (कुत्साय) वज्राय (यत्र) स्थले (पुरुहूत) बहुभिः स्पर्द्धित (वन्वन्) संभजमान (शुष्णम्) शोषकं बलम् (अनन्तैः) अविद्यमानसीमभिः (परियासि) सर्वतो याहि (वधैः) गोहिंस्राणां मारणोपायैः ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या यूयं यथा सविता मेघं वर्षयित्वाऽन्धकारं निवर्त्य सर्वमाह्लादयति तथा गवादीनां रक्षणं विधायैतद्धिंसकान् प्रतिरोध्य सततं सुखयत नह्येतत्कर्म बुद्धिमत्सहायमन्तरा संभवति तस्माद्धीमतां सहायेनैव तदाचरत ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो! जसा सूर्य मेघांची वृष्टी करून, अंधकार दूर करून सर्वांना हर्षित करतो. तसे तुम्ही गाई इत्यादी पशूंचे रक्षण करून त्यांची हत्या करणाऱ्यांना रोखून निरंतर सुखी व्हा. हे कार्य बुद्धिमान लोकांखेरीज होणे शक्य नाही. त्यामुळे बुद्धिमानाच्या साह्यानेच वरील काम करा. ॥ ९ ॥
10 पुरा यत्सूरस्तमसो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।
शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥
मूलम् ...{Loading}...
पु॒रा यत्सूर॒स्तम॑सो॒ अपी॑ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य ।
शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो॑ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
पुरा꣡ य꣡त् सू꣡रस् त꣡मसो अ꣡पीतेस्
त꣡म् अद्रिवः फलिगं꣡ हेति꣡म् अस्य
शु꣡ष्णस्य चित् प꣡रिहितं य꣡द् ओ꣡जो
दिव꣡स् प꣡रि सु꣡ग्रथितं त꣡द् आ꣡दः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ápīteḥ ← ápīti- (nominal stem)
{case:ABL, gender:F, number:SG}
purā́ ← purā́ (invariable)
{}
sū́raḥ ← sū́ra- (nominal stem)
{case:NOM, gender:M, number:SG}
támasaḥ ← támas- (nominal stem)
{case:GEN, gender:N, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
adrivaḥ ← adrivant- (nominal stem)
{case:VOC, gender:M, number:SG}
asya ← √as- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
hetím ← hetí- (nominal stem)
{case:ACC, gender:F, number:SG}
phaligám ← phaligá- (nominal stem)
{case:ACC, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
cit ← cit (invariable)
{}
ójaḥ ← ójas- (nominal stem)
{case:NOM, gender:N, number:SG}
párihitam ← √dhā- 1 (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
śúṣṇasya ← śúṣṇa- (nominal stem)
{case:GEN, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ā́ ← ā́ (invariable)
{}
dar ← √dr̥- ~ dr̥̄- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
pári ← pári (invariable)
{}
súgrathitam ← súgrathita- (nominal stem)
{case:NOM, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
पु॒रा । यत् । सूरः॑ । तम॑सः । अपि॑ऽइतेः । तम् । अ॒द्रि॒ऽवः॒ । फ॒लि॒ऽगम् । हे॒तिम् । अ॒स्य॒ ।
शुष्ण॑स्य । चि॒त् । परि॑ऽहितम् । यत् । ओजः॑ । दि॒वः । परि॑ । सुऽग्र॑थितम् । तत् । आ । अ॒द॒रित्य॑दः ॥
Hellwig Grammar
- purā
- [adverb]
- “once; earlier; first; purā [indecl.].”
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- sūras ← sūraḥ ← sūra
- [noun], nominative, singular, masculine
- “sun.”
- tamaso ← tamasaḥ ← tamas
- [noun], genitive, singular, neuter
- “dark; darkness; Tamas; tamas [word]; faint; tamas; gloom; ignorance.”
- apītes ← apīteḥ ← apīti
- [noun], ablative, singular, feminine
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- adrivaḥ ← adrivas ← adrivat
- [noun], vocative, singular, masculine
- “rocky; petrous.”
- phaligaṃ ← phaligam ← phaliga
- [noun], accusative, singular, masculine
- hetim ← heti
- [noun], accusative, singular, feminine
- “projectile; heti [word].”
- asya ← as
- [verb], singular, Present imperative
- “shoot; remove.”
- śuṣṇasya ← śuṣṇa
- [noun], genitive, singular, masculine
- “Śuṣṇa.”
- cit
- [adverb]
- “even; indeed.”
- parihitaṃ ← parihitam ← paridhā ← √dhā
- [verb noun], nominative, singular
- “conclude; wear; put; dress.”
- yad ← yat ← yad
- [noun], nominative, singular, neuter
- “who; which; yat [pronoun].”
- ojo ← ojaḥ ← ojas
- [noun], nominative, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
- divas ← divaḥ ← div
- [noun], ablative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- pari
- [adverb]
- “from; about; around.”
- sugrathitaṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sugrathitaṃ ← grathitam ← granth
- [verb noun], accusative, singular
- “knot; clot; dress.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ādaḥ ← ādā ← √dā
- [verb], singular, Thematic aorist (Ind.)
- “take; take away; take out; pick; extract; drink; grasp; put; collect; accept; get; choose; remove; steal; bring; press out; impound; keep; eat; use; distill.”
सायण-भाष्यम्
पुरा यत् यदा सूरः सूर्यः तमसः तमोरूपस्य शुष्णस्य असुरस्य अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र तं फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं हेतिं हन्तारं शुष्णमसुरम् अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा शुष्णस्य चित् शोषयितुरसुरस्य च यत् ओजः आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितम् आच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तत् ओजस्तस्मात्सूर्यात् आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः॥ अद्रिवः । छन्दसीरः’ इति मतुपो वत्वम् । मतुवसो रुः° ’ इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्’ इति बहुलवचनात् हन्तेः कतीर क्तिन् ।’ ऊतियूति’ इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे ‘। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः’ इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ’ इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे’ । लङि सिपि ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः’ इति सिलोपः ॥ ॥ २५ ॥“पुरा यत् यदा सूरः सूर्यः तमसः तमोरूपस्य शुष्णस्य असुरस्य अपीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे अद्रिवः । आदृणाति अनेनेत्यद्रिर्वज्रः । तद्वन्निन्द्र तं फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वन्तं हेतिं हन्तारं शुष्णमसुरम् अस्य निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभाङ्क्षीः इति शेषः । तथा शुष्णस्य चित् शोषयितुरसुरस्य च यत् ओजः आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितम् आच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तत् ओजस्तस्मात्सूर्यात् आदः आदृणाः विश्लिष्टं कृतवानसीत्यर्थः॥ अद्रिवः । छन्दसीरः’ इति मतुपो वत्वम् । मतुवसो रुः° ’ इति नकारस्य रुत्वम् । हेतिम् । ‘ कृत्यल्युटो बहुलम्’ इति बहुलवचनात् हन्तेः कतीर क्तिन् ।’ ऊतियूति’ इत्यादौ निपातनात् रूपसिद्धिः अन्तोदात्तत्वं च । अस्य । ‘असु क्षेपणे ‘। लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेः’ इति हेर्लुक् । दिवस्परि । पञ्चम्याः परावध्यर्थे ’ इति विसर्जनीयस्य सत्वम् । अदः । ‘दॄ विदारणे’ । लङि सिपि ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । गुणे हल्ङ्याब्भ्यः’ इति सिलोपः ॥ ॥ २५ ॥
Wilson
English translation:
“When the sun (had emerged) from the struggle with darkness, you did break, wielder of the thunderbolt, the cloud that had been his annoyance, and did under the well-fastened covering in which Śuṣṇa had enveloped him.”
Jamison Brereton
When it is just before the sun enters into (the fold) of darkness, then cast the missile against the bolt, o possessor of the stones.
Even the power of Śuṣṇa that surrounded him—that you tore away from heaven, even though it was well-knotted.
Jamison Brereton Notes
The sequence of tense/mood in this verse is somewhat puzzling, with an impv. in the first hemistich (asya, pāda b) followed by a 2nd sg. impf. (ā́-adar, so Pp.) or injunctive (ā́-dar, so Hoffmann, Inj. 191). This discrepancy must be why Geldner puts the first hemistich in quotation marks, though he doesn’t explain who is speaking.
In my opinion the first hemistich concerns the Vala myth: the word phaligá- ‘bolt’ is associated with the Vala myth in two of its three other occurrences (I.62.4, IV.50.5), once of the Vṛtra myth (VIII.32.25), never of Śuṣṇa. However, if this is the Vala myth it is somewhat puzzling why the sun is entering the dark, since the Vala myth is usually set at dawn. Perhaps this refers to a version in which the sun is also trapped in the Vala cave.
I supply ‘fold’ in the temporal abl. expression in pāda a, since I would expect an acc. of goal, and pā́thas- ‘fold’ is common with ápi √i (I.162.2, II.3.9, III.8.9, VII.47.3). On the other hand, perhaps the abl.(/gen.) támasaḥ is simply by attraction to the abl. infinitive ápīteḥ.
