सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
सप्तदशेऽनुवाके पञ्च सूक्तानि । तत्र ‘नासत्याभ्याम् ’ इति पञ्चविंशत्यृचं प्रथमं सूक्तम् । उशिक्संज्ञायामङ्गराजस्य महिष्या दास्यां दीर्घतमसोत्पादितः कक्षीवान् अस्य सूक्तस्य ऋषिः । त्रिष्टुप् छन्दः । अश्विनौ देवता । तथा चानुकान्तं- नासत्याभ्यां पञ्चाधिका कक्षीवान्दैर्घतमस उशिक्प्रसूत आश्विनं वै’ इति । तुह्यादिपरिभाषया इदमादीनि पञ्च सूक्तानि अश्विदेवत्यानि । प्रातरनुवाकस्य आश्विने क्रतो त्रैष्टभे छन्दसि इदमादीनि त्रीणि सूक्तानि। “अथाश्विनः’ इति खण्डे सूत्रितं-’ग्रावाणेव नासत्याभ्यामिति त्रीणि ’ ( आश्व. श्रौ. ४. १५) इति। आश्विनशस्त्रे चैतानि शस्यानि ‘ प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५) इति अतिदिष्टत्वात् ॥
Jamison Brereton
116
Aśvins
Kakṣīvant Dairghatamasa
25 verses: triṣṭubh
This hymn is a catalogue that mentions many stories in which the Aśvins came to the rescue of those in need but that provides little detail. There is some thematic linkage among the narratives, which in three instances occur in sets of four. So, for example, the hymn begins with references to the Aśvins’ chariot or chariots and to the chariot-animals in verses 1–4 and then returns to them once again not quite at the end but toward the end, in verses 17–20. Verses 13–16 contain a set of stories involving body parts: the hands of the Aśvins in verse 13, the mouth of the wolf in 14, the foot of a mare in 15, and the eyes of R̥jrāśva in 16. Elsewhere the poet repeatedly returns to references to waters or liquids (vss. 3, 5, 7, 9). Such linked verses do not structure the hymn tightly, but they keep it from becoming merely a list of great deeds.
The Aśvins are closely associated with the Pravargya, originally an independent rite that was incorporated into the classical soma ritual either during the upasad-days that precede the soma-pressing day or on the pressing day itself. In this rite milk is poured into a heated pot and offered to the Aśvins. This hymn explicitly refers to the Pravargya rite in the first verse, which employs the marked verb prá vr̥ñje, which gave the Pravargya its name. The verb describes either placing the Pravargya pot on the fire or turning the pot to offer the milk. In the penultimate verse, the poet frames the hymn by an indirect reference to the Pravargya by describing Rebha as “having twisted” (právr̥kta) in the water.
Many of the deeds alluded to in this hymn are likewise mentioned in the fol lowing four Aśvin hymns (I.117–20), especially the first two, often in the same or similar phraseology.
01 नासत्याभ्यां बर्हिरिव - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
मूलम् ...{Loading}...
नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ॑ञ्जे॒ स्तोमाँ॑ इयर्म्य॒भ्रिये॑व॒ वातः॑ ।
यावर्भ॑गाय विम॒दाय॑ जा॒यां से॑ना॒जुवा॑ न्यू॒हतू॒ रथे॑न ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ना꣡सत्याभ्याम् बर्हि꣡र् इव प्र꣡ वृञ्जे
स्तो꣡माँ इयर्मि अभ्रि꣡येव वा꣡तः
या꣡व् अ꣡र्भगाय विमदा꣡य जायां꣡
सेनाजु꣡वा निऊह꣡तू र꣡थेन
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
barhíḥ ← barhís- (nominal stem)
{case:NOM, gender:N, number:SG}
iva ← iva (invariable)
{}
nā́satyābhyām ← nā́satya- (nominal stem)
{case:DAT, gender:M, number:DU}
prá ← prá (invariable)
{}
vr̥ñje ← √vr̥j- 1 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
abhríyā ← abhríya- (nominal stem)
{case:ACC, gender:N, number:PL}
iva ← iva (invariable)
{}
iyarmi ← √r̥- 1 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
stómān ← stóma- (nominal stem)
{case:ACC, gender:M, number:PL}
vā́taḥ ← vā́ta- (nominal stem)
{case:NOM, gender:M, number:SG}
árbhagāya ← árbhaga- (nominal stem)
{case:DAT, gender:M, number:SG}
jāyā́m ← jāyā́- (nominal stem)
{case:ACC, gender:F, number:SG}
vimadā́ya ← vimadá- (nominal stem)
{case:DAT, gender:M, number:SG}
yaú ← yá- (pronoun)
{case:NOM, gender:M, number:DU}
nyūhátuḥ ← √vah- (root)
{number:DU, person:3, mood:IND, tense:PRF, voice:ACT}
ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}
senājúvā ← senājū́- (nominal stem)
{case:INS, gender:M, number:SG}
पद-पाठः
नास॑त्याभ्याम् । ब॒र्हिःऽइ॑व । प्र । वृ॒ञ्जे॒ । स्तोमा॑न् । इ॒य॒र्मि॒ । अ॒भ्रिया॑ऽइव । वातः॑ ।
यौ । अर्भ॑गाय । वि॒ऽम॒दाय॑ । जा॒याम् । से॒ना॒ऽजुवा॑ । नि॒ऽऊ॒हतुः॑ । रथे॑न ॥
Hellwig Grammar
- nāsatyābhyām ← nāsatya
- [noun], dative, dual, masculine
- “Asvins; nāsatya [word].”
- barhir ← barhiḥ ← barhis
- [noun], accusative, singular, neuter
- “Barhis; barhis [word].”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- pra
- [adverb]
- “towards; ahead.”
- vṛñje ← vṛj
- [verb], singular, Present indikative
- stomāṃ ← stoma
- [noun], accusative, plural, masculine
- “hymn; Stoma; stoma [word].”
- iyarmy ← iyarmi ← ṛch
- [verb], singular, Present indikative
- “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”
- abhriyeva ← abhriyā ← abhriya
- [noun], accusative, plural, neuter
- “cumulonimbus.”
- abhriyeva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- vātaḥ ← vāta
- [noun], nominative, singular, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- yāv ← yau ← yad
- [noun], nominative, dual, masculine
- “who; which; yat [pronoun].”
- arbhagāya ← arbhaga
- [noun], dative, singular, masculine
- vimadāya ← vimada
- [noun], dative, singular, masculine
- “Vimada.”
- jāyāṃ ← jāyām ← jāyā
- [noun], accusative, singular, feminine
- “wife; jāyā [word].”
- senājuvā ← senā
- [noun], feminine
- “army; senā [word]; armament.”
- senājuvā ← juvā ← jū
- [noun], instrumental, singular, masculine
- “fleet.”
- nyūhatū ← nyūhatuḥ ← nivah ← √vah
- [verb], dual, Perfect indicative
- rathena ← ratha
- [noun], instrumental, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
सायण-भाष्यम्
