सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘का राधत्’ इति द्वादशर्चं पञ्चमं सूक्तम् । अत्रानुक्रम्यते - ’का राधद्द्वादशान्त्या दुःस्वप्ननाशन्याद्या गायत्री द्वितीया ककुप् तृतीयाचतुर्थ्यौ काविराण्नष्टरूप्यौ पञ्चमी तनुशिरा षष्ट्यक्षरै: उष्णिग्विष्टारबृहती कृतिर्विराट् तिस्रो गायत्र्यः’ इति । अस्यायमर्थः । अनुवृत्तेः औशिजो दैर्घतमसः कक्षीवान् ऋषिः आद्या गायत्री। ‘विद्वांसौ’ इत्येषा ककुप् मध्यमपादस्य द्वादशाक्षरत्वात् । ‘मध्यमश्चेत्ककुप् ’ (अनु. ५. ३) इति हि तल्लक्षणम् । तृतीया ‘ता विद्वांसा’ इत्येषा काविराट् । ‘नवकयोर्मध्ये जागतः काविराट् ’ ( अनु. ६. ५) इत्युक्तलक्षणोपेतत्वात्। चतुर्थी ‘वि पृच्छामि इत्येषा नष्टरूपी । ‘नववैराजत्रयोदशैर्नष्टरूपी ’ (अनु. ६.६) इत्युक्तलक्षणोपेतत्वात् । ‘प्र या घोषे ’ इत्येषा पञ्चमी तनुशिरा । ’ एकादशिनोः परः षट्कस्तनुशिरा ’ ( अनु. ५. ५) इत्युक्तलक्षणोपेतत्वात् । श्रुतं गायत्रम् ’ इत्येषा षष्ठी यद्यपि पदसंख्यया उष्णिक् न भवति तथापि अक्षरसंख्यया उष्णिक् ।’ युवं हि ’ इति सप्तमी विष्टारबृहती । “अष्टिनोर्मध्ये दशकौ विष्टारबृहती’ (अनु. ७.५) इति तल्लक्षणोपेतत्वात् ।’ मा कस्मै ’ इति अष्टमी कृतिः । ‘जागतावष्टकश्च कृतिः’ (अनु. ६. ३ ) इत्युक्तलक्षणसद्भावात् । दुहीयन्’ इति नवमी विराट् । दशम्याद्याः तिस्रो गायत्र्यः । ‘आश्विनं वै’ इति वैशब्दप्रयोगात् तुह्यादिपरिभाषया इदमपि सूक्तम् आश्विनम् ।’ अध स्वप्नस्य’ इति अन्त्यया दुःस्वप्ननाशनं प्रतिपाद्यते । अतो ’ या तेनोच्यते सा देवता ’ ( अनु. २. ५) इति न्यायेन तदेव देवता ॥ सूक्तविनियोगो लैङ्गिकः । घर्माभिष्टवे आदितो नवर्चो विनियुक्ताः । सूत्र्यते हि - ’का राधद्धोत्राश्विना वामिति नवा भात्यग्निः’ ( आश्व. श्रौ. ४. ६ ) इति । ‘का राधद्धोत्राश्विना वामिति नव विच्छन्दसः’ (ऐ. ब्रा. १. २१) इत्यादिकं ब्राह्मणमनुसंधेयम् ॥
Jamison Brereton
120
Aśvins
Kakṣīvant Dairghatamasa
12 verses: gāyatrī 1, 10–12; kakubh 2, kāvirāj 3, naṣṭarūpī 4, tanuśirā 5, uṣṇih 6, viṣṭārabr̥hatī 7, kr̥ti 8, virāj 9
Even for Kakṣīvant, a master of enigmatic poetry, this is an especially puzzling hymn, and not surprisingly it has given rise to quite different interpretations. For example, in Geldner’s view the hymn concludes with the poet’s complaint that his patron has been ungenerous. Much of the hymn reflects that disappointment: Kakṣīvant pretends to be a simple man but creates metrically irregular, obscure verses, charac
terized by irony and hidden malice. While there is much to recommend in Geldner’s approach to the hymn, we have taken a different tack.
The most notable feature of this hymn is its strange metrical pattern. The hymn begins in gāyatrī (vs. 1), a simple and common meter, but then sinks gradually into metrical chaos and finally emerges gradually into gāyatrī once again (vss. 10–12). The metrical transitions are marked by verse 2 in kakubh and verse 9 in virāj. Both are rarer Vedic meters, but they are meters found elsewhere. However, the middle section (vss. 3–8) changes meter in every verse and with one exception (vs. 6 in uṣṇih), the meters are jagged and very unusual. The impression they make is one of dislocation and even poetic incompetence, although it is obviously an artful and deliberate incompetence.
This metrical structure underscores the theme of the hymn. The poet begins, in gāyatrī, with a question about who will earn the support of the Aśvins. The first two pādas are typical and formulaic. Indeed, they reflect a very old, traditional formula, since the phrasing of ab resembles lines from the Gāthās of Zarathustra: Yasna 33.2 tōi vārāi rādəntī, ahurahyā zaošē mazdā “These will bring success to his desire and will be to the liking of the Wise Lord.” If this formulaic identification is cor rect, then pāda c may stand in intentionally shocking contrast: it is a question not about a successful worshiper but about an incompetent one, and immediately after this question the poet’s meter begins to disintegrate. The poet does not have the knowledge he needs (2) and fears that he might become someone acetás “without insight,” a word that recalls ápracetas “inattentive” in 1c and the anxiety that pro pels the hymn. The Aśvins know a certain entranceway, “doors,” that the poet does not. Pirart (1995: 263) suggests that these doors are the “doors of riches,” after I.68.10, 72.8, and similarly IX.45.3 = 64.3, and Geldner, the “doors of awareness” after IX.10.6 and similarly VII.95.6. It would be fully in accord with Kakṣīvant’s enigmatic style to mean either and both, especially since the poet’s knowledge and his prosperity are bound together.
Because of his anxiety, the poet calls on the Aśvins to help him (3–4). Verses 5 and 6 are particularly problematic, but they appear to describe the poet’s shortcomings. His speech is not grand like that recited before the Bhr̥gavāna fire, the fire originally lit by Bhr̥gu that symbolizes the unity of all the clans, and it is not beautiful (5). His voice is rough, but he asks the Aśvins to hear his song as if it were the song that Takavāna sings (6). Takavāna appears only here, but judging from the context he is someone whose beautiful voice the poet hopes the Aśvins will hear instead of his own raspy one. The poet thus asks the Aśvins to overlook his faults, and not to consign him and his people to the evildoings of their enemies (7–8). In the last verses the crisis seems to have passed. The poet’s verse stabilizes (into virāj), and the poet can hope that his measured pādas will win him measures of goods (9). At the beginning of this verse he also demonstrates his ability to puzzle. The subject is a cow, suggested by the previous verse, but what does the cow represent? Although it looks back several verses, one possibility is his Speech (vs. 5). Before he couldn’t speak the way he wished, but now he hopes that his Speech will yield the milk that will bind the Aśvins to him.
In verse 10 the “horseless chariot” of the Aśvins is the hymn, which, safely back in gāyatrī, is now running smoothly. It will carry the poet to successful sacrifices (11). This then leaves a problem in interpreting the last verse. Perhaps the anxiety he expressed in the middle of the hymn was not real but imagined, a kind of a dream. This last verse then might be the dismissal of that anxiety and of the concern that he will not receive the patronage he deserves.
01 का राधद्धोत्राश्विना - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
क॒था वि॑धा॒त्यप्र॑चेताः ॥
मूलम् ...{Loading}...
का रा॑ध॒द्धोत्रा॑श्विना वां॒ को वां॒ जोष॑ उ॒भयोः॑ ।
क॒था वि॑धा॒त्यप्र॑चेताः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - गायत्री
Thomson & Solcum
का꣡ राधद् धो꣡त्राश्विना वां
को꣡ वां जो꣡ष उभ꣡योः
कथा꣡ विधात्य् अ꣡प्रचेताः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
hótrā ← hótrā- 2 (nominal stem)
{case:NOM, gender:F, number:SG}
kā́ ← ká- (pronoun)
{case:NOM, gender:F, number:SG}
rādhat ← √rādh- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
vām ← tvám (pronoun)
{case:ACC, number:DU}
jóṣe ← jóṣa- (nominal stem)
{case:LOC, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
ubháyoḥ ← ubhá- (pronoun)
{case:GEN, gender:M, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
ápracetāḥ ← ápracetas- (nominal stem)
{case:NOM, gender:M, number:SG}
kathā́ ← kathā́ (invariable)
{}
vidhāti ← √vidh- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
पद-पाठः
का । रा॒ध॒त् । होत्रा॑ । अ॒श्वि॒ना॒ । वा॒म् । कः । वा॒म् । जोषे॑ । उ॒भयोः॑ ।
क॒था । वि॒धा॒ति॒ । अप्र॑ऽचेताः ॥
Hellwig Grammar
- kā ← ka
- [noun], nominative, singular, feminine
- “what; who; ka [pronoun].”
- rādhaddhotrāśvinā ← rādhat ← rādh
- [verb], singular, Aorist conj./subj.
- “thrive; boom; succeed.”
- rādhaddhotrāśvinā ← hotrā
- [noun], nominative, singular, feminine
- “hotrā [word]; Hautra.”
- rādhaddhotrāśvinā ← aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- vāṃ ← vām ← tvad
- [noun], accusative, dual
- “you.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- joṣa ← joṣaḥ ← joṣa
- [noun], nominative, singular, masculine
- ubhayoḥ ← ubhaya
- [noun], genitive, dual, masculine
- “both(a).”
- kathā
- [adverb]
- “how.”
- vidhāty ← vidhāti ← vidh
- [verb], singular, Present conjunctive (subjunctive)
- “worship; offer.”
- apracetāḥ ← apracetas
- [noun], nominative, singular, masculine
- “anserine.”
सायण-भाष्यम्
अश्विना हे अश्विनौ वां युवां का होत्रा । वाङ्नामैतत् । कीदृशी स्तुतिलक्षणा वाक् राधत् आराधयति प्रीतौ करोति । युवयोर्माहात्म्यानुरूपा स्तुतिर्नास्तीत्यर्थः । किंच वां युवयोः उभयोः जोषे जोषणे सेवने प्रीणने वा समर्थः कः स्तोता विद्यते । युष्मद्गुणाभिज्ञः कश्चिदपि नास्तीत्यर्थः । अप्रचेताः युवयोर्माहात्म्यमजानंश्च कथा केन प्रकारेण विधाति युवां परिचरति । युष्मद्विषयं परिचरणमपि न कर्तुं शक्यमित्यर्थः ॥ राधत् । ‘राध साध संसिद्धौ’। लेटि अडागमः । जोषे । जुषी प्रीतिसेवनयोः ‘। भावे घञ् । ञित्वादाद्युदात्तत्वम् । कथा । ‘था हेतौ च च्छन्दसि ’ इति किंशब्दात् प्रकारवचने थाप्रत्ययः । किमः कः’ इति कादेशः । विधाति । ‘विध विधाने’ । तौदादिकः । लेटि आडागमः । अप्रचेताः । प्रकृष्टं चेतो यस्यासौ प्रचेताः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“What praise may propitiate you, Aśvins? who may give satisfaction to you both? how may an ignorant (man) pay fitting homage?”
Jamison Brereton
What oblation to you will bring success, Aśvins? Who will be to the liking of you both?
How will he make offering?—he, an inattentive man!
Griffith
ASVINS, what praise may win your grace? Who may be pleasing to you both?
How shall the ignorant worship you?
Geldner
Welche Zurufung mag euch recht sein, ihr Asvin? Wer macht es euch beiden zur Zufriedenheit? Wie soll euch der Unverständige dienen?
Grassmann
Welche Anrufung mag euch, o Açvinen, gewinnen? was ist es, was euch beiden gefällt? wie soll euch der unkundige recht verehren?
Elizarenkova
Какая жертва вам, о Ашвины, достигнет цели?
Кто вам обоим на радость?
Как служить (вам) неразумному?