As noted earlier, ā́daḥ is analyzed by Hoffmann as an injunctive in mythological context. Note also that it probably belongs to √dṛ ‘tear’, not √dā, despite ā́do to the latter root in 8a. However, it could technically be underlyingly identical to ā́do, and that pāda also contains a diváḥ. In that case it would mean “you took …”
Griffith
Bolt-armed, ere darkness overtook the sunlight, thou castest at the veiling cloud thy weapon,
Thou rentest, out of heaven, though firmly knotted, the might of Susna that was thrown around him.
Geldner
Wenn die Sonne vor dem Verschwinden im Dunkel ist, schleudere, du Herr des Preßsteins, das Geschoß nach dem Räuber!" Des Susna umgelegte Stärke, die hast du vom Himmel her zersprengt.
Grassmann
Bevor vom Dunkel noch die Sonn’ ereilt wird, Wirf auf die Wolke deinen Speer, o Blitzer, Die Kraft des Çuschna, die er sich erworben, die festumschlossne, nahmst du weg vom Himmel.
Elizarenkova
Когда солнце вот-вот погрузится во мрак,
О повелитель давильных камней, швырни ту скалу – метательное оружие!
Та сила Шушны, что была окружена,
Крепко связана, – ты сорвал ее с неба.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अद्रिवः) जिनके राज्य में प्रशंसित पर्वत विद्यमान हैं, वैसे विख्यात हे राजन् ! आप जैसे (सूरः) सूर्य (फलिगम्) मेघ छिन्न-भिन्न कर (तमसः) अन्धकार के (अपीतेः) विनाश करनेहारे (दिवः) प्रकाश से प्रकाशित होता है, वैसे अपनी सेना से (तम्) उस शत्रुबल को (आ, अदः) विदारो अर्थात् उसका विनाश करो, (यत्) जिसको (पुरा) पहिले निवृत्त करते रहे हो, उसको (सुग्रथितम्) अच्छा बाँधकर ठहराओ, (यत्) जो (अस्य) इसका (परिहितम्) सब ओर से सुख देनेवाला (ओजः) बल है (तत्) उसको निवृत्त कर (शुष्णस्य) सुखानेवाले शत्रु के (परि) सब ओर से (चित्) भी (हेतिम्) वज्र को उसके हाथ से गिरा देओ, जिससे यह गौओं का मारनेवाला न हो ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। हे राजपुरुषो ! जैसे सूर्य मेघ को मार और उसको भूमि में गिराय सब प्राणियों को प्रसन्न करता है, वैसे ही गौओं के मारनेवालों को मार गौ आदि पशुओं को निरन्तर सुखी करो ॥ १० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अद्रिवस्त्वं सूरः फलिगं हत्वा तमसोऽपीतेर्दिवः प्रकाशत इव सेनया तमादः यद्यं पुरा निवर्त्तयस्तं सुग्रथितं स्थापय। यदस्य परिहितमोजोऽस्ति तन्निवार्य शुष्णय परि चिदपि हेतिं निपातय। यतोऽयं गोहन्ता न स्यात् ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्याः किं कुर्युरित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पुरा) पूर्वम् (यत्) यम् (सूरः) सविता (तमसः) (अपीतेः) विनाशनात् (तम्) शत्रुबलम् (अद्रिवः) प्रशस्ता अद्रयो विद्यन्ते यस्य राज्ये तत्संबुद्धौ (फलिगम्) मेघम्। फलिग इति मेघना०। निघं० १। १०। (हेतिम्) वज्रम् हेतिरिति वज्रना०। निघं० २। २०। (अस्य) (शुष्णस्य) शोषकस्य शत्रोः (चित्) अपि (परिहितम्) सर्वतः सुखप्रदम् (यत्) (ओजः) बलम् (दिवः) प्रकाशात् (परि) (सुग्रथितम्) सुष्ठुनिबद्धम् (तत्) (आ) (अदः) विदृणीहि। विकरणस्यालुक् लङ्प्रयोगः ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। हे राजपुरुषा यथा सूर्यो मेघं हत्वा भूमौ निपात्य सर्वान् प्राणिनः प्रीणयति तथैव गोहिंस्रान्निपात्य गवादीन् सततं सुखयत ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. हे राजपुरुषांनो! जसा सूर्य मेघाचे हनन करतो व त्याला भूमीवर पाडून सर्व प्राण्यांना प्रसन्न करतो तसेच गाईंची हत्या करणाऱ्यांचे निवारण करून गाई इत्यादी पशूंना सदैव सुखी करा. ॥ १० ॥
11 अनु त्वा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् ।
त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥
मूलम् ...{Loading}...
अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा॑ मदतामिन्द्र॒ कर्म॑न् ।
त्वं वृ॒त्रमा॒शया॑नं सि॒रासु॑ म॒हो वज्रे॑ण सिष्वपो व॒राहु॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡नु त्वा मही꣡ पा꣡जसी अचक्रे꣡
द्या꣡वाक्षा꣡मा मदताम् इन्द्र क꣡र्मन्
तुवं꣡ वृत्र꣡म् आश꣡यानं सिरा꣡सु
महो꣡ व꣡ज्रेण सिष्वपो वरा꣡हुम्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
acakré ← acakrá- (nominal stem)
{case:NOM, gender:N, number:DU}
ánu ← ánu (invariable)
{}
mahī́ ← máh- (nominal stem)
{case:NOM, gender:N, number:DU}
pā́jasī ← pā́jas- (nominal stem)
{case:NOM, gender:N, number:DU}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
dyā́vākṣā́mā ← dyā́vā-kṣā́mā- (nominal stem)
{case:NOM, gender:F, number:DU}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
kárman ← kárman- (nominal stem)
{case:LOC, gender:N, number:SG}
madatām ← √mad- (root)
{number:DU, person:3, mood:IMP, tense:PRS, voice:ACT}
āśáyānam ← √śī- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
sirā́su ← sirā́- (nominal stem)
{case:LOC, gender:F, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
vr̥trám ← vr̥trá- (nominal stem)
{case:ACC, gender:M, number:SG}
maháḥ ← mahá- (nominal stem)
{case:NOM, gender:M, number:SG}
siṣvapaḥ ← √svap- (root)
{number:SG, person:2, mood:IND, tense:AOR, voice:ACT}
vájreṇa ← vájra- (nominal stem)
{case:INS, gender:M, number:SG}
varā́hum ← varā́hu- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अनु॑ । त्वा॒ । म॒ही इति॑ । पाज॑सी॒ इति॑ । अ॒च॒क्रे इति॑ । द्यावा॒क्षामा॑ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म॑न् ।
त्वम् । वृ॒त्रम् । आ॒ऽशया॑नम् । सि॒रासु॑ । म॒हः । वज्रे॑ण । सि॒स्व॒पः॒ । व॒राहु॑म् ॥
Hellwig Grammar
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- mahī ← mah
- [noun], nominative, dual, neuter
- “great; great; distinguished; much(a); adult; long; high.”
- pājasī ← pājas
- [noun], nominative, dual, neuter
- “luminosity; look.”
- acakre ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- acakre ← cakre ← cakra
- [noun], nominative, dual, neuter
- “wheel; Cakra; discus; army; cakra; oil mill; cakrikā; cakra; group.”
- dyāvākṣāmā ← dyāvākṣam
- [noun], nominative, dual, feminine
- “heaven and earth.”
- madatām ← mad
- [verb], dual, Present imperative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- karman
- [noun], locative, singular, neuter
- “action; saṃskāra; ritual; procedure; karman; treatment; object; function; production; job; operation; karman [word]; act; job; passive voice; activity; consequence; function; yajña; pañcakarman; cooking; occupation; profession; construction; duty; method; natural process; duty; therapy.”
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- vṛtram ← vṛtra
- [noun], accusative, singular, masculine
- “Vṛtra; vṛtra [word].”
- āśayānaṃ ← āśayānam ← āśī ← √śī
- [verb noun], accusative, singular
- “lie; stay.”
- sirāsu ← sirā
- [noun], locative, plural, feminine
- “sirā; vessel; river; vein; artery.”
- maho ← mahā ← mah
- [noun], instrumental, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- maho ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- vajreṇa ← vajra
- [noun], instrumental, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- siṣvapo ← siṣvapaḥ ← svap
- [verb], singular, Aorist inj. (proh.)
- “sleep; numb; fall asleep.”
- varāhum ← varāhu
- [noun], accusative, singular, masculine
- “wild boar.”