बर्हिरिव यथा कश्चिद्यजमानो यागार्थ बर्हिः प्र वृञ्जे प्रकर्षेण अन्यूनानतिरिक्तं यागाय पर्याप्तं दर्भ वृङ्क्ते छिनत्ति संपादयतीति यावत् । एवमहं नासत्याभ्याम् अश्विभ्यां स्तोमान् स्तुतीः इयर्मि संपादयामि । एतदेव विशदीक्रियते । अभ्रियेव । यथा अभ्रियाणि अभ्रेषु मेघेष्ववस्थितान्युदकानि वातः वायुः वर्षणार्थं बहुशः प्रेरयति एवमहम् अश्विभ्यां स्तोत्राणि इयर्मि बहुशः प्रेरयामि । कीदृशावश्विनौ । अर्भगाय बालाय स्वयंवरलब्धभार्याय विमदाय एतत्संज्ञाय राजर्षये मध्येमार्गं स्वयंवरार्थमागतैः ताम् अलभमानैरन्यैर्नृपैः सह योद्धमशक्नुवतेऽपि तस्मै सेनाजुवा शत्रुसेनायाः प्रेरकेण शत्रुभिः दुष्प्रापेण रथेन यौ अश्विनौ जायां भार्यां परैरनुक्रान्तां न्यूहतुः शत्रून्निहत्य तदीयं गृहं प्रापयामासतुः । ताभ्यामित्यर्थः ॥ नासत्याभ्याम् । सत्सु भवौ सत्यौ । न सत्यौ असत्यौ । न असत्यौ नासत्यौ । ‘नभ्राण्नपात्’ इत्यादिना नञः प्रकृतिभावः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । वृञ्जे ।’ वृजी वर्जने’। आदादिकः । इदित्वात् नुम् । लोपस्त आत्मनेपदेषु ’ इति तलोपः । इयर्मि। ‘‘ऋ गतौ । जौहोत्यादिकः ।’ अर्तिपिपर्त्योश्च ’ इति अभ्यासस्य इत्वम् । ‘अभ्यासस्यासवर्णे ’ इति इयङ् । अभ्रियेव"। समुद्राभ्राद्धः’ इति भवार्थे घः। घस्य इयादेशः । ‘शेश्छन्दसि बहुलम्’ इति शेर्लोपः । अर्भगाय । अर्तिगॄभ्यां भन्’ (उ. सू. ३. ४३२) इति अर्तेर्भन्। अर्भः एवार्भकः । ‘संज्ञायां कन्’ (पा. सू. ५. ३. ८७) । छन्दसो गकारः । अपर आह । अर्भमल्पं गायति शब्दयतीत्यर्भगः । ‘कै गै शब्दे’। ‘गापोष्टक्’ (पा. सू ३. २. ८ ) । आतो लोप इटि च ’ इति आकारलोपः । तदेतत् पदकृतः शाकल्यस्य अभिमतम् । सेनाजुवा । जु इति सौत्रो धातुर्गत्यर्थः । अस्मादन्तर्भावितण्यर्थात् ‘क्विब्वचिप्रच्छि। इत्यादिना क्विब्दीर्घौ । तन्वादित्वादुवङ् (पा. सू. ६. ४, ७७. १ ) । न्यूहतुः । ‘वह प्रापणे’ लिटि अतुसि यजादित्वात् संप्रसारणम् । ‘यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधः ॥
Wilson
English translation:
“In like manner as a worshipper strews the sacred grass for the Nāsatyas, so do I urge on their laudations, as the wind drives on the clouds; they, who gave a bride to the youthful Vimada, and bore her away in their car, outstripping the rival host.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vimada having won his bride at Svayamvara, or choice of a husband by a princess, was stopped on his way home by his unsuccessful competittors, when the Aśvins came to his succour, and plural ced the bride in their chariot, repulsed the assailants, and carried the damsel to th eresidence of the prince.
Jamison Brereton
I twist (the milk-pot) as (one twists) the ritual grass and I stir up the praise songs, like winds the rain clouds, for the Nāsatyas,
who have carried a wife down to our little Vimada with their chariot that is swift as a weapon,
Griffith
I TRIM like grass my song for the Nasatyas and send their lauds forth as the wind drives rain-clouds,
Who, in a chariot rapid as an arrow, brought to the youthful Vimada a consort.
Geldner
Für die Nasatyas setze ich den Milchtrank ans Feuer wie das Barhis. Loblieder lasse ich aufsteigen wie der Wind die Regenwolken, für sie, die dem jungen Vimada auf pfeilschnellem Wagen das Weib zuführten:
Grassmann
Den Treuen treib’ ich wie der Wind die Wolken die Lieder zu und schmück’ wie eine Streu sie; Die einst dem Jüngling Vimada die Gattin auf pfeilgeschwinden Wagen heimwärts fuhren.
Elizarenkova
Как (разбрасывают) жертвенную солому (для обряда), так для
Насатьев я ставлю на огонь (молоко).