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब एकसौ बीसवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में प्रश्नोत्तरविधि का उपदेश करते हैं ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) गृहाश्रम धर्म में व्याप्त स्त्री-पुरुषो ! (वाम्) तुम (उभयोः) दोनों की (का) कौन (होत्रा) सेना शत्रुओं के बल को लेने और उत्तम जीत देने की (राधत्) सिद्धि करे (वाम्) तुम दोनों के (जोषे) प्रीति उत्पन्न करनेहारे व्यवहार में (कथा) कैसे (कः) कौन (अप्रचेताः) विद्या विज्ञान रहित अर्थात् मूढ़ शत्रु-हार को (विधाति) विधान करे ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभासेनाधीश शूर और विद्वान् के व्यवहारों को जाननेहारों के साथ अपना व्यवहार करें फिर शूर और विद्वान् के हार देने और उनकी जीत को रोकने को समर्थ हों, कभी किसी का मूढ़ के सहाय से प्रयोजन नहीं सिद्ध होता। इससे सब दिन विद्वानों से मित्रता रक्खें ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना वामुभयोः का होत्रा सेना विजयं राधत्। वां जोषे कथा कोऽप्रचेताः पराजयं विधाति ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादौ प्रश्नोत्तरविधिमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (का) सेना (राधत्) राध्नुयात् (होत्रा) शत्रुबलमादातुं विजयं च दातुं योग्या (अश्विना) गृहाश्रमधर्मव्यापिनौ स्त्रीपुरुषौ (वाम्) युवयोः (कः) शत्रुः (वाम्) युवयोः (जोषे) प्रीतिजनके व्यवहारे (उभयोः) (कथा) केन प्रकारेण (विधाति) विदध्यात् (अप्रचेताः) विद्याविज्ञानरहितः ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभासेनेशौ शूरविद्वद्व्यवहाराभिज्ञैः सह व्यवहरेतां पुनरेतयोः पराजयं कर्त्तुं विजयं निरोद्धुं समर्थौ स्यातां न कदाचित्कस्यापि मूर्खसहायेन प्रयोजनं सिध्यति तस्मात्सदा विद्वन्मैत्रीं सेवेताम् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात प्रश्नोत्तर, अध्ययन - अध्यापन व राजधर्माच्या विषयाचे वर्णन असल्यामुळे या अर्थाची मागील सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सभा सेनाधीश यांनी शूर विद्वानांच्या व्यवहारांना जाणणाऱ्यांबरोबर आपला व्यवहार करावा. ते शूर विद्वानांना पराजित करणारे व त्यांचा विजय रोखण्यास समर्थ असणारे असावेत. कोणाचेही प्रयोजन मूर्खाच्या साह्याने सिद्ध होत नाही. त्यामुळे नेहमी विद्वानांबरोबर मैत्री करावी. ॥ १ ॥
02 विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो - ककुप्
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
मूलम् ...{Loading}...
वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः ।
नू चि॒न्नु मर्ते॒ अक्रौ॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - ककुप्
Thomson & Solcum
विद्वां꣡साव् इ꣡द् दु꣡रः पृछेद्
अ꣡विद्वान् इत्था꣡ अ꣡परो अचेताः꣡
नू꣡ चिन् नु꣡ म꣡र्ते अ꣡क्रौ
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; line affected by realignment;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; line affected by realignment;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
ávidvān ← ávidvaṁs- (nominal stem)
{case:NOM, gender:M, number:SG}
dúraḥ ← dvā́r- (nominal stem)
{case:ACC, gender:F, number:PL}
ít ← ít (invariable)
{}
pr̥chet ← √praś- (root)
{number:SG, person:3, mood:OPT, tense:PRS, voice:ACT}
vidvā́ṁsau ← √vid- 2 (root)
{case:ACC, gender:M, number:DU, tense:PRF, voice:ACT}
acetā́ḥ ← acetás- (nominal stem)
{case:NOM, gender:M, number:SG}
áparaḥ ← ápara- (nominal stem)
{case:NOM, gender:M, number:SG}
itthā́ ← itthā́ (invariable)
{}
ákrau ← ákra- (nominal stem)
{case:NOM, gender:M, number:DU}
cit ← cit (invariable)
{}
márte ← márta- (nominal stem)
{case:LOC, gender:M, number:SG}
nú ← nú (invariable)
{}
nú ← nú (invariable)
{}
पद-पाठः
वि॒द्वांसौ॑ । इत् । दुरः॑ । पृ॒च्छे॒त् । अवि॑द्वान् । इ॒त्था । अप॑रः । अ॒चे॒ताः ।
नु । चि॒त् । नु । मर्ते॑ । अक्रौ॑ ॥
Hellwig Grammar
- vidvāṃsāv ← vidvāṃsau ← vid
- [verb noun], accusative, dual
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- duraḥ ← dvār
- [noun], accusative, plural, feminine
- “door; means.”
- pṛcched ← pṛcchet ← pracch
- [verb], singular, Present optative
- “ask; ask; ask; consult; interrogate.”
- avidvān ← avidvas
- [noun], nominative, singular, masculine
- itthāparo ← itthā
- [adverb]
- “thus; here.”
- itthāparo ← aparaḥ ← apara
- [noun], nominative, singular, masculine
- “other; another(a); following; western; future; apara [word]; elder; remaining; some(a); later(a); back(a).”
- acetāḥ ← acetas
- [noun], nominative, singular, masculine
- “imprudent; stupid.”
- nū ← nu
- [adverb]
- “now; already.”
- cin ← cit
- [adverb]
- “even; indeed.”
- nu
- [adverb]
- “now; already.”
- marte ← marta
- [noun], locative, singular, masculine
- “man.”
- akrau ← akra
- [noun], nominative, dual, masculine
सायण-भाष्यम्
इत्था इत्थम् अनेन पूर्वोक्तप्रकारेण अविद्वान् अज्ञः स्तोता विद्वांसौ इत् सर्वज्ञौ अश्विनौ एव दुरः द्वाराणि स्तुतिपरिचरणयोः उपायभूतान् मार्गान् पृच्छेत् प्रष्टुमर्हति । अपरः अश्विभ्यामन्यः सर्वः अपि अचेताः । चेतसा ज्ञानेन रहितः । तस्मात् अश्विनावेव पृच्छेदित्यर्थः। तौ च अक्रौ शत्रुभिः अनाक्रान्तौ अश्विनौ नू चित् क्षिप्रमेव मर्ते मनुष्ये स्तोतरि भक्तानुग्राहकतया सनिं धत्तः इति वाक्यशेषः ॥ इत्था । ‘था हेतौ च च्छन्दसि ’ इति थाप्रत्ययः । ‘इदम इश्’। ‘एतेतौ रथोः ’ ( पा. सू. ५. ३. ४ ) इति इद्भावः । यदि ‘ था हेतौ च ’ इत्यत्र इदंशब्दस्य नानुवृत्तिः तदानीम् ‘इदमस्थमुः । एतदन्तात् परस्या विभक्तेर्व्यत्ययेन ‘सुपां सुलुक्’ इति विभक्तेर्डादेशः । अक्रौ । ‘क्रमु पादविक्षेपे ’ । अस्मात् नञ्युपपदे ‘कृत्यल्युटो बहुलम्’ इति बहुलवचनात् कर्मण्यपि ‘जनसनखनक्रमगमो विट्’ इति विट् ।’ विड्वनोरनुनासिकस्यात्’ इति आत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Thus may an ignorant man inquire the means of worshipping the all-wise, for every (one) other (than the Aśvins) is unknowing; they, the unconquered, quickly(show favour) to the man (who worships them).”
Jamison Brereton
He should ask just the two [=the Aśvins] who know about the doors—he, the man who does not know properly, who later (would be) without insight.
Never are the two inactive around the mortal.
Griffith
Here let the ignorant ask the means of you who know–for none beside you knoweth aught–
Not of a spiritless mortal man.
Geldner
Die beiden Kundigen soll der Unkundige nach den Pforten fragen. Ein anderer ist ebenso ein Tor. Niemals sind diese beiden gegen den Sterblichen untätig.
Grassmann
Euch wissende möge der Opferer fragen, der unwissende und jeder andre Unkundige; niemals ja seid ihr unthätig bei dem Sterblichen.
Elizarenkova
Таких двоих знатоков пусть спросит о вратах
Незнающий, любой другой, лишенный разума,
И никогда ведь (они) не бездеятельны в отношении смертного!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- भुरिग्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (अचेताः) अज्ञान (अविद्वान्) मूर्ख (विद्वांसौ) दो विद्यावान् पण्डितजनों को (दुरः) शत्रुओं के मारने वा मन को अत्यन्त क्लेश देनेहारी बातों को (पृच्छेत्) पूछे (इत्था) ऐसे (अपरः) और विद्वान् महात्मा अपने ढङ्ग से (इत्) ही (नु) शीघ्र पूछे (अक्रौ) नहीं करनेवाले (मर्त्ते) मनुष्य के निमित्त (चित्) भी (नु) शीघ्र पूछे जिससे यह आलस्य को छोड़ के पुरुषार्थ में प्रवृत्त हो ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् विद्वानों की सम्मति से वर्त्ताव वर्त्ते वैसे और भी वर्त्तें। सदैव विद्वानों को पूछकर सत्य और असत्य का निर्णय कर आचरण करें और झूठ को त्याग करें। इस बात में किसी को कभी आलस्य न करना चाहिये क्योंकि विना पूछे कोई नहीं जानता है, इससे किसी को मूर्खों के उपदेश पर विश्वास न लाना चाहिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथाऽचेता अविद्वान् विद्वांसौ दुरः पृच्छेदित्थाऽपरो विद्वानिदेव नु पृच्छेत्। अक्रौ मर्त्ते चिदपि नु पृच्छेद्यतोऽयमालस्यं त्यक्त्वा पुरुषार्थे प्रवर्त्तेत ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विद्वांसौ) सकलविद्यायुक्तौ (इत्) एव (दुरः) शत्रून् हिंसितुं हृदयहिंसकान् प्रश्नान् वा (पृच्छेत्) (अविद्वान्) विद्याहीनो भृत्योऽन्यो वा (इत्था) इत्थम् (अपरः) अन्यः (अचेताः) ज्ञानरहितः (नु) सद्यः (चित्) अपि (नु) शीघ्रम् (मर्त्ते) मनुष्ये (अक्रौ) अकर्त्तरि। अत्र नञ्युपपदात् कृधातोः इक्कृषादिभ्य इति बहुलवचनात् कर्त्तरीक् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा विद्वांसो विदुषां संमत्या वर्त्तेरँस्तथाऽन्येऽपि वर्त्तन्ताम्। सदैव विदुषः प्रति पृष्ट्वा सत्यासत्यनिर्णयं कृत्वा सत्यमाचरेयुरसत्यं च परित्यजेयुः। नात्र केनचित्कदाचिदालस्यं कर्त्तव्यम्। कुतो नापृष्ट्वा विजानातीत्यतः। नैव केनचिदविदुषामुपदेशे विश्वसितव्यम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे विद्वानांनी विद्वानांच्या संमतीने वागावे तसेच इतरांनीही वागावे. सदैव विद्वानांना विचारून सत्य व असत्याचा निर्णय घ्यावा व त्यानुसार आचरण करावे. खोट्या गोष्टींचा त्याग करावा. या बाबतीत कुणीही आळस करता कामा नये. कारण विचारल्याशिवाय कोणीही काही जाणत नाही. त्यासाठी कुणीही मूर्खांच्या उपदेशावर विश्वास ठेवू नये. ॥ २ ॥
03 ता विद्वांसा - काविराट्
विश्वास-प्रस्तुतिः ...{Loading}...
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥
मूलम् ...{Loading}...
ता वि॒द्वांसा॑ हवामहे वां॒ ता नो॑ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य ।
प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - काविराट्
Thomson & Solcum
ता꣡ विद्वां꣡सा हवामहे वां
ता꣡ नो विद्वां꣡सा म꣡न्म वोचेतम् अद्य꣡
प्रा꣡र्चद् द꣡यमानो युवा꣡कुः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).;; 12 = 5+7, ending LHX
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
havāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
vidvā́ṁsā ← √vid- 2 (root)
{case:ACC, gender:M, number:DU, tense:PRF, voice:ACT}
adyá ← adyá (invariable)
{}
mánma ← mánman- (nominal stem)
{case:ACC, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:DU}
vidvā́ṁsā ← √vid- 2 (root)
{case:ACC, gender:M, number:DU, tense:PRF, voice:ACT}
vocetam ← √vac- (root)
{number:DU, person:2, mood:OPT, tense:AOR, voice:ACT}
ārcat ← √r̥c- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
dáyamānaḥ ← √dā- 3 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
prá ← prá (invariable)
{}
yuvā́kuḥ ← yuvā́ku- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
ता । वि॒द्वांसा॑ । ह॒वा॒म॒हे॒ । वा॒म् । ता । नः॒ । वि॒द्वांसा॑ । मन्म॑ । वो॒चे॒त॒म् । अ॒द्य ।
प्र । आ॒र्च॒त् । दय॑मानः । यु॒वाकुः॑ ॥
Hellwig Grammar
- tā ← tad
- [noun], accusative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vidvāṃsā ← vid
- [verb noun], accusative, dual
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- havāmahe ← hvā
- [verb], plural, Present indikative
- “raise; call on; call; summon.”
- vāṃ ← vām ← tvad
- [noun], accusative, dual
- “you.”
- tā ← tad
- [noun], nominative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vidvāṃsā ← vid
- [verb noun], nominative, dual
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- manma ← manman
- [noun], accusative, singular, neuter
- “hymn; idea; purpose.”
- vocetam ← vac
- [verb], dual, Aorist optative
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
- adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- prārcad ← prārcat ← prārc ← √arc
- [verb], singular, Imperfect
- dayamāno ← dayamānaḥ ← day
- [verb noun], nominative, singular
- “share.”
- yuvākuḥ ← yuvāku
- [noun], nominative, singular, masculine
- “your(a).”