सायण-भाष्यम्
हे इन्द्र मही मह्यौ महत्यौ पाजसी बलवत्यौ अचक्रे अचङ्क्रमणे सर्वत्र व्याप्य वर्तमाने द्यावक्षामा द्यावापृथिब्यौ कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वाम् अनु मदतां हृष्टमकुरुताम् अन्वमन्येतां वा । तथा च तैत्तिरीयकं -‘स आभ्यामेव प्रसूत इन्द्रो वृत्रमहन् ’ (तै. सं. २. ५. २. ६) इति । तदनन्तरं त्वम् आशयानम् आ समन्ताद्व्याप्य वर्तमान वराहुं वराहारं वृत्रम् असुरं सिरासु सरणशीलास्वप्सु महः महता वज्रेण सिष्वपः अस्वापयः । वज्रेण हत्वा पातितवानित्यर्थः ॥ मही । सुपां सुलुक् ’ इति विभक्तेः पूर्वसवर्णदीर्घः । पाजसी । पाजःशब्दो बलवाचको लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ’ इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ’ इति द्यावादेशः । ‘ देवताद्वन्द्वे च ’ इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्’ इति विभक्तेर्लुक् । मदताम् । मदी हर्षे’ । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ’ । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि’ (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥लक्षणया अत्र तद्वति वर्तते । ‘ इयाडियाजीकारणामुपसंख्यानम् ’ इति विभक्तेः ईकारादेशः । द्यावाक्षामा । द्यौश्च क्षामा च । ‘ दिवो द्यावा ’ इति द्यावादेशः । ‘ देवताद्वन्द्वे च ’ इत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुक्’ इति विभक्तेर्लुक् । मदताम् । मदी हर्षे’ । व्यत्ययेन शप् । बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । महः । महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छान्दसः । सिष्वपः । ‘ ञिष्वप् शये ’ । अस्मात् ण्यन्तात् लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ स्वापेश्चङि’ (पा. सू. ६. १. १८) इति संप्रसारणं न क्रियते ॥
Wilson
English translation:
“Then the vast, powerful, and immoveable earth and heaven animated you, Indra, to glorious needs, and you did hurl down into the waters, with your mightythunderbolt, the everywhere-spreading and destroying Vṛtra.”
Jamison Brereton
The two great surfaces that have no wheels, Heaven and Earth, cheered you on at this deed, o Indra:
You put Vr̥tra to sleep powerfully with your mace, as he was lying upon the streams, (and you put to sleep) the boar [=Śuṣṇa?].
Jamison Brereton Notes
Hoffmann (191 n. 157) insists that ánu … madatām must be an impv. This interpr. is of course possible, but I do not see its necessity. He also interprets siṣvapaḥ as a subjunctive. This is also possible, esp. because the other two forms to this redupl. aor. are athematic (síṣvap). However, again it is not necessary, since redupl. aorists are overwhelmingly thematic, and old athematic ones get thematized (cf. augmented ádīdharat beside dīdhar).
I have no idea why it’s worth mentioning that Heaven and Earth have no wheels, a seemingly obvious fact, unless to contrast them with Etaśa and the Sun’s wheel in 13b.
In d the easiest thing to do with acc. varā́hum ‘boar’ is to take it as an appositive to vṛtrám (much earlier in the hemistich). But the problem, of course, is that Vṛtra isn’t a boar but a cobra (/serpent). Indra’s boar opponent is Emuṣa, and that may be the referent. (See I.61.6-7, where the Vṛtra and Emuṣa myths are told in two successive verses.) However, given that the Śuṣṇa myth is related here in the two preceding verses (9-10), I think that Śuṣṇa may be the referent. He does, after all, snort (e.g., I.54.5 śvasanásya … śúṣṇasya).
Griffith
The mighty Heaven and Earth, those bright expanses that have no wheels, joyed, Indra, at thine exploit.
Vrtra, the boar who lay amid the waters, to sleep thou sentest with thy mighty thunder.
Geldner
Himmel und Erde jubelten dir, Indra, bei der Tat zu, die beiden großen räderlosen Erscheinungen. Du hast den Vritra, der auf den Flüssen lag, mit der großen Keule in den Todesschlaf versenkt, den Eber.
Grassmann
Dir jauchzten zu die grossen Schimmerflächen, dir Erd’ und Himmel bei der That, o Indra; Den Eber Vritra, der die Ström’ bewacht hielt, hast, grosser Indra, mit dem Blitz erlegt du.
Elizarenkova
Оба великих пространства без колес, небо и земля,
Восторгались тобой, о Индра, при (этом) деянии.
Вритру, разлегшегося на реках,
Ты мощно усыпил ваджрой, (этого) кабана.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर राजा और प्रजा का काम यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परम ऐश्वर्य को पाये हुए सभाध्यक्ष आदि सज्जनपुरुष ! (त्वम्) आप सूर्य जैसे (वृत्रम्) मेघ को छिन्न-भिन्न करे वैसे (सिरासु) बन्धनरूप नाड़ियों में (महः) बड़े (वज्रेण) शस्त्र और अस्त्रों के समूह से (वराहुम्) धर्मयुक्त उत्तम व्यवहार वा धार्मिक जनों के मारनेवाले दुष्ट शत्रु को मारके (आशयानम्) जिसने सब ओर से गाढ़ी नींद पाई उसके समान (सिष्वपः) सुलाओ जिससे (मही) बड़े (पाजसी) रक्षा करनेहारा और अपने प्रकाश करने में (अचक्रे) न रुके हुए (द्यावाक्षामा) सूर्य और (पृथिवी) (त्वा) आपको प्राप्त होकर उनमें से प्रत्येक (कर्मन्) राज्य के काम में तुमको (अनु, मदताम्) अनुकूलता से आनन्द देवें ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। राजपुरुषों को चाहिये कि विनय और पराक्रम से दुष्ट शत्रुओं को बाँध, मार और निवार अर्थात् उनको धार्मिक मित्र बना कर समस्त प्रजाजनों को अच्छे कामों में प्रवृत्त करा आनन्दित करें ॥ ११ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र त्वं सूर्यो वृत्रमिव सिरासु सहो वज्रेण वराहुं हत्वाऽऽशयानमिव सिस्वपः। यतो मही पाजसी अचक्रे द्यावाक्षामा त्वा प्राप्य प्रत्येककर्मन्ननुमदताम् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुना राजप्रजाकृत्यमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अनु) (त्वा) (त्वाम्) (मही) महत्यौ (पाजसी) रक्षणनिमित्ते। अत्र विभक्तेः पूर्वसवर्णः। पातेर्बले जुट् च। उ० ४। २०३। इति पा धातोरसुन् जुडागमश्च। (अचक्रे) अप्रतिहते। चक्रं चक्रतेर्वा। निरु० ४। २७। (द्यावाक्षामा) क्षमा एव क्षामा द्यौश्च क्षामा च द्यावाक्षामा सूर्यपृथिव्यौ (मदताम्) आनन्दतु (इन्द्र) प्राप्तपरमैश्वर्य (कर्मन्) राज्यकर्मणि (त्वम्) (वृत्रम्) मेघम् (आशयानम्) समन्तात् प्राप्तनिद्रम् (सिरासु) बन्धनरूपासु नाडीषु (महः) महता (वज्रेण) शस्त्रास्त्रसमूहेन (सिष्वपः) स्वापय। अत्र वा छन्दसीति संप्रसारणनिषेधः। (वराहुम्) वराणां धर्म्याणां व्यवहाराणां धार्मिकाणां जनानां च हन्तारं दस्युं शत्रुम् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। राजपुरुषैर्विनयपराक्रमाभ्यां दुष्टान् शत्रून् बध्वा हत्वा निवर्त्य मित्राणि धार्मिकान् संपाद्य सर्वाः प्रजाः सत्कर्मसु प्रवर्त्यानन्दनीयाः ॥ ११ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. राजपुरुषांनी नम्रतेने पराक्रमयुक्त बनून दुष्ट शत्रूंचा संहार करावा. अर्थात, त्यांना धार्मिक मित्र बनवून संपूर्ण प्रजेला चांगल्या कार्यात प्रवृत्त करून आनंदित व्हावे. ॥ ११ ॥
12 त्वमिन्द्र नर्यो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।
यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥
मूलम् ...{Loading}...
त्वमि॑न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् ।
यं ते॑ का॒व्य उ॒शना॑ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं॑ ततक्ष॒ वज्र॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तुव꣡म् इन्द्र न꣡रियो याँ꣡ अ꣡वो नॄ꣡न्
ति꣡ष्ठा वा꣡तस्य सुयु꣡जो व꣡हिष्ठान्
यं꣡ ते काव्य꣡ उश꣡ना मन्दि꣡नं दा꣡द्
वृत्रह꣡णम् पा꣡र्यं ततक्ष व꣡ज्रम्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ávaḥ ← √avⁱ- (root)
{number:SG, person:2, mood:INJ, tense:PRS, voice:ACT}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
náryaḥ ← nárya- (nominal stem)
{case:NOM, gender:M, number:SG}
nr̥̄́n ← nár- (nominal stem)
{case:ACC, gender:M, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
yā́n ← yá- (pronoun)
{case:ACC, gender:M, number:PL}
suyújaḥ ← suyúj- (nominal stem)
{case:ACC, gender:M, number:PL}
tíṣṭha ← √sthā- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
váhiṣṭhān ← váhiṣṭha- (nominal stem)
{case:ACC, gender:M, number:PL}
vā́tasya ← vā́ta- (nominal stem)
{case:GEN, gender:M, number:SG}
dā́t ← √dā- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
kāvyáḥ ← kāvyá- (nominal stem)
{case:NOM, gender:M, number:SG}
mandínam ← mandín- (nominal stem)
{case:ACC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
uśánā ← uśánā- (nominal stem)
{case:NOM, gender:M, number:SG}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
pā́ryam ← pā́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
tatakṣa ← √takṣ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}
vr̥traháṇam ← vr̥trahán- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
त्वम् । इ॒न्द्र॒ । नर्यः॑ । यान् । अवः॑ । नॄन् । तिष्ठ॑ । वात॑स्य । सु॒ऽयुतः॑ । वहि॑ष्ठान् ।
यम् । ते॒ । का॒व्यः । उ॒शना॑ । म॒न्दिन॑म् । दात् । वृ॒त्र॒ऽहन॑म् । पार्य॑म् । त॒त॒क्ष॒ । वज्र॑म् ॥
Hellwig Grammar
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- naryo ← naryaḥ ← narya
- [noun], nominative, singular, masculine
- “manly; heroic; powerful; male; human.”
