सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘आ वां रथम्’ इति दशर्च चतुर्थं सूक्तं दैर्घतमसस्य कक्षीवत आर्षं जागतमाश्विनम् । तथा चानुकान्तम् - ‘आ वां रथं दश जागतम्’ इति । प्रातरनुवाकाश्विने क्रतौ जागते छन्दसि इदं सूक्तम् आश्विनशस्त्रे च। तथा च सूत्रितम्-’आ वां रथमभूदिदं यो वां परिज्मेति त्रीणि ’ (आश्व. श्रौ. ४. १५) इति ॥
Jamison Brereton
119
Aśvins
Kakṣīvant Dairghatamasa
10 verses: jagatī
The hymn begins along expected lines with a summons to the Aśvins to come to the sacrifice (vs. 1). However, the offering mentioned is not soma, but rather the hot milk (gharmá) of the Pravargya rite (vs. 2cd). In 2cd and probably verse 3 Kakṣīvant describes the arrival of the Aśvins, who bring Sūryā, the Daughter of the Sun, to her wedding. The bridegroom of Sūryā is Soma in the late R̥gveda (X.85), but in 5cd she chooses the Aśvins themselves as her husbands. Pirart (1995: 252) suggests that yuvā́m pátī is a corruption for yuvā́m pátim* and therefore the line means that Sūryā chose “the young (Soma) as her husband.” But if the gharmá in this hymn in some sense displaces the soma, perhaps the poet has replaced the god Soma by the deities of the Pravargya rite, the Aśvins. For further on the self-choice marriage of Sūryā and Kakṣīvant’s treatments of it, see Jamison (2001). In this connection verse 3 contains one of Kakṣīvant’s characteristic verbal tricks: the phrase sūrím ā́ váram, which literally means “the patron according to his will,” is a scrambling of *sūriyā́m váram, with a reference to Sūryā (whose name is normally read trisyl labically as Sūr(i)yā) and her svayaṃ-vara (self-choice) marriage. This scrambled phrase is “repaired” in verse 5 with the straightforward declaration of her choice. See Jamison (2006).
01 आ वाम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥
मूलम् ...{Loading}...
आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
आ꣡ वां र꣡थम् पुरुमाय꣡म् मनोजु꣡वं
जीरा꣡शुवं यज्ञि꣡यं जीव꣡से हुवे
सह꣡स्रकेतुं वनि꣡नं शत꣡द्वसुं
श्रुष्टीवा꣡नं वरिवोधा꣡म् अभि꣡ प्र꣡यः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
manojúvam ← manojū́- (nominal stem)
{case:ACC, gender:M, number:SG}
purumāyám ← purumāyá- (nominal stem)
{case:ACC, gender:M, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
huve ← √hū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
jīrā́śvam ← jīrā́śva- (nominal stem)
{case:ACC, gender:M, number:SG}
jīváse ← √jīv- (root)
{case:DAT, number:SG}
yajñíyam ← yajñíya- (nominal stem)
{case:ACC, gender:M, number:SG}
sahásraketum ← sahásraketu- (nominal stem)
{case:ACC, gender:M, number:SG}
śatádvasum ← śatádvasu- (nominal stem)
{case:ACC, gender:M, number:SG}
vanínam ← vanín- (nominal stem)
{case:ACC, gender:M, number:SG}
abhí ← abhí (invariable)
{}
práyaḥ ← práyas- (nominal stem)
{case:NOM, gender:N, number:SG}
śruṣṭīvā́nam ← śruṣṭīván- (nominal stem)
{case:ACC, gender:M, number:SG}
varivodhā́m ← varivodhā́- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
आ । वा॒म् । रथ॑म् । पु॒रु॒ऽमा॒यम् । म॒नः॒ऽजुव॑म् । जी॒रऽअ॑श्वम् । य॒ज्ञिय॑म् । जी॒वसे॑ । हु॒वे॒ ।
स॒हस्र॑ऽकेतुम् । व॒निन॑म् । श॒तत्ऽव॑सुम् । श्रु॒ष्टी॒ऽवान॑म् । व॒रि॒वः॒ऽधाम् । अ॒भि । प्रयः॑ ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- purumāyam ← puru
- [noun]
- “many; much(a); very.”
- purumāyam ← māyam ← māyā
- [noun], accusative, singular, masculine
- “magic trick; Māyā; deception; illusion; māyā [word]; disguise; trick.”
- manojuvaṃ ← manaḥ ← manas
- [noun], neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- manojuvaṃ ← juvam ← jū
- [noun], accusative, singular, masculine
- “fleet.”
- jīrāśvaṃ ← jīra
- [noun]
- “agile; quick; fast.”
- jīrāśvaṃ ← aśvam ← aśva
- [noun], accusative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- yajñiyaṃ ← yajñiyam ← yajñiya
- [noun], accusative, singular, masculine
- “sacrificial; divine; devoted.”
- jīvase ← jīv
- [verb noun]
- “survive; be; exist; live on; dwell.”
- huve ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- sahasraketuṃ ← sahasra
- [noun], neuter
- “thousand; one-thousandth; sahasra [word].”
- sahasraketuṃ ← ketum ← ketu
- [noun], accusative, singular, masculine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- vaninaṃ ← vaninam ← vanin
- [noun], accusative, singular, masculine
- “triumphant; victorious.”
- śatadvasuṃ ← śatadvasum ← śatadvasu
- [noun], accusative, singular, masculine
- śruṣṭīvānaṃ ← śruṣṭīvānam ← śruṣṭīvan
- [noun], accusative, singular, masculine
- “obedient; heedful; attentive.”
- varivodhām ← varivaḥ ← varivas
- [noun], neuter
- “room; varivas [word]; space; escape.”
- varivodhām ← dhām ← dhā
- [noun], accusative, singular, masculine
- “giving.”
- abhi
- [adverb]
- “towards; on.”
- prayaḥ ← prayas
- [noun], accusative, singular, neuter
- “food; dainty; enjoyment.”
सायण-भाष्यम्
हे अश्विनौ वां युवयोः रथं जीवसे जीवनार्थं प्रयः हविर्लक्षणमन्नमभिलक्ष्य आ हुवे आह्वयामि । कीदृशम् । पुरुमायं बहुविधाश्चर्यं बहुविधकर्माणं वा मनोजुवं मन इव शीघ्रं गच्छन्तं जीराश्वं जववदश्वोपेतं यज्ञियं यज्ञेष्वाह्वातुमर्हं सहस्रकेतुम् अनेकध्वजं सहस्रस्य धनस्य केतयितारं ज्ञापयितारं वा वनिनम् । वनमित्युदकनाम । तद्वन्तम् । शतद्वसुं शतसंख्याकैर्धनैर्युक्तं श्रुष्टीवानम् । श्रुष्टीति क्षिप्रनाम । क्षिप्रं संभजमानं यद्वा सुखवन्तम् । वरिवोधाम् । वरिव इति धननाम । वरिवसो धनस्य दातारम् ॥ पुरुमायम् । बहुव्रीहौ त्रिचक्रादित्वादन्तोदात्तत्वम् । यद्वा । तत्पूर्वात् अर्शआदित्वात् अच् । जीराश्वम् । जु इति गत्यर्थः सौत्रो धातुः ।’ जोरी च ’ ( उ. सू. २. १८१ ) इति रक् ईकारान्तादेशश्च । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यज्ञियम् । “ यज्ञर्त्विग्भ्यां घखञौ ’ इति अर्हार्थे घप्रत्ययः । हुवे । ह्वेञो लटि ’ बहुलं छन्दसि ’ इति संप्रसारणम् । ‘लुक्’ इत्यनुवृत्तौ छन्दसि ’ इति शपो लुक् । उवङ् । शतद्वसुम् । शतवसुम् । छान्दसस्तकारोपजनः ॥
Wilson
English translation:
“Desiringfood, I invoke, (Aśvins), to support my life, your wonderful car, swift as thought, drawn by fleet horses, worthy of veneration, many-bannered, bringing rain, containing wealth, abundantly yielding delight, and conferring riches.”
Jamison Brereton
I summon your chariot with its many wiles, swift as thought, with speeding horses, and worthy of the sacrifice, in order for us
to live—
the winning (chariot) of a thousand banners, bringing hundreds of good things, obedient to command, and creating wide space—toward (our offered) enjoyment.
Griffith
HITHER, that I may live, I call unto the feast your wondrous car, thought-swift, borne on by rapid steeds.
With thousand banners, hundred treasures, pouring gifts, promptly obedient, bestowing ample room.
Geldner
Euren verwandlungsreichen Wagen, den gedankenschnellen mit raschen Rossen, den verehrungswürdigen rufe ich zum Leben, den mit tausend Bannern, den sieggewohnten mit hundert Gütern, den gehorchenden, heilbringenden, zum Opfergenuß.
Grassmann
Zum Heile ruf’ ich euern heil’gen Wagen her, dess Rosse rasch, der zauberreich, gedankenschnell, Mit tausend Strahlen, hundert Gütern, gabenreich zum Mahle kommt, willfährig, reichen Segen schafft.
Elizarenkova
Вашу колесницу со многими чудесными превращениями, стремительную, как мысль,
С быстрыми конями, достойную жертв, я зову для жизни,
С тысячью знамен, щедрую (?), несущую сотню благ,
Послушную, дающую простор, – для жертвенной пищи.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब एकसौ उन्नीसवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में फिर स्त्री-पुरुष कैसे अपना वर्त्ताव वर्त्ते, यह उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे समस्त गुणों में व्याप्त स्त्री-पुरुषो ! (प्रयः) प्रीति करनेवाला मैं (जीवसे) जीवने के लिये (वाम्) तुम दोनों का (पुरुमायम्) बहुत बुद्धि से बनाया हुआ (जीराश्वम्) जिससे प्राणधारी जीवों को प्राप्त होता वा उनको इकट्ठा करता (यज्ञियम्) जो यज्ञ के देश को जाने योग्य (सहस्रकेतुम्) जिसमें सहस्रों झंडी लगी हों (शतद्वसुम्) सैकड़ों प्रकार के धन (वनिनम्) और बहुत जल विद्यमान हों (श्रुष्टीवानम्) जो शीघ्रचालियों को चलता हुआ (मनोजुवम्) मन के समान वेगवाला (वरिवोधाम्) जिससे मनुष्य सुख सेवन को धारण करता (रथम्) उस मनोहर विमान आदि यान की (अभ्याहुवे) सब प्रकार प्रशंसा करता हूँ ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पिछले सूक्त के अन्तिम मन्त्र से (अश्विना) इस पद की अनुवृत्ति आती है। अच्छा यत्न करते हुए विद्वान् शिल्पी जनों ने जो चाहा हो तो जैसा कि सब गुणों से युक्त विमान आदि रथ इस मन्त्र में वर्णन किया वैसा बन सके ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना प्रयोऽहं जीवसे वां युवयोः पुरुमायं जीराश्वं यज्ञियं सहस्रकेतुं शतद्वसुं वनिनं श्रुष्टीवानं मनोजुवं वरिवोधां रथमभ्याहुवे ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स्त्रीपुरुषौ कथं वर्त्तेयातामित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) (वाम्) युवयोः स्त्रीपुरुषयोः (रथम्) रमणीयं विमानादियानम् (पुरुमायम्) पूर्व्या मायया प्रज्ञया संपादितम् (मनोजुवम्) मनोवद्वेगवन्तम् (जीराश्वम्) जीरान् जीवान् प्राणधारकानश्नुते येन तम् (यज्ञियम्) यज्ञयोग्यं देशं गन्तुमर्हम् (जीवसे) जीवनाय (हुवे) स्तुवे (सहस्रकेतुम्) असंख्यातध्वजम् (वनिनम्) वनं बहूदकं विद्यते यस्मिँस्तम्। वनमित्युदकना०। निघं० १। १२। (शतद्वसुम्) शतान्यसंख्यातानि वसूनि यस्मिंस्तम्। अत्र पृषोदरादित्वात् पूर्वपदस्य तुगागमः। (श्रुष्टीवानम्) श्रुष्टीः क्षिप्रगतीर्वनति भाजयति यस्तम्। श्रुष्टीति क्षिप्रना०। वनधातोर्ण्यन्तादच्। (वरिवोधाम्) वरिवः परिचरणं सुखसेवनं दधाति येन तम् (अभि) (प्रयः) प्रीणाति यः सः। औणादिकोऽन् प्रत्ययः ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पूर्वस्मान् मन्त्रादश्विनेत्यनुवर्त्तते। प्रयतमानैर्विद्वद्भिः शिल्पिभिर्यदीष्येत तर्हि ईदृशो रथो निर्मातुं शक्येत ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात राजा, प्रजा, संन्यासी महात्म्यांच्या विद्या विचाराचे आचरण सांगितल्यामुळे या सूक्तच्या अर्थाची मागील सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात मागच्या सूक्ताच्या अंतिम मंत्राने (अश्विना) या पदाची अनुवृत्ती झालेली आहे. चांगला प्रयत्न करणाऱ्या विद्वान कारागिरांनी इच्छा असेल त्याप्रमाणे सर्व गुणांनी युक्त विमान इत्यादी रथाचे या मंत्रात वर्णन केलेले आहे. तसे ते बनविता येऊ शकते. ॥ १ ॥
02 ऊर्ध्वा धीतिः - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ ।
स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥
मूलम् ...{Loading}...
ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ ।
स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
ऊर्ध्वा꣡ धीतिः꣡ प्र꣡ति अस्य प्र꣡यामनि
अ꣡धायि श꣡स्मन् स꣡म् अयन्त आ꣡ दि꣡शः
स्व꣡दामि घर्म꣡म् प्र꣡ति यन्ति ऊत꣡य
आ꣡ वाम् ऊर्जा꣡नी र꣡थम् अश्विनारुहत्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M;; line affected by realignment
Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
dhītíḥ ← dhītí- (nominal stem)
{case:NOM, gender:F, number:SG}
práti ← práti (invariable)
{}
práyāmani ← práyāman- (nominal stem)
{case:LOC, gender:N, number:SG}
ūrdhvā́ ← ūrdhvá- (nominal stem)
{case:NOM, gender:F, number:SG}
ā́ ← ā́ (invariable)
{}
ádhāyi ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
ayante ← √i- 2 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
díśaḥ ← díś- (nominal stem)
{case:NOM, gender:F, number:PL}
sám ← sám (invariable)
{}
śásman ← śásman- (nominal stem)
{case:LOC, gender:N, number:SG}
gharmám ← gharmá- (nominal stem)
{case:ACC, gender:M, number:SG}
práti ← práti (invariable)
{}
svádāmi ← √svad- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
ūtáyaḥ ← ūtí- (nominal stem)
{case:NOM, gender:F, number:PL}
yanti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
ruhat ← √ruh- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
ūrjā́nī ← ūrjā́nī- (nominal stem)
{case:NOM, gender:F, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
ऊ॒र्ध्वा । धी॒तिः । प्रति॑ । अ॒स्य॒ । प्रऽया॑मनि । अधा॑यि । शस्म॑न् । सम् । अ॒य॒न्ते॒ । आ । दिशः॑ ।
स्वदा॑मि । घ॒र्मम् । प्रति॑ । य॒न्ति॒ । ऊ॒तयः॑ । आ । वा॒म् । ऊ॒र्जानी॑ । रथ॑म् । अ॒श्वि॒ना॒ । अ॒रु॒ह॒त् ॥
Hellwig Grammar
- ūrdhvā ← ūrdhva
- [noun], nominative, singular, feminine
- “upper; up(a); upper; upward; erect; more(a); raised; ūrdhva [word]; acclivitous; overturned; loud; eminent; high.”
- dhītiḥ ← dhīti
- [noun], nominative, singular, feminine
- “thinking; prayer; understanding.”
- praty ← prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- prayāmany ← prayāmani ← prayāman
- [noun], locative, singular, neuter
- adhāyi ← dhā
- [verb], singular, Aorist passive
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- śasman
- [noun], locative, singular, neuter
- sam
- [adverb]
- “sam; together; together; saṃ.”
- ayanta ← i
- [verb], plural, Present injunctive
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- diśaḥ ← diś
- [noun], accusative, plural, feminine
- “quarter; direction; region; diś [word]; Aṣṭādhyāyī, 5.3.27; distant region; Diś; four; example; method; space.”
- svadāmi ← svad
- [verb], singular, Present indikative
- “sweeten.”
- gharmam ← gharma
- [noun], accusative, singular, masculine
- “sunlight; heat; summer; Gharma; Gharma; boiler; perspiration; caldron.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- yanty ← yanti ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- ūtaya ← ūtayaḥ ← ūti
- [noun], nominative, plural, feminine
- “aid; favor; ūti [word].”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vām ← tvad
- [noun], genitive, dual
- “you.”
- ūrjānī
- [noun], nominative, singular, feminine
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- aśvināruhat ← aśvin
- [noun], vocative, singular, masculine
- “Asvins; two.”
- aśvināruhat ← āruhat ← āruh ← √ruh
- [verb], singular, Imperfect
- “board; hop on; climb; ascend; descend; ride; copulate; grow.”
सायण-भाष्यम्
अस्य रथस्य प्रयामनि प्रयाणे प्रगमने सति शस्मन् अश्विनोः शंसने स्तवने धीतिः अस्मदीया बुद्धिः ऊर्ध्वा उन्मुखा प्रति अधायि प्रत्यस्थायि । तदनन्तरं दिशः देष्टव्याः स्तुतयोऽपि समयन्ते अश्विभ्यां संगच्छन्ते । आकारः समुच्चये । अहं च स्तोता घर्मं महावीरस्थं यद्वा क्षरणशीलाज्यादिकं हविः स्वदामि स्वादूकरोमि । ऊतयः अवितारः रक्षका ऋत्विजश्च प्रति यन्ति । घर्मं प्रति गच्छन्ति संस्कारार्थम् । अपि च हे अश्विनौ वां युवयोः रथम् ऊर्जानी सूर्यस्य दुहिता आ अरुहत् आरूढवती ॥ प्रयामनि ।’ या प्रपणे’। आतो मनिन् ’ इति ‘कृत्यल्युटो बहुलम् ’ इति बहुलवचनात् भावे मनिन् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । शस्मन् । ‘शंसु स्तुतौ ‘। ‘अन्येभ्योऽपि दृश्यन्ते’ इति मनिन्। दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् उपधानकारलोपः। ‘सुपां सुलुक् ’ इति सप्तम्या लुक् । अयन्ते । ‘अय पय गतौ ’ । भौवादिकः अनुदात्तेत् । ऊतयः । ‘क्तिच्क्तौ च संज्ञायाम् ’ इति अवतेः कर्तरि क्तिच् । ज्वरत्वर’ इत्यादिना वकारोपधयोः ऊठ । अरुहत् ।’ कृमृदृरुहिभ्यः’ इति च्लेः अङादेशः ॥
Wilson
English translation:
“Upon its moving, our minds have been raised on high in praise; our hymns reach (the Aśvins). I sweeten the oblation; the assistants come nigh; Ūrjāni, (the daughter of the sun), has ascended, Aśvins, your car.”
Jamison Brereton
At its journey our lofty insight has been aimed at your praise. (Our praises, going) in (all) directions, converge (upon you).
I sweeten the hot milk; your help comes in return. Ūrjānī [=Sūryā] has mounted your chariot, Aśvins.
Griffith
Even as it moveth near my hymn is lifted up, and all the regions come together to sing praise.
I sweeten the oblations; now the helpers come. Urjani hath, O Asvins, mounted on your car.
Geldner
Das emporgerichtete Nachdenken ist bei seiner Ausfahrt auf euern Preis gerichtet. Nach allen Seiten gehen meine Gedanken. Ich bereite euch heißen Milchtrank. Die Schutzgeister stellen sich ein, die Urjani hat euren Wagen bestiegen, ihr Asvin.
Grassmann
Bei seiner Ankunft ragt die Andacht hoch empor auf des Gesanges Sitz, und alles strömt herbei; Ich mache süss den warmen Trank, Genüsse nahn, auf euerm Wagen, Ritter, nahm die Stärkung Platz.
Elizarenkova
Поэтическая мысль, устремленная вверх при выезде ее,
Направлена на восхваление. (Все) стороны света сошлись, (прославляя вас).
Я делаю вкусным горячее молоко. Приходят подкрепления.
Питательная сила, о Ашвины, поднялась на вашу колесницу.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभासेनाधीशो ! (वाम्) तुम दोनों की (शस्मन्) प्रशंसा के योग्य (प्रयामनि) अति उत्तम यात्रा में जो (ऊर्जानि) पराक्रमयुक्त नीति और (ऊर्ध्वा, धीतिः) उन्नतियुक्त धारणा वा ऊँची धारणा जिन मनुष्यों ने (अधायि) धारण की वे (दिशः) दान आदि उत्तम कर्म करनेहारे मनुष्य (सम्, आ, अयन्ते) भली-भाँति आते हैं। जिस (रथम्) मनोहर विमान आदि यान का शिल्पी कारुक जन (आ, अरुहत्) आरोहण करता अर्थात् उसपर चढ़ता है उसपर तुम लोग चढ़ो। जिस (घर्मम्) उज्ज्वल सुगन्धियुक्त भोजन करने योग्य पदार्थ को (ऊतयः) मनोहर रक्षा आदि व्यवहार हम लोगों के लिये (यन्ति) प्राप्त करते हैं उसको (प्रति) तुम प्राप्त होओ और जिस उज्ज्वल सुगन्धियुक्त भोजन करने योग्य पदार्थ का मैं (स्वदामि) स्वाद लेऊँ (अस्य) इसके स्वाद को तुम (प्रति) प्रतीति से प्राप्त होओ ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम अच्छे बने हुए, रोगों का विनाश करने और बल के देनेहारे अन्नों को भोगो। यात्रा में सब सामग्री को लेकर एक दूसरे से प्रीति और रक्षा कर-करा देश-परदेश को जाओ पर कहीं नीति को न छोड़ो ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना वां युवयोः शस्मन् प्रयामन्यूर्जान्यूर्ध्वा धीतिश्च यैर्जनैरधायि ते दिशः समायन्ते। यं रथं शिल्प्यारुहतं युवामारोहेताम्। यं घर्ममूतयो नो यन्ति तं युवां प्रति यन्तु। यं घर्ममहं स्वदाम्यस्य स्वादं युवां प्रति यातम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्याः किं कुर्य्युरित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऊर्ध्वा) (धीतिः) धारणा (प्रति) (अस्य) (प्रयामनि) प्रयाणे (अधायि) धृता (शस्मन्) स्तोतुमर्हे (सम्) (अयन्ते) गच्छन्ते (आ) (दिशः) ये दिशन्त्यतिसृजन्ति ते जनाः (स्वदामि) (घर्मम्) प्रदीप्तं सुगन्धियुक्तं भोज्यं पदार्थम् (प्रति) (यन्ति) प्रापयन्ति (ऊतयः) कमनीया रक्षादयः (आ) (वाम्) युवयोः (ऊर्जानी) पराक्रमयुक्ता नीतिः (रथम्) विमानादियानम् (अश्विना) सभासेनेशौ (अरुहत्) रोहति ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यूयं सुसंस्कृतानि रोगापहारकाणि बलप्रदान्यन्नानि भुङ्ग्ध्वम्। यात्रायां सर्वाः सामग्रीः संगृह्य परस्परं प्रीतिरक्षणे विधाय देशान्तरं गच्छत कुत्रापि नीतिं मा त्यजत ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! तुम्ही चांगले तयार केलेले, रोगांचा नाश करणारे, बल देणारे अन्न खा. प्रवासात सर्व साहित्य घेऊन एक दुसऱ्यावर प्रेम करून व रक्षण करून देशी व परदेशी जा पण कुठेही नीती सोडू नका. ॥ २ ॥
03 सं यन्मिथः - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥
मूलम् ...{Loading}...
सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
सं꣡ य꣡न् मिथः꣡ पस्पृधाना꣡सो अ꣡ग्मत
शुभे꣡ मखा꣡ अ꣡मिता जाय꣡वो र꣡णे
युवो꣡र् अ꣡ह प्रवणे꣡ चेकिते र꣡थो
य꣡द् अश्विना व꣡हथः सूरि꣡म् आ꣡ व꣡रम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ágmata ← √gam- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
mithás ← mithás (invariable)
{}
paspr̥dhānā́saḥ ← √spr̥dh- (root)
{case:NOM, gender:M, number:PL, tense:PRF, voice:MED}
sám ← sám (invariable)
{}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ámitāḥ ← ámita- (nominal stem)
{case:NOM, gender:M, number:PL}
jāyávaḥ ← jāyú- (nominal stem)
{case:NOM, gender:M, number:PL}
makhā́ḥ ← makhá- (nominal stem)
{case:NOM, gender:M, number:PL}
ráṇe ← ráṇa- (nominal stem)
{case:LOC, gender:M, number:SG}
śubhé ← śúbh- (nominal stem)
{case:DAT, gender:F, number:SG}
áha ← áha (invariable)
{}
cekite ← √cit- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
pravaṇé ← pravaṇá- (nominal stem)
{case:LOC, gender:N, number:SG}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
yuvóḥ ← tvám (pronoun)
{case:GEN, number:DU}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
sūrím ← sūrí- (nominal stem)
{case:ACC, gender:M, number:SG}
váhathaḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
váram ← vára- 1 (nominal stem)
{case:ACC, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
सम् । यत् । मि॒थः । प॒स्पृ॒धा॒नासः॑ । अग्म॑त । शु॒भे । म॒खाः । अमि॑ताः । जा॒यवः॑ । रणे॑ ।
यु॒वोः । अह॑ । प्र॒व॒णे । चे॒कि॒ते॒ । रथः॑ । यत् । अ॒श्वि॒ना॒ । वह॑थः । सू॒रिम् । आ । वर॑म् ॥
Hellwig Grammar
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- yan ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- mithaḥ ← mithas
- [adverb]
- “together; mutually; alternately.”
- paspṛdhānāso ← paspṛdhānāsaḥ ← spṛdh
- [verb noun], nominative, plural
- “rival.”
- agmata ← gam
- [verb], plural, Root aorist (Ind.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- śubhe ← śubh
- [verb noun]
- “look; shine; beautify.”
- makhā ← makhāḥ ← makha
- [noun], nominative, plural, masculine
- amitā ← amitāḥ ← amita
- [noun], nominative, plural, masculine
- “infinite; illimitable; countless.”
- jāyavo ← jāyavaḥ ← jāyu
- [noun], nominative, plural, masculine
- “victorious.”
- raṇe ← raṇa
- [noun], locative, singular, masculine
- “battle; fight; pleasure; joy; war; combat.”
- yuvor ← yuvoḥ ← tvad
- [noun], genitive, dual
- “you.”
- aha
- [adverb]
- “aha [word]; indeed.”
- pravaṇe ← pravaṇa
- [noun], locative, singular, masculine
- “inclined(p); sloping.”
- cekite ← cekit ← √cit
- [verb], singular, Present indikative
- “chew over.”
- ratho ← rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- vahathaḥ ← vah
- [verb], dual, Present indikative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- sūrim ← sūri
- [noun], accusative, singular, masculine
- “patron.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- varam ← vara
- [noun], accusative, singular, masculine
- “gift; favor; wish; privilege; varac; wages.”