सायण-भाष्यम्
हे अश्विनौ विद्वांसा सर्वज्ञौ ता वां तौ युवां हवामहे आह्वयामहे। तौ आहूतौ विद्वांसा अभिज्ञौ युवां नः अस्मभ्यं मन्म मननीयं ज्ञातव्यं स्तोत्रम् अद्य अस्मिन् काले वोचेतं ब्रुवाणौ भूयास्तम् । स चाहं युवाकुः युवां कामयमानः स्तुत्या संयोजयन् वा दयमानः युवाभ्यां हविः प्रयच्छन् प्रार्चत् प्रार्चं प्रकर्षण स्तौमि ॥ ता । ‘सुपां सुलुक्’ इति विभक्तेराकारः । वोचेतम् । “ ब्रूञ् व्यक्तायां वाचि’ । ‘ब्रुवो वचिः’। ‘लिङयाशिष्यङ्’ । ‘वच उम्’ इति उमागमः। आर्चत् ।’ अर्च पूजायाम् ’ । भौवादिकः । ‘तिङां तिङो भवन्ति’ इति मिपः तिबादेशः । दयमानः । दय दानगतिरक्षणहिंसादानेषु’ । शपः पित्त्वादनुदात्तत्वम् । शानचो लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । युवाकुः । युवां कामयते इति युवाकुः । ‘मितद्र्वादिभ्य उपसंख्यानम् ’ (पा. सू. ३. २. १८०. १) इति डुप्रत्ययः । अविभक्तावपि व्यत्ययेन ‘युवावौ द्विवचने’ इति युवादेशः आत्वं च । यद्वा । ‘यु मिश्रणे’। औणादिकः काकुप्रत्ययः ॥
Wilson
English translation:
“We invoke you, who know all things; may you, who are omniscient, declare to us today the praise tha tis acceptable; desirous of your presence, I reverence you, offering (oblations).”
Jamison Brereton
We call upon you two knowing ones. Knowing, you should speak to us a (poetic) thought today.
Distributing portions, the one seeking you chants forth.
Griffith
Such as ye: are, all-wise, we call you. Ye wise, declare to us this day accepted prayer.
Loving you well your servant lauds you.
Geldner
Euch beide, die Kundigen, rufen wir an; als Kundige sollet ihr uns heute das Lied vorsagen. Euer Anhänger, der beschenkt wird, hat das Preislied angestimmt.
Grassmann
Drum rufen wir euch, die wissenden; ihr wissenden möget uns heute das Gebet aussprechen; Gaben austheilend soll der euch liebende zu singen anheben.
Elizarenkova
Мы призываем вас, таких знатоков.
Как знатоки такие подскажите нам сегодня тему (молитвы).
Ваш приверженец, наделяемый (наградой), запел (восхваление).
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- स्वराट्ककुबुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब अध्यापक और उपदेशक विद्वान् क्या करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (विद्वांसा) पूरी विद्या पढ़े उत्तम आप्त अध्यापक तथा उपदेशक विद्वान् (अद्य) इस समय में (नः) हम लोगों के लिये (मन्म) मानने योग्य उत्तम वेदों में कहे हुए ज्ञान का (वोचेतम्) उपदेश करें (ता) उन समस्त विद्या से उत्पन्न हुए प्रश्नों के उत्तर देने और (विद्वांसा) सब उत्तम विद्याओं के जतानेहारे (वाम्) तुम दोनों विद्वानों को हम लोग (हवामहे) स्वीकार करते हैं जो (दयमानः) सबके ऊपर दया करता हुआ (युवाकुः) मनुष्यों को समस्त विद्याओं के साथ संयोग करानेहारा मनुष्य (ता) उन तुम दोनों विद्वानों का (प्र, आर्चत्) सत्कार करे, उसका तुम सत्कार करो ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में जो जिसके लिये सत्य विद्याओं को देवे वह उसको मन, वाणी और शरीर से सेवे और जो कपट से विद्या को छिपावे उसका निरन्तर तिरस्कार करे। ऐसे सब लोग मिल-मिलाके विद्वानों का मान और मूर्खों का अपमान निरन्तर करें, जिससे सत्कार को पाये हुए विद्वान् विद्या के प्रचार करने में अच्छे-अच्छे यत्न करें और अपमान को पाये हुए मूर्ख भी करें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यौ विद्वांसाऽद्य नो मन्म वोचेतं ता विद्वांसा वां वयं हवामहे, यो दयमानो युवाकुर्जनस्ता प्रार्चत्। तं सत्कुर्यातम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथाध्यापकोपदेशकौ विद्वांसो किं कुर्य्यातामित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ता) तौ सकलविद्याजन्यप्रश्नानुत्तरैः समाधातारौ (विद्वांसा) पूर्णविद्यायुक्तावाप्तावध्यापकोपदेशकौ। अत्राकारादेशः। (हवामहे) आदद्मः (वाम्) युवाम् (ता) तौ (नः) अस्मभ्यम् (विद्वांसा) सर्वशुभविद्याविज्ञापकौ (मन्म) मन्तव्यं वेदोक्तं ज्ञानम् (वोचेतम्) ब्रूतम् (अद्य) अस्मिन् वर्त्तमानसमये (प्र) (आर्चत्) सत्कुर्यात् (दयमानः) सर्वेषामुपरि दयां कुर्वन् (युवाकुः) यो यावयति मिश्रयति संयोजयति सर्वाभिर्विद्याभिः सह जनान् सः ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अस्मिन् संसारे यो यस्मै सत्या विद्याः प्रदद्यात् स तं मनोवाक्कायैः सेवेत। यः कपटेन विद्यां गूहेत तं सततं तिरस्कुर्यात्। एवं सर्वे मिलित्वा विदुषां मानमविदुषामपमानं च सततं कुर्युर्यतः सत्कृता विद्वांसो विद्याप्रचारे प्रयतेरन्नसत्कृता अविद्वांसश्च ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या संसारात जो ज्याच्यासाठी सत्यविद्या देतो त्याने ते मन, वाणी व शरीराने सेवन करावे. जो कपटाने विद्या लपवितो त्याचा निरंतर तिरस्कार करावा. सर्व लोकांनी मिळून विद्वानांना मान द्यावा व मूर्खांचा अपमान करावा. सत्कार झालेल्या विद्वानांनी विद्येचा प्रचार करण्याचा प्रयत्न करावा. तसाच अविद्वानांनी करावा. ॥ ३ ॥
04 वि पृच्छामि - नष्टरूपी
विश्वास-प्रस्तुतिः ...{Loading}...
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
मूलम् ...{Loading}...
वि पृ॑च्छामि पा॒क्या॒३॒॑ न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा ।
पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - नष्टरूपी
Thomson & Solcum
वि꣡ पृछामि पाकि꣡या न꣡ देवा꣡न्
व꣡षट्कृतस्य अद्भुत꣡स्य दस्रा
पातं꣡ च स꣡ह्यसो युवं꣡ च र꣡भ्यसो नः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
devā́n ← devá- (nominal stem)
{case:ACC, gender:M, number:PL}
ná ← ná (invariable)
{}
pākyā̀ ← pākyā̀- (nominal stem)
{case:INS, gender:M, number:SG}
pr̥chāmi ← √praś- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
adbhutásya ← adbhutá- (nominal stem)
{case:GEN, gender:M, number:SG}
dasrā ← dasrá- (nominal stem)
{case:VOC, gender:M, number:DU}
váṣaṭkr̥tasya ← váṣaṭkr̥ta- (nominal stem)
{case:GEN, gender:M, number:SG}
ca ← ca (invariable)
{}
ca ← ca (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pātám ← √pā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
rábhyasaḥ ← rábhyaṁs- (nominal stem)
{}
sáhyasaḥ ← sáhyaṁs- (nominal stem)
{case:ABL, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
पद-पाठः
वि । पृ॒च्छा॒मि॒ । पा॒क्या॑ । न । दे॒वान् । वष॑ट्ऽकृतस्य । अ॒द्भु॒तस्य॑ । द॒स्रा॒ ।
पा॒तम् । च॒ । सह्य॑सः । यु॒वम् । च॒ । रभ्य॑सः । नः॒ ॥
Hellwig Grammar
- vi
- [adverb]
- “apart; away; away.”
- pṛcchāmi ← pracch
- [verb], singular, Present indikative
- “ask; ask; ask; consult; interrogate.”
- pākyā
- [noun], instrumental, singular, feminine
- “naivete.”
- na
- [adverb]
- “not; like; no; na [word].”
- devān ← deva
- [noun], accusative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- vaṣaṭkṛtasyādbhutasya ← vaṣaṭkṛtasya ← vaṣaṭkṛ ← √kṛ
- [verb noun], genitive, singular
- vaṣaṭkṛtasyādbhutasya ← adbhutasya ← adbhuta
- [noun], genitive, singular, masculine
- “extraordinary; amazing; supernatural.”
- dasrā ← dasra
- [noun], vocative, dual, masculine
- “Asvins.”
- pātaṃ ← pātam ← pā
- [verb], dual, Present imperative
- “protect; govern.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- sahyaso ← sahyasaḥ ← sahyas
- [noun], ablative, singular, masculine
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- rabhyaso ← rabhyasaḥ ← rabhyas
- [noun], ablative, singular, masculine
- naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
सायण-भाष्यम्
हे अश्विनौ युवां वि पृच्छामि विशेषेण प्रष्टुमिच्छामि । पाक्या न पक्तव्यप्रज्ञान् स्वपरिपक्वमतीन अन्यान् देवान् न पृच्छामि। किंतु युवामेव सर्वज्ञौ पृच्छामीत्यर्थः। हे दस्रा दर्शनीयौ तौ युवां वषट्कृतस्य वषट्कारेणाग्नौ हुतस्य अद्भुतस्य आश्चर्यभूतस्य महतः सह्यसः अतिशयेन बलवतो बलोत्पादकस्य सोमस्य स्वांशलक्षणमेकदेशं पातं च । नः अस्मान् च रभ्यसः अतिशयेन रभस्विनः प्रौढोद्यमान् कुरुतम् । पाक्या । पचेः ‘ऋहलोर्ण्यत्’ ।’ चजोः कु घिण्ण्यतोः’ इति कुत्वम् । तित्स्वरः । ‘सुपां सुलुक्’ इति विभक्तेर्ङादेशः । वषट्कृतस्य । वषट्शब्दस्य ऊर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । पातम् । ‘पा पाने ‘। ‘बहुलं छन्दसि ’ इति शपो लुक् । सह्यसः। सहते अभिभवत्यनेनेति सहो बलम् । असुन् । तदस्यास्तीति सहस्वी । मत्वर्थीयो विनिः । तत आतिशायनिक ईयसुन् । ‘विन्मतोर्लुक्’। छान्दस ईकोरलोपः । रभ्यसः । ‘रभ राभस्ये’। राभस्यं कार्योपक्रमः । पूर्ववत्प्रक्रिया उन्नेया ॥
Wilson
English translation:
“I invite not the gods immature (in wisdom), but you, Dasras; drink of the wonderful and strength-giving burnt-offering, and make us vigorous.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pākyā = to be ripened;not yet mature in wisdom, paktavyaprajñānan
Jamison Brereton
In my naïveté I ask (you), not (other) gods, about the unerring (soma), created with the vaṣaṭ-call, o wondrous ones.
Protect us from the more powerful and the more violent one!
Griffith
Simply, ye Mighty Ones, I ask the Gods of that wondrous oblation hallowed by the mystic word.
Save us from what is stronger, fiercer than ourselves.
Geldner
Ich frage in meiner Einfalt nicht die anderen Götter aus nach dem mit Vasatruf gesegneten heimlichen Soma, ihr Meister. Schützet ihr uns vor dem Mächtigeren, ihr vor dem Gewaltigeren!
Grassmann
Ich frage wie aus Unverstand die Götter aus nach dem geheimnissvollen von Opferruf begleiteten Werke (?); beschützt uns vor dem stärkeren und ungestümeren.
Elizarenkova
Я расспрашиваю в простоте (своей) не (других) богов, (а вас),
О таинственном (соме), приготовленном под (возглас) Вашат!, о удивительные.