- yāṃ ← yad
- [noun], accusative, plural, masculine
- “who; which; yat [pronoun].”
- avo ← avaḥ ← avas
- [noun], accusative, singular, neuter
- “aid; favor; protection.”
- nṝn ← nṛ
- [noun], accusative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- tiṣṭhā ← tiṣṭhāḥ ← sthā
- [verb], singular, Present conjunctive (subjunctive)
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- vātasya ← vāta
- [noun], genitive, singular, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- suyujo ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suyujo ← yujaḥ ← yuj
- [noun], accusative, plural, masculine
- “ally; friend; pair; two; companion.”
- vahiṣṭhān ← vahiṣṭha
- [noun], accusative, plural, masculine
- yaṃ ← yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- te ← tvad
- [noun], dative, singular
- “you.”
- kāvya ← kāvyaḥ ← kāvya
- [noun], nominative, singular, masculine
- “Uśanas; poem; Kāvya; wisdom.”
- uśanā ← uśanāḥ ← uśanas
- [noun], nominative, singular, masculine
- “Uśanas; Uśanas; uśanas [word]; Uśanas; Venus.”
- mandinaṃ ← mandinam ← mandin
- [noun], accusative, singular, masculine
- “intoxicant; exhilarating.”
- dād ← dāt ← dā
- [verb], singular, Aorist conj./subj.
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- vṛtrahaṇam ← vṛtra
- [noun], masculine
- “Vṛtra; vṛtra [word].”
- vṛtrahaṇam ← haṇam ← han
- [noun], accusative, singular, masculine
- “killing; curative; destroying; removing; māraka; stabbing.”
- pāryaṃ ← pāryam ← pārya
- [noun], accusative, singular, masculine
- “critical; decisive.”
- tatakṣa ← takṣ
- [verb], singular, Perfect indicative
- “produce; shape; fashion; chisel; invent.”
- vajram ← vajra
- [noun], accusative, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
सायण-भाष्यम्
हे इन्द्र नर्यः नृभ्यो हितः त्वं यान् नॄन् नेतॄन् अश्वान् अवः अवसि रक्षसि तान् वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः सुयुजः शोभनं रथेन युज्यमानान् वहिष्ठान् अतिशयेन वोढ़ॄनश्वान् तिष्ठ आतिष्ठ आरोहेत्यर्थः । काव्यः कवेः पुत्रः उशना मन्दिनं मदकरं यं वज्रं ते तुभ्यं दात् दत्तवान् तं वज्रं वृत्रहणं वृत्रस्यासुरस्य घातकं पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च ततक्ष कृतवानसि ॥ अवः । अवतेर्लेटि अडागमः । इतश्च लोपः’ इति इकारलोपः । वहिष्ठान् । वोढ़ृशब्दात् ‘ तुश्छन्दसि ’ इति इष्ठन् । ‘तुरिष्ठेमेयःसु’ इति तृलोपः । पार्यम् । ‘पार तीर कर्मसमाप्तौ’ । अस्मात् ण्यन्तात् “ अचो यत्’ इति यत् । ततक्ष। ‘ तक्षू त्वक्षू तनूकरणे’ । पुरुषव्यत्ययः ॥
Wilson
English translation:
“Indra, friend of man, mount the horses whom you cherish, who are fleet as the wind, are easily yoked, and who bear (theri burden) well; you have sharpened the foe-destroying thunderbolt, the slayer of Vṛtra, which inspiring (weapon) Uśanas, the son of Kavi, gave you.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Which inspiring weapon: The weapon was the gift of Ṛbhu;and is also attributed to Uśanas
Jamison Brereton
You, o Indra, the manly one driving to the men for help—mount the (horses) of the Wind, the best conveyors, easy to yoke.
What Uśanā Kāvya gave to you to provide exhilaration, that decisive, Vr̥tra-smiting mace had he fashioned.
Jamison Brereton Notes
Pāda a contains two ambiguous forms: yā́n, which can be either acc. pl.
masc. of the rel. pronoun or pres. act. part., nom. sg. masc., to the root pres. of √yā ‘drive’; ávaḥ, which can be either the 2nd sg. injunc. act. of the them. pres. to √av ‘help’ or the acc. sg. neut. of ávas- ‘aid, help’. If we take yā́n as a rel. pron., there is the problem that there is no referent for it in the main clause (save for the Wind’s horses, which are not likely). Despite the majority of tr., I therefore take it as the participle, with the consequence that ávaḥ is a noun, serving as acc. of goal, rather than a finite verb. (Its accent would be a problem in a non-relative clause.) As it turns out, there are no injunctives to the thematic present of this root: we find either augm.
ā́vaḥ (etc.) or subj. ávāḥ (etc.); this is an additional, if weak, argument for not taking it as a finite verb.
The adj. mandínam ‘exhilarating’ in c seems semantically far enough from its apparent referent, vajrám in d, that Geldner supplies a verb “(trink)” to produce a new clause and allow mandínam to qualify the expected soma (see the same adj. in 8c).
This is unnecessary. Uśanā Kāvya’s major job is to give Indra the mace (see also V.34.2) and for Indra to reach exhilaration in his company (I.51.11). In our passage it seems as if these are conflated, and the vajra itself is what provides the exhilaration (= the energy to kill Vṛtra bez. Śuṣṇa).
Griffith
Mount Indra, lover of the men thou guardest, the well-yoked horses of the wind, best bearers.
The bolt which Kavya Usana erst gave thee, strong, gladdening, Vrtra-slaying, hath he fashioned.
Geldner
Indra, du der Mannhafte, der du die Menschen um Hilfe angehst, besteige des Vata schöngeschirrte bestfahrende Rosse, trink den berauschenden Soma, den dir Kavya Usanans gab! Er zimmerte die feindetötende Keule, die den Kampf beendet.
Grassmann
Mannhafter Indra, mit den lieben Männern besteig des Windes schöngeschirrte Rosse; Der muntre Blitz, den Uçana dir reichte, ist dir gezimmert Vritra tödtend, hülfreich.
Elizarenkova
Ты, о Индра, мужественный (защитник тех) мужей, кому ты помогаешь,
Сядь на (коней) Ваты, легко запрягаемых, лучше всех везущих!
(Та) ваджра, что дал тебе Кавья Ушанас,
Воодушевляющая, убивающая врагов, решающая (сражение), - (ее) выточил (Тваштар).
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) प्रजा पालनेहारे (काव्यः) धीर उत्तम बुद्धिमान् के पुत्र (उशना) धर्म की कामना करनेहारे (नर्य्यः) मनुष्यों में साधु श्रेष्ठ हुए जन ! (त्वम्) आप (यान्) जिन (वहिष्ठान्) अतीव विद्या धर्म की प्राप्ति करानेहारे (वातस्य) प्राण के बीच योगाभ्यास से (सुयुजः) अच्छे युक्त योगी (नॄन्) धार्मिक जनों की (अवः) रक्षा करते हो उनके साथ धर्म के बीच (तिष्ठ) स्थिर होओ, जो (ते) आपके लिये (यम्) जिस (वृत्रहणम्) शत्रुओं के मारनेवाले वीर (मन्दिनम्) प्रशंसा के योग्य (पार्य्यम्) जिससे पूर्ण काम बने उस मनुष्य को (दात्) देवे वा जो शत्रुओं पर (वज्रम्) अति तेज शस्त्र और अस्त्रों को (ततक्ष) फेंके, उस-उसके साथ भी धर्म से वर्त्तो ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे राजपुरुष परमेश्वर की उपासना करने, पढ़ने और उपदेश करनेवाले तथा और उत्तम व्यवहारों में स्थिर प्रजा और सेनाजनों की रक्षा करें, वैसे वे भी उनकी निरन्तर रक्षा किया करें ॥ १२ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र काव्य उशना नर्यस्त्वं यान् वहिष्ठान् वातस्य सुयुजो नॄनवस्तैः सह धर्मे तिष्ठ यस्ते यं वृत्रहणं मन्दिनं पार्यं जनं दात् यः शत्रूणामुपरि वज्रं ततक्ष तेनापि सह धर्मेण वर्त्तस्व ॥ १२ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (इन्द्र) प्रजापालक (नर्य्यः) नृषु साधुः सन् (यान्) (अवः) रक्षेः (नॄन्) धार्मिकान् जनान् (तिष्ठ) धर्मे वर्त्तस्व। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (वातस्य) प्राणस्य मध्ये योगाभ्यासेन (सुयुजः) सुष्ठुयुक्तान् योगिनः (वहिष्ठान्) अतिशयेन वोढॄन् विद्याधर्मप्रापकान् (यम्) (ते) तुभ्यम् (काव्यः) कवेर्मेधाविनः पुत्रः (उशना) धर्मकामुकः। अत्र डादेशः। (मन्दिनम्) स्तुत्यं जनम् (दात्) दद्यात् (वृत्रहणम्) शत्रुहन्तारं वीरम् (पार्य्यम्) पार्य्यते समाप्यते कर्म येन तम् (ततक्ष) प्रक्षिपेत् (वज्रम्) शस्त्रास्त्रसमूहम् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा राजपुरुषाः परमेश्वरोपासकानध्यापकोपदेशकानन्योत्तमव्यवहारस्थान् प्रजासेनाजनान् रक्षेयुस्तथैवैतानेतेऽपि सततं रक्षेयुः ॥ १२ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे राजपुरुष परमेश्वराची उपासना करणाऱ्याचे, अध्ययन करणाऱ्याचे, उपासना करणाऱ्याचे व उत्तम व्यवहारात स्थिर प्रजेचे व सेनेचे रक्षण करतात. तसेच त्यांनीही त्यांचे निरंतर रक्षण करावे. ॥ १२ ॥
13 त्वं सूरो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र ।
प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
मूलम् ...{Loading}...