सायण-भाष्यम्
मखाः मखवन्तो यज्ञोपेताः अमिताः अपरिमिताः जायवः जयशीलाः मनुष्याः रणे संग्रामे शुभे शोभनाय धनाय तदर्थं मिथः पस्पृधानासः अन्योन्यं स्पर्धमानाः यत् यदा सम् अग्मत संगच्छन्ते तदानीं हे अश्विना अश्विनौ युवोरह युवयोरेव रथः प्रवणे प्रकर्षेण संभजनीये भूतले चेकिते ज्ञायते । देवेषु मध्ये युवामेव रक्षणार्थं शीघ्रं रथेनागच्छथः इत्यर्थः । यत् येन रथेन सूरिं स्तोतारं प्रति वरं श्रेष्ठं धनम् आ वहथः प्रापयथः स रथः इत्यर्थः ॥ पस्पृधानासः ।’ स्पर्ध संघर्षे ‘। छान्दसो लिट् । तस्य लिटः कानजादेशः । छान्दसं रेफस्य संप्रसारणमकारलोपश्च । अग्मत । गमेश्छान्दसो लङ्। समो गम्यृच्छि” ’ इत्यादिना आत्मनेपदम् । ‘बहुलं छन्दसि ’ इति शपो लुक् । झस्य अदादेशः । ‘गमहन ’ इति उपधालोपः । मखाः । मखो यज्ञः । अर्शआदित्वात् अच् । जायवः । ‘जि जये। कृवापाजि ’ इत्यादिना उण् । चेकिते। ‘कित ज्ञाने’ । अस्मात् यङन्तात् छान्दसो वर्तमाने लिट् । अतोलोपयलोपौ । यत् । ‘सुपां सुलुक्’ इति तृतीयाया लुक् ॥
Wilson
English translation:
“When devout and unnumbered (men), victorious in battle, mutually contending for wealth, come together, your car, Aśvins, is perceived on its downward course, in which you bear excellent (treasure) to the worshipper.”
Jamison Brereton
When, contending with each another, they have clashed with one another for beauty—(those) innumerable combatants, victorious in battle—
then your chariot appears ever brighter in its steep descent, when you convey the patron according to his will, Aśvins.
Griffith
When striving man with man for glory they have met, brisk, measureless, eager for victory in fight,
Then verily your car is seen upon the slope when ye, O Asvins, bring some choice boon to the prince.
Geldner
Als im gegenseitigen Wettstreit die reichen Herren um zu prunken in unermeßlicher Zahl zusammengekommen waren, die im Kampfe siegreichen, da tat sich euer Wagen in rascher Fahrt hervor, da ihr Asvin die Herrin nach Wunsch fahret.
Grassmann
Wenn Helden unermesslich, siegreich in der Schlacht zum Glanze eilen um die Wette eifervoll, Dann zeigt sich euer Wagen auf der jähen Bahn, wenn ihr, o Ritter, Güter zu dem Fürsten fahrt.
Elizarenkova
Когда сошлись, состязаясь друг с другом
Для блеска, бесчисленные соперники, победоносные в битве,
Показалась движущаяся под уклон ваша колесница,
Когда, о Ашвины, вы катаете госпожу для развлечения.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में स्त्री-पुरुष के करने योग्य काम का उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) स्त्री-पुरुषो ! (यत्) जो विद्वान् (चेकिते) युद्ध करने को जानता है वा जो (युवोः) तुम दोनों का (रथः) अति सुन्दर रथ (मिथः) परस्पर युद्ध के बीच लड़ाई करनेहारा है वा जिस (वरम्) अति श्रेष्ठ (सूरिम्) युद्ध विद्या के जाननेवाले धार्मिक विद्वान् को तुम (वहथः) प्राप्त होते उसके साथ वर्त्तमान (अह) शत्रुओं के बाँधने वा उनको हार देने में (यत्) जिस (शुभे) अच्छे गुण के पाने के लिये (प्रवणे) जिसमें वीर जाते हैं उस (रणे) संग्राम में (पस्पृधानासः) ईर्ष्या से एक दूसरे को बुलाते हुए (मखाः) यज्ञ के समान उपकार करनेवाले (अमिताः) न गिराये हुए (जायवः) शत्रुओं को जीतनेहारे वीरपुरुष (समग्मत) अच्छे प्रकार जायें उसके लिये (आ) उत्तम यत्न भी करें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुष जब शत्रुओं को जीतने को अपनी सेना पठावें तब जिन्होंने धन पाया, जो करे को जाननेवाले, युद्ध में चतुर औरों से युद्ध करानेवाले विद्वान् जन वे सेनाओं के साथ अवश्य जावें। और सब सेना उन विद्वानों के अनुकूलता से युद्ध करें जिससे निश्चल विजय हो। जब युद्ध निवृत्त हो रुक जाय और अपने-अपने स्थान पर वीर बैठें तब उन सबको इकट्ठा कर आनन्द देकर जीतने के ढंग की बातें-चीतें करें, जिससे वे सब युद्ध करने के लिये उत्साह बाँध के शत्रुओं को अवश्य जीतें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना यद्यो विद्वांश्चेकिते यो युवो रथो मिथो युद्धे साधकतमोऽस्ति यं वरं सूरिं युवां वहथस्तेनाह सह वर्त्तमाना यच्छुभे प्रवणे रणे पस्पृधानासो मखा अमिता जायवः समग्मत सङ्गच्छन्तां तस्मा आप्रयतन्ताम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स्त्रीपुरुषकृत्यमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सम्) (यत्) यस्मै (मिथः) परस्परम् (पस्पृधानासः) स्पर्द्धमानाः (अग्मत) गच्छत (शुभे) शुभगुणप्राप्तये (मखाः) यज्ञा इवोपकर्त्तारः (अमिताः) अप्रक्षिप्ताः (जायवः) शत्रून् विजेतारः (रणे) संग्रामे (युवोः) (अह) शत्रुविनिग्रहे (प्रवणे) प्रवन्ते गच्छन्ति वीरा यस्मिन् (चेकिते) योद्धुं जानाति (रथः) (यत्) यः (अश्विना) दम्पती (वहथः) प्राप्नुथः (सूरिम्) युद्धविद्याकुशलं धार्मिकं विद्वांसम् (आ) समन्तात् (वरम्) अतिश्रेष्ठम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषा यदा शत्रुजयाय स्वसेनाः प्रेषयेयुस्तदा लब्धलक्ष्मीकाः कृतज्ञा युद्धकुशला योधयितारो विद्वांसः सेनाभिः सहावश्यं गच्छेयुः। सर्वाः सेनास्तदनुमत्यैव युध्येरन् यतो ध्रुवो विजयः स्यात्। यदा युद्धं निवर्त्तेत स्वस्वस्थाने वीरा आसीरँस्तदा तान् समूह्य प्रहर्षविजयार्थानि व्याख्यानानि कुर्युर्यतः ते सर्वे युद्धायोत्साहिता भूत्वा शत्रूनवश्यं विजयेरन् ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी जेव्हा शत्रूंना जिंकावयाचे असेल तेव्हा आपली सेना पाठवावी. धनयुक्त, कृतज्ञ, युद्धकुशल योद्ध्यांनी तसेच इतर विद्वानांनी सेनेबरोबर जावे. सर्व सेनेने विद्वानांच्या सल्ल्यानुसार युद्ध करावे. ज्यामुळे निश्चित विजय प्राप्त व्हावा. जेव्हा युद्ध थांबेल व आपापल्या स्थानी वीर राहतील तेव्हा त्या सर्वांना एकत्र करून आनंदित करावे व जिंकण्याची भाषा बोलावी. ज्यामुळे ते सर्व युद्ध करण्यास उत्साहाने तयार होतील व शत्रूंना जिंकतील. ॥ ३ ॥
04 युवं भुज्युम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ ।
या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥
मूलम् ...{Loading}...
यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ ।
या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
युव꣡म् भुज्यु꣡म् भुर꣡माणं वि꣡भिर् गतं꣡
स्व꣡युक्तिभिर् निव꣡हन्ता पितृ꣡भ्य आ꣡
यासिष्टं꣡ वर्ति꣡र् वृषणा विजेनि꣡यं
दि꣡वोदासाय म꣡हि चेति वाम् अ꣡वः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhujyúm ← bhujyú- (nominal stem)
{case:ACC, gender:M, number:SG}
bhurámāṇam ← √bhur- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
gatám ← √gam- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
víbhiḥ ← ví- (nominal stem)
{case:INS, gender:M, number:PL}
yuvám ← tvám (pronoun)
{case:NOM, gender:M, number:DU}
ā́ ← ā́ (invariable)
{}
niváhantā ← √vah- (root)
{case:NOM, gender:M, number:DU, tense:PRS, voice:ACT}
pitŕ̥bhyaḥ ← pitár- (nominal stem)
{case:ABL, gender:M, number:PL}
sváyuktibhiḥ ← sváyukti- (nominal stem)
{case:INS, gender:M, number:PL}
vartíḥ ← vartís- (nominal stem)
{case:NOM, gender:N, number:SG}
vijenyàm ← vijenyà- (nominal stem)
{case:NOM, gender:N, number:SG}
vr̥ṣaṇā ← vŕ̥ṣan- (nominal stem)
{case:VOC, gender:M, number:DU}
yāsiṣṭám ← √yā- 1 (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
ávaḥ ← ávas- (nominal stem)
{case:NOM, gender:N, number:SG}
ceti ← √cit- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:PASS}
dívodāsāya ← dívodāsa- (nominal stem)
{case:DAT, gender:M, number:SG}
máhi ← máh- (nominal stem)
{case:NOM, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
यु॒वम् । भु॒ज्युम् । भु॒रमा॑णम् । विऽभिः॑ । ग॒तम् । स्वयु॑क्तिऽभिः । नि॒ऽवह॑न्ता । पि॒तृऽभ्यः॑ । आ ।
या॒सि॒ष्टम् । व॒र्तिः । वृ॒ष॒णा॒ । वि॒ऽजे॒न्य॑म् । दिवः॑ऽदासाय । महि॑ । चे॒ति॒ । वा॒म् । अवः॑ ॥
Hellwig Grammar
- yuvam ← tvad
- [noun], nominative, dual
- “you.”
- bhujyum ← bhujyu
- [noun], accusative, singular, masculine
- “Bhujyu.”
- bhuramāṇaṃ ← bhuramāṇam ← bhur
- [verb noun], accusative, singular
- vibhir ← vibhiḥ ← vi
- [noun], instrumental, plural, masculine
- “vi; bird; vi.”
- gataṃ ← gatam ← gam
- [verb], dual, Aorist inj. (proh.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- svayuktibhir ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svayuktibhir ← yuktibhiḥ ← yukti
- [noun], instrumental, plural, masculine
- “method; moderation; caution; reason; magic trick; proof; reasoning; suitability; application; trick; reason; standard; intelligence; consideration; addition.”
- nivahantā ← nivah ← √vah
- [verb noun], nominative, dual
- pitṛbhya ← pitṛbhyaḥ ← pitṛ
- [noun], dative, plural, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- yāsiṣṭaṃ ← yāsiṣṭam ← yā
- [verb], dual, Aorist inj. (proh.)
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- vartir ← vartiḥ ← vartis
- [noun], accusative, singular, neuter
- “tour.”
- vṛṣaṇā ← vṛṣan
- [noun], nominative, dual, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- vijenyaṃ ← vijenyam ← vijenya
- [noun], accusative, singular, neuter
- divodāsāya ← divodāsa
- [noun], dative, singular, masculine
- “Divodāsa.”
- mahi
- [noun], nominative, singular, neuter
- “great; firm.”
- ceti ← cit
- [verb], singular, Aorist passive
- “notice; observe; attend to; intend.”
- vām ← tvad
- [noun], genitive, dual
- “you.”
- avaḥ ← avas
- [noun], nominative, singular, neuter
- “aid; favor; protection.”
सायण-भाष्यम्
वृषणा कामानां वर्षितारौ हे अश्विनौ युवं युवां भुरमाणं विभिः अश्वैः भ्रियमाणं गतं समुद्रे निमग्नं भुज्युं तुग्रपुत्रं स्वयुक्तिभिः स्वयमेव युज्यमानैः अश्वैः नौविशेषैश्च निवहन्ता नितरां वहन्तौ पितृभ्य आ ।’ आङ् मर्यादायाम् । यत्र पितरस्तुग्रादय असते तावत्पर्यन्तम्’ इत्यर्थः । विजेन्यम् इति दूरस्थं ब्रुवते । दूरे वर्तमानं वर्तिः तुग्रस्य गृहं प्रति यासिष्टम् अगच्छतम् । अपि च दिवोदासाय राज्ञे कृतं युवयोः संबन्धि अवः रक्षणं शम्बरहननरूपं महि महत् गम्भीरं चेति अस्माभिर्जायते ॥ भुरमाणम् ।’ डुभृञ् धारणपोषणयोः । कर्मणि लटः शानच् । व्यत्ययेन शः । ‘बहुलं छन्दसि ’ इति उत्वम् । पितृभ्य आ । मर्यादायाम् आङः कर्मप्रवचनीयसंज्ञा (पा. सू. १. ४. ८९ )। पञ्चम्यपाङ्परिभिः ’ ( पा. सू. २. ३. १०) इति पञ्चमी । यासिष्टम् । ’ या प्रापणे ‘। ‘यमरमनमातां सक्च’ ( पा. सू. ७. २. ७३ ) इति सगागमः । सिच इडागमः । विजेन्यम् । विजनो दूरदेशः । तत्र भवं विजेन्यम् । “ भवे छन्दसि ’ इति यत् । तित्स्वरितम्’ इति स्वरितत्वम् ॥
Wilson
English translation:
“You brought back to his ancestor (Bhujyu, who, borne by his own steeds, had perished), (but that you rescued him) with your self-harnessed horses, and sent showerers (o fbenefits), to his distant dwellign; and great was the succour whichit is know you rendered to Divodāsa.”
Jamison Brereton
You came to Bhujyu, tossing (in the sea), with your self-harnessed birds, conveying him back from his ancestors [=from the dead].
You traveled your most noble track, o bulls, and your great help became manifest to Divodāsa.
Griffith
Ye came to Bhujyu while he struggled in the flood, with flying birds, self-yoked, ye bore him to his sires.
Ye went to the far-distant home, O Mighty Ones; and famed is your great aid to Divodisa given.
Geldner
Ihr kamt mit den selbstgeschirrten Vögeln zu dem im Meer treibenden Bhujyu, ihn zu seinen Eltern heimbringend. Ihr Bullen machtet die Umfahrt in die Fremde; für Divodasa zeigte sich eure große Hilfe.