Защитите нас и от более сильных и от более хватких!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- आर्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दस्रा) दुःखों के दूर करने, पढ़ाने और उपदेश करनेहारे विद्वानो ! मैं (युवम्) तुम दोनों को (सह्यसः) अतीव विद्याबल से भरे हुए (रभ्यसः) अत्यन्त उत्तम पुरुषार्थयुक्त (पाक्या) विद्या और योग के अभ्यास से जिनकी बुद्धि पक गई उन (देवान्) विद्वानों के (न) समान (वषट्कृतस्य) क्रिया से सिद्ध किये हुए शिल्पविद्या से उत्पन्न होनेवाले (अद्भुतस्य) आश्चर्य्य रूप काम के विज्ञान के लिये प्रश्नों को (वि, पृच्छामि) पूछता हूँ (च) और तुम दोनों उनके उत्तर देओ जिससे मैं तुम्हारी सेवा करता हूँ (च) और तुम (नः) हमारी (पातम्) रक्षा करो ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् जन नित्य बालक आदि वृद्ध पर्य्यन्त मनुष्यों को सिद्धान्त विद्याओं का उपदेश करें, जिससे उनकी रक्षा और उन्नति होवे और वे भी उनकी सेवा कर अच्छे स्वभाव से पूछ कर विद्वानों के दिये हुए समाधानों को धारण करें, ऐसे हिलमिल के एक दूसरे के उपकार से सब सुखी हों ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे दस्राश्विनावध्यापकोपदेशकावहं युवं युवां सह्यसो रभ्यसः पाक्या देवान्नेव वषट्कृतस्याद्भुतस्य विज्ञानाय प्रश्नान् विपृच्छामि युवां च तान् समाधत्तम्। यतोऽहं भवन्तौ सेवे युवां च नोऽस्मान् पातम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वि) (पृच्छामि) (पाक्या) विद्यायोगाभ्यासेन परिपक्वधियः। अत्राकारादेशः। (न) इव (देवान्) विदुषः (वषट्कृतस्य) क्रियानिष्पादितस्य शिल्पविद्याजन्यस्य (अद्भुतस्य) आश्चर्यगुणयुक्तस्य (दस्रा) दुःखोपक्षयितारौ (पातम्) रक्षतम् (च) (सह्यसः) सहीयसोऽतिशयेन बलवतः। अत्र सह धातोरसुन् ततो मतुप् तत ईयसुनि विन्मतोरिति मतुब् लोपः। टेरिति टिलोपः। छान्दसो वर्णलोपो वेतीकारलोपः। (युवम्) युवाम् (च) (रभ्यसः) अतिशयेन रभस्विनः सततं प्रौढपुरुषार्थान्। पूर्ववदस्यापि सिद्धिः (नः) अस्मान् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वांसो नित्यमाबालवृद्धान् प्रति सिद्धान्तविद्या उपदिशेयुर्यतस्तेषां रक्षोन्नती स्याताम्। ते च तान् सेवित्वा सुशीलतया पृष्ट्वा समाधानानि दधीरन्। एवं परस्परमुपकारेण सर्वे सुखिनः स्युः ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वान लोकांनी सदैव बालकापासून वृद्धापर्यंत माणसांना सिद्धांत विद्यांचा उपदेश करावा. ज्यामुळे त्यांचे रक्षण व उन्नती व्हावी व त्यांनीही त्यांची सेवा करावी. विद्वानांना नम्रतेने विचारून समाधानी व्हावे अशा प्रकारे मिळून मिसळून एक दुसऱ्यावर उपकार करून सुखी व्हावे. ॥ ४ ॥
05 प्र या - तनुशिरा
विश्वास-प्रस्तुतिः ...{Loading}...
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् ।
प्रैष॒युर्न वि॒द्वान् ॥
मूलम् ...{Loading}...
प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया॑ वा॒चा यज॑ति पज्रि॒यो वा॑म् ।
प्रैष॒युर्न वि॒द्वान् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - तनुशिरा
Thomson & Solcum
प्र꣡ या꣡ घो꣡षे भृ꣡गवाणे न꣡ शो꣡भे
य꣡या वाचा꣡ य꣡जति पज्रियो꣡ वाम्
प्रइ꣡षयु꣡र् न꣡ विद्वा꣡न्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
bhŕ̥gavāṇe ← bhŕ̥gavāṇa- (nominal stem)
{case:LOC, gender:M, number:SG}
ghóṣe ← ghóṣa- (nominal stem)
{case:LOC, gender:M, number:SG}
ná ← ná (invariable)
{}
prá ← prá (invariable)
{}
śóbhe ← √śubh- (root)
{case:DAT, number:SG}
yā́ ← yá- (pronoun)
{case:NOM, gender:F, number:SG}
pajriyáḥ ← pajriyá- (nominal stem)
{case:NOM, gender:M, number:SG}
vācā́ ← vā́c- (nominal stem)
{case:INS, gender:F, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
yájati ← √yaj- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
yáyā ← yá- (pronoun)
{case:INS, gender:F, number:SG}
iṣayúḥ ← iṣayú- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
prá ← prá (invariable)
{}
vidvā́n ← √vid- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
पद-पाठः
प्र । या । घोषे॑ । भृग॑वाणे । न । शोभे॑ । यया॑ । वा॒चा । यज॑ति । प॒ज्रि॒यः । वा॒म् ।
प्र । इ॒ष॒ऽयुः । न । वि॒द्वान् ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- yā ← yad
- [noun], nominative, singular, feminine
- “who; which; yat [pronoun].”
- ghoṣe ← ghoṣa
- [noun], locative, singular, masculine
- “sound; noise; cry; voice; ghoṣa [word]; station; Ghoṣa; post; twang.”
- bhṛgavāṇe ← bhṛgavāṇa
- [noun], locative, singular, masculine
- na
- [adverb]
- “not; like; no; na [word].”
- śobhe ← śubh
- [verb], singular, Present indikative
- “look; shine; beautify.”
- yayā ← yad
- [noun], instrumental, singular, feminine
- “who; which; yat [pronoun].”
- vācā ← vāc
- [noun], instrumental, singular, feminine
- “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
- yajati ← yaj
- [verb], singular, Present indikative
- “sacrifice; worship; worship.”
- pajriyo ← pajriyaḥ ← pajriya
- [noun], nominative, singular, masculine
- “Kakṣīvant.”
- vām ← tvad
- [noun], dative, dual
- “you.”
- praiṣayur ← _ ← √_
- [?]
- “_”
- na
- [adverb]
- “not; like; no; na [word].”
- vidvān ← vid
- [verb noun], nominative, singular
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
सायण-भाष्यम्
हे अश्विनौ प्र भवति समर्था भवति सा वाक् या वाक् युष्मत्स्तुतिरूपा घोषे घोषाख्यायाः पुत्रे सुहस्त्याख्ये ऋषौ भृगवाणे न भृगौ च शोभे शोभते । यया च स्तुतिलक्षणया वाचा पज्रियः । पज्रा अङ्गिरसः । तेषां कुलोत्पन्नः कक्षीवान् वां युवां यजति पूजयति स्तौति । सापि शोभते इत्यर्थः । इषयुर्न इषमन्नम् आत्मनः कामयमानश्च विद्वान् स्तुत्यभिज्ञः कक्षीवानृषिः प्र भवतु युष्मदनुग्रहात् संपूर्णकामो भवत्विस्यर्थः ॥ घोषे । घोषा नाम काचिद्ब्रह्मवादिनी कक्षीवतः पुत्री । अत्रोपचारात्तद्वाचकं प्रातिपदिकं पुत्रे वर्तते । भृगवाणे । चिरंतनो भृगुरिवाचरति । सर्वप्रातिपदिकेभ्यः’ इति क्विप् । धातुसंज्ञायां व्यत्ययेन लटः शानच् । शबादि । आगमानुशासनस्यानित्यत्वात् मुगभावः । वृषादिः । शोभे । ‘शुभ दीप्तौ । लोपस्त आत्मनेपदेषु’ इति तलोपः । इषयुः । ‘इष गतौ ’ । इष्यति गच्छतीति इषमन्नम् । इगुपधलक्षणः कः । यद्वा । इषु इच्छायाम् । इष्यते सर्वैः प्राणिभिरिति इषमन्नम् । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्रशब्देन संहितायां • प्रादूहोढोढ्येषैष्येषु वृद्धिर्वक्तव्या’ (पा. सू. ६. १. ८९. ४ ) इति वृद्धिः ॥ ॥ २२ ॥
Wilson
English translation:
“Powerful is the hymn that was repeated by the son of Ghoṣā, and by Bhṛgu, and with which hymn the Aṅgirasas adore you; may the sage (kakṣīvat), desirous (of food), obtain it abundantly.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ghoṣā =Suhasti
Jamison Brereton
(The Speech that says,) “I who cry forth as if at the Bhr̥gavāna (fire), who am beautiful, I the Speech by which Pajriya [=Kakṣīvant]
sacrifices to you”—
seeking refreshment, (I do) not (cry) forth (such Speech) as one
who knows.
Griffith
Forth go the hymn that shone in Ghosa Bhrgu’s like, the song wherewith the son of Pajra worships you,
Like some wise minister.
Geldner
Die Rede, die wie bei Ghosa Bhrigavana sich schön macht, mit der der Pajriya euch verehrt, eine solche habe ich nach Speisung verlangend, nicht als Kundiger vorgetragen.
Grassmann
Vorschreite das Lied, welches bei Ghoscha wie bei Bhrigavāna erglänzt, mit welchem der Nachkomme des Padschra [Kakschīvat] euch verehrt, vorschreite es wie ein kundiger Opferer.
Elizarenkova
(Речь,) что про (звучала), как у Бхригаваны, чтобы громко возвещать (и) блистать,
Речь, которую вас почитает Паджрия, –
(Ее я) про(изнес) как желающий вознаграждения знаток.
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- आर्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे समस्त विद्याओं में रमे हुए पढ़ाने और उपदेश करनेहारे विद्वानो ! (पज्रियः) पाने योग्य बोधों को प्राप्त (इषयुः) सब जनों के अभीष्ट सुख को प्राप्त होनेवाला मनुष्य (विद्वान्) विद्यावान् सज्जन के (न) समान (यया) जिस (वाचा) वाणी से (वाम्) तुम्हारा (प्र, यजति) अच्छा सत्कार करता है, उस वाणी से मैं (शोभे) शोभा पाऊँ, (प्र) जो विदुषी स्त्री (भृगवाणे) अच्छे गुणों से पक्की बुद्धिवाले विद्वान् के समान आचरण करनेवाले में (घोषे) उत्तम वाणी के निमित्त सत्कार करती (न) सी दीखती है, उस वाणी से मैं उक्त स्त्री का (प्र) सत्कार करूँ ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे पढ़ाने और उपदेश करनेहारे विद्वानो ! आप उत्तम शास्त्र जाननेहारे श्रेष्ठ सज्जन के समान सबके सुख के लिये नित्य प्रवृत्त रहो, ऐसे विदुषी स्त्री भी हो। सब मनुष्य विद्याधर्म और अच्छे शीलयुक्त होते हुए निरन्तर शोभायुक्त हों। कोई विद्वान् मूर्ख स्त्री के साथ विवाह न करे और न कोई पढ़ी स्त्री मूर्ख के साथ विवाह करे, किन्तु मूर्ख मूर्खा से और विद्वान् मनुष्य विदुषी स्त्री से सम्बन्ध करें ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनौ पज्रिय इषयुर्विद्वान्न यया वाचा वां प्रयजति तयाऽहं शोभे या विदुषी स्त्री भृगवाणे घोषे यजति न दृश्यते तयाऽहं तां प्रयजेयम् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (या) विदुषी (घोषे) उत्तमायां वाचि (भृगवाणे) यो भृगुः परिपक्वधीर्विद्वानिवाचरति तस्मिन्। भृगुशब्दादाचारे क्विप् ततो नामधातोर्व्यत्ययेनात्मनेपदे शानच् छन्दस्युभयथेति शानच आर्द्धधातुकत्वाद् गुणः। (न) इव (शोभे) प्रदीप्तो भवेयम् (यया) (वाचा) विद्यासुशिक्षायुक्तया वाण्या (यजति) पूजयति (पज्रियः) यः पज्रान् प्राप्तव्यान् बोधानर्हति सः (वाम्) युवाम् (प्र) (इषयुः) इष्यते सर्वैर्जनैर्विज्ञायते यत्तद्याति प्राप्नोतीति। इष धातोर्घञर्थे कविधानमिति कः। तस्मिन्नुपपदे याधातोरौणादिकः कुः। (न) इव (विद्वान्) ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे अध्यापकोपदेशकौ भवन्तावाप्तवत्सर्वस्य कल्याणाय नित्यं प्रवर्त्तेताम्। एवं विदुषी स्त्र्यपि। सर्वे जना विद्याधर्मसुशीलतादियुक्ताः सन्तः सततं शोभेरन्। नैव कोऽपि विद्वानविदुष्या स्त्रिया सह विवाहं कुर्यात् न कापि खलु मूर्खेण सह विदुषी च किन्तु मूर्खो मूर्खया विद्वान् विदुष्या च सह सम्बन्धं कुर्यात् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे अध्यापक व उपदेशक विद्वानांनो तुम्ही उत्तम शास्त्र जाणणाऱ्या श्रेष्ठाप्रमाणे सर्वांच्या सुखासाठी सदैव प्रवृत्त व्हा. तसेच विदुषी स्त्रीनेही वागावे. सर्व माणसांनी विद्याधर्म व चांगले शील बनवून निरंतर शोभून दिसावे. कुणी विद्वानाने मूर्ख स्त्रीबरोबर विवाह करू नये. कुणी शिकलेल्या स्त्रीने मूर्खाबरोबर विवाह करू नये; परंतु मूर्खाने मूर्ख स्त्रीशी व विद्वानाने विदुषीबरोबर विवाह करावा. ॥ ५ ॥
06 श्रुतं गायत्रम् - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् ।
आक्षी शु॑भस्पती॒ दन् ॥
मूलम् ...{Loading}...