त्वं सूरो॑ ह॒रितो॑ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि॑न्द्र ।
प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या॑ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तुवं꣡ सू꣡रो हरि꣡तो रामयो नॄ꣡न्
भ꣡रच् चक्र꣡म् ए꣡तशो ना꣡य꣡म् इन्द्र
प्रा꣡स्य पारं꣡ नवतिं꣡ नावि꣡यानाम्
अ꣡पि कर्त꣡म् अवर्तयो अ꣡यज्यून्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
harítaḥ ← harít- (nominal stem)
{case:ACC, number:PL}
nr̥̄́n ← nár- (nominal stem)
{case:ACC, gender:M, number:PL}
rāmayaḥ ← √ram- (root)
{number:SG, person:2, mood:INJ, tense:PRS, voice:ACT}
sū́raḥ ← svàr- (nominal stem)
{case:GEN, gender:N, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
bhárat ← √bhr̥- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
cakrám ← cakrá- (nominal stem)
{case:NOM, gender:M, number:SG}
étaśaḥ ← étaśa- (nominal stem)
{case:NOM, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
nā́yám? ← nā́yám? (invariable)
{}
navatím ← navatí- (nominal stem)
{case:ACC, gender:F, number:SG}
nāvyā̀nām ← nāvyā̀- (nominal stem)
{case:GEN, gender:F, number:PL}
pārám ← pārá- (nominal stem)
{case:NOM, gender:N, number:SG}
prā́sya ← √as- 2 (root)
{non-finite:CVB}
ápi ← ápi (invariable)
{}
avartayaḥ ← √vr̥t- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
áyajyūn ← áyajyu- (nominal stem)
{case:ACC, gender:M, number:PL}
kartám ← kartá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
त्वम् । सूरः॑ । ह॒रितः॑ । र॒म॒यः॒ । नॄन् । भर॑त् । च॒क्रम् । एत॑शः । न । अ॒यम् । इ॒न्द्र॒ ।
प्र॒ऽअस्य॑ । पा॒रम् । न॒व॒तिम् । ना॒व्या॑नाम् । अपि॑ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय॑ज्यून् ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- sūro ← sūraḥ ← svar
- [adverb]
- “sun; sky; sunlight.”
- harito ← haritaḥ ← harit
- [noun], accusative, plural, feminine
- “mare; quarter.”
- rāmayo ← rāmayaḥ ← rāmay ← √ram
- [verb], singular, Present injunctive
- nṝn ← nṛ
- [noun], accusative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- bharac ← bharat ← bhṛ
- [verb], singular, Present injunctive
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- cakram ← cakra
- [noun], accusative, singular, neuter
- “wheel; Cakra; discus; army; cakra; oil mill; cakrikā; cakra; group.”
- etaśo ← etaśaḥ ← etaśa
- [noun], nominative, singular, masculine
- “Etaśa; horse.”
- nāyam ← na
- [adverb]
- “not; like; no; na [word].”
- nāyam ← ayam ← idam
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- prāsya ← prās ← √as
- [verb noun]
- “throw.”
- pāraṃ ← pāram ← pāra
- [noun], accusative, singular, masculine
- “shore; pāra [word]; end; excellence.”
- navatiṃ ← navatim ← navati
- [noun], accusative, singular, feminine
- “ninety; navati [word].”
- nāvyānām ← nāvyā
- [noun], genitive, plural, feminine
- “river.”
- api
- [adverb]
- “besides; even; surely; though; furthermore; among; contrastingly; assuredly.”
- kartam ← karta
- [noun], accusative, singular, masculine
- “pit.”
- avartayo ← avartayaḥ ← vartay ← √vṛt
- [verb], singular, Imperfect
- “pound; tell; exist; bring; spill; mix; survive; melt; roll; explain; perform; turn; chop; sustain; spend; roll up; produce.”
- ‘yajyūn ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- ‘yajyūn ← yajyūn ← yajyu
- [noun], accusative, plural, masculine
- “worshiping.”
सायण-भाष्यम्
हे इन्द्र सूरः सूर्यात्मना वर्तमानः त्वं हरितः हरिद्वर्णान् नॄन् नेतॄन् अश्वान् यद्वा रसहरणशीलान् रश्मीन् रमयः उपारमयः । एतशो न । एतश इति सूर्याश्वस्याख्या। तथा च श्रूयते – ‘ एतशेन त्वा सूर्यो देवतां गमयतु ’ (तै. सं. १. ६. ४. ६) इति । नशब्दश्चार्थे । एतशश्च रथस्य चक्रं भरत् प्रावहत् । अपि च त्वं नाव्यानां नावा तार्याणां नदीनां नवतिं नवतिसंख्याम् अतीत्य वर्तमानं पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशे अयज्यून् अयजमाना यज्ञविहीनान् असुरादीन् प्रास्य प्रक्षिप्य तत्र कर्तम् अवर्तयः कर्तव्यमपि कृत्वा तानयजमानानवर्तयः प्रापयः ॥ रमयः । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । अन्येषामपि दृश्यते ’ इति सांहितको दीर्घः । प्रास्य । ‘असु क्षेपणे ‘। अस्मात् ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्म’ इत्यादिना यत्। तित्स्वरितम्’ इति स्वरितत्वम् ॥
Wilson
English translation:
“Stop, Sūra, your yellow horses, for this Etaśa, Indra, drags the wheel; having driven those who offer no sacrifices to the opposite bank of the ninety rivers, you compel them (to do) what is to be done.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sūra = Indra, as the sun;
Etaśa = a horse of the sun; also the name of a Ṛṣi; ninety rivers = nāvyānām, of navigable rivers, or of such as must be crossed by a boat
Jamison Brereton
You brought to a halt the tawny mares of the Sun for men. Etaśa bore the wheel; (you were) on your own, Indra.
Having cast (it) forth to the far shore of the ninety and nine (rivers), you rolled the non-sacrificers over into the pit.
Jamison Brereton Notes
I take nṝ́n as a gen. pl. (see 1a) in beneficial sense.
For nā́yám see comm. on VIII.2.28 and Jamison (Hock Fs.).
In c rathyàḥ could simply mean ‘charioteers’, a parallel gift to the prizes (vā́jān). So Witzel Gotō.
Griffith
The strong Bay Horses of the Sun thou stayedst: this Etasa drew not the wheel, O Indra.
Casting them forth beyond the ninety rivers thou dravest down into the pit the godless.
Geldner
Du Indra hieltest die Falbinnen des Sonnengottes an, bis ans andere Ufer der neunzig Ströme es schleudernd rolltest du die Opferlosen kopfüber in den Abgrund. -
Grassmann
Du liessest ruhn der Sonne starke Rosse, nicht zog der Renner mehr ihr Rad, o Indra, Du schleudertest die Bösen in die Grube, sie werfend über neunzig grosse Ströme.
Elizarenkova
Ты остановил коней солнца, (помогая) людям.
Унес колесо Эташа, (а) не этот (Сурья), о Индра.
Забросив (колесо) на тот берег девяноста судоходных рек,
Ты пустил под откос тех, кто не приносит жертв.