Grassmann
Zum Bhudschju kamt ihr, der im Wasser zappelte, mit selbstgeschirrten Vögeln fuhrt ihr heimwärts ihn; Ihr Helden ginget in sein ferngelegnes Haus; dem Divodasa auch erwiest ihr grosse Huld.
Elizarenkova
К Бхуджью, барахтающемуся (в море), вы отправились на самозапрягающихся
Птицах, везя его домой от отцов.
Вы совершили неблизкий объезд, о два быка.
Для Диводасы проявилась великая ваша помощь.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषणा) सुख वर्षाने और सब गुणों में रमनेहारे सभासेनाधीशो ! (युवम्) तुम दोनों (वाम्) अपनी (भुरमाणम्) पुष्टि करनेवाले (भुज्युम्) भोजन करने के योग्य पदार्थ को (विभिः) पक्षियों ने (गतम्) पाये हुए के समान (स्वयुक्तिभिः) अपनी रीतियों से (पितृभ्यः) राज्य की पालना करनेहारे वीरों के लिये (निवहन्ता) निरन्तर पहुँचाते हुए (महि) अतीव (अवः) रक्षा करनेवाले पदार्थ और (वर्त्तिः) जो सेनासमूह (चेति) जाना जाय, उसको भी लेकर (दिवोदासाय) विद्या का प्रकाश देनेवाले सेनाध्यक्ष के लिये (विजेन्यम्) जीतने योग्य शत्रुसेनासमूह को (आ, यासिष्टम्) प्राप्त होओ ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापतियों से जो सेनासमूह हृष्ट-पुष्ट अर्थात् चैनचान से भरा-पूरा खाने-पीने से पुष्ट अपने को चाहता हुआ जान पड़े, उसको अनेक प्रकार के भोग और अच्छी सिखावट से युक्त कर अर्थात् उक्त पदार्थ उनको देकर आगे होनेवाले लाभ के लिये प्रवृत्त करा, ऐसे सेनासमूह से युद्धकर शत्रु जन जीते जा सकते हैं ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वृषणाऽश्विना युवं वां भुरमाणं भुज्युं विभिर्गतमिव स्वयुक्तिभिः पितृभ्यो निवहन्ता सन्तौ यद्वां मह्यवो वर्त्तिः सैन्यं चेति तच्च संगृह्य दिवोदासाय विजेन्यमायासिष्टम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवम्) युवाम् (भुज्युम्) भोगमर्हम् (भुरमाणम्) पुष्टिकारकम्। डुभृञ्धातोः शानचि व्यत्येन शो बहुलं छन्दसीत्युत्वं च। (विभिः) पक्षिभिरिव (गतम्) प्राप्तम् (स्वयुक्तिभिः) आत्मीयप्रकारैः (निवहन्ता) नितरां प्रापयन्तौ (पितृभ्यः) राजपालकेभ्यो वीरेभ्यः (आ) (यासिष्टम्) यातम् (वर्त्तिः) वर्त्तमानं सैन्यम् (वृषणा) सुखवर्षकौ (विजेन्यम्) विजेतुं योग्यम् (दिवोदासाय) विद्याप्रकाशदात्रे सेनाध्यक्षाय (महि) महत् (चेति) संज्ञायते। अत्राडभावः। (वाम्) युवयोः (अवः) रक्षकम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सेनापतिभिर्यत्सैन्यं हृष्टं पुष्टं स्वभक्तं विज्ञायेत तद्विविधैर्भोगैः सुशिक्षया च संयोज्यागामिलाभाय प्रवर्त्येदृशेन युध्वा शत्रवो विजेतुं शक्यन्ते ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सेनापतींनी जी सेना धष्टपुष्ट अर्थात शांतपणे खानपान करून पुष्ट झालेली व स्वभक्त असेल तिला अनेक प्रकारचे भोग देऊन चांगली शिकवण द्यावी व वरील पदार्थ देऊन पुढील लाभासाठी प्रवृत्त करावे. अशा सेनेद्वारे युद्ध करून शत्रूंना जिंकता येते. ॥ ४ ॥
05 युवोरश्विना वपुषे - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् ।
आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥
मूलम् ...{Loading}...
यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् ।
आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
युवो꣡र् अश्विना व꣡पुषे युवायु꣡जं
र꣡थं वा꣡णी येमतुर् अस्य श꣡र्धियम्
आ꣡ वाम् पतित्वं꣡ सखिया꣡य जग्मु꣡षी
यो꣡षावृणीत जे꣡निया युवा꣡म् प꣡ती
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
vápuṣe ← vápus- (nominal stem)
{case:DAT, gender:N, number:SG}
yuvāyújam ← yuvāyúj- (nominal stem)
{case:ACC, gender:M, number:SG}
yuvóḥ ← tvám (pronoun)
{case:GEN, number:DU}
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
śárdhyam ← śárdhya- (nominal stem)
{case:ACC, gender:M, number:SG}
vā́ṇī ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:DU}
yematuḥ ← √yam- (root)
{number:DU, person:3, mood:IND, tense:PRF, voice:ACT}
ā́ ← ā́ (invariable)
{}
jagmúṣī ← √gam- (root)
{case:NOM, gender:F, number:SG, tense:PRF, voice:ACT}
patitvám ← patitvá- (nominal stem)
{case:NOM, gender:N, number:SG}
sakhyā́ya ← sakhyá- (nominal stem)
{case:DAT, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
avr̥ṇīta ← √vr̥- ~ vr̥̄- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:MED}
jényā ← jénya- (nominal stem)
{case:NOM, gender:F, number:SG}
pátī ← páti- (nominal stem)
{case:NOM, gender:M, number:DU}
yóṣā ← yóṣā- (nominal stem)
{case:NOM, gender:F, number:SG}
yuvā́m ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
यु॒वोः । अ॒श्वि॒ना॒ । वपु॑षे । यु॒वा॒ऽयुज॑म् । रथ॑म् । वाणी॒ इति॑ । ये॒म॒तुः॒ । अ॒स्य॒ । शर्ध्य॑म् ।
आ । वा॒म् । प॒ति॒ऽत्वम् । स॒ख्याय॑ । ज॒ग्मुषी॑ । योषा॑ । अ॒वृ॒णी॒त॒ । जेन्या॑ । यु॒वाम् । पती॒ इति॑ ॥
Hellwig Grammar
- yuvor ← yuvoḥ ← tvad
- [noun], genitive, dual
- “you.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- vapuṣe ← vapus
- [noun], dative, singular, neuter
- “body; form; miracle; human body; beauty; look; spectacle; figure; embodiment.”
- yuvāyujaṃ ← yuvāyujam ← yuvāyuj
- [noun], accusative, singular, masculine
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- vāṇī
- [noun], nominative, dual, feminine
- “voice; Sarasvati; words; language.”
- yematur ← yematuḥ ← yam
- [verb], dual, Perfect indicative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- śardhyam ← śardhya
- [noun], accusative, singular, masculine
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- patitvaṃ ← patitvam ← patitva
- [noun], accusative, singular, neuter
- sakhyāya ← sakhya
- [noun], dative, singular, neuter
- “friendship; aid; company.”
- jagmuṣī ← gam
- [verb noun], nominative, singular
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- yoṣāvṛṇīta ← yoṣā
- [noun], nominative, singular, feminine
- “woman; puppet; daughter.”
- yoṣāvṛṇīta ← vṛṇīta ← vṛ
- [verb], singular, Present optative
- “choose; ask.”
- jenyā ← jenya
- [noun], nominative, singular, feminine
- “noble.”
- yuvām ← tvad
- [noun], accusative, dual
- “you.”
- patī ← pati
- [noun], accusative, dual, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
सायण-भाष्यम्
अश्विना हे अश्विनौ युवोः युवयोः वाणी वननीयौ प्रशस्यौ अश्वौ युवायुजं युवाभ्यां युज्यमानं रथम् आजिधावनसमये अस्य रथस्य यत् शर्ध्यं प्राप्यम् आदित्याख्यम् अवधिभूतं लक्ष्यं वपुषे शोभार्थं तत् येमतुः । सर्वेभ्यो देवेभ्यः पूर्वं प्रापयामासतुः । तदनन्तरं च आ जग्मुषी आगतवती जेन्या आजिधावनेन जीयमाना योषा सूर्या सख्याय सखित्वाय युवां युवयोः पतित्वम् अवृणीत । कथमिति । मम युवाम् एव पती भर्तारौ इति ॥ युवोः । षष्ठीद्विवचने ‘योऽचि’ इति यत्वस्य सर्वविधीनां छन्दसि विकल्पितत्वादभावे ‘शेषे लोपः’ इति दकारलोपः । ‘अतो गुणे’ इति पररूपत्वम् । युवायुजम् । युवावौ द्विवचने’ इति द्व्यर्थाभिधायकस्य युष्मच्छब्दस्य अविभक्तावपि व्यत्ययेन युवादेशः । शर्ध्यम् ।’ शृधु प्रसहने । अस्मात् ण्यन्तात् ’ अचो यत्’ इति यत् ।’ यतोऽनावः’ इत्याद्युदात्तत्वम् । जग्मुषी । गमेर्लिटः क्वसुः । उगितश्च ’ इति ङीप् । ‘वसोः संप्रसारणम्’ इति संप्रसारणम् ।’ गमहन’ ’ इति उपधालोपः । जेन्या ।’ जि जये’ । औणादिक एन्यप्रत्ययः टिलोपश्च ॥ ॥ २० ॥
Wilson
English translation:
“Aśvins, your admirable (horses) bore the car which you had carnessed, (first) to the goal, for the sake of honour, and the damsel, who was the prize, came through affection, to you, and acknowledged your (husbandship), saying, “you are (my) lords”.”
Jamison Brereton
For the sake of your marvel [=your chariot], Aśvins, two voices guided the chariot harnessed by you and its (cargo?) belonging to the warrior band [? =the Aśvins].
Having come to marriage to you for a partnership with you, the noble young girl chose you two as her husbands.
Griffith
Asvins, the car which you had yoked for glorious show your own two voices urged directed to its goal.
Then she who came for friendship, Maid of noble birth, elected you as Husbands, you to be her Lords.
Geldner
Für eure Schönheit lenkten den von euch geschirrten Wagen die beiden Stimmen, der es mit dieser aufnahm. Die befreundete Maid, die mit euch zur Kameradschaft die Ehe einging, hatte euch zu ihren Gatten erwählt.
Grassmann
O Ritter, euern Wagen, den ihr selbst geschirrt, den starken lenkten seine Stränge wundersam; Die edle Jungfrau, als sie zur Vermählung kam, erwählte euch als Gatten zur Genossenschaft.
Elizarenkova
Колесницу, запряженную вами, о Ашвины, для вашего чудесного появления,
Два голоса направляют к ее цели.
Молодая благородная женщина для дружбы
Вступившая с вами в брак, выбрала вас в мужья.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभासेनाधीशो ! (युवोः) तुम अपने (शर्ध्यम्) बलों से युक्त (युवायुजम्) तुमने जोड़े (रथम्) मनोहर सेना आदि युक्त यान को (अस्य) इस राजकार्य के बीच में स्थिर हुए (वाणी) उपदेश करनेवालों के समान (वपुषे) अच्छे रूप के होने के लिये (येमतुः) नियम में रखते हो (वाम्) तुम दोनों के (सख्याय) मित्रपन अर्थात् अतीव प्रीति के लिये (जेन्या) नियम करते हुओं में श्रेष्ठ (पती) पालना करनेहारे (युवाम्) तुम्हारे साथ (पतित्वम्) पतिभाव को (जग्मुषी) प्राप्त होनेवाली (योषा) यौवन अवस्था से परिपूर्ण ब्रह्मचारिणी युवति स्त्री तुममें से अपने मन से चाहे हुए पति को (आ, अवृणीत) अच्छे प्रकार वरे ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे ब्रह्मचर्य्य करके यौवन अवस्था को पाए हुए विदुषी कुमारी कन्या अपने को प्यारे पति को पाय निरन्तर उसकी सेवा करती है और जैसे ब्रह्मचर्य को किये हुए ज्वान पुरुष अपनी प्रीति के अनुकूल चाही हुई स्त्री को पाकर आनन्दित होता है। वैसे ही सभा और सेनापति सदा होवें ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवोः शर्ध्यं युवायुजं रथमस्य मध्ये स्थितौ वाणी वपुषे येमतुर्वां युवयोः सख्याय जेन्या पती युवां पतित्वं जग्मुषी योषा सती हृद्यं स्त्रियं पतिमावृणीत ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवोः) (अश्विना) सभासेनाधीशौ (वपुषे) सुरूपाय (युवायुजम्) युवाभ्यां युज्यते तम्। वा छन्दसि सर्वे विधयो भवन्तीत्यप्राप्तोऽपि युवादेशः। (रथम्) रमणीयं सैन्यादियुक्तं यानम् (वाणी) उपदेशकाविव। इञ् वपादिभ्य इति शब्दार्थाद्वणधातोरिञ्। (येमतुः) नियच्छतः (अस्य) राज्यकार्य्यस्य मध्ये (शर्ध्यम्) शर्द्धेषु बलेषु भवम् (आ) (वाम्) युवयोः (पतित्वम्) पालकभावम् (सख्याय) सख्युः कर्मणे (जग्मुषी) गन्तुं शीला (योषा) प्रौढा ब्रह्मचारिणी युवतिः (अवृणीत) स्वीकुर्य्यात् (जेन्या) जनेषु नयनकर्त्तृषु साधू (युवाम्) (पती) अन्योऽन्यस्य पालकौ ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा ब्रह्मचर्यं कृत्वा प्राप्तयौवनावस्था विदुषी कुमारी स्वप्रियं पतिं प्राप्य सततं सेवते यथा च कृतब्रह्मचर्यो युवा स्वाभीष्टां स्त्रियं प्राप्यानन्दति तथैव सभासेनापती सदा भवेताम् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे ब्रह्मचर्ययुक्त युवती विदुषी कुमारी कन्या आपल्या पतीचे प्रेम प्राप्त करून निरंतर त्याची सेवा करते तसेच ब्रह्मचर्य पालन केलेला तरुण पुरुष आपल्या प्रीतिनुकूल इच्छित स्त्रीला प्राप्त करून आनंदित होतो. तसेच सभा व सेनापती यांनी सदैव व्हावे. ॥ ५ ॥
06 युवं रेभम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥
मूलम् ...{Loading}...
यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
युवं꣡ रेभ꣡म् प꣡रिषूतेर् उरुष्यथो
हिमे꣡न घर्म꣡म् प꣡रितप्तम् अ꣡त्रये
युवं꣡ शयो꣡र् अवस꣡म् पिप्यथुर् ग꣡वि
प्र꣡ दीर्घे꣡ण व꣡न्दनस् तारि आ꣡युषा
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
páriṣūteḥ ← páriṣūti- (nominal stem)
{case:ABL, gender:F, number:SG}
rebhám ← rebhá- (nominal stem)
{case:ACC, gender:M, number:SG}
uruṣyathaḥ ← √uruṣy- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
átraye ← átri- (nominal stem)
{case:DAT, gender:M, number:SG}
gharmám ← gharmá- (nominal stem)
{case:ACC, gender:M, number:SG}
hiména ← himá- (nominal stem)
{case:INS, gender:M, number:SG}
páritaptam ← √tap- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
avasám ← avasá- (nominal stem)
{case:NOM, gender:N, number:SG}
gávi ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:SG}
pipyathuḥ ← √pī- 1 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
śayóḥ ← śayú- (nominal stem)
{case:GEN, gender:M, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
ā́yuṣā ← ā́yus- (nominal stem)
{case:INS, gender:N, number:SG}
dīrghéṇa ← dīrghá- (nominal stem)
{case:INS, gender:N, number:SG}
prá ← prá (invariable)
{}
tāri ← √tr̥̄- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:PASS}
vándanaḥ ← vándana- 1 (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
यु॒वम् । रे॒भम् । परि॑ऽसूतेः । उ॒रु॒ष्य॒थः॒ । हि॒मेन॑ । घ॒र्मम् । परि॑ऽतप्तम् । अत्र॑ये ।
यु॒वम् । श॒योः । अ॒व॒सम् । पि॒प्य॒थुः॒ । गवि॑ । प्र । दी॒र्घेण॑ । वन्द॑नः । ता॒रि॒ । आयु॑षा ॥
Hellwig Grammar
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- rebham ← rebha
- [noun], accusative, singular, masculine
- “bard; eulogist.”
- pariṣūter ← pariṣūteḥ ← pariṣūti
- [noun], ablative, singular, feminine
- uruṣyatho ← uruṣyathaḥ ← uruṣy
- [verb], dual, Present indikative
- “protect; help.”
- himena ← hima
- [noun], instrumental, singular, neuter
- “snow; frost; hima [word]; winter; tin; silver; pearl; sauvīrāñjana; year; ague; Himalayas; coldness.”
- gharmam ← gharma
- [noun], accusative, singular, masculine
- “sunlight; heat; summer; Gharma; Gharma; boiler; perspiration; caldron.”
- paritaptam ← paritap ← √tap
- [verb noun], accusative, singular
- “suffer; heat; trouble; burn; suffer.”
- atraye ← atri
- [noun], dative, singular, masculine
- “Atri; Atri; atri [word].”
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- śayor ← śayoḥ ← śayu
- [noun], genitive, singular, masculine
- avasam ← avasa
- [noun], accusative, singular, neuter
- “stores; food.”
- pipyathur ← pipyathuḥ ← pyā
- [verb], dual, Perfect indicative
- “swell; abound; swell.”
- gavi ← go
- [noun], locative, singular, feminine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- pra
- [adverb]
- “towards; ahead.”
- dīrgheṇa ← dīrgha
- [noun], instrumental, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- vandanas ← vandanaḥ ← vandana
- [noun], nominative, singular, masculine
- tāry ← tāri ← tṛ
- [verb], singular, Aorist passive
- “traverse; overcome; float; rescue; reach; satisfy.”
- āyuṣā ← āyus
- [noun], instrumental, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
सायण-भाष्यम्
हे अश्विनौ युवं युवां रेभम् ऋषिं परिषूतेः परितः प्रेरकादुपद्रवात् कूपपतनाद्वा उरुष्यथः रक्षथः । ‘उरुष्यती रक्षाकर्मा’ (निरु. ५.२३) इति यास्कः । तथा अत्रये ऋषये परितप्तं परितस्तप्तं घर्मम् असुरैः पीडार्थं प्रक्षिप्तं दीप्यमानं तुषाग्निं हिमेन शीतेनोदकेन अवारयेथाम् । यद्वा । हविषामत्रये भक्षयित्रे अग्नये परितप्तं सूर्यकिरणैः संतप्तं घर्मम् । अहर्नामैतत् । अहर्हिमेन वृष्ट्युदकेन हविःसंपादकव्रीह्याद्युत्पत्त्यर्थम् अवारयेथाम् । अपि च शयोः एतत्संज्ञस्य ऋषेः गवि निवृत्तप्रसवायां धेनौ अवसं रक्षकं पयः युवं युवां पिप्यथुः प्रवर्धितवन्तौ । तथा जीर्णाङ्गः वन्दनः ऋषिः दीर्घेण आयुषा प्र तारि युवाभ्यां प्रवर्धितः। प्रपूर्वस्तिरतिर्वर्धनार्थः ॥ अवसम् । अवतेरौणादिकः असच् । पिप्यथुः। ‘प्यायी वृद्धौ’। व्यत्ययेन परस्मैपदम्। ‘लिड्यङोश्च’ (पा. सू. ६. १. २९) इति पीभावः ॥
Wilson
English translation:
“You preserved Rebha from the violence around him; you quenched with snow, for Atri, the scorching heat; you genitive rated milk in the cow of Śayu; and (by you) was Vandanā endowed with prolonged life.”
Jamison Brereton
You give Rebha space from being besieged, (and you cool) the intensely heated, hot (vessel) with snow for Atri.
You swelled nourishment in Śayu’s cow. Vandana was extended through a long lifetime.
Griffith
Rebha ye saved from tyranny; for Atri’s sake ye quenched with cold the fiery pit that compassed him.
Ye made the cow of Sayu stream refreshing milk, and Vandana was holpen to extended life.
Geldner
Ihr befreiet den Rebha aus der Umschnürung; mit Schnee wehret ihr dem Atri die ringsum brennende Glut. Ihr ließt des Sayu Zehrung in seiner Kuh strotzen. Dem Vandana wurde das Leben mit langer Dauer verlängert.
Grassmann
Dem Rebha halft ihr aus Bedrängniss, lindertet durch Kühlung rings dem Atri die entflammte Glut; In Çaju’s Kuh erzeugtet fette Nahrung ihr, und dehntet weit dem Vandana das Leben aus.
Elizarenkova
Ребху вы освобождаете от угнетенности.
Для Атри снегом (остановили) жар, жгущий со всех сторон.
В корове Шаю вы делаете набухшим питание.
Вандана был наделен долгим сроком жизни.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सब विद्याओं में व्याप्त स्त्री-पुरुषो ! जैसे (युवम्) तुम दोनों (अत्रये) आध्यात्मिक, आधिभौतिक, आधिदैविक ये तीन दुःख जिसमें नहीं हैं, उस उत्तम सुख के लिये (परिसूतेः) सब ओर से दूसरे विद्या जन्म में प्रसिद्ध हुए विद्वान् से विद्या को पाये हुए (परितप्तम्) सब प्रकार क्लेश को प्राप्त (रेभम्) समस्त विद्या की प्रशंसा करनेवाले विद्वान् मनुष्य को (हिमेन) शीत से (घर्मम्) घाम के समान (उरुष्यथः) पालो अर्थात् शीत से घाम जैसे बचाया जावे वैसे पालो (युवम्) तुम दोनों (गवि) पृथिवी में (शयोः) सोते हुए की (अवसम्) रक्षा आदि को (पिप्यथुः) बढ़ाओ (वन्दनः) प्रशंसा करने योग्य व्यवहार (दीर्घेण) लम्बी बहुत दिनों की (आयुषा) आयु से तुम दोनों ने (तारि) पार किया वैसा हम लोग भी (प्र) प्रयत्न करें ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे विवाह किये हुए स्त्री-पुरुषो ! जैसे शीत से गरमी मारी जाती है वैसे अविद्या को विद्या से मारो, जिससे आध्यात्मिक, आधिभौतिक, आधिदैविक ये तीन प्रकार के दुःख नष्ट हों। जैसे धार्मिक राजपुरुष चोर आदि को दूरकर सोते हुए प्रजाजनों की रक्षा करते हैं, और जैसे सूर्य्य चन्द्रमा सब जगत् को पुष्टि देकर जीवने के आनन्द को देनेवाले हैं, वैसे इस जगत् में प्रवृत्त होओ ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना यथा युवमत्रये परिसूतेः प्राप्तविद्यं परितप्तं रेभं विद्वांसं जनं हिमेन धर्ममिवोरुष्यथः। युवं गवि शयोरवसं पिप्यथुर्वन्दनो दीर्घेणायुषा युवाभ्यां तारि तथा वयमपि प्रयतेमहि ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवम्) युवाम् (रेभम्) सकलविद्यास्तोतारम् (परिसूतेः) परितः सर्वतो द्वितीये विद्याजन्मनि प्रादुर्भूतात् (उरुष्यथः) रक्षथ। उरुष्यती रक्षाकर्मा। निरु० ५। २३। (हिमेन) शीतेन (घर्मम्) सूर्य्यतापम् (परितप्तम्) सर्वतः संक्लिष्टम् (अत्रये) अविद्यमानान्याध्यात्मिकादीनि त्रीणि दुःखानि यस्मिंस्तस्मै सुखाय (युवम्) युवाम् (शयोः) शयानस्य (अवसम्) रक्षणादिकम् (पिप्यथुः) वर्धयतम् (गवि) पृथिव्याम् (प्र) (दीर्घेण) प्रलम्बितेन (वन्दनः) स्तोतुमर्हः (तारि) तीर्यते (आयुषा) जीवनेन ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे विवाहितौ स्त्रीपुरुषौ यथा शीतेनोष्णता हन्यते तथाऽविद्या विद्यया हतं यत आध्यात्मिकाधिभौतिकाधिदैविकानि दुःखानि नश्येयुः। यथा धार्मिकराजपुरुषाश्चोरादीन् निवार्य शयानान् प्रजाजनान् रक्षन्ति यथा च सूर्याचन्द्रमसौ सर्वं जगत् संपोष्य जीवनप्रदौ स्तस्तथाऽस्मिञ्जगति प्रवर्त्तेथाम् ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे, हे विवाहित स्त्री-पुरुषांनो! जशी थंडीमुळे उष्णता कमी होते तसे अविद्येला विद्येने दूर करा. ज्यामुळे आध्यात्मिक, आधिभौतिक, आधिदैविक तीन प्रकारचे दुःख नाहीसे होते. जसे धार्मिक राजपुरुष चोरांपासून निद्रिस्त जनतेचे रक्षण करतात व सूर्यचंद्र सर्व जगाला पुष्ट करून जीवनाचा आनंद देतात तसे या जगात वागा. ॥ ६ ॥
07 युवं वन्दनम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
मूलम् ...{Loading}...
यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
युवं꣡ व꣡न्दनं नि꣡रृतं जरण्य꣡या
र꣡थं न꣡ दस्रा करणा꣡ स꣡म् इन्वथः
क्षे꣡त्राद् आ꣡ वि꣡प्रं जनथो विपन्य꣡या
प्र꣡ वाम् अ꣡त्र विधते꣡ दंस꣡ना भुवत्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
jaraṇyáyā ← jaraṇyā́- (nominal stem)
{case:INS, gender:F, number:SG}
nírr̥tam ← √r̥- 1 (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
vándanam ← vándana- 1 (nominal stem)
{case:ACC, gender:M, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
dasrā ← dasrá- (nominal stem)
{case:VOC, gender:M, number:DU}
invathaḥ ← √i- 2 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
karaṇā́ ← karaṇá- (nominal stem)
{case:NOM, gender:M, number:DU}
ná ← ná (invariable)
{}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
sám ← sám (invariable)
{}
ā́ ← ā́ (invariable)
{}
janathaḥ ← √janⁱ- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
kṣétrāt ← kṣétra- (nominal stem)
{case:ABL, gender:N, number:SG}
vipanyáyā ← vipanyā́- (nominal stem)
{case:INS, gender:F, number:SG}
vípram ← vípra- (nominal stem)
{case:ACC, gender:M, number:SG}
átra ← átra (invariable)
{}
bhuvat ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
daṁsánā ← daṁsánā- (nominal stem)
{case:NOM, gender:F, number:SG}
prá ← prá (invariable)
{}
vām ← tvám (pronoun)
{case:ACC, number:DU}
vidhaté ← √vidh- (root)
{case:DAT, gender:M, number:SG, tense:AOR, voice:ACT}
पद-पाठः
यु॒वम् । वन्द॑नम् । निःऽऋ॑तम् । ज॒र॒ण्यया॑ । रथ॑म् । न । द॒स्रा॒ । क॒र॒णा । सम् । इ॒न्व॒थः॒ ।
क्षेत्रा॑त् । आ । विप्र॑म् । ज॒न॒थः॒ । वि॒प॒न्यया॑ । प्र । वा॒म् । अत्र॑ । वि॒ध॒ते । दं॒सना॑ । भु॒व॒त् ॥
Hellwig Grammar
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- vandanaṃ ← vandanam ← vandana
- [noun], accusative, singular, masculine
- nirṛtaṃ ← nirṛtam ← nirṛta
- [noun], accusative, singular, masculine
- jaraṇyayā ← jaraṇyā
- [noun], instrumental, singular, feminine
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- na
- [adverb]
- “not; like; no; na [word].”
- dasrā ← dasra
- [noun], nominative, dual, masculine
- “Asvins.”