Хвалы я привожу в движение, словно ветер – тучи,
(Для тех), которые для юного Вимады привезли
Жену на колеснице, быстрой, как стрела,
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब २५ पच्चीस ऋचावाले एकसौ सोलहवें सूक्त का आरम्भ है। इसके प्रथम मन्त्र से शिल्पविद्या के विषय का वर्णन किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (नासत्याभ्याम्) सच्चे पुण्यात्मा शिल्पी अर्थात् कारीगरों ने जोड़े हुए (रथेन) विमानादि रथ से (यौ) जो (सेनाजुवा) वेग के साथ सेना का चलानेहारे दो सेनापति (अर्भगाय) छोटे बालक वा (विमदाय) विशेष जिससे आनन्द होवे उस ज्वान के लिये (जायाम्) स्त्री के समान पदार्थों को (न्यूहतुः) निरन्तर एक देश से दूसरे देश को पहुँचाते हैं, वैसे अच्छा यत्न करता हुआ मैं (स्तोमान्) मार्ग के सूधे होने के लिये बड़े-बड़े पृथिवी, पर्वत आदि को (बर्हिरिव) बढ़े हुए जल को जैसे वैसे (प्र, वृञ्जे) छिन्न-भिन्न करता तथा (वातः) पवन जैसे (अभ्रियेव) बद्दलों को प्राप्त हो वैसे एक देश को (इयर्मि) जाता हूँ ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार है। रथ आदि यानों में उपकारी किए पृथिवी विकार, जल और अग्नि आदि पदार्थ क्या-क्या अद्भुत कार्यों को सिद्ध नहीं करते हैं ? ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यथा नासत्याभ्यां शिल्पिभ्यां योजितेन रथेन यौ सेनाजुवाऽर्भगाय विमदाय जायामिव संभारान् न्यूहतुस्तथा प्रयत्नवानहं स्तोमान् बर्हिरिव प्रवृञ्जे वातोऽभ्रियेव सद्य इयर्मि ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ शिल्पविषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नासत्याभ्याम्) अविद्यमानासत्याभ्यां पुण्यात्मभ्यां शिल्पिभ्याम् (बर्हिरिव) परिबृंहकं छेदकमुदकमिव। बर्हिरित्युदकना०। निघं० १। १२। (प्र) (वृञ्जे) छिनद्मि (स्तोमान्) मार्गाय समूढान् पृथिवीपर्वतादीन् (इयर्मि) गच्छामि (अभ्रियेव) यथाऽभ्रेषु भवान्युदकानि (वातः) पवनः (यौ) (अर्भगाय) ह्रस्वाय बालकाय। अत्र वर्णव्यत्ययेन कस्य गः। (विमदाय) विशिष्टो मदो हर्षो यस्मात्तस्मै (जायाम्) पत्नीम् (सेनाजुवा) वेगेन सेनां गमयितारौ (न्यूहतुः) नितरां देशान्तरं प्रापयतः (रथेन) विमानादियाने ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यानेषूपकृताः पृथिवीविकारजलाग्न्यादयः किं किमद्भुतं कार्य्यं न साध्नुवन्ति ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात पृथ्वी इत्यादी पदार्थांच्या गुणांचे दृष्टांत व अनुकूलतेने सभा सेनापती इत्यादींच्या गुणांच्या वर्णनाने या सूक्ताच्या अर्थाची मागच्या सूक्तात सांगितलेल्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. रथ व यानात उपकार करणाऱ्या पृथ्वीपासून रूपांतरित जल व अग्नी इत्यादी पदार्थ कोणकोणते अद्भुत कार्य सिद्ध करू शकत नाहीत बरे? ॥ १ ॥
02 वीळुपत्मभिराशुहेमभिर्वा देवानाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना ।
तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
मूलम् ...{Loading}...
वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां॑ वा जू॒तिभिः॒ शाश॑दाना ।
तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने॑ जिगाय ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
वीळुप꣡त्मभिर् आशुहे꣡मभिर् वा
देवा꣡नां वा जूति꣡भिः शा꣡शदाना
त꣡द् रा꣡सभो नासतिया सह꣡स्रम्
आजा꣡ यम꣡स्य प्रध꣡ने जिगाय
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
āśuhémabhiḥ ← āśuhéman- (nominal stem)
{case:INS, gender:M, number:PL}
vā ← vā (invariable)
{}
vīḷupátmabhiḥ ← vīḷupátman- (nominal stem)
{case:INS, gender:M, number:PL}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
jūtíbhiḥ ← jūtí- (nominal stem)
{case:INS, gender:F, number:PL}
śā́śadānā ← √śad- (root)
{case:NOM, gender:M, number:DU, tense:PRF, voice:MED}
vā ← vā (invariable)
{}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
rā́sabhaḥ ← rā́sabha- (nominal stem)
{case:NOM, gender:M, number:SG}
sahásram ← sahásra- (nominal stem)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
ājā́ ← ājí- (nominal stem)
{case:LOC, gender:M, number:SG}
jigāya ← √ji- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
pradháne ← pradhána- (nominal stem)
{case:LOC, gender:N, number:SG}
yamásya ← yamá- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
वी॒ळु॒पत्म॑ऽभिः । आ॒शु॒हेम॑ऽभिः । वा॒ । दे॒वाना॑म् । वा॒ । जू॒तिऽभिः॑ । शाश॑दाना ।
तत् । रास॑भः । ना॒स॒त्या॒ । स॒हस्र॑म् । आ॒जा । य॒मस्य॑ । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥
Hellwig Grammar
- vīᄆupatmabhir ← vīᄆu ← vīḍu
- [noun]
- “hard; firm.”
- vīᄆupatmabhir ← patmabhiḥ ← patman
- [noun], instrumental, plural, masculine
- “flight.”
- āśuhemabhir ← āśu
- [noun]
- “quick; fast; immediate; agile.”
- āśuhemabhir ← hemabhiḥ ← heman
- [noun], instrumental, plural, masculine
- “momentum.”
- vā
- [adverb]
- “or; optionally; either.”
- devānāṃ ← devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- vā
- [adverb]
- “or; optionally; either.”
- jūtibhiḥ ← jūti
- [noun], instrumental, plural, feminine
- “jūti [word].”
- śāśadānā ← śad
- [verb noun], nominative, dual
- “prevail.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- rāsabho ← rāsabhaḥ ← rāsabha
- [noun], nominative, singular, masculine
- “ass; domestic ass.”
- nāsatyā ← nāsatya
- [noun], vocative, dual, masculine
- “Asvins; nāsatya [word].”
- sahasram ← sahasra
- [noun], accusative, singular, neuter
- “thousand; one-thousandth; sahasra [word].”
- ājā ← āji
- [noun], locative, singular, masculine
- “battle; fight; contest; āji [word]; combat.”
- yamasya ← yama
- [noun], genitive, singular, masculine
- “Yama; yama; twin; yam; Yama; two; bridle; yama [word]; Asvins.”
- pradhane ← pradhana
- [noun], locative, singular, neuter
- jigāya ← ji
- [verb], singular, Perfect indicative
- “overcome; cure; win; conquer; control; win; succeed; remove; beat; govern; surpass; suppress.”
सायण-भाष्यम्