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परमैश्वर्य के देनेवाले सभाध्यक्ष ! (त्वम्) आप (अयम्) यह (सूरः) सूर्य्यलोक जैसे (हरितः) किरणों को वा जैसे (एतशः) उत्तम घोड़ा (चक्रम्) जिससे रथ ढुरकता है, उस पहिये को यथायोग्य काम में लगाता है (न) वैसे (अयज्यून्) विषयों में न सङ्ग करने और (नॄन्) प्रजाजनों को धर्म की प्राप्ति करानेहारे मनुष्यों को (भरत्) पुष्टि और पालना करो तथा (नाव्यानाम्) नौकाओं से पार करने योग्य जो (नवतिम्) जल में चलने के लिये नब्बे रथ हैं, उनको (पारम्) समुद्र के पार (प्रास्य) उत्तमता से पहुँचावो। तथा उन उक्त परुषार्थी पुरुषों को (अपि) भी (कर्त्तम्) कूँआ खुदाने और कर्म करने को (अवर्त्तय) प्रवृत्त कराओ और आप यहाँ हम लोगों को सदा (रमयः) आनन्द से रमाओ ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमा और श्लेषालङ्कार हैं। जैसे सूर्य्य सबको अपने-अपने कामों में लगाता है, वैसे उत्तम शास्त्र जाननेवाले विद्वान् जन मूर्खजनों को शास्त्र और शारीर कर्म में प्रवृत्त करा सब सुखों को सिद्ध करावें ॥ १३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र त्वमयं सूरो हरित इवैतशश्चक्रं नायज्यून् नॄन् भरत्। नाव्यानां नवतिं नवतिसंख्याकानि जलगमनार्थानि यानानि पारं प्रास्यैतान् पुरुषार्थिनोऽपि कर्त्तं खनितुं कर्मकर्त्तुं चावर्त्तयस्त्वमत्रास्मान् सदा रमयः ॥ १३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) राज्यपालनाधिकृतः (सूरः) सवितेव (हरितः) रश्मीन्। हरित इति रश्मिना०। निघं० १। ६। (रामयः) आनन्देन क्रीडय। अत्रान्येषामपीति दीर्घः। (नॄन्) प्रजाधर्मनायकान् (भरत्) भरेः (चक्रम्) क्रामति रथो येन तत् (एतशः) साधुरश्वः। एतश इत्यश्वना०। निघं० १। १४। (न) इव (अयम्) (इन्द्र) परमैश्वर्यप्रद (प्रास्य) प्रकृष्टतया प्रापय (पारम्) (नवतिम्) (नाव्यानाम्) नौभिस्तार्य्याणाम् (अपि) (कर्त्तम्) कूपम्। कर्त्तमिति कूपना०। निघं० ३। २३। (अवर्त्तयः) प्रवर्त्तय (अयज्यून्) असङ्गतिकर्तॄन् ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमाश्लेषालङ्कारौ। यथा सूर्यः सर्वान् स्वे स्वे कर्मणि प्रेरयति तथाप्ता विद्वांसोऽविदुषः शास्त्रशारीरकर्मणि प्रवर्त्य सर्वाणि सुखानि संसाधयन्तु ॥ १३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार व श्लेषालंकार आहेत. जसा सूर्य सर्वांना आपापल्या कामात लावतो. तसे उत्तम शास्त्र जाणणाऱ्या विद्वानांनी मूर्खांना शास्त्र व शारीरिककर्मात प्रवृत्त करून सर्व सुख प्राप्त करावे. ॥ १३ ॥
14 त्वं नो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।
प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥
मूलम् ...{Loading}...
त्वं नो॑ अ॒स्या इ॑न्द्र दु॒र्हणा॑याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके॑ ।
प्र नो॒ वाजा॑न्र॒थ्यो॒३॒॑ अश्व॑बुध्यानि॒षे य॑न्धि॒ श्रव॑से सू॒नृता॑यै ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तुवं꣡ नो अस्या꣡ इन्द्र दुर्ह꣡णायाः
पाहि꣡ वज्रिवो दुरिता꣡द् अभी꣡के
प्र꣡ नो वा꣡जान् रथि꣡यो अ꣡श्वबुध्यान्
इषे꣡ यन्धि श्र꣡वसे सूनृ꣡तायै
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
asyā́ḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}
durháṇāyāḥ ← durháṇā- (nominal stem)
{case:ABL, gender:F, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
abhī́ke ← abhī́ka- (nominal stem)
{case:LOC, gender:N, number:SG}
duritā́t ← duritá- (nominal stem)
{case:ABL, gender:N, number:SG}
pāhí ← √pā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
vajrivaḥ ← vajrivant- (nominal stem)
{case:VOC, gender:M, number:SG}
áśvabudhyān ← áśvabudhya- (nominal stem)
{case:ACC, gender:M, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
prá ← prá (invariable)
{}
rathyàḥ ← rathī́- (nominal stem)
{case:ACC, gender:M, number:PL}
vā́jān ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:PL}
iṣé ← íṣ- (nominal stem)
{case:DAT, gender:F, number:SG}
śrávase ← śrávas- (nominal stem)
{case:DAT, gender:N, number:SG}
sūnŕ̥tāyai ← sūnŕ̥ta- (nominal stem)
{case:DAT, gender:F, number:SG}
yandhi ← √yam- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
पद-पाठः
त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒ऽहना॑याः । पा॒हि । व॒ज्रि॒ऽवः॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ।
प्र । नः॒ । वाजा॑न् । र॒थ्यः॑ । अश्व॑ऽबुध्यान् । इ॒षे । य॒न्धि॒ । श्रव॑से । सू॒नृता॑यै ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- asyā ← asyāḥ ← idam
- [noun], ablative, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- durhaṇāyāḥ ← durhaṇā
- [noun], ablative, singular, feminine
- pāhi ← pā
- [verb], singular, Present imperative
- “protect; govern.”
- vajrivo ← vajrivas ← vajrivat
- [noun], vocative, singular, masculine
- duritād ← duritāt ← durita
- [noun], ablative, singular, neuter
- “danger; sin; difficulty; difficulty; evil.”
- abhīke ← abhīka
- [noun], locative, singular, neuter
- “battle; meeting.”
- pra
- [adverb]
- “towards; ahead.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vājān ← vāja
- [noun], accusative, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- rathyo ← rathyaḥ ← rathī
- [noun], accusative, plural, masculine
- aśvabudhyān ← aśva
- [noun], masculine
- “horse; aśva [word]; Aśva; stallion.”
- aśvabudhyān ← budhyān ← budhya
- [noun], accusative, plural, masculine
- iṣe ← iṣ
- [noun], dative, singular, feminine
- “refreshment; enjoyment; stores.”
- yandhi ← yam
- [verb], singular, Aorist imperative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- śravase ← śravas
- [noun], dative, singular, neuter
- “fame; glory; ear.”
- sūnṛtāyai ← sūnṛtā
- [noun], dative, singular, feminine
- “liberality.”
सायण-भाष्यम्
हे वज्रिवः वज्रवन् इन्द्र त्वं दुर्हणायाः दुःखेन हन्तव्यायाः अस्याः अवृत्तेर्दारिद्र्यात् नः अस्मान् पाहि रक्ष। तथा दुरितात् पापात् अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च नः अस्मभ्यं रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -’ दासप्रवर्गं रयिमश्वबुध्यम् ’ ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् वाजान् धनानि प्र यन्धि प्रयच्छ । किमर्थम् । इषे अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ॥ दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । ‘छन्दसीरः’ इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ’ इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ’ इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । ‘यम उपरमे ‘। ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ’ अङितश्च ॥ (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥हे वज्रिवः वज्रवन् इन्द्र त्वं दुर्हणायाः दुःखेन हन्तव्यायाः अस्याः अवृत्तेर्दारिद्र्यात् नः अस्मान् पाहि रक्ष। तथा दुरितात् पापात् अभीके अभिप्राप्ते समीपवर्तिनि संग्रामे अस्मान् रक्ष । अपि च नः अस्मभ्यं रथ्यः रथयुक्तान् अश्वबुध्यान् अश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यन्ते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छान्दसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनम् अश्वमूलं दासापवर्गम् । यथोक्तं -’ दासप्रवर्गं रयिमश्वबुध्यम् ’ ( ऋ. सं. १. ९२. ८ ) इति । एवंविधान् वाजान् धनानि प्र यन्धि प्रयच्छ । किमर्थम् । इषे अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् तदर्थं च ॥ दुर्हणायाः । ‘ ईषद्दुःसुषु इति हन्तेः कर्मणि खल्। पाहि। पादादित्वात् निघाताभावः। वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । ‘छन्दसीरः’ इति मतुपो वत्वम् । संबुद्धौ ‘मतुवसो रुः० ’ इति नकारस्य रुत्वम् । रथ्यः । ‘ छन्दसीवनिपौ’ इति रथशब्दात् मत्वर्थीयः ईकारः । यन्धि । ‘यम उपरमे ‘। ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । वा छन्दसि इति हेः पित्त्वेन ङित्त्वाभावात् ’ अङितश्च ॥ (पा. सू. ६. ४. १०३ ) इति हेर्धिः ॥
Wilson
English translation:
“Indra, bearer of the thunderbolt, preserve us from this (poverty), that is so difficult to be destroyed, and from misfortune in war; grant us riches, conspicuous for chariots, remarkable for horses, for the sake of food, of fame, and of truth.”
Jamison Brereton
Protect us from this evil rage and from difficulty in a close encounter, o Indra, mace-bearer.
Hold out toward us prizes by the cartload, with horses as their
foundation—for refreshment, for fame, and for liberality.
Griffith
Indra, preserve thou us from this affliction Thunder-armed, save us from the misery near us.
Vouchsafe us affluence in chariots, founded on horses, for our food and fame and gladness.