- karaṇā ← karaṇa
- [noun], nominative, dual, masculine
- “causing; making.”
- sam
- [adverb]
- “sam; together; together; saṃ.”
- invathaḥ ← inv
- [verb], dual, Present indikative
- “bring; drive.”
- kṣetrād ← kṣetrāt ← kṣetra
- [noun], ablative, singular, neuter
- “field; location; habitat; country; area; earth; region; estate; body; kṣetra [word]; kṣetradoṣa; seat; reincarnation; uterus.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vipraṃ ← vipram ← vipra
- [noun], accusative, singular, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- janatho ← janathaḥ ← jan
- [verb], dual, Present indikative
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- vipanyayā
- [adverb]
- pra
- [adverb]
- “towards; ahead.”
- vām ← tvad
- [noun], genitive, dual
- “you.”
- atra
- [adverb]
- “now; there; then; then; there; here; here; in the following; alternatively; now.”
- vidhate ← vidh
- [verb noun], dative, singular
- “worship; offer.”
- daṃsanā
- [noun], nominative, singular, feminine
- “wonder; power.”
- bhuvat ← bhū
- [verb], singular, Thematic aorist (Ind.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
सायण-भाष्यम्
हे दस्रौ अश्विनौ युवं युवां जरण्यया जरया निर्ऋतं निःशेषेण प्राप्तं वन्दनम् ऋषिं करणा कर्मणां कर्तारौ शिल्पकुशलौ युवां समिन्वथः समधत्तं पुनर्युवानमकुरुतम् । तत्र दृष्टान्तः। रथं न । यथा कश्चिच्छील्पी जीर्णं रथं पुनरप्यभिनवं करोति तद्वत् । अपि च विपन्यया स्तुत्या गर्भस्थेन वामदेवेन स्तुतौ सन्तौ क्षेत्रात् आ॥ । आकारः समुच्चये । मातुरुदरलक्षणात् जन्मस्थानात् विप्रं मेधाविनं तमृषिं जनथः जनयथः च । तथा वां युवयोः दंसना रक्षणात्मकं कर्म अत्र अस्मै विधते परिचरते यजमानाय प्र भुवत् प्रभवतु । रक्षितुं समर्थं भवतु ॥ निर्ऋतम् । ‘ ऋ गतौ ’ । कर्मणि निष्ठा । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । जरण्यया । जरणक्रियार्हा जरण्या । अन्त्यावस्था। ‘छन्दसि च ’ इति यः । करणा। करोतेः ‘अन्येभ्योऽपि दृश्यते ’ ( पा. सू. ३. ३. १३०) इति युच् । इन्वथः । ‘इवि व्याप्तौ’ । इदित्वात् नुम् । भौवादिकः । जनथः । जनी प्रादुर्भावे’। णिचि उपधावृद्धिः । जनीजॄष्क्नसुरञ्जः’ इति मित्त्वात् ‘ मितां ह्रस्वः’ इति ह्रस्वत्वम् । छन्दस्युभयथा ’ इति शप आर्धधातुकत्वात् ‘णेरनिटि ’ इति णिलोपः । विपन्यया । ‘पन स्तुतौ । ‘अघ्न्यादयश्च’ इति भावे यत् । व्यत्ययेनान्तोदात्तत्वम् । विधते । ‘विध विधाने ‘। तौदादिकः । लटः शतृ । ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । भुवत् । भवतेर्लेटि अडागमः । ‘बहुलं छन्दसि ’ इति शपो लुक् । ‘भूसुवोस्तिङि’ इति गुणप्रतिषेधः ॥
Wilson
English translation:
“Skillful Dasras, you restored Vandanā, when debilitated by old age, as a (wheelwright repairs a worn-out) car; (moved) by his praises, you brought forth the sage (Vāmadeva) from the womb; may your (glorious) deeds be (displayed) for him who in this plural ce offers you worship.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vāmadeva, the sage, invoked the aid of the Aśvins, whilst yet in his mother’s womb
Jamison Brereton
You constructed Vandana, who had fallen apart because of age, like workers a chariot, o wondrous ones.
Out of the soil you give birth to the inspired poet [=Vandana?]
amid acclaim. Here (too) your skill will prevail for the one
honoring (you).
Griffith
Doers of marvels, skilful workers, ye restored Vandana, like a car, worn out with length of days.
From earth ye brought the sage to life in wondrous mode; be your great deeds done here for him who honours you.
Geldner
Ihr Meister füget den aus Altersschwäche zerfallenen Vandana wie Werkmeister einen Wagen zusammen. Aus dem Boden lasset ihr unter Beifall den Redekundigen erstehen. Eure Meisterschaft bewährte sich dabei für den Verehrer.
Grassmann
Ihr Helfer habt den altersmorschen Vandana wie Künstler einen Wagen neu zurecht gemacht, Gezeugt den Sänger aus dem Boden wundersam, dem Frommen hier sei hülfreich eure Wundermacht.
Elizarenkova
Вандану, развалившегося от дряхлости,
Вы собираете, о удивительные, как мастера – колесницу.
Под восхваления вы вызываете рождение вдохновенного (певца) из чрева.
Да проявится здесь ваша чудесная сила для почитающего (вас)!
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (करणा) उत्तम कर्मों के करने वा (दस्रा) दुःख दूर करनेवाले स्त्री पुरुषो ! (युवम्) तुम दोनों (जरण्यया) विद्यावृद्ध अर्थात् अतीव विद्या पढ़े हुए विद्वानों के योग्य विद्या से युक्त (निर्ऋतम्) जिसमें निरन्तर सत्य विद्यमान (वन्दनम्) प्रशंसा करने योग्य (विप्रम्) विद्या और अच्छी शिक्षा के योग से उत्तम बुद्धिवाले विद्वान् को (रथम्) विमान आदि यान के (न) समान (समिन्वथः) अच्छे प्रकार प्राप्त होओ और (क्षेत्रात्) गर्भ के ठहरने की जगह से उत्पन्न हुए सन्तान के समान अपने निवास से उत्तम काम को (आ, जनथः) अच्छे प्रकार प्रकट करो, जो (अत्र) इस संसार में (वाम्) तुम दोनों का गृहाश्रम के बीच सम्बन्ध (प्र, भुवत्) प्रबल हो उसमें (विपन्यया) प्रशंसा करने योग्य धर्म की नीति से युक्त (दंसना) कामों को (विधते) विधान करने को प्रवृत्त हुए मनुष्य के लिये उत्तम राज्य के अधिकारों को देओ ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विचार करनेवाले स्त्रीपुरुष जन्म से लेके जब-तक ब्रह्मचर्य्य से समस्त विद्या ग्रहण करें तब तक उत्तम शिक्षा देकर सन्तानों को यथायोग्य व्यवहारों में निरन्तर युक्त करें ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे करणा दस्राश्विनौ स्त्रीपुरुषौ युवं जरण्यया युक्तं निर्ऋतं वन्दनं विप्रं रथं न समिन्वथः क्षेत्रादुत्पन्नमिवाजनथो योऽत्र वां युवयोर्गृहाश्रमे संबन्धः प्रभुवत्तत्र विपन्यया युक्तानि दंसना कर्माणि विधते विधातुं प्रवर्त्तमानायोत्तमान् राज्यधर्माधिकारान् दद्यातम् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवम्) युवां स्त्रीपुरुषौ (वन्दनम्) वन्दनीयम् (निर्ऋतम्) निरन्तरमृतं सत्यमस्मिन् (जरण्यया) जरणान् विद्यावृद्धानर्हति यया विद्यया तया युक्तम् (रथम्) विमानादियानम् (न) इव (दस्रा) (करणा) कुर्वन्तौ (सम्) (इन्वथः) प्राप्नुतम् (क्षेत्रात्) गर्भाशयोदरान्निवासस्थानात् (आ) (विप्रम्) विद्यासुशिक्षायोगेन मेधाविनम् (जनथः) जनयतम्। शप आर्धधातुकत्वाण्णिलुक्। (विपन्यया) स्तोतुं योग्यया धर्म्यया नीत्या युक्तानि (प्र) (वाम्) युवयोः (अत्र) अस्मिञ् जगति (विधते) विधात्रे (दंसना) कर्माणि (भुवत्) भवेत्। अत्र लेट् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मननशीलाः स्त्रीपुरुषा जन्मारभ्य यावद् ब्रह्मचर्य्येण सकला विद्या गृह्णीयुस्तावत्सन्तानान् सुशिक्ष्य यथायोग्येषु व्यवहारेषु सततं नियोजयेयुः ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जन्मापासून ब्रह्मचारी राहून संपूर्ण विद्या प्राप्त करावी व उत्तम शिक्षण देऊन मननशील स्त्री पुरुषांनी संतानाला यथायोग्य व्यवहारात सदैव युक्त करावे. ॥ ७ ॥
08 अगच्छतं कृपमाणम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् ।
स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
मूलम् ...{Loading}...
अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् ।
स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
अ꣡गछतं कृ꣡पमाणम् पराव꣡ति
पितुः꣡ सुव꣡स्य त्य꣡जसा नि꣡बाधितम्
सु꣡वर्वतीर् इत꣡ ऊती꣡र् युवो꣡र् अ꣡ह
चित्रा꣡ अभी꣡के अभवन्न् अभि꣡ष्टयः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ágachatam ← √gam- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
kŕ̥pamāṇam ← kŕ̥pamāṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
parāváti ← parāvát- (nominal stem)
{case:LOC, gender:F, number:SG}
níbādhitam ← √bādhⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
pitúḥ ← pitár- (nominal stem)
{case:GEN, gender:M, number:SG}
svásya ← svá- (pronoun)
{case:GEN, gender:M, number:SG}
tyájasā ← tyájas- (nominal stem)
{case:INS, gender:N, number:SG}
áha ← áha (invariable)
{}
itás ← itás (invariable)
{}
svàrvatīḥ ← svàrvant- (nominal stem)
{case:NOM, gender:F, number:PL}
ūtī́ḥ ← ūtí- (nominal stem)
{case:NOM, gender:F, number:PL}
yuvóḥ ← tvám (pronoun)
{case:GEN, number:DU}
abhavan ← √bhū- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}
abhī́ke ← abhī́ka- (nominal stem)
{case:LOC, gender:N, number:SG}
abhíṣṭayaḥ ← abhíṣṭi- (nominal stem)
{case:NOM, gender:F, number:PL}
citrā́ḥ ← citrá- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
अग॑च्छतम् । कृप॑माणम् । प॒रा॒ऽवति॑ । पि॒तुः । स्वस्य॑ । त्यज॑सा । निऽबा॑धितम् ।
स्वः॑ऽवतीः । इ॒तः । ऊ॒तीः । यु॒वोः । अह॑ । चि॒त्राः । अ॒भीके॑ । अ॒भ॒व॒न् । अ॒भिष्ट॑यः ॥
Hellwig Grammar
- agacchataṃ ← agacchatam ← gam
- [verb], dual, Imperfect
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- kṛpamāṇam ← kṛp
- [verb noun], accusative, singular
- parāvati ← parāvat
- [noun], locative, singular, feminine
- “distance; distance; distance.”
- pituḥ ← pitṛ
- [noun], genitive, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- svasya ← sva
- [noun], genitive, singular, masculine
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- tyajasā ← tyajas
- [noun], instrumental, singular, neuter
- nibādhitam ← nibādh ← √bādh
- [verb noun], accusative, singular
- svarvatīr ← svarvatīḥ ← svarvat
- [noun], nominative, plural, feminine
- “bright; bright.”
- ita ← itas
- [adverb]
- “from here; therefore.”
- ūtīr ← ūtīḥ ← ūti
- [noun], nominative, plural, feminine
- “aid; favor; ūti [word].”
- yuvor ← yuvoḥ ← tvad
- [noun], genitive, dual
- “you.”
- aha
- [adverb]
- “aha [word]; indeed.”
- citrā ← citrāḥ ← citra
- [noun], nominative, plural, feminine
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- abhīke ← abhīka
- [noun], locative, singular, neuter
- “battle; meeting.”
- abhavann ← abhavan ← bhū
- [verb], plural, Imperfect
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- abhiṣṭayaḥ ← abhiṣṭi
- [noun], nominative, plural, feminine
- “prevalence; protection.”
सायण-भाष्यम्
हे अश्विनौ परावति दूरदेशे समुद्रमध्ये स्वस्य पितुः तुग्रस्य त्यजसा त्यागेन निबाधितं पीडितं भुज्यु कृपमाणं युवां स्तुवन्तम् अगच्छतम् । युवां रक्षणार्थं गतवन्तौ । यस्मादेवं तस्मात् हे अश्विनौ स्वर्वतीः स्वर्वत्यः शोभनगमनयुक्ताः इतः इतोमुखात् ‘चित्राः चायनीयाः युवोरह युवयोरेव ऊतीः ऊतयः रक्षाः अभीके समीपे अभिष्टयः सर्वैः प्राणिभिः अभ्येषणीयाः अभवन् भवन्ति ॥ कृपमाणम् । कृपतिः स्तुतिकर्मा । अयं च तुदादिर्द्रष्टव्यः । स्वर्वतीः । सुपूर्वात् अर्तेः भावे विच् । ततो मतुप् । छन्दसीरः’ इति मतुपो वत्वम् । अभिष्टयः । ‘इषु इच्छायाम् । भावे क्तिन् । शकन्ध्वादित्वात् पररूपत्वम् ॥
Wilson
English translation:
“You repaired to him who, aflicted by the abandonment of his own father, praised you from afar; hence your prompt and wonderful succours have been wished to be at hand (by all).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Allusion is to Bhujyu, whom his father, Tugra, had abandoned, or rather, perhaps, was unable to succour
Jamison Brereton
You went to the one piteously crying in the far distance [=Bhujyu], entrapped by his own father’s abandonment of him.
Your enduring help that brings the sunlight, your brilliant mastery,
arose at the critical moment.
Griffith
Ye went to him who mourned in a far distant place, him who was left forlorn by treachery of his sire.
Rich with the light of heaven was then the help ye gave, and marvellous your succour when ye stood by him.
