११९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ वां रथम्’ इति दशर्च चतुर्थं सूक्तं दैर्घतमसस्य कक्षीवत आर्षं जागतमाश्विनम् । तथा चानुकान्तम् - ‘आ वां रथं दश जागतम्’ इति । प्रातरनुवाकाश्विने क्रतौ जागते छन्दसि इदं सूक्तम् आश्विनशस्त्रे च। तथा च सूत्रितम्-’आ वां रथमभूदिदं यो वां परिज्मेति त्रीणि ’ (आश्व. श्रौ. ४. १५) इति ॥

Jamison Brereton

119
Aśvins
Kakṣīvant Dairghatamasa
10 verses: jagatī
The hymn begins along expected lines with a summons to the Aśvins to come to the sacrifice (vs. 1). However, the offering mentioned is not soma, but rather the hot milk (gharmá) of the Pravargya rite (vs. 2cd). In 2cd and probably verse 3 Kakṣīvant describes the arrival of the Aśvins, who bring Sūryā, the Daughter of the Sun, to her wedding. The bridegroom of Sūryā is Soma in the late R̥gveda (X.85), but in 5cd she chooses the Aśvins themselves as her husbands. Pirart (1995: 252) suggests that yuvā́m pátī is a corruption for yuvā́m pátim* and therefore the line means that Sūryā chose “the young (Soma) as her husband.” But if the gharmá in this hymn in some sense displaces the soma, perhaps the poet has replaced the god Soma by the deities of the Pravargya rite, the Aśvins. For further on the self-choice marriage of Sūryā and Kakṣīvant’s treatments of it, see Jamison (2001). In this connection verse 3 contains one of Kakṣīvant’s characteristic verbal tricks: the phrase sūrím ā́ váram, which literally means “the patron according to his will,” is a scrambling of *sūriyā́m váram, with a reference to Sūryā (whose name is normally read trisyl labically as Sūr(i)yā) and her svayaṃ-vara (self-choice) marriage. This scrambled phrase is “repaired” in verse 5 with the straightforward declaration of her choice. See Jamison (2006).

01 आ वाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

आ वां॒ रथं॑ पुरुमा॒यं म॑नो॒जुवं॑ जी॒राश्वं॑ य॒ज्ञियं॑ जी॒वसे॑ हुवे ।
स॒हस्र॑केतुं व॒निनं॑ श॒तद्व॑सुं श्रुष्टी॒वानं॑ वरिवो॒धाम॒भि प्रयः॑ ॥

02 ऊर्ध्वा धीतिः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया॑म॒न्यधा॑यि॒ शस्म॒न्त्सम॑यन्त॒ आ दिशः॑ ।
स्वदा॑मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा॑मू॒र्जानी॒ रथ॑मश्विनारुहत् ॥

03 सं यन्मिथः - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे॑ ।
यु॒वोरह॑ प्रव॒णे चे॑किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर॑म् ॥

04 युवं भुज्युम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं भु॒ज्युं भु॒रमा॑णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह॑न्ता पि॒तृभ्य॒ आ ।
या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्यं१॒॑ दिवो॑दासाय॒ महि॑ चेति वा॒मवः॑ ॥

05 युवोरश्विना वपुषे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी॑ येमतुरस्य॒ शर्ध्य॑म् ।
आ वां॑ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा॑वृणीत॒ जेन्या॑ यु॒वां पती॑ ॥

06 युवं रेभम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये ।
यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ॥

07 युवं वन्दनम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि॑न्वथः ।
क्षेत्रा॒दा विप्रं॑ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना॑ भुवत् ॥

08 अगच्छतं कृपमाणम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा॑धितम् ।
स्व॑र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके॑ अभवन्न॒भिष्ट॑यः ॥

09 उत स्या - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति ।
यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं॑ वदत् ॥

10 युवं पेदवे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं पे॒दवे॑ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं॑ दुवस्यथः ।
शर्यै॑र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं॑ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह॑म् ॥