Geldner
Behüte du, Indra, uns vor solchem Übelwollen, vor Mißerfolg in der Entscheidungsstunde, du Keulenträger! Gewähre uns Gewinne, Wagen füllende, mit Rossen als Abschluß, zur Labung, zum Ruhm, zur Gunstbezeugung!
Grassmann
Beschirme uns vor diesem Unheil, Indra, und vor Gefahr behüt’ uns, blitzbewehrter; An Wagen und an Rossen reiche Gaben verleihe uns zum Ruhm, zur Lust und Wonne.
Elizarenkova
Ты, о Индра, от этой беды защити
Нас, о громовержец, от опасности в решающую минуту!
Вручи нам награды, связанные с колесницами, завершающиеся конями, –
Для удовлетворения, для Славы, для проявления щедрости!
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वज्रिवः) जिसकी प्रशंसित विशेष ज्ञानयुक्त नीति विद्यमान सो (इन्द्र) अधर्म का विनाश करनेहारे हे सेनाध्यक्ष ! (रथ्यः) रथ का ले जानेवाला होता हुआ (त्वम्) तूँ (अभीके) संग्राम में (अस्याः) इस प्रत्यक्ष (दुर्हणायाः) दुःख से मारने योग्य शत्रुओं की सेना और (दुरितात्) दुष्ट आचरण से (नः) हम लोगों की (पाहि) रक्षा कर तथा (इषे) इच्छा (श्रवसे) सुनना वा अन्न और (सूनृतायै) उत्तम सत्य तथा प्रिय वाणी के लिये (नः) हम लोगों के (अश्वबुध्यान्) अन्तरिक्ष में हुए अग्नि आदि पदार्थों को चलाने वा बढ़ाने को जो जानते उन्हें और (वाजान्) विशेष ज्ञान वा वेगयुक्त सम्बन्धियों को (प्र, यन्धि) भली-भाँति दे ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनाधीश को चाहिये कि अपनी सेना को शत्रु के मारने से और दुष्ट आचरण से अलग रक्खे तथा वीरों के लिये बल तथा उनकी इच्छा के अनुकूल बल के बढ़ानेवाले पीने योग्य पदार्थ तथा पुष्कल अन्न दे, उनको प्रसन्न और शत्रुओं को अच्छे प्रकार जीत कर प्रजा की निरन्तर रक्षा करे ॥ १४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वज्रिव इन्द्र रथस्त्वमभीकेऽस्या दुर्हणाया दुरिताच्च नः पाहि। इषे श्रवसे सूनृतायै नोऽस्माकमश्वबुध्यान् वाजान् सुखं प्रयन्धि ॥ १४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (नः) अस्मान् (अस्याः) प्रत्यक्षायाः (इन्द्र) अधर्मविदारक (दुर्हणायाः) दुःखेन हन्तुं योग्यायाः शत्रुसेनायाः (पाहि) (वज्रिवः) प्रशस्ता वज्रयो विज्ञानयुक्ता नीतयो विद्यन्तेऽस्य तत्संबुद्धौ। वज धातोरौणादिक इः प्रत्ययो रुडागमश्च ततो मतुप् च। (दुरितात्) दुष्टाचारात् (अभीके) संग्रामे। अभीक इति संग्रामना०। निघं० २। १७। (प्र) (नः) अस्माकम् (वाजान्) विज्ञानवेगयुक्तान् संबन्धिनः (रथ्यः) रथस्य वोढा सन् (अश्वबुध्यान्) अश्वानन्तरिक्षे भवानग्न्यादीन् चालयितुं वर्द्धितुं बुध्यन्ते तान् (इषे) इच्छायै (यन्धि) यच्छ (श्रवसे) श्रवणायान्नाय वा। श्रव इत्यन्नना०। निघं० २। ७। (सूनृतायै) उत्तमायै प्रियसत्यवाचे ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनाधीशेन स्वसेना शत्रुहननाद्दुष्टाचाराच्च पृथग्रक्षणीया वीरेभ्यो बलमिच्छानुकूलं बलवर्द्धकं पेयं पुष्कलमन्नं च प्रदाय हर्षयित्वा शत्रून् विजित्य प्रजाः सततं पालनीयाः ॥ १४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सेनाधीशाने आपल्या सेनेला शत्रूंकडून हनन व दुष्ट आचरण यांच्यापासून दूर ठेवावे. वीरांचे बल व त्यांच्या इच्छेनुसार बल वाढविणारे खाण्यापिण्याचे पदार्थ द्यावेत. त्यांना प्रसन्न ठेवून शत्रूंना चांगल्या प्रकारे जिंकून प्रजेचे सतत रक्षण करावे. ॥ १४ ॥
15 मा सा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो॑ वरन्त ।
आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥
मूलम् ...{Loading}...
मा सा ते॑ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो॑ वरन्त ।
आ नो॑ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः इन्द्रो वा
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
मा꣡ सा꣡ ते अस्म꣡त् सुमति꣡र् वि꣡ दसद्
वा꣡जप्रमहः स꣡म् इ꣡षो वरन्त
आ꣡ नो भज मघवन् गो꣡षु अर्यो꣡
मं꣡हिष्ठास् ते सधमा꣡दः सियाम
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M
genre M
genre M
genre M
Morph
asmát ← ahám (pronoun)
{case:ABL, gender:M, number:PL}
dasat ← √das- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
mā́ ← mā́ (invariable)
{}
sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}
sumatíḥ ← sumatí- (nominal stem)
{case:NOM, gender:F, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ví ← ví (invariable)
{}
íṣaḥ ← íṣ- (nominal stem)
{case:NOM, gender:F, number:PL}
sám ← sám (invariable)
{}
vā́japramahaḥ ← vājapramahas- (nominal stem)
{case:VOC, gender:M, number:SG}
varanta ← √vr̥- (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:MED}
ā́ ← ā́ (invariable)
{}
aryáḥ ← arí- (nominal stem)
{case:NOM, gender:M, number:SG}
bhaja ← √bhaj- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
maghavan ← maghávan- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
máṁhiṣṭhāḥ ← máṁhiṣṭha- (nominal stem)
{case:NOM, gender:M, number:PL}
sadhamā́daḥ ← sadhamád- (nominal stem)
{case:NOM, gender:M, number:PL}
syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
मा । सा । ते॒ । अ॒स्मत् । सु॒ऽम॒तिः । वि । द॒स॒त् । वाज॑ऽप्रमहः । सम् । इषः॑ । व॒र॒न्त॒ ।
आ । नः॒ । भ॒ज॒ । म॒घ॒ऽव॒न् । गोषु॑ । अ॒र्यः । मंहि॑ष्ठाः । ते॒ । स॒ध॒ऽमादः॑ । स्या॒म॒ ॥
Hellwig Grammar
- mā
- [adverb]
- “not.”
- sā ← tad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- asmat ← mad
- [noun], ablative, plural
- “I; mine.”
- sumatir ← sumatiḥ ← sumati
- [noun], nominative, singular, feminine
- “benevolence; favor; Sumati.”
- vi
- [adverb]
- “apart; away; away.”
- dasad ← dasat ← das
- [verb], singular, Present injunctive
- vājapramahaḥ ← vāja
- [noun], masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- vājapramahaḥ ← pramahaḥ ← pramahas
- [noun], vocative, singular, masculine
- sam
- [adverb]
- “sam; together; together; saṃ.”
- iṣo ← iṣaḥ ← iṣ
- [noun], accusative, plural, feminine
- “refreshment; enjoyment; stores.”
- varanta ← vṛ
- [verb], plural, Imperfect
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- bhaja ← bhaj
- [verb], singular, Present imperative
- “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”
- maghavan
- [noun], vocative, singular, masculine
- “Indra; maghavan [word].”
- goṣv ← goṣu ← go
- [noun], locative, plural, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aryo ← aryaḥ ← ari
- [noun], genitive, singular, masculine
- maṃhiṣṭhās ← maṃhiṣṭhāḥ ← maṃhiṣṭha
- [noun], nominative, plural, masculine
- “big.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- sadhamādaḥ ← sadhamāda
- [noun], nominative, singular, masculine
- “banquet; party; drink.”