वीळुपत्मभिः । वीड्वित बलनाम। बलवदुत्पतनैः आशुहेमभिः शीघ्रगमनैः । वाशब्दः समुच्चये । हे नासत्या अश्विनौ एवंभूतैरश्वैश्च देवानाम् इन्द्रादीनां जूतिभिः प्रेरणैश्च शाशदाना शाशद्यमानयोः अत्यर्थं प्रेर्यमाणयोर्युवयोर्वाहनभूतो यः रासभः प्रजापतिना दत्तः सः यमस्य वैवस्वतस्य प्रीतिकरे प्रधने प्रकीर्णधनोपेते आजा आजौ संग्रामे तत् शत्रूणां सहस्रं जिगाय जितवान्। वैवस्वतो हि बहूनां मरणहेतुना संग्रामेण तुष्टो भवति । यद्वा । जेतव्यत्वेन प्रजापतिना निहितं ऋक्सहस्रं शीघ्रगमनयुक्तो रासभो जिगाय जयेनालभत । अन्येभ्यः देवेभ्यः पूर्वमेवाजिं प्राप्य युवां जयं प्रापयामास । तथा चास्मिन्नर्थे ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रयच्छत् ’ (ऐ. ब्रा, ४. ७ ) इत्यादिकं ब्राह्मणमनुसंधेयम् ॥ वीळुपत्मभिः। वीळु बलवत्पतन्तीति वीळुपत्मानः । आशुहेमभिः । आशु शीघ्रं हिन्वन्ति गच्छन्तीति आशुहेमानः । तैः। ‘हि गतौ वृद्धौ च’। अन्येभ्योऽपि दृश्यन्ते’ इति मनिन् । कृदुत्तरपदप्रकृतिस्वरत्वम्। जूतिभिः । ऊतियूतिजूति’ इत्यादिना क्तिन उदात्तत्वम् । शाशदाना । ‘शद्लृ शातने’ । अत्र गत्यर्थों धातूनामनेकार्थत्वात् । अस्मात् यङन्तात् लटः शानच् । तस्य ‘ छन्दस्युभयथा ’ इति अर्धधातुकत्वात् शबभावः । अतोलोपयलोपौ । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । ‘सुपां सुलुक्’ इति षष्ठ्याः पूर्वसवर्णदीर्घः। आजा । तेनैव सूत्रेण डादेशः । जिगाय ।’ जि जये’। ‘सन्लिटोर्जेः’ इति अभ्यासादुत्तरस्य कुत्वं गकारः ॥
Wilson
English translation:
“Nāsatyas,borne by strong and rapid (steeds), and (urged) by the encouragements of the gods, the ass of you, thus instrumental gated, overcame a thousand (enemies) in conflict, in the war grateful to Yama.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The ass: An ass (rāsabha) given by Prajāpati. The chariot of the Aśvins is drawn by two asses (rāsabhavaśvinoḥ) (Nighaṇṭu 1.14); or, it may mean, ‘one going swiftly’, and the rest of the passage, ‘obtained precedence for the Aśvins over other gods in the oblation, through his mastering the stanzas declared by Prajāpati’
Jamison Brereton
As they were exulting in their firm-winged, swiftly speeding (steeds) or in the gods’ spur.
Then, o Nāsatyas, a donkey [=Vimada?] conquered the thousand at stake in the contest of Yama.
Griffith
Borne on by rapid steeds of mighty pinion, or proudly trusting in the Gods’ incitements.
That stallion ass of yours won, O Nasatyas, that thousand in the race, in Yama’s contest.
Geldner
Die durch die starkflügeligen, schnellfahrenden Rosse oder durch den Ansporn der Götter zuversichtlich geworden waren - Der Esel gewann das Tausend im Wettkampf des Yama um den hohen Preis, ihr Nasatya´s.
Grassmann
Die ihr vertraut auf starke Flügelrosse, auf rasche Renner, auf der Götter Eile, Dies tausendfache hat im Kampf, o Treue, der Eselhengst in Jama’s Schlacht erbeutet.
Elizarenkova
Которые торжествуют благодаря мощным полетам,
Быстрым стремлениям или благодаря поощрениям богов -
Осел, о Насатьи, выиграл ту тысячу
В состязании с Ямой за высокую награду.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब युद्ध के विषय को अगले मन्त्र में कहते हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शाशदाना) पदार्थों को यथायोग्य छिन्न-छिन्न करनेहारे (नासत्या) सत्यस्वभावी सभापति और सेनापति ! आप जैसे (वीडुपत्मभिः) बल से गिरते और (आशुहेमभिः) शीघ्र पहुँचाते हुए पदार्थों से (वा) अथवा (देवानाम्) विद्वानों की (जूतिभिः) जिनसे अपना चाहा हुआ काम मिले सिद्ध हो उन युद्ध की क्रियाओं से (वा) निश्चय कर अपने कामों को निरन्तर तर्क-वितर्क से सिद्ध करते हों वैसे (तत्) उस आचरण को करता हुआ (रासभः) कहे हुए उपयोग को जो प्राप्त उस पृथिवी आदि