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् ।
आक्षी शु॑भस्पती॒ दन् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - उष्णिक्
Thomson & Solcum
श्रुतं꣡ गायत्रं꣡ त꣡कवानस्य
अहं꣡ चिद् धि꣡ रिरे꣡भाश्विना वाम्
आ꣡ अक्षी꣡ शुभस् पती द꣡न्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
gāyatrám ← gāyatrá- (nominal stem)
{case:NOM, gender:M, number:SG}
śrutám ← √śru- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
tákavānasya ← tákavāna- (nominal stem)
{case:GEN, gender:M, number:SG}
ahám ← ahám (pronoun)
{case:NOM, number:SG}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
cit ← cit (invariable)
{}
hí ← hí (invariable)
{}
rirébha ← √ribh- (root)
{number:SG, person:1, mood:IND, tense:PRF, voice:ACT}
vām ← tvám (pronoun)
{case:ACC, number:DU}
ā́ ← ā́ (invariable)
{}
akṣī́ ← ákṣ- (nominal stem)
{case:NOM, gender:N, number:DU}
dán ← dám- (nominal stem)
{case:GEN, number:SG}
patī ← páti- (nominal stem)
{case:VOC, gender:M, number:DU}
śubhaḥ ← śúbh- (nominal stem)
{case:GEN, gender:F, number:SG}
पद-पाठः
श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हम् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् ।
आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥
Hellwig Grammar
- śrutaṃ ← śrutam ← śru
- [verb], dual, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- gāyatraṃ ← gāyatram ← gāyatra
- [noun], accusative, singular, neuter
- “Gāyatrī; Gāyatra.”
- takavānasyāhaṃ ← takavānasya ← takavāna
- [noun], genitive, singular, masculine
- takavānasyāhaṃ ← aham ← mad
- [noun], nominative, singular
- “I; mine.”
- ciddhi ← cit
- [adverb]
- “even; indeed.”
- ciddhi ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- rirebhāśvinā ← rirebha ← ribh
- [verb], singular, Perfect indicative
- “moo; murmur; praise.”
- rirebhāśvinā ← aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- ākṣī ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- ākṣī ← akṣī ← akṣi
- [noun], accusative, dual, neuter
- “eye; akṣi [word]; two.”
- śubhas ← śubhaḥ ← śubh
- [noun], genitive, singular, feminine
- patī ← pati
- [noun], vocative, dual, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- dan
- [noun], nominative, singular, masculine
सायण-भाष्यम्
हे अश्विना अश्विनौ गायत्रं गातव्यं गायत्रीयुक्तं गायत्रसाम्ना निष्पाद्यं वा स्तोत्रं तकवानस्य स्खलद्गतेः अन्धस्य ऋज्राश्वस्य संबन्धि श्रुतम् अशृणुतम्। अहं चित् अहमिव वां युवां सः हि रिरेभ स्तुतवान् । किं कुर्वन् । हे शुभस्पती शोभनस्य कर्मणः पालयितारौ जलस्य वा स्वामिनौ अक्षी युवाभ्यां दत्ते चक्षुषी आ दन् आददानः । तस्मै इव मह्यमप्यभिमतफलं प्रयच्छतमिति भावः ॥ श्रुतम् । ‘श्रु श्रवणे’। लङि ‘बहुलं छन्दसि’ इति विकरणस्य लुक् । तकवानस्य । ‘तक गतौ’। अत्र गतिसामान्यवाचिना तद्विशेषो मन्दगतिर्लक्ष्यते । औणादिक उप्रत्ययः । भृगवाणे इतिवत् प्रक्रियोन्नेया । रिरेभ । ‘रेभृ शब्दे’। अक्षी । ई च द्विवचने ’ इत्यक्षिशब्दस्य ईकारान्तादेशः । स चोदात्तः । शुभस्पती । ‘सुबामन्त्रिते पराङ्गवत्स्वरे’ इति षष्ठ्यन्तस्य पराङ्गवद्भावात् पदद्वयसमुदायस्य आष्टमिकामन्त्रितानुदात्तत्वम् । दन् । आङ्पूर्वात् ददातेः ‘आङो दोऽनास्यविहरणे’ (पा. सू. १. ३. २०) इत्यात्मनेपदम् । व्यत्ययेन शतृ । जुहोत्यादित्वात् श्लुः । द्विर्वचनप्रकरणे छन्दसि वेति वक्तव्यम्’ इति वचनात् द्विर्वचनाभावः। छन्दस्युभयथा’ इत्युभयथाश्रयणात् शतुः सार्वधातुकत्वेन ङित्वम् । आर्धधातुकत्वात् ‘आतो लोप इटि च’ इत्याकार लोपः ॥
Wilson
English translation:
“Hear the song of the stumbling (blind man), for verily, Aśvins, I glorify you, recovering my eyes (through you), who are protectors of good works”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛjra"sva = the blidn man
Jamison Brereton
Hear the song of Takavāna, even though I have rasped it out to you, Aśvins.
(Set) your eyes here, lords of beauty, upon our home.
Griffith
Hear ye the song of him who hastens speedily. O Asvins, I am he who sang your praise.
Hither, ye Lords of Splendour, hither turn your eyes.
Geldner
Höret auf das Singlied des Takavana, denn ich habe euch besungen, ihr Asvin! Her die Augen, ihr Hausmeister der Schönheit!
Grassmann
Höret das Preislied des eifrigen, denn ich, o Ritter, habe euch Gesang angestimmt; her wendet eure Augen, o Glanzesherren des Hauses (?).
Elizarenkova
Слушайте пение Такаваны –
Ведь это я восхвалил вас, о Ашвины!
Сюда глаза (свои обратите), о повелители красоты, (вы, -) повелители дома!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- विराडार्ष्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर पढ़ने-पढ़ाने की विधि का उपदेश अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अक्षी) रूपों के दिखानेहारी आँखों के समान वर्त्तमान (शुभस्पती) धर्म के पालने और (अश्विना) विद्या की प्राप्ति कराने वा उपदेश करनेहारे विद्वानो ! (वाम्) तुम्हारे तीर से (तकवानस्य) विद्या पाये विद्वान् के (चित्) भी (गायत्रम्) उस ज्ञान को जो गानेवाले की रक्षा करता है वा (श्रुतम्) सुने हुए उत्तम व्यवहार को (आ, दन्) ग्रहण करता हुआ (अहम्) मैं (हि) ही (रिरेभ) उपदेश करूँ ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जो-जो उत्तम विद्वानों से पढ़ा वा सुना है, उस-उस को औरों को नित्य पढ़ाया और उपदेश किया करें। मनुष्य जैसे औरों से विद्या पावे वैसे ही देवे क्योंकि विद्यादान के समान कोई और धर्म बड़ा नहीं है ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अक्षी इव वर्त्तमानौ शुभस्पती अश्विना वां युवयोः सकाशात्तकवानस्य चिदपि गायत्रं श्रुतमादन्नहं हि रिरेभ ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरध्ययनाध्यापनविधिरुच्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (श्रुतम्) (गायत्रम्) गायन्तं त्रातृविज्ञानम् (तकवानस्य) प्राप्तविद्यस्य। गत्यर्थात्तकधातोरौणादिक उः पश्चाद् भृगवाणवत्। (अहम्) (चित्) अपि (हि) खलु (रिरेभ) रेभ उपदिशानि। व्यत्ययेन परस्मैपदम्। (अश्विना) विद्याप्रापकावध्यापकोपदेष्टारौ (वाम्) युवाम् (आ) (अक्षी) रूपप्रकाशके नेत्रे इव (शुभस्पती) धर्मस्य पालकौ (दन्) ददन्। डुदाञ् धातोः शतरि छन्दसि वेति वक्तव्यमिति द्विर्वचनाभावे सार्वधातुकत्वान् ङित्वमार्द्धधातुकत्वादाकारलोपश्च ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यद्यदाप्तेभ्योऽधीयते श्रूयते तत्तदन्येभ्यो नित्यमध्याप्यमुपदेशनीयं च। यथाऽन्येभ्यः स्वयं विद्यां गृह्णीयात्तथैव प्रदद्यात्। नो खलु विद्यादानेन सदृशोऽन्यः कश्चिदपि धर्मोऽधिको विद्यते ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी विद्वानांकडून जे जे उत्तम शिकलेले व ऐकलेले आहे ते ते इतरांना सदैव शिकवावे व उपदेश करावा. माणूस जसा इतरांकडून विद्या प्राप्त करतो. तशी इतरांनाही द्यावी. कारण विद्यादानासारखा कोणताही मोठा धर्म नाही. ॥ ६ ॥
07 युवं ह्यास्तम् - विष्टारबृहती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् ।
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
मूलम् ...{Loading}...
यु॒वं ह्यास्तं॑ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् ।
ता नो॑ वसू सुगो॒पा स्या॑तं पा॒तं नो॒ वृका॑दघा॒योः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - विष्टारबृहती
Thomson & Solcum
युवं꣡ हि꣡ आ꣡स्तम् महो꣡ र꣡न्
युवं꣡ वा य꣡न् निर꣡ततंसतम्
ता꣡ नो वसू सुगोपा꣡ सियातम्
पातं꣡ नो वृ꣡काद् अघायोः꣡
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
ā́stam ← √as- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
hí ← hí (invariable)
{}
maháḥ ← máh- (nominal stem)
{}
rán ← rán- (nominal stem)
{case:LOC, gender:M, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
nirátataṁsatam ← √taṁs- (root)
{number:DU, person:2, mood:IND, tense:AOR, voice:ACT}
vā ← vā (invariable)
{}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sugopā́ ← sugopā́- (nominal stem)
{case:NOM, gender:M, number:DU}
syātam ← √as- 1 (root)
{number:DU, person:2, mood:OPT, tense:PRS, voice:ACT}
tā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:DU}
vasū ← vásu- (nominal stem)
{case:VOC, gender:M, number:DU}
aghāyóḥ ← aghāyú- (nominal stem)
{case:ABL, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pātám ← √pā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
vŕ̥kāt ← vŕ̥ka- (nominal stem)
{case:ABL, gender:M, number:SG}
पद-पाठः
यु॒वम् । हि । आस्त॑म् । म॒हः । रन् । यु॒वम् । वा॒ । यत् । निः॒ऽअत॑तंसतम् ।
ता । नः॒ । व॒सू॒ इति॑ । सु॒ऽगो॒पा । स्या॒त॒म् । पा॒तम् । नः॒ । वृका॑त् । अ॒घ॒ऽयोः ॥
Hellwig Grammar
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- hy ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- āstam ← as
- [verb], dual, Imperfect
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- maho ← mahaḥ ← mah
- [noun], genitive, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- ran
- [noun], genitive, singular, masculine
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- vā
- [adverb]
- “or; optionally; either.”
- yan ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- niratataṃsatam ← nistaṃs ← √taṃs
- [verb], dual, Plusquamperfect
- tā ← tad
- [noun], nominative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vasū ← vasu
- [noun], nominative, dual, masculine
- “good; good; benign; vasu [word].”
- sugopā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sugopā ← gopā
- [noun], nominative, dual, masculine
- “herder; defender.”
- syātam ← as
- [verb], dual, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- pātaṃ ← pātam ← pā
- [verb], dual, Present imperative
- “protect; govern.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- vṛkād ← vṛkāt ← vṛka
- [noun], ablative, singular, masculine
- “wolf; Vṛka; vṛka [word]; Vṛka.”
- aghāyoḥ ← aghāyu
- [noun], ablative, singular, masculine
- “malevolent.”
सायण-भाष्यम्
हे अश्विनौ महः महतो धनस्य रन् रातारौ दातारौ युवं युवां कंचन आस्तम् । - - - निरततंसतं धनानि निरगमयतम् । रक्षकौ विनाशकावपि युवामेवेत्यर्थः । हे वसू वासयितारावश्विनौ ता तादृशौ युवां नः अस्माकं सुगोपा सुष्ठु गोपायितारौ रक्षितारौ स्यातं भवतम् । अपि च नः अस्मान् अघायोः अघं पापफलमस्माकमिच्छतः वृकात् स्तेनात् पातं रक्षतम् ॥ महः । महतः । छान्दसः अच्छब्दलोपः । रन् । दन्नितिवत् प्रक्रियोन्नेया । व्यत्ययेनैकवचनम् । निरततंसतम् । तसि अलंकारे’ । अस्मात् ण्यन्तात् लुङि ‘णिश्रिद्रुस्रुभ्यः’ इति च्लेः चङ् द्विर्वचनादि च । गुरुसंज्ञया लघुसंज्ञाया बाधितत्वात् सन्वद्भावाभावः । सुगोपा । ‘सुपां सुलुक्’ इति विभक्तेर्लुक् । अघायोः । अघं परेषामिच्छति । ‘छन्दसि परेच्छायाम्’ इति क्यच् । ‘अश्वाघस्यात्’ इति आत्वम् । ‘क्याच्छन्दसि’ इति उप्रत्ययः ॥
Wilson
English translation:
“You have been givers of great riches; you have again caused them to disappear; do you, who are donors of dwellings, become our preservers; protect us from the felonous robber.”
Jamison Brereton
Because you two were in great joy surely (then) when you had jerked it away—
o good ones, you should be fine herdsmen for us!—protect us from the ill-wishing wolf.
Griffith
For ye were ever nigh to deal forth ample wealth, to give the wealth that ye had gathered up.
As such, ye Vasus, guard us well, and keep us safely from the wicked wolf.