Geldner
Ihr kamet zu dem in der Ferne jammernden Bhujyu, der durch des eigenen Vaters Feindschaft ins Wasser hinabgestoßen war. Eure lichtbringenden Hilfen waren auf der Stelle, eure wunderbaren Hilfeleistungen unmittelbar da.
Grassmann
Ihr gingt zu dem, der in der Ferne jammerte, bedrängt durch seines eignen Vaters Frevelthat; Da waren eure Hülfen Licht verleihend ihm, und glänzend wurde euer Beistand ihm zu Theil.
Elizarenkova
Вы отправились к стенающему вдалеке (Бхуджью),
Измученному из-за враждебности отца своего.
Ведь сейчас ваша помощь полна света.
Яркими были в нужный момент (ваши) поддержки.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्या के विचार में रमे हुए स्त्री-पुरुषो ! आप (स्वस्य) अपने (पितुः) पिता के समान वर्त्तमान पढ़ानेवाले से (परावति) दूर देश में भी ठहरे और (त्यजसा) संसार के सुख को छोड़ने से (निबाधितम्) कष्ट पाते हुए (कृपमाणम्) कृपा करने के शीलवाले संन्यासी को नित्य (अगच्छतम्) प्राप्त होओ (इतः) इसी यति से (युवोः) तुम दोनों के (अभीके) समीप में (अह) निश्चय से (चित्राः) अद्भुत (अभिष्टयः) चाही हुई (स्वर्वतीः) जिनमें प्रशंसित सुख विद्यमान हैं (ऊतीः) वे रक्षा आदि कामना (अभवन्) सिद्ध हों ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्य पूरी विद्या जानने और शास्त्रसिद्धान्त में रमनेवाले राग-द्वेष और पक्षपातरहित सबके ऊपर कृपा करते सर्वथा सत्ययुक्त असत्य को छोड़े, इन्द्रियों को जीते और योग के सिद्धान्त को पाये हुए अगले-पिछले व्यवहार को जाननेवाले जीवन्मुक्त संन्यास के आश्रम में स्थित संसार में उपदेश करने के लिये नित्य भ्रमते हुए वेदविद्या के जाननेवाले संन्यासीजन को पाकर धर्म, अर्थ, काम और मोक्षों की सिद्धियों को विधान के साथ पावें। ऐसे संन्यासी आदि उत्तम विद्वान् के सङ्ग और उपदेश के सुने विना कोई भी मनुष्य यथार्थ बोध को नहीं पा सकता ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनौ स्त्रीपुरुषौ भवन्तौ स्वस्य पितुः परावति स्थितं त्यजसा निबाधितं कृपमाणं परिव्राजं नित्यमगच्छतम्। इत एव युवोरभीकेऽह चित्रा अभिष्टयः स्वर्वतीरूतिरभवन् ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अगच्छतम्) प्राप्नुताम् (कृपमाणम्) कृपां कर्त्तुं शीलम् (परावति) दूरेदेशेऽपि स्थितम् (पितुः) जनकवद्वर्त्तमानस्याध्यापकस्य सकाशात् (स्वस्य) स्वकीयस्य (त्यजसा) संसारसुखत्यागेन (निबाधितम्) पीडितं संन्यासिनम् (स्वर्वतीः) स्वः प्रशस्तानि सुखानि विद्यन्ते यासु ताः (इतः) अस्माद्वर्तमानाद्यतेः (ऊतीः) रक्षणाद्याः (युवोः) युवयोः (अह) निश्चये (चित्राः) अद्भुताः (अभीके) समीपे (अभवन्) भवन्तु (अभिष्टयः) अभीप्सिताः ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सर्वे मनुष्या पूर्णविद्यमाप्तं रागद्वेषपक्षपातरहितं सर्वेषामुपरि कृपां कुर्वन्तं सर्वथासत्ययुक्तमसत्यत्यागिनं जितेन्द्रियं प्राप्तयोगसिद्धान्तं परावरज्ञं जीवन्मुक्तं संन्यासाश्रमे स्थितमुपदेशाय नित्यं भ्रमन्तं वेदविदं जनं प्राप्य धर्मार्थकाममोक्षाणां सविधानाः सिद्धिः प्राप्नुवन्तु न खल्वीदृग्जनसङ्गोपदेशश्रवणाभ्यां विना कश्चिदपि यथार्थबोधमाप्तुं शक्नोति ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी पूर्ण विद्या जाणून व शास्त्रसिद्धांतात रमून रागद्वेष व भेदभावरहित होऊन सर्वांवर कृपा करणाऱ्या व सर्वस्वी असत्य सोडून इंद्रियांना जिंकणाऱ्या, योगसिद्धांताला प्राप्त करणाऱ्या, पुढचा मागचा व्यवहार जाणणाऱ्या, जीवन्मुक्त संन्यासाश्रमात स्थित राहून जगाला उपदेश करण्यासाठी नित्य भ्रमण करीत वेदविद्या जाणणाऱ्या संन्यासी लोकांकडून धर्म, अर्थ, काम, मोक्ष सिद्धींना नियमपूर्वक प्राप्त करावे. अशा संन्यासी इत्यादींचा उत्तम सहवास व उपदेश ऐकल्याशिवाय कोणत्याही माणसाला यथायोग्य बोध होऊ शकत नाही. ॥ ८ ॥
09 उत स्या - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥
मूलम् ...{Loading}...
उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
उत꣡ स्या꣡ वाम् म꣡धुमन् म꣡क्षिकारपन्
म꣡दे सो꣡मस्य औशिजो꣡ हुवन्यति
युवं꣡ दधीचो꣡ म꣡न आ꣡ विवासथो
अ꣡था शि꣡रः प्र꣡ति वाम् अ꣡श्वियं वदत्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
arapat ← √rap- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
mádhumat ← mádhumant- (nominal stem)
{case:NOM, gender:N, number:SG}
mákṣikā ← mákṣikā- (nominal stem)
{case:NOM, gender:F, number:SG}
syā́ ← syá- ~ tyá- (pronoun)
{case:NOM, gender:F, number:SG}
utá ← utá (invariable)
{}
vām ← tvám (pronoun)
{case:ACC, number:DU}
auśijáḥ ← auśijá- (nominal stem)
{case:NOM, gender:M, number:SG}
huvanyati ← √huvany- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
máde ← máda- (nominal stem)
{case:LOC, gender:M, number:SG}
sómasya ← sóma- (nominal stem)
{case:GEN, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
dadhīcáḥ ← dadhyáñc- (nominal stem)
{case:GEN, gender:M, number:SG}
mánaḥ ← mánas- (nominal stem)
{case:NOM, gender:N, number:SG}
vivāsathaḥ ← √vanⁱ- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT, mood:DES}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
áśvyam ← áśvya- (nominal stem)
{case:NOM, gender:N, number:SG}
átha ← átha (invariable)
{}
práti ← práti (invariable)
{}
śíraḥ ← śíras- ~ śīrṣán- (nominal stem)
{case:NOM, gender:N, number:SG}
vadat ← √vadⁱ- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
उ॒त । स्या । वा॒म् । मधु॑ऽमत् । मक्षि॑का । अ॒र॒प॒त् । मदे॑ । सोम॑स्य । औ॒शि॒जः । हु॒व॒न्य॒ति॒ ।
यु॒वम् । द॒धी॒चः । मनः॑ । आ । वि॒वा॒स॒थः॒ । अथ॑ । शिरः॑ । प्रति॑ । वा॒म् । अश्व्य॑म् । व॒द॒त् ॥
Hellwig Grammar
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- syā ← tya
- [noun], nominative, singular, feminine
- “that.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- madhuman ← madhumat
- [noun], accusative, singular, neuter
- “sweet; honeyed; sweet; pleasant.”
- makṣikārapan ← makṣikā
- [noun], nominative, singular, feminine
- “fly.”
- makṣikārapan ← arapat ← rap
- [verb], singular, Imperfect
- “whisper.”
- made ← mada
- [noun], locative, singular, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- somasyauśijo ← somasya ← soma
- [noun], genitive, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- somasyauśijo ← auśijaḥ ← auśija
- [noun], nominative, singular, masculine
- “Kakṣīvant.”
- huvanyati ← huvany
- [verb], singular, Present indikative
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- dadhīco ← dadhīcaḥ ← dadhyac
- [noun], genitive, singular, masculine
- “Dadhyac.”
- mana ← manaḥ ← manas
- [noun], accusative, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vivāsatho ← vivāsathaḥ ← vivās ← √van
- [verb], dual, Present indikative
- “invite; endeavor; try for.”
- ’thā ← athā ← atha
- [adverb]
- “now; then; furthermore; now; then.”
- śiraḥ ← śiras
- [noun], nominative, singular, neuter
- “head; top; peak; battlefront; śiras [word]; beginning; skull.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- aśvyaṃ ← aśvyam ← aśvya
- [noun], nominative, singular, neuter
- “equine.”
- vadat ← vad
- [verb], singular, Present injunctive
- “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”
सायण-भाष्यम्
उत अपि च हे अश्विनौ मधुमत् मधुमन्तौ वां युवां स्या सा मक्षिका सरघा मधुकामा सती अरपत् अस्तौत् । तथा औशिजः उशिजः पुत्रः कक्षीवान् सोमस्य पानेन युवयोः मदे हर्षे निमित्तभूते सति हुवन्यति युवामाह्वयति । युवं युवां च तस्यै मक्षिकायै मधु दातुं मधुविद्यार्थिनौ सन्तौ दधीचः आथर्वणस्य ऋषेः मनः चित्तं शुश्रूषया आ विवासथः पर्यचरतम् । अथ अनन्तरं तस्मिन्प्रीते सति अश्व्यं युवाभ्यां प्रतिहितम् अश्वस्य संबन्धि यत् शिरः तत् वां युवां प्रति मधुविद्यामवदत् । स ऋषिः आश्वेन शिरसा उपदिष्टवानित्यर्थः ॥ मधुमत् । • सुपां सुलुक्° ’ इति विभक्तेर्लुक् । अरपत् । ‘रप लप व्यक्तायां वाचि’ । मदे । ‘मदी हर्षे ‘। मदोऽनुपसर्गे ’ इति भावे अप् । हुवन्यति । ह्वेञ् स्पर्धायां शब्दे च ’ ।’ ल्युट् च ’ इति भावे ल्युट् ।’ बहुलं छन्दसि’ इति संप्रसारणम् । हवनमात्मन इच्छति । ‘सुप आत्मनः क्यच् । अन्त्यलोपछान्दसः । वर्णव्यापत्त्या उत्वम् । अश्व्यम् । अश्वे भवम् अश्व्यम्। भवे छन्दसि ’ इति यत् ॥
Wilson
English translation:
“That honey-seeking bee also murmured your praise; the son of Us;ij invokes you to the exhilaratin of Soma; you conciliated the mind of Dadhyañc, so that, provided with the head of a horse, he taught you (the mystic science).”
Jamison Brereton
And the little fly whispered honeyed (speech) to you, (and now) in the exhilaration of soma, (Kakṣīvant), the son of Uśij, cries out
(to you):
“You two try to win the thought of Dadhyañc, and then the horse’s
head replies to you.”
Griffith
To you in praise of sweetness sang the honey-bee: Ausija calleth you in Soma’s rapturous joy.
Ye drew unto yourselves the spirit of Dadhyac, and then the horse’s head uttered his words to you.
Geldner
Und euch verriet jene Fliege die Süßigkeit. In der Begeisterung des Soma sagte es der Ausija laut: Ihr gewinnet des Dadhyac Sinn und der Pferdekopf stand vor euch Rede.
Grassmann
Die Süssigkeit verkündete die Fliege euch, zum Rausch des Soma lud euch ein der Uçidsch Sohn; Ihr stimmtet freundlich euch den Sinn des Dadhiank, da kündete den Soma euch des Rosses Haupt.
Elizarenkova
А та пчела прошептала вам связанное с медом.
В опьянении сомой сын Ушидж громко говорит:
Вы хотите расположить мысль Дадхьянча.