पदार्थसमूह के समान पुरुष (प्रधने) उत्तम-उत्तम गुण जिसमें प्राप्त होते उस (आजा) संग्राम में (यमस्य) समीप आये हुए मृत्यु के समान शत्रुओं के (सहस्रम्) असंख्यात वीरों को (जिगाय) जीते ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे अग्नि वा जल वन वा पृथिवी को प्रवेश कर उसको जलाता वा छिन्न-भिन्न करता है, वैसे अत्यन्त वेग करनेहारे बिजुली आदि पदार्थों से किये हुए शस्त्र और अस्त्रों से शत्रु जन जीतने चाहिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शाशदाना नासत्या सभासेनापती भवन्तौ यथा वीळुपत्मभिराशुहेमभिर्वा देवानां जूतिभिर्वा स्वकार्य्याणि न्यूहतुस्तथा तदाचरन् रासभः प्रधन आजा संग्रामे यमस्य सहस्रं जिगाय शत्रोरसंख्यान् वीरान् जयेत् ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ युद्धविषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वीळुपत्मभिः) बलेन पतनशीलैः (आशुहेमभिः) शीघ्रं गमयद्भिः (वा) (देवानाम्) विदुषाम् (वा) (जूतिभिः) जूयते प्राप्यतेऽर्थो याभिस्ताभिर्युद्धक्रियाभिः (शाशदाना) छेदकौ (तत्) (रासभः) आदिष्टोपयोजनपृथिव्यादिगुणसमूहवत्पुरुषः। रासभावश्विनोरित्यादिष्टोपयोजनना०। निघं० १। १५। (नासत्या) सत्यस्वभावौ (सहस्रम्) असंख्यातम् (आजा) संग्रामे (यमस्य) उपरतस्य मृत्योरिव शत्रुसमूहस्य (प्रधने) प्रकृष्टानि धनानि यस्मात्तस्मिन् (जिगाय) जयेत् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथाग्निर्जलं वा वनं पृथिवीं वा प्रविष्टं सद्दहति छिनत्ति वा तथाऽतिवेगकारिभिर्विद्युदादिभिः साधितैः शस्त्रास्त्रैः शत्रवो जेतव्याः ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे अग्नी किंवा जल वन किंवा पृथ्वीवर प्रवेश करून दहन करतात किंवा छिन्नभिन्न करतात तसे अत्यंत वेगाने विद्युत इत्यादी पदार्थांपासून तयार केलेल्या शस्त्र अस्त्रांनी शत्रूंना जिंकले पाहिजे. ॥ २ ॥
03 तुग्रो ह - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
मूलम् ...{Loading}...
तुग्रो॑ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि॑न्ममृ॒वाँ अवा॑हाः ।
तमू॑हथुर्नौ॒भिरा॑त्म॒न्वती॑भिरन्तरिक्ष॒प्रुद्भि॒रपो॑दकाभिः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तु꣡ग्रो ह भुज्यु꣡म् अश्विनोदमेघे꣡
रयिं꣡ न꣡ क꣡श् चिन् ममृवाँ꣡ अ꣡वाहाः
त꣡म् ऊहथुर् नौभि꣡र् आत्मन्व꣡तीभिर्
अन्तरिक्षप्रु꣡द्भिर् अ꣡पोदकाभिः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
bhujyúm ← bhujyú- (nominal stem)
{case:ACC, gender:M, number:SG}
ha ← ha (invariable)
{}
túgraḥ ← túgra- (nominal stem)
{case:NOM, gender:M, number:SG}
udameghé ← udameghá- (nominal stem)
{case:LOC, gender:M, number:SG}
ahāḥ ← √hā- 2 (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
áva ← áva (invariable)
{}
cit ← cit (invariable)
{}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
mamr̥vā́n ← √mr̥- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
ná ← ná (invariable)
{}
rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}
ātmanvátībhiḥ ← ātmanvánt- (nominal stem)
{case:INS, gender:F, number:PL}
naubhíḥ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:PL}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
ūhathuḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
antarikṣaprúdbhiḥ ← antarikṣaprút- (nominal stem)
{case:INS, gender:F, number:PL}
ápodakābhiḥ ← ápodaka- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
तुग्रः॑ । ह॒ । भु॒ज्युम् । अ॒श्वि॒ना॒ । उ॒द॒ऽमे॒घे । र॒यिम् । न । कः । चि॒त् । म॒मृ॒ऽवान् । अव॑ । अ॒हाः