Geldner
Denn ihr verhalfet zu großer Freude, wenn ihr etwas herausgeschlagen habt. Möget ihr beiden Götter uns gute Hüter sein, schützet uns vor dem böswilligen Wolf!
Grassmann
Denn ihr wart zur Hand, wenn es galt herrliches zu geniessen (?), ihr auch wenn ihr Güter darreichtet (?); seid ihr, o Gute, uns treffliche Hüter, beschützt uns vor dem boshaften Wolfe.
Elizarenkova
Ведь вы были (повелителями) великой радости,
Когда вы что-либо вытряхивали (из колесницы).
Будьте нам добрыми пастухами, о два бога!
Сохраните нас от лютого волка!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- स्वराडार्ष्यनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसू) निवास करानेहारे अध्यापक-उपदेशको ! (रन्) औरों को सुख देते हुए जो (युवम्) तुम (यत्) जिस पर (आस्तम्) बैठो (वा) अथवा (युवम्) तुम दोनों (नः) हम लोगों के (सुगोपा) भली-भाँति रक्षा करनेहारे (स्यातम्) होओ, वे (महः) बड़ा (अघायोः) जोकि अपने को अन्याय करने से पाप चाहता (वृकात्) उस चोर डाकू से (नः) हम लोगों को (पातम्) पालो और (ता) वे (हि) ही आप दोनों (निरततंसतम्) विद्या आदि उत्तम भूषणों से परिपूर्ण शोभायमान करो ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सभा सेनाधीश चोर आदि के भय से प्रजाजनों की रक्षा करें वैसे ये भी सब प्रजाजनों के पालना करने योग्य होवें। सब अध्यापक उपदेशक तथा शिक्षक आदि मनुष्य धर्म में स्थिर हुए अधर्म का विनाश करें ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वसू अश्विनौ रन् यौ युवं यदास्तं वा युवं नोऽस्माकं सुगोपा स्यातं तौ महोऽघायोर्वृकान्नोऽस्मान्पातं ता हि युवां निरततंसतं च ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवम्) युवाम् (हि) किल (आस्तम्) आसाथाम्। व्यत्ययेन परस्मैपदम्। (महः) महतः (रन्) ददमानौ। दन्वदस्य सिद्धिः। (युवम्) युवाम् (वा) पक्षान्तरे (यत्) (निरततंसतम्) नितरां विद्यादिभिर्भूषणैरलंकुरुतम् (ता) तौ (नः) अस्मान् (वसू) वासयितारौ (सुगोपा) सुष्ठुरक्षकौ (स्यातम्) (पातम्) पालयतम् (न) अस्माकम् (वृकात्) स्तेनात् (अघायोः) आत्मनोऽन्यायाचरणेनाघमिच्छतः ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा सभासेनेशौ चोरादिभयात्प्रजास्त्रायेतां तथैतौ सर्वैः पालनीयौ स्याताम्। सर्वे धर्मेष्वासीनाः सन्तोऽध्यापकोपदेशकशिक्षका अधर्मं विनाशयेयुः ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे सभा सेनाधीशाने चोर वगैरेच्या भयापासून प्रजेचे रक्षण करावे तसे त्यांनीही प्रजेचे पालन करण्यायोग्य बनावे. सर्व अध्यापक, उपदेशक व शिक्षक इत्यादींनी धर्मात स्थिर होऊन अधर्माचा नाश करावा. ॥ ७ ॥
08 मा कस्मै - कृतिः
विश्वास-प्रस्तुतिः ...{Loading}...
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।
स्त॒ना॒भुजो॒ अशि॑श्वीः ॥
मूलम् ...{Loading}...
मा कस्मै॑ धातम॒भ्य॑मि॒त्रिणे॑ नो॒ माकुत्रा॑ नो गृ॒हेभ्यो॑ धे॒नवो॑ गुः ।
स्त॒ना॒भुजो॒ अशि॑श्वीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - कृतिः
Thomson & Solcum
मा꣡ क꣡स्मै धातम् अभ्य् अ᳡मित्रि꣡णे नो
मा꣡कु꣡त्रा नो गृहे꣡भ्यो धेन꣡वो गुः
स्तनाभु꣡जो अ꣡शिश्वीः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
abhí ← abhí (invariable)
{}
amitríṇe ← amitrín- (nominal stem)
{case:DAT, gender:M, number:SG}
dhātam ← √dhā- 1 (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
kásmai ← ká- (pronoun)
{case:DAT, gender:M, number:SG}
mā́ ← mā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
akútra ← akútra (invariable)
{}
dhenávaḥ ← dhenú- (nominal stem)
{case:NOM, gender:F, number:PL}
gr̥hébhyaḥ ← gr̥há- (nominal stem)
{case:ABL, gender:M, number:PL}
guḥ ← √gā- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
mā́ ← mā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
áśiśvīḥ ← áśiśu- (nominal stem)
{case:NOM, gender:F, number:PL}
stanābhújaḥ ← stanābhúj- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
मा । कस्मै॑ । धा॒त॒म् । अ॒भि । अ॒मि॒त्रिणे॑ । नः॒ । मा । अ॒कुत्र॑ । नः॒ । गृ॒हेभ्यः॑ । धे॒नवः॑ । गुः॒ ।
स्त॒न॒ऽभुजः॑ । अशि॑श्वीः ॥
Hellwig Grammar
- mā
- [adverb]
- “not.”
- kasmai ← ka
- [noun], dative, singular, masculine
- “what; who; ka [pronoun].”
- dhātam ← dhā
- [verb], dual, Aorist imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- abhy ← abhī ← abhi
- [adverb]
- “towards; on.”
- amitriṇe ← amitrin
- [noun], dative, singular, masculine
- no ← na
- [adverb]
- “not; like; no; na [word].”
- no ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- mākutrā ← mā
- [adverb]
- “not.”
- mākutrā ← akutrā
- [adverb]
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- gṛhebhyo ← gṛhebhyaḥ ← gṛha
- [noun], ablative, plural, neuter
- “house; palace; temple; home; place; family; family; stable.”
- dhenavo ← dhenavaḥ ← dhenu
- [noun], nominative, plural, feminine
- “cow; dhenu [word]; milk.”
- guḥ ← gā
- [verb], plural, Aorist inj. (proh.)
- “go; enter (a state); arrive.”
- stanābhujo ← stanābhujaḥ ← stanābhuj
- [noun], nominative, plural, feminine
- aśiśvīḥ ← aśiśu
- [noun], nominative, plural, feminine
- “aśiśu [word]; childless.”
सायण-भाष्यम्
हे अश्विनौ अमित्रिणे । अमित्रं मित्रराहित्यम् । तद्वते कस्मै चिदपि शत्रवे नः अस्मान् मा अभि धातम् आभिमुख्येन मा स्थापयतम् । अपि च नः अस्माकं गृहेभ्यः सकाशात् स्तनाभुजः स्तनैः वत्सान् मनुष्यांश्च पालयन्त्यः धेनवः गावः अशिश्वीः शिशुना वत्सेन विरहिता अस्मदीये गृहेऽशयाना वा सत्यः अकुत्र चित् अस्माभिरगम्ये प्रदेशे मा ‘गुः मा गच्छन्तु ॥ धातम् । धाञो माङि लुङि ‘गातिस्था’ इति सिचो लुक् । न माङ्योगे’ इति अडभावः । अकुत्र । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम्। गुः। ‘इण् गतौ’। ‘इणो गा लुङि’ इति गादेशः । ‘गातिस्था’ इति सिचो लुक् । आतः’ इति झेर्जुस् । स्तनाभुजः । भुज पालनाभ्यवहारयोः’ । स्तनैर्भुञ्जन्ति पालयन्तीति स्तनाभुजः । क्विप् । अन्येषामपि दृश्यते’ इति सांहितिको दीर्घः । अशिश्वीः । ‘सख्यशिश्वीति भाषायाम् ’ (पा. सू. ४. १. ६२) इति छन्दस्यपि व्यत्ययेन निपातनं द्रष्टव्यम् । यद्वा । शिशुरस्यास्तीति शिश्वी ।’ छन्दसीवनिपौः’ इति मत्वर्थीय ईकारः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । ‘वा छन्दसि ’ इति पूर्वसवर्णदीर्घः । अथवा ।’ शीङ् स्वप्ने ‘। ‘उत्सर्गश्छन्दसि’ इति किप्रत्ययः । द्विर्वचनह्रस्वत्वे । एरनेकाचः’ इति यण् । छान्दसो वकारः । पूर्ववत्समासस्वरौ ॥
Wilson
English translation:
“deliver us not, Aśvins, to our enemies; never may our cows, who nourish us with their udders, stray from our houses, separated from their calves.”
Jamison Brereton
Do not betray us to a nobody (who is) our enemy. Do not let our cows go from our house to a nowhere place,
giving sustenance from their udders, though without young.
Griffith
Give us not up to any man who hateth us, nor let our milch-cows stray, whose udders give us food,
Far from our homes without their calves.
Geldner
Überantwortet uns nicht uns einem feindlich Gesinnten! Nicht sollen die Kühe von unseren Häusern weg - man weis nicht wohin - gehen! Sie seien mit ihren Eltern nutzbringend, auch ohne ein Junges zu haben.
Grassmann
Gebt uns nicht irgend einem Feinde Preis, nicht mögen die Kühe von unsern Häusern in die Irre gehn mit vollem Euter, ohne Kälber.
Elizarenkova
Не выдайте нас никакому недоброжелателю!
Да не уйдут дойные коровы от наших домов неизвестно куда!
Они приносят пользу выменем (даже) без телят.
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
अब राजधर्म का उपदेश अगले मन्त्र में करते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे रक्षा करनेहारे सभासेनाधीशों ! तुम लोग (कस्मै) किसी (अमित्रिणे) ऐसे मनुष्य के लिये कि जिसके मित्र नहीं अर्थात् सबका शत्रु (नः) हम लोगों को (मा) मत (अभिधातम्) कहो, आपकी रक्षा से (नः) हम लोगों की (स्तनाभुजः) दूध भरे हुए थनों से अपने बछड़ों समेत मनुष्य आदि प्राणियों को पालती हुई (धेनवः) गौयें (अशिश्वीः) बछड़ों से रहित अर्थात् बन्ध्या (मा) मत हों और वे हमारे (गृहेभ्यः) घरों से (अकुत्र) विदेश में मत (गुः) पहुँचे ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजाजन राजजनों को ऐसी शिक्षा देवें कि हम लोगों को शत्रुजन मत पीड़ा दें और हमारे गौ, बैल, घोड़े आदि पशुओं को न चोर लें, ऐसा आप यत्न करो ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे रक्षकाश्विनौ सभासेनेशौ युवां कस्मै चिदप्यमित्रिणे नोऽस्मान् माभिधातम्। भवद्रक्षणेन नोऽस्माकं स्तनाभुजो धेनवोऽशिश्वीर्मा भवन्तु ता अस्माकं गृहेभ्योऽकुत्र मा गुः ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राजधर्ममाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मा) निषेधे (कस्मै) (धातम्) धरतम् (अभि) आभिमुख्ये (अमित्रिणे) अविद्यमानानि मित्राणि सखायो यस्य तस्मै जनाय (नः) अस्मान् (मा) (अकुत्र) अविषये। अत्र ऋचितुनु० इति दीर्घः। (नः) अस्माकम् (गृहेभ्यः) प्रासादेभ्यः (धेनवः) दुग्धदात्र्यो गावः (गुः) प्राप्नुवन्तु (स्तनाभुजः) दुग्धयुक्तैः स्तनैः सवत्सान् मनुष्यादीन् पालयन्त्यः (अशिश्वीः) वत्सरहिताः ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजाजना राजजनानेवं शिक्षेरन्नस्मान् शत्रवो मा पीडयेयुरस्माकं गवादिपशून् मा हरेयुरेवं भवन्तः प्रयतन्तामिति ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - प्रजेने राजाला असे सांगावे की, आम्हाला शत्रूने मारता कामा नये व आमच्या गाई, बैल, घोडे इत्यादी पशूंना चोरांनी नेऊ नये असा तुम्ही प्रयत्न करा. ॥ ८ ॥
09 दुहीयन्मित्रधितये युवाकु - विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।
इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥
मूलम् ...{Loading}...
दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै ।
इ॒षे च॑ नो मिमीतं धेनु॒मत्यै॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - विराट्
Thomson & Solcum
दुहीय꣡न् मित्र꣡धितये युवा꣡कु
राये꣡ च नो मिमीतं꣡ वा꣡जवत्यै
इषे꣡ च नो मिमीतं धेनुम꣡त्यै
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
duhīyán ← √duh- (root)
{number:PL, person:3, mood:OPT, tense:PRS, voice:MED}
mitrádhitaye ← mitrádhiti- (nominal stem)
{case:DAT, gender:F, number:SG}
yuvā́ku ← tvám (pronoun)
{}
ca ← ca (invariable)
{}
mimītám ← √mā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rāyé ← rayí- ~ rāy- (nominal stem)
{case:DAT, gender:F, number:SG}
vā́javatyai ← vā́javant- (nominal stem)
{case:DAT, gender:F, number:SG}
ca ← ca (invariable)
{}
dhenumátyai ← dhenumánt- (nominal stem)
{case:DAT, gender:F, number:SG}
iṣé ← íṣ- (nominal stem)
{case:DAT, gender:F, number:SG}
mimītam ← √mā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
पद-पाठः
दु॒ही॒यन् । मि॒त्रऽधि॑तये । यु॒वाकु॑ । रा॒ये । च॒ । नः॒ । मि॒मी॒तम् । वाज॑ऽवत्यै ।
इ॒षे । च॒ । नः॒ । मि॒मी॒त॒म् । धेनु॒ऽमत्यै॑ ॥
Hellwig Grammar
- duhīyan ← duh
- [verb], plural, Present optative
- “milk.”