Тогда конская голова вам поведала.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मङ्गलयुक्त राजा और प्रजाजनो ! (युवम्) तुम दोनों जो (औशिजः) मनोहर उत्तम पुरुष का पुत्र संन्यासी (मदे) मद के निमित्त प्रवर्त्तमान (स्या) वह (मक्षिका) शब्द करनेवाली माखी जैसे (अरपत्) गूँजती है वैसे (वाम्) तुम दोनों को (मधुमत्) मधुमत् अर्थात् जिसमें प्रशंसित गुण है, उस व्यवहार के तुल्य (हुवन्यति) अपने को देते-लेते चाहता है उस (सोमस्य) धर्म्म की प्रेरणा करने और (दधीचः) विद्या धर्म की धारणा करनेहारे के तीर से (मनः) विज्ञान को (आ, विवासथः) अच्छे प्रकार सेवो (अथ) इसके अनन्तर (उत) तर्कवितर्क से वह (वाम्) तुम दोनों के प्रति प्रीति से इस ज्ञान को और (अश्व्यम्) विद्या में व्याप्त हुए विद्वानों में उत्तम (शिरः) शिर के समान प्रशंसित व्याख्यान को (प्रति, वदत्) कहे ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे माखी पृथिवी में उत्पन्न हुए वृक्ष वनस्पतियों से रस, जिसको सहत कहते हैं उसको, लेकर अपने निवासस्थान में इकट्ठा कर आनन्द करती है, वैसे ही योगविद्या के ऐश्वर्य्य को प्राप्त सत्य उपदेश से सुख का विधान करनेहारे ब्रह्म-विचार में स्थिर विद्वान् संन्यासी के समीप से सत्यशिक्षा को सुन, मान और विचार के सर्वदा तुम लोग सुखी होओ ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनौ माङ्गलिकौ राजप्रजाजनौ युवं युवां य औशिजः परिव्राड् मदे प्रवर्त्तमाना स्या मक्षिका यथारपत्तथा वां मधुमद्धुवन्यति तस्य सोमस्य दधीचः सकाशान्मन आविवासथः। अथोत स वां प्रीत्यैतदश्व्यं सततं प्रति वदत् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत) अपि (स्या) असौ (वाम्) युवाम् (मधुमत्) प्रशस्ता मधुरा मधवो गुणा विद्यन्ते यस्मिन् तत् (मक्षिका) मशति शब्दयति या सा मक्षिका। हनिमशिभ्यां सिकन्। उ० ४। १५४। इति मश धातोः सिकन्। (अरपत्) रपति गुञ्जति (मदे) हर्षे (सोमस्य) धर्मप्रेरकस्य (औशिजः) कमनीयस्य पुत्रः (हुवन्यति) आत्मनो हुवनं दानमादानं चेच्छति। अत्र हुवनशब्दात् क्यचि वाच्छन्दसीतीत्वाभावेऽल्लोपः। (युवम्) युवाम् (दधीचः) विद्याधर्मधारकानञ्चति विज्ञापयति तस्य सकाशात् (मनः) विज्ञानम् (आ) (विवासथः) सेवेथाम् (अथ) आनन्तर्ये। निपातस्य चेति दीर्घः। (शिरः) शिर उत्तमाङ्गवत् प्रशस्तम् (प्रति) (वाम्) युवाम् (अश्व्यम्) अश्वेषु व्याप्तविद्येषु साधु (वदत्) वदेत् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। हे मनुष्या तथा मक्षिकाः पार्थिवेभ्यो रसं गृहीत्वा वसतौ संचित्यानन्दन्ति तथैव योगविद्यैश्वर्योपपन्नस्य सत्योपदेशेन सुखे विधातुर्ब्रह्मनिष्ठस्य विदुषः संन्यासिनः समीपात् सत्यां शिक्षां श्रुत्वा मत्वा निदिध्यास्य सदा यूयं सुखिनो भवेत ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. हे माणसांनो! जशी मधमाशी पृथ्वीवरील वनस्पतींचा रस (मध) आपल्या निवासस्थानी एकत्र करून आनंदित असते तसेच योगविद्येचे ऐश्वर्य प्राप्त करून सत्य उपदेशाने सुखाचे विधान करणाऱ्या, ब्रह्मविचारात स्थिर असलेल्या विद्वान संन्याशाकडून सत्य शिकवण ऐकून, मानून व तसे वागून तुम्ही लोक सदैव सुखी व्हा. ॥ ९ ॥
10 युवं पेदवे - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥
मूलम् ...{Loading}...
यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - जगती
Thomson & Solcum
युव꣡म् पेद꣡वे पुरुवा꣡रम् अश्विना
स्पृधां꣡ श्वेतं꣡ तरुता꣡रं दुवस्यथः
श꣡र्यैर् अभि꣡द्युम् पृ꣡तनासु दुष्ट꣡रं
चर्कृ꣡त्यम् इ꣡न्द्रम् इव चर्षणीस꣡हम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
pedáve ← pedú- (nominal stem)
{case:DAT, gender:M, number:SG}
puruvā́ram ← puruvā́ra- (nominal stem)
{case:ACC, gender:M, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
duvasyathaḥ ← √duvasy- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
spr̥dhā́m ← spŕ̥dh- (nominal stem)
{case:GEN, gender:F, number:PL}
śvetám ← śvetá- (nominal stem)
{case:ACC, gender:M, number:SG}
tarutā́ram ← tarutár- (nominal stem)
{case:ACC, gender:M, number:SG}
abhídyum ← abhídyu- (nominal stem)
{case:ACC, gender:M, number:SG}
duṣṭáram ← duṣṭára- (nominal stem)
{case:ACC, gender:M, number:SG}
pŕ̥tanāsu ← pŕ̥tanā- (nominal stem)
{case:LOC, gender:F, number:PL}
śáryaiḥ ← śárya- (nominal stem)
{case:INS, gender:N, number:PL}
carkŕ̥tyam ← carkŕ̥tya- (nominal stem)
{case:ACC, gender:M, number:SG}
carṣaṇīsáham ← carṣaṇīsáh- (nominal stem)
{case:ACC, gender:M, number:SG}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
iva ← iva (invariable)
{}
पद-पाठः
यु॒वम् । पे॒दवे॑ । पु॒रु॒ऽवार॑म् । अ॒श्वि॒ना॒ । स्पृ॒धाम् । श्वे॒तम् । त॒रु॒तार॑म् । दु॒व॒स्य॒थः॒ ।
शर्यैः॑ । अ॒भिऽद्यु॑म् । पृत॑नासु । दु॒स्तर॑म् । च॒र्कृत्य॑म् । इन्द्र॑म्ऽइव । च॒र्ष॒णि॒ऽसह॑म् ॥
Hellwig Grammar
- yuvam ← tvad
- [noun], nominative, dual
- “you.”
- pedave ← pedu
- [noun], dative, singular, masculine
- puruvāram ← puru
- [noun]
- “many; much(a); very.”
- puruvāram ← vāram ← vāra
- [noun], accusative, singular, masculine
- “treasure; choice.”
- aśvinā ← aśvin
- [noun], nominative, dual, masculine
- “Asvins; two.”
- spṛdhāṃ ← spṛdhām ← spṛdh
- [noun], genitive, plural, masculine
- “rival; enemy.”
- śvetaṃ ← śvetam ← śveta
- [noun], accusative, singular, masculine
- “white; bright; śveta [word]; bright.”
- tarutāraṃ ← tarutāram ← tarutṛ
- [noun], accusative, singular, masculine
- “tarutṛ [word].”
- duvasyathaḥ ← duvasy
- [verb], dual, Present indikative
- “worship.”
- śaryair ← śaryaiḥ ← śarya
- [noun], instrumental, plural, masculine
- abhidyum ← abhidyu
- [noun], accusative, singular, masculine
- “celestial; brilliant.”
- pṛtanāsu ← pṛtanā
- [noun], locative, plural, feminine
- “army; battle; pṛtanā [word]; pṛtanā.”
- duṣṭaraṃ ← duṣṭaram ← duṣṭara
- [noun], accusative, singular, masculine
- “incomparable; irresistible; unbearable; unconquerable.”
- carkṛtyam ← carkar ← √kṛ
- [verb noun], accusative, singular
- “praise; commemorate.”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- carṣaṇīsaham ← carṣaṇīsah
- [noun], accusative, singular, masculine
- “regnant.”
सायण-भाष्यम्
अश्विना हे अश्विनौ पेदवे पेदुनाम्ने राज्ञे पुरुवारं बहुभिर्वरणीयं स्पृधां संग्रामे स्पर्धमानानां शत्रूणां तरुतारं तारकं श्वेतं शुभ्रवर्णम् इन्द्राल्लब्धम् अश्वं युवं युवां दुवस्यथः दत्तवन्तौ । पुनरपि कीदृशम् । शर्यैः। शीर्यन्ते इति शर्याः योद्धारः। तैः पृतनासु संग्रामेषु दुस्तरं तरीतुमशक्यम् अभिद्युम् अभिगतदीप्तिं चर्कृत्यं सर्वेषु कार्येषु पुनःपुनः प्रयोज्यम् इन्द्रमिव चर्षणीसहम् । इन्द्रो यथा शत्रूनभिभवति एवं शत्रुजनानाम् अभिभवितारमित्यर्थः॥ स्पृधाम्। ‘स्पर्ध संघर्षे ‘। ‘क्विप् च’ इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् तस्य च विध्यन्तरोपसंग्रहार्थत्वात् अकारस्य लोपो रेफस्य च संप्रसारणम् । “ सावेकाचः ’ इति विभक्तेरुदात्तत्वम् । तरुतारम् । ‘तॄ प्लवनतरणयोः । अस्मात् तृचि ‘ग्रसितस्कभितस्तभित° ’ इत्यादौ निपातनात् रूपसिद्धिः। चर्कृत्यम् । करोतेः यङ्लुगन्तात् ‘विभाषा कृवृषोः’ इति क्यप् । ततस्तुक् ॥ ॥ २१ ॥
Wilson
English translation:
“Aśvins, you gave to Pedu the white (horse) desired by many, the breaker-through of combatants, shining, unconquerable by foes in battle, fit for every work; like Indra, the conquerer of men.”
Jamison Brereton
In friendship you offer to Pedu a white (horse), bringing many boons, overcoming contenders,
the heaven-bound (horse), hard to overcome by arrows in battles, to be celebrated, and conquering the lands, like Indra.
Griffith
A horse did ye provide for Pedu, excellent, white, O ye Asvins, conqueror of combatants,
Invincible in war by arrows, seeking heaven worthy of fame, like Indra, vanquisher of men.
Geldner
Ihr Asvin verehret dem Pedu den vielbegehrten Schimmel, den Überwinder der Feinde, von Pfeilen …., in den Kämpfen schwer zu überwinden, rühmenswert, gleich Indra ein Völkerbezwinger.
Grassmann
Dem Pedu schenktet, Ritter ihr, das weisse Ross, das langgeschweifte, das die Feindesschar besiegt, Das unverwundbar in der Schlacht zum Himmel strebt, das rühmenswerth wie Indra alle Welt bezwingt.
Elizarenkova
Вы почтили Педу, о Ашвины, белым (конем),
Очень желанным, победителем врагов,
Сверкающего (?) стрелами, трудно одолимого в сражениях,
Достойного воспевания, завоевателя народов, как Индра.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान् दैर्घतमसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब बिजुलीरूप अग्नि से जो तारविद्या प्रकट होती है, उसका उपदेश अगले मन्त्र में किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सब विद्याओं में व्याप्त सभा सेनाधीशो ! (युवम्) तुम दोनों (पेदवे) पहुँचने वा जाने को (स्पृधाम्) शत्रुओं को ईर्ष्या से बुलानेवालों की (पृतनासु) सेनाओं में (चर्कृत्यम्) निरन्तर करने के योग्य (श्वेतम्) अतीव गमन करने को बढ़े हुए (पुरुवारम्) जिससे कि बहुत लेने योग्य काम होते हैं (दुष्टरम्) जो शत्रुओं से दुःख के साथ उलांघा जा सकता (चर्षणीसहम्) जिससे मनुष्य शत्रुओं को सहते जो (शर्य्यैः) तोड़ने-फोड़ने के योग्य पेंचों से बाँधा वा (अभिद्युम्) जिसमें सब ओर बिजुली की आग चमकती, उस (इन्द्रमिव) सूर्य के प्रकाश के समान वर्त्तमान (तरुतारम्) संदेशों को तारने अर्थात् इधर-उधर पहुँचानेवाले तारयन्त्र को (दुवस्यथः) सेवो ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे मनुष्यों से बिजुली से सिद्ध की हुई तारविद्या से चाहे हुए काम सिद्ध किये जाते हैं, वैसे ही संन्यासी के सङ्ग से समस्त विद्याओं को पाकर धर्म आदि काम करने को समर्थ होते हैं। इन्हीं दोनों से व्यवहार और परमार्थसिद्धि करी जा सकती है, इससे यत्न के साथ तडित्-तारविद्या अवश्य सिद्ध करनी चाहिये ॥ १० ॥इस सूक्त में राजा-प्रजा, संन्यासी-महात्माओं की विद्या के विचार का आचरण कहने से इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ सङ्गति समझनी चाहिये ॥यह २१ इक्कीसवाँ वर्ग और ११९ एकसौ उन्नीसवाँ सूक्त पूरा हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवं पेदवे स्पृधां पृतनासु चर्कृत्यं श्वेतं पुरुवारं दुष्टरं चर्षणीसहं शर्य्यैरभिद्युमिन्द्रमिव तरुतारं दुवस्यथः ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ तडित्तारविद्योपदेशः क्रियते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवम्) युवाम् (पेदवे) प्राप्तुं गन्तुं वा (पुरुवारम्) पुरूणि बहूनि वरितुं योग्यानि कर्माणि यस्मात्तम् (अश्विना) सर्वविद्याव्याप्तिमन्तौ सभासेनेशौ (स्पृधाम्) शत्रुभिः सह स्पर्धमानाम् (श्वेतम्) सततं गन्तुं प्रवृद्धम् (तरुतारम्) शब्दान् संतारकं प्लावकं वा ताराख्यं व्यवहारम् (दुवस्यथः) सेवेथाम् (शर्य्यैः) हिंसितुं ताडितुमर्हैर्यन्त्रैर्युक्तम् (अभिद्युम्) अभितो दिवो विद्युद्योगप्रकाशा यस्मिँस्तम् (पृतनासु) सेनासु (दुष्टरम्) शत्रुभिर्दुःखेनोल्लङ्घयितुं शक्यम् (चर्कृत्यम्) भृशं कर्त्तुं योग्यम् (इन्द्रमिव) सूर्य्यप्रकाशमिव सद्यो गन्तारम् (चर्षणीसहम्) चर्षणयो मनुष्याः शत्रून् सहन्ते येन तम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मनुष्यैस्तडिद्विद्ययाऽभीष्टानि कार्य्याणि संसाध्यन्ते तथैव परिव्राट्सङ्गेन सर्वा विद्याः प्राप्य धर्मादिकार्य्याणि कर्त्तुं प्रभूयन्ते। एताभ्यामेव व्यवहारपरमार्थसिद्धिः कर्त्तुं शक्या तस्मात्प्रयत्नेन तडिद्विद्याऽवश्यं साधनीया ॥ १० ॥ ।अत्र राजप्रजापरिव्राड्विद्याविचारानुष्ठानोक्तत्वादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥इति २१ वर्गः ११९ सूक्तं च समाप्तम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशी माणसे विद्युतने सिद्ध केलेल्या तारविद्येचे अभीष्ट काम सिद्ध करतात. तसेच संन्याशाबरोबर संपूर्ण विद्या प्राप्त करून धर्म इत्यादी काम करण्यास समर्थ होता येते. याच दोन्हींनी व्यवहार व परमार्थसिद्धी केली जाऊ शकते. त्यासाठी प्रयत्नपूर्वक विद्युत तारविद्या अवश्य ग्रहण केली पाहिजे. ॥ १० ॥