- syāma ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
हे वाजप्रमहः वा वाजैर्धनैः प्रमहनीयेन्द्र ते त्वदीया सा ‘सुमतिः शोभनानुग्रहरूपा बुद्धिः अस्मत् अस्मासु मा वि दसत् मा विशुध्यतु । तथा इषः अन्नानि अस्मान् सम् वरन्त संवृतान् कुर्वन्तु । हे मघवन धनवन्निन्द्र अर्यः धनपतिः त्वं नः अस्मान् गोषु आ भज प्रापय ते तव मंहिष्ठाः अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम पुत्रपौत्रादिभिः सह माद्यन्तो भवेम ॥ अस्मत् । ‘सुपां सुलुक्° ’ इति सप्तम्या लुक् । दसत् । दसु उपक्षये ‘। माङि लुङि पुषादित्वात् अङ्। वाजप्रमहः । वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः । पादादित्वात् आष्टमिकनिघाताभावः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वरन्त । ‘ वृञ् वरणे’। व्यत्ययेन शप् । गोषु । ‘ सावेकाचः० ’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्ण ’ इति प्रतिषेधः । अर्यः । ‘ अर्यः स्वामिवैश्ययोः’ इति निपात्यते । अर्यः स्वाम्याख्या चेत्’ (फि. सू. १७ ) इत्यन्तोदात्तत्वम् । मंहिष्ठाः । महि वृद्धौ ‘। इदित्त्वात् नुम् । अस्मादन्तर्भावितण्यर्थात् तृच् ।‘तुश्छन्दसि’ इति इष्ठन् । तुरिष्ठेमेयःसु ’ इति तृलोपः। सधमादः । मद तृप्तियोगे’। चौरादिकः । सह मादयन्ते तृप्ता भवन्तीति सधमादः । ‘ क्विप् च ’ इति क्विप् । जस् । सध मादस्थयोश्छन्दसि’ इति सहस्य सधादेशः । ॥ २६ ॥
Wilson
English translation:
“Famous for affluence, Indra, never may your favour be withdrawn from us; may food ever sustain us; opulent Maghavan, make us possessors of cattle, and may we, most assiduous in your adoration, be happy, together (with our families).”
Jamison Brereton
Let not your favor wither away from us, o you great in prizes:
refreshments will completely cover (us).
Give us a share in the cows of the stranger, o bounteous one. Might we be your most bounteous feasting companions.
Jamison Brereton Notes
The root affiliation of sám … varanta is disputed. Most take it as belonging to √vṛ ‘choose’ (Geldner, Renou [apparently, see below], Witzel Gotō); I follow Grassmann and Lubotsky in assigning it to √vṛ ‘cover’. Although it is difficult to judge, there are more clear root aor. subjunctive middle forms to ‘cover’ than to ‘choose’ (though cf. I.140.13 where varanta does belong to ‘choose’ and takes íṣam as object). Moreover, sám does not appear to be found with ‘choose’, but is at least marginally attested with ‘cover’ (cf. VIII.17.7 and X.16.7).
The other question about this verb is what is its subject. Geldner takes íṣaḥ as the acc. pl. obj. and supplies the singers or rich patrons as subj. (sim. Witzel Gotō): “Sie bitten sich alle Genüsse (als Lohn) aus.” Inserting a 3rd ps. subject is a bit awkward in a verse in which the human petitioners are otherwise in the 1st ps. (a asmát, c naḥ, d syāma). Renou takes íṣaḥ as the subject, in one of his finer sleights of hand: “Puissent les jouissances-rituelles affluer (-comme-par-choix!),” where the supposed root verb appears only in the parenthesis and the Sanskrit justification for “affluer” is entirely unclear. I take íṣaḥ as the subject, with ‘us’ supplied as object: “completely cover (us)” expresses the abundance of refreshments Indra will provide.
Griffith
Never may this thy loving-kindness fail us; mighty in strength, may plenteous food surround us.
Maghavan, make us share the foeman’s cattle: may we be thy most liberal feast companions.
Geldner
Nicht soll diese deine Huld uns fehlen, du Beutereicher. Sie bitten sich alle Genüsse als Lohn aus. Gib uns einen Anteil an den Kühen des reichen Patrons, du Gabenreicher! Wir wollen deine freigebigsten Zechgenossen sein!
Grassmann
Nie mög’ uns mangeln diese deine Güte; kraftreiche Tränke mögen sich uns mehren, Des Feindes Heerden theil uns zu, o reicher, wir seien deine reichsten Tischgenossen.
Elizarenkova
Да не минует нас эта твоя милость,
О великий благодаря наградам! Да окружат (нас) жертвенные услады!
Надели нас, о щедрый, коровами чужого!
Да будем мы тебе самыми щедрыми сотрапезниками!
अधिमन्त्रम् (VC)
- विश्वे देवा इन्द्रश्च
- औशिजो दैर्घतमसः कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब ईश्वर के विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वाजप्रमहः) विशेष ज्ञान वा विद्वानों ने अच्छे प्रकार सत्कार को प्राप्त किये (मघवन्) और प्रशंसित सत्कार करने योग्य धन से युक्त जगदीश्वर ! (ते) आपकी कृपा से जो (सुमतिः) उत्तम बुद्धि है (सा) सो (अस्मत्) हमारे निकट से (मा) मत (वि, दसत्) विनाश को प्राप्त होवे सब मनुष्य (इषः) इच्छा और अन्न आदि पदार्थों को (सं, वरन्त) अच्छे प्रकार स्वीकार करें (अर्यः) स्वामी ईश्वर आप (नः) हम लोगों को (गोषु) पृथिवी, वाणी, धेनु और धर्म के प्रकाशों में (आ, भज) चाहो, जिससे (मंहिष्ठाः) अत्यन्त सुख और विद्या आदि पदार्थों से वृद्धि को प्राप्त हुए हम लोग (ते) आपके (सधमादः) अति आनन्दसहित (स्याम) अर्थात् आपके विचार में मग्न हों ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि उत्तम बुद्धि आदि की प्राप्ति के लिये परमेश्वर को स्वामी मानें और उसकी प्रार्थना करें। जिससे ईश्वर के जैसे गुण, कर्म और स्वभाव हैं, वैसे अपने सिद्ध करके परमात्मा के साथ आनन्द में निरन्तर स्थित हों ॥ १५ ॥इस सूक्त में स्त्री-पुरुष और राज-प्रजा आदि के धर्म का वर्णन होने से पूर्व सूक्तार्थ के साथ इस अर्थ की सङ्गति जाननी चाहिये ॥हे जगदीश्वर ! जैसे आपकी कृपाकटाक्ष का सहाय जिसको प्राप्त हुआ, उस मैंने ऋग्वेद के प्रथम अष्टक का भाष्य सुख से बनाया, वैसे आगे भी वह ऋग्वेदभाष्य मुझसे बन सके ॥यह प्रथम अष्टक के आठवें अध्याय में छब्बीसवाँ वर्ग, प्रथम अष्टक, आठवाँ अध्याय और एकसौ इक्कीसवाँ सूक्त समाप्त हुआ ॥ १५ ॥।इति श्रीमत्परमहंसपरिव्राजकाचार्याणां श्रीपरमविदुषां विरजानन्दसरस्वतीस्वामिनां शिष्येण परमहंसपरिव्राजकाचार्येण श्रीमद्दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्यभाषाभ्यां समन्विते सुप्रमाणयुक्ते ऋग्वेदभाष्ये प्रथमाष्टकेऽष्टमोऽध्यायोऽलमगात् ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वाजप्रमहो मघवञ्जगदीश्वर ते तव कृपया या सुमतिस्साऽस्मन्मा वि दसत्कदाचिन्न विनश्येत् सर्वे जना इषः संवरन्त। अर्यस्त्वं नोऽस्मान् गोष्वाभज यतो मंहिष्ठाः सन्तो वयं ते तव सधमादः स्याम ॥ १५ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथेश्वरविषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मा) निषेधे (सा) प्रतिपादितपूर्वा (ते) तव (अस्मत्) अस्माकं सकाशात् (सुमतिः) शोभना बुद्धिः (वि) (दसत्) क्षयेत् (वाजप्रमहः) वाजैर्विज्ञानादिभिर्विद्वद्भिर्वा प्रकृष्टतया मह्यते पूज्यते यस्तत्संबुद्धौ (सम्) (इषः) इच्छा अन्नादीनि वा (वरन्त) वृणवन्तु। विकरणव्यत्ययेन शप्। (आ) (नः) अस्मान् (भज) अभिलष (मघवन्) प्रशस्तपूज्यधनयुक्त (गोषु) पृथिवीवाणीधेनुधर्मप्रकाशेषु (अर्यः) स्वामीश्वरः (मंहिष्ठा) अतिशयेन सुखविद्यादिभिर्वर्द्धमानाः (ते) तव (सधमादः) महानन्दिताः (स्याम) भवेम ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः सुप्रज्ञादिप्राप्तये परमेश्वरः स्वामी मन्तव्यः प्रार्थनीयश्च। यत ईश्वरस्य यादृशा गुणकर्मस्वभावाः सन्ति तादृशान् स्वकीयान् संपाद्य परमात्मना सहानन्दे सततं तिष्ठेयुः ॥ १५ ॥अत्र स्त्रीपुरुषराजप्रजादिधर्मवर्णनादेतदुक्तार्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥ हे जगदीश्वर यथा भवत्कृपाकटाक्षसहायप्राप्तेन मयर्ग्वेदस्य प्रथमाष्टकस्य भाष्यं सुखेन संपादितं तथैवाग्रेऽपि कर्त्तुं शक्येत ॥इति प्रथमाष्टकेऽष्टमेऽध्याये षड्विंशो वर्गः प्रथमोऽष्टकोऽष्टमोऽध्याय एकविंशत्युत्तरं शततमं सूक्तं च समाप्तम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी उत्तम बुद्धीच्या प्राप्तीसाठी परमेश्वराला स्वामी मानून त्याची प्रार्थना करावी. ईश्वराचे जसे गुण, कर्म, स्वभाव आहेत तसे आपले सिद्ध करून परमेश्वराजवळ सदैव आनंदात स्थित असावे. ॥ १५ ॥