- mitradhitaye ← mitradhiti
- [noun], dative, singular, feminine
- yuvāku
- [noun], accusative, singular, neuter
- “your(a).”
- rāye ← rai
- [noun], dative, singular, masculine
- “wealth; possession; rai [word]; gold.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- mimītaṃ ← mimītam ← mā
- [verb], dual, Present imperative
- “weigh; measure; total; last; weigh; measure; give away; transform.”
- vājavatyai ← vājavat
- [noun], dative, singular, feminine
- iṣe ← iṣ
- [noun], dative, singular, feminine
- “refreshment; enjoyment; stores.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- mimītaṃ ← mimītam ← mā
- [verb], dual, Present imperative
- “weigh; measure; total; last; weigh; measure; give away; transform.”
- dhenumatyai ← dhenumat
- [noun], dative, singular, feminine
सायण-भाष्यम्
हे अश्विनौ युवाकु युवां कामयमानाः स्तुतिभिर्यावयितारः संयोजयितारो वा स्तोतारः मित्रधितये मित्राणां बन्धुजनानां धारणार्थ दुहीयन् युष्मत्सकाशाद्धनानि दुहन्ति प्राप्नुवन्ति । अतः नः अस्मानपि वाजवत्यै वाजयुक्ताय च राये धनाय मिमीतं कुरुतम् । तथा धेनुमत्यै[१] धेनुभिर्युक्ताय इषे अन्नाय च नः अस्मान् मिमीतं कुरुतम् । अस्मभ्यं स्तोतृभ्यो बलयुक्तं धनं गोयुक्तमन्नं च प्रयच्छतमित्यर्थः ॥ दुहीयन् । दुह प्रपूरणे’। दुहिर्दोहः। ‘इगुपधात्कित्’ (उ. सू. ४.५५९) इति भावे इप्रत्ययः । दुहिमात्मन इच्छति दुहीयति । ‘सुप आत्मनः क्यच् । दुहीयतेर्लेटि अडागमः । इतश्च लोपः’ इति इकारलोपः । यद्वा । दुहेर्लिङि ‘झस्य रन्’ (पा. सू. ३. ४. १०५) इति व्यत्ययेन रनादेशाभावे रूपमेतत् । छान्दसोऽन्त्यलोपः। यद्वा । रनादेशे कृते छान्दसो रेफस्य यकारः । अत एव व्युत्पत्यनवधारणात् नावगृह्णन्ति । युवाकु । ‘सुपां सुलुक्’ इति जसो लुक् । मिमीतम् । माङ् माने शब्दे च’। जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । भृञामित्’ इति अभ्यासस्य इत्वम्। ‘चवायोगे प्रथमा’ इति निघातप्रतिषेधः ॥
Wilson
English translation:
“Those who adore you obtain (wealth) for the support of their friends; direct us to opulence, bestowing food; direct us to food, associated with kine.”
Jamison Brereton
She should give milk in order to establish an alliance with you two. Measure us for wealth accompanied by prizes of victory,
and measure us for nourishment accompanied by cattle.
Griffith
May they who love you gain you for their Friends. Prepare ye us for opulence with strengthening food,
Prepare us for the food that floweth from our cows
Geldner
Sie sollen Milch geben, um euch zu Freunden zu machen. Bestimmt uns für den lohnbringenden Reichtum, und bestimmt uns für den Speisegenuß samt den Milchkühen!
Grassmann
Sie mögen Milch geben, um euch [durch die den Açvinen dargereichten Tränke] zu Freunden zu gewinnen; und ihr möget uns zu labungsvollem Reichthume verhelfen und zu milchreicher Nahrung.
Elizarenkova
Пусть доятся они, чтобы сделать вас друзьями!
Предназначьте нас для богатства, несущего награду,
И предназначьте нас для подкрепляющего напитка, связанного с коровами!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- भुरिगनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सब विद्याओं में व्याप्त सभासेनाधीशो ! तुम दोनों जो गौयें (दुहीयन्) दूध आदि से पूर्ण करती हैं उनको (नः) हमारे (मित्रधितये) जिससे मित्रों की धारणा हो तथा (युवाकु) सुख से मेल वा दुःख से अलग होना हो उस (राये) धन के (च) और जीवने के लिये (मिमीतम्) मानो तथा (वाजवत्यै) जिसमें प्रशंसित ज्ञान वा (धेनुमत्यै) गौ का संबन्ध विद्यमान है उसके (च) और (इषे) इच्छा के लिये (नः) हमको (मिमीतम्) प्रेरणा देओ अर्थात् पहुँचाओ ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो गौ आदि पशु मित्रों की पालना, ज्ञान और धन के कारण हों उनको मनुष्य निरन्तर राखें और सबको पुरुषार्थ के लिये प्रवृत्त करें जिससे सुख का मेल और दुःख से अलग रहें ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनौ सभासेनाधीशौ युवां या गावो दुहीयँस्ता नोऽस्माकं मित्रधितये युवाकु राये च जीवनाय मिमीतम्। वाजवत्यै धेनुमत्या इषे च नोऽस्मान् मिमीतं प्रेरयतम् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दुहीयन्) या दुग्धादिभिः प्रपिपुरति। दुह धातोरौणादिक इः किच्च तस्मात् क्यजन्ताल्लेड्बहुवचनम्। (मित्रधितये) मित्राणां धितिर्धारणं यस्मात् तस्मै (युवाकु) सुखेन मिश्रिताय दुःखैः पृथग्भूताय वा। सुपां सुलुगिति विभक्तिलुक्। (राये) धनाय (च) (नः) अस्माकम् (मिमीतम्) मन्येथाम् (वाजवत्यै) वाजः प्रशस्तं ज्ञानं विद्यते यस्यां तस्यै (इषे) इच्छायै (च) (नः) अस्मान् (मिमीतम्) (धेनुमत्यै) गोः संबन्धिन्यै ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये गवादयः पशवो मित्रपालनज्ञानधननिमित्ता भवेयुस्तान् मनुष्याः सततं रक्षेयुः, सर्वान् पुरुषार्थाय प्रवर्त्तयेयुः, यतः सुखसंयोगो दुःखवियोजनं च स्यात् ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - गाय इत्यादी पशूमित्रांचे पोषण, ज्ञान व धनाचे निमित्त असून त्यांचे माणसाने सतत रक्षण केले पाहिजे व सर्वांना पुरुषार्थात प्रवृत्त केले पाहिजे. ज्यामुळे सुखाचा मेळ व दुःखांपासून वेगळे राहता येईल. ॥ ९ ॥
10 अश्विनोरसनं रथमनश्वम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।
तेना॒हं भूरि॑ चाकन ॥
मूलम् ...{Loading}...
अ॒श्विनो॑रसनं॒ रथ॑मन॒श्वं वा॒जिनी॑वतोः ।
तेना॒हं भूरि॑ चाकन ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - गायत्री
Thomson & Solcum
अश्वि꣡नोर् असनं र꣡थम्
अनश्वं꣡ वाजि꣡नीवतोः
ते꣡नाह꣡म् भू꣡रि चाकन
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
Morph
asanam ← √sanⁱ- (root)
{number:SG, person:1, mood:IND, tense:AOR, voice:ACT}
aśvínoḥ ← aśvín- (nominal stem)
{case:LOC, gender:M, number:DU}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
anaśvám ← anaśvá- (nominal stem)
{case:ACC, gender:M, number:SG}
vājínīvatoḥ ← vājínīvant- (nominal stem)
{case:LOC, gender:M, number:DU}
ahám ← ahám (pronoun)
{case:NOM, number:SG}
bhū́ri ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:SG}
cākana ← √kanⁱ- (root)
{number:SG, person:1, mood:IND, tense:PRF, voice:ACT}
téna ← sá- ~ tá- (pronoun)
{case:INS, gender:M, number:SG}
पद-पाठः
अ॒श्विनोः॑ । अ॒स॒न॒म् । रथ॑म् । अ॒न॒श्वम् । वा॒जिनी॑ऽवतोः ।
तेन॑ । अ॒हम् । भूरि॑ । चा॒क॒न॒ ॥
Hellwig Grammar
- aśvinor ← aśvinoḥ ← aśvin
- [noun], genitive, dual, masculine
- “Asvins; two.”
- asanaṃ ← asanam ← san
- [verb], singular, Thematic aorist (Ind.)
- “win; get; gain.”
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- anaśvaṃ ← an
- [adverb]
- “not.”
- anaśvaṃ ← aśvam ← aśva
- [noun], accusative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- vājinīvatoḥ ← vājinīvat
- [noun], genitive, dual, masculine
- “rich; rich in horses.”
- tenāham ← tena ← tad
- [noun], instrumental, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tenāham ← aham ← mad
- [noun], nominative, singular
- “I; mine.”
- bhūri
- [noun], accusative, singular, neuter
- “much; many; much(a); abundant; rich; mighty; distinguished.”
- cākana ← kan
- [verb], singular, Perfect indicative
- “like; delight; desire.”
सायण-भाष्यम्
वाजिनीवतोः । वाजः अन्नं बलं वा । तद्वत्क्रियावतोः अश्विनोः अनश्वम् अश्वरहितम् अश्वराहित्येऽपि सामर्थ्यातिशयेन गच्छन्तं रथम् असनम् अहम् स्तोता समभजम् । तेन च रथेन भूरि प्रभूतं श्रेयः चाकन कामये ॥ असनम् । वन षण संभक्तौ’ । लङ् । चाकन। ‘कन दीप्तिकान्तिगतिषु’। छान्दसो लिट् । “ णलुत्तमो वा’ (पा. सू. ७. १. ९१ ) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः। तुजादित्वात् अभ्यासदीर्घत्वम् ॥
Wilson
English translation:
“I have obtained, without horses, the car of the food-bestowing Aśvins, and expect (to gain) by it much (wealth).”
Jamison Brereton
I have won the horseless chariot of the Aśvins with their prizewinning mares.
By it I enjoy abundant delight.
Griffith
I have obtained the horseless car of Asvins rich in sacrifice,
And I am well content therewith.
Geldner
Von den belohnenden Asvin habe ich einen Wagen ohne Roß geschenkt bekommen. Über den habe ich mich baß gefreut.
Grassmann
Von den an Gütern reichen Açvinen habe ich den rosselosen Wagen empfangen, an dem habe ich grosses Gefallen.
Elizarenkova
От награждающих Ашвинов
Получил я колесницу без коня.
Очень я этому рад!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (वाजिनीवतोः) जिनके प्रशंसित विज्ञानयुक्त सभा और सेना विद्यमान हैं उन (अश्विनोः) सभासेनाधीशों के (अनश्वम्) अनश्व अर्थात् जिसमें घोड़ा आदि नहीं लगते (रथम्) उस रमण करने योग्य विमानादि यान का (असनम्) सेवन करूँ और (तेन) उससे (भूरि) बहुत (चाकन) प्रकाशित होऊँ ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो भूमि, जल और अन्तरिक्ष में चलने के विमान आदि यान बनाये जाते हैं, उनमें पशु नहीं जोड़े जाते किन्तु वे पानी और अग्नि के कलायन्त्रों से चलते हैं ॥ १० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहं वाजिनीवतोरश्विनोर्यमश्वं रथमसनं तेन भूरि चाकन ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अश्विनोः) सभासेनेशयोः (असनम्) संभजेयम् (रथम्) रमणीयं विमानादियानम् (अनश्वम्) अविद्यामानतुरङ्गम् (वाजिनीवतोः) प्रशस्ता विज्ञानादियुक्ता सभा सेना च विद्यते ययोस्तयोः (तेन) (अहम्) (भूरि) बहु (चाकन) प्रकाशितो भवेयम्। तुजादित्वादभ्यासदीर्घः ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यानि भूजलान्तरिक्षगमनार्यानि यानानि निर्मितानि भवन्ति तत्र पशवो नो युज्यन्ते किन्तु तानि जलाग्निकलायन्त्रादिभिरेव चलन्ति ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - भूमी, जल व अंतरिक्षात चालणारी विमान इत्यादी याने तयार केली जातात. त्यात पशू जोडले जात नाहीत; परंतु ते पाणी व अग्नीच्या कलायंत्रांनी चालतात. ॥ १० ॥
11 अयं समह - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।
सो॒म॒पेयं॑ सु॒खो रथः॑ ॥
मूलम् ...{Loading}...
अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ ।
सो॒म॒पेयं॑ सु॒खो रथः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - गायत्री
Thomson & Solcum
अयं꣡ समह मा तनु
ऊह्या꣡ते ज꣡नाँ अ꣡नु
सोमपे꣡यं सुखो꣡ र꣡थः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
Morph
ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}
mā ← ahám (pronoun)
{case:ACC, gender:M, number:SG}
samaha ← samaha (invariable)
{}
tanu ← √tan- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ánu ← ánu (invariable)
{}
jánān ← jána- (nominal stem)
{case:ACC, gender:M, number:PL}
ūhyā́te ← √vah- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:PASS}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
somapéyam ← somapéya- (nominal stem)
{case:NOM, gender:N, number:SG}
sukháḥ ← sukhá- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
अ॒यम् । स॒म॒ह॒ । मा॒ । त॒नु॒ । ऊ॒ह्याते॑ । जना॑न् । अनु॑ ।
सो॒म॒ऽपेय॑म् । सु॒ऽखः । रथः॑ ॥
Hellwig Grammar
- ayaṃ ← ayam ← idam
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- samaha
- [adverb]
- “verily; somewhere; somehow.”
- mā ← mad
- [noun], accusative, singular
- “I; mine.”
- tanūhyāte ← _ ← √_
- [?]
- “_”
- janāṃ ← jana
- [noun], accusative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- somapeyaṃ ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapeyaṃ ← peyam ← peya
- [noun], accusative, singular, masculine
- “beverage.”
- sukho ← sukhaḥ ← sukha
- [noun], nominative, singular, masculine
- “pleasant; easy; lukewarm; comfortable; sukha [word]; successful; easy; content(p).”
- rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
सायण-भाष्यम्
हे समह धनेन सहित हे रथ अयं पुरोवर्ती त्वं मा मां तनु विस्तारय । पुत्रपौत्रधनादिभिः समृद्धं कुरु । यद्वा । अयम् अयमानं त्वां प्राप्नुवन्तं माम् इति योज्यम् । स च सुखः शोभनावकाशः सुखहेतुर्वा रथः जनान् अनु स्तोतृजनेषु सोमपेयं सोमपानं प्रति ऊह्याते उह्यते अश्विभ्यां नीयते अतः अश्विभ्यां यद्दीयते तत्सर्वं रथ एव ददातीति रथं संबोध्य प्रार्थना ॥ अयम् । इदोऽय् पुंसि’ ( पा. सू. ७. २. १११)। यद्वा । ‘अय पय गतौ । पचाद्यच् । समह । मघमिति धननाम । मघेन सह वर्तते इति समघः । छान्दसो वर्णविकारः । यद्वा । ‘मह पूजायाम्’। महयति पूजयतीति महो धनम् । पचाद्यच् । ऊह्याते। वह प्रापणे’ । कर्मणि लेटि आडागमः । यजादित्वात् संप्रसारणम् । तस्य छान्दसो दीर्घः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । सोमपेयम् । ‘पा पाने । ‘अचो यत्’ इति भावे यत् । ‘ईद्यति’ (पा. सू. ६. ४. ६५)’ इति ईकारादेशः। यतोऽनावः’ इस्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“This (is he who has obtained you), wealth- bearing (car); augment (my prosperity); may the delightful car bear the Soma beverage (to the Aśvins).”
Jamison Brereton
In every way this easy-moving chariot will carry me again and again among the peoples, o body (of mine),
to the soma-drinking.
Griffith
May it convey me evermore: may the light chariot pass from men
To men unto the Soma draught.
Geldner
Dieser leichte Wagen soll mich jedenfalls unter die Leute zum Somatrunk fahren, du Kleine.
Grassmann
Lass du [o Wagen] mich überall hindringen, der leichtrollende Wagen möge durch die Menschen hin zum Somatrunke fahren.
Elizarenkova
Тащи меня как-нибудь!
Пусть двинется вслед за людьми
Эта легкоходная колесница на питье сомы!
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- पिपीलिकामध्याविराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (समह) सत्कार के साथ वर्त्तमान विद्वान् ! आप जो (अयम्) यह (सुखः) सुख अर्थात् जिसमें अच्छे अच्छे-अवकाश तथा (रथः) रमण विहार करने के लिये जिसमें स्थित होते वह विमान आदि यान है, जिससे पढ़ाने और उपदेश करनेहारे (अनूह्याते) अनुकूल एकदेश से दूसरे देश को पहुँचाए जाते हैं, उससे (मा) मुझे (जनान्) वा मनुष्यों अथवा (सोमपेयम्) ऐश्वर्य्ययुक्त मनुष्यों के पीने योग्य उत्तम रस को (तनु) विस्तारो अर्थात् उन्नति देओ ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अत्यन्त उत्तम अर्थात् जिससे उत्तम और न बन सके, उस यान का बनानेवाला शिल्पी हो, वह सबको सत्कार करने योग्य है ॥ ११ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे समह विद्वँस्त्वं योऽयं सुखो रथोऽस्ति येनाश्विनावनूह्याते तेन मा जनान् सोमपेयं च सुखेन तनु ॥ ११ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अयम्) (समह) यो महेन सत्कारेण सह वर्त्तते तत्संबुद्धौ (मा) माम् (तनु) विस्तृणुहि (ऊह्याते) देशान्तरं गम्येते (जनान्) (अनु) (सोमपेयम्) सोमैरैश्वर्ययुक्तैः पातुं योग्यं रसम् (सुखः) शोभनानि खान्यवकाशा विद्यन्ते यस्मिन् सः (रथः) रमणाय तिष्ठति यस्मिन् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - योऽनुत्तमयानकारी शिल्पी भवेत् स सर्वैः सत्कर्त्तव्योऽस्ति ॥ ११ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - अत्यंत उत्तम यानाला बनविणारा कारागीर सर्वांनी सत्कार करण्यायोग्य असतो. ॥ ११ ॥
12 अध स्वप्नस्य - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वतः॑ ।
उ॒भा ता बस्रि॑ नश्यतः ॥
मूलम् ...{Loading}...
अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु॑ञ्जतश्च रे॒वतः॑ ।
उ॒भा ता बस्रि॑ नश्यतः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - दुःस्वप्ननाशनम्
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡ध स्व꣡प्नस्य नि꣡र् विदे
अ꣡भुञ्जतश् च रेव꣡तः
उभा꣡ ता꣡ ब꣡स्रि नश्यतः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
Morph
ádha ← ádha (invariable)
{}
nís ← nís (invariable)
{}
svápnasya ← svápna- (nominal stem)
{case:GEN, gender:M, number:SG}
vide ← √vid- 2 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
ábhuñjataḥ ← ábhuñjant- (nominal stem)
{case:GEN, gender:M, number:SG}
ca ← ca (invariable)
{}
revátaḥ ← revánt- (nominal stem)
{case:GEN, gender:M, number:SG}
básri ← básri (invariable)
{}
naśyataḥ ← √naś- 2 (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:ACT}
tā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:DU}
ubhā́ ← ubhá- (pronoun)
{case:NOM, gender:M, number:DU}
पद-पाठः
अध॑ । स्वप्न॑स्य । निः । वि॒दे॒ । अभु॑ञ्जतः । च॒ । रे॒वतः॑ ।
उ॒भा । ता । बस्रि॑ । न॒श्य॒तः॒ ॥
Hellwig Grammar
- adha
- [adverb]
- “then; and; therefore; now.”
- svapnasya ← svapna
- [noun], genitive, singular, masculine
- “dream; sleep.”
- nir ← niḥ
- [adverb]
- “niḥ; away; out; without.”
- vide ← vid
- [verb], singular, Present indikative
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- ‘bhuñjataś ← abhuñjataḥ ← abhuñjat
- [noun], accusative, plural, masculine
- ca
- [adverb]
- “and; besides; then; now; even.”
- revataḥ ← revat
- [noun], genitive, singular, masculine
- “abundant; rich; affluent; brilliant; brilliant.”
- ubhā ← ubh
- [noun], nominative, dual, masculine
- “both(a).”
- tā ← tad
- [noun], nominative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- basri
- [adverb]
- naśyataḥ ← naś
- [verb], dual, Present indikative
- “disappear; vanish; gasify; fail; perish; lose; bhasmībhū.”
सायण-भाष्यम्
अध इदानीं प्रभातसमये स्वप्नस्य स्वप्नं प्रति निर्विदे निर्विण्णोऽस्मि । तथा अभुञ्जतः परान् अरक्षतः रेवतः धनवतः च पुरुषस्य एवंभूतं पुरुषं प्रत्यपि निर्विण्णोऽस्मि । यतः तौ उभौ बस्रि क्षिप्रं नश्यतः नाशं प्राप्नुतः । स्वप्नदृष्टः पदार्थः प्रातर्नोपलभ्यते कदर्यस्येव धनमभुक्तमदत्तं सत् क्षिप्रमेव नश्यति । तदुभयविषयो निर्वेदो मां बाधते इत्यर्थः । अत्र स्वप्नमात्रस्य असत्वप्रतिपादनेन दुःस्वप्नस्याप्यसद्भावः प्रतिपादितः । अत एषा दुःस्वप्ननाशनीति युज्यते ॥ स्वप्नस्य । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी । विदे।’ विद्लृ लाभे ‘। आगमानुशासनस्य अनित्यत्वात् नुमभावः। रेवतः। रयिशब्दात् मतुप्। ‘रयेर्मतौ बहुलम्’ इति संप्रसारणम् । ‘छन्दसीरः’ इति मतुपो वत्वम् । रेशब्दाच्च मतुप उदात्तत्वम्’ इति तस्योदात्तत्वम् । उभा ता । उभयत्र ‘सुपां सुलुक् ’ इति आकारः ॥ २३ ॥ ॥ १७ ॥
Wilson
English translation:
“Now am I disdainful of sleep, and of the rich man who benefits not others, for both (the morning sleep and the selfish rich man) quickly perish.”
Jamison Brereton
So then, I take no account of a dream nor of a rich man who gives no sustenance.
Both these vanish in the morning.
Griffith
It holdeth slumber in contempt. and the rich who enjoyeth not:
Both vanish quickly and are lost.
Geldner
Darum will ich nichts wissen von einem Traum und von einem Reichen, von dem man keinen Dank hat. Diese beiden verschwinden am Morgen.
Grassmann
Er hat nichts zu schaffen mit dem Schlafe und mit dem Reichen, der nichts mittheilt; sie beide schwinden schnell dahin
Elizarenkova
Поэтому я забываю (дурной) сон
И скупого богача.
Оба они пропадают рано утром.
अधिमन्त्रम् (VC)
- अश्विनौ
- उशिक्पुत्रः कक्षीवान्
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (स्वप्नस्य) नींद (अभुञ्जतः) आप भी जो नहीं भोगता उस (च) और (रेवतः) धनवान् पुरुष के निकट से (निर्विदे) उदासीन भाव को प्राप्त होऊँ (अध) इसके अनन्तर जो (उभा) दो पुरुषार्थहीन हैं (ता) वे दोनों (वस्रि) सुख के रुकने से (नश्यतः) नष्ट होते हैं ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ऐश्वर्यवान् न देनेवाला वा जो दरिद्री उदारचित्त है, वे दोनों आलसी होते हुए दुःख भोगनेवाले निरन्तर होते हैं, इससे सबको पुरुषार्थ के निमित्त अवश्य यत्न करना चाहिये ॥ १२ ॥इस सूक्त में प्रश्नोत्तर पढ़ने-पढ़ाने और राजधर्म के विषय का वर्णन होने से इसके अर्थ की पिछले सूक्त के अर्थ के साथ सङ्गति समझनी चाहिये ॥यह १२० वाँ सूक्त १७ वाँ अनुवाक और १३ वाँ वर्ग पूरा हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहं स्वप्नस्याभुञ्जतो रेवतश्च सकाशान्निर्विदे निर्विण्णो भवेयमधोभा यौ पुरुषार्थहीनौ स्तस्ता वस्रि नश्यतः ॥ १२ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अध) अथ (स्वप्नस्य) निद्रायाः (निः) (विदे) प्राप्नुयाम् वाच्छन्दसीति नुमभावः। (अभुञ्जतः) स्वयमपि भोगमकुर्वतः (च) (रेवतः) श्रीमतः (उभा) द्वौ (ता) तौ (वस्रि) सुखस्तम्भनात्। वसुस्तम्भ इत्यस्मादौणादिको रिक् विभक्तिलुक्च। (नश्यतः) अदर्शनं प्राप्नुतः ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - य ऐश्वर्यवानदाता यो दरिद्रो महामनास्तावलसिनौ सन्तौ दुःखभागिनौ सततं भवतः। तस्मात् सर्वैः पुरुषार्थे प्रयतितव्यम् ॥ १२ ॥अत्र प्रश्नोत्तराध्ययनाध्यापनराजधर्मविषयवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥इति विंशत्युत्तरशततमं सूक्तं सप्तदशोऽनुवाकस्त्रयोविंशो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो ऐश्वर्यवान असून कृपण असतो किंवा जो दरिद्री असून उदारचित्त असतो ते दोन्ही आळशी बनून निरंतर दुःख भोगणारे असतात, त्यामुळे सर्वांनी पुरुषार्थयुक्त बनून अवश्य प्रयत्न करावा. ॥ १२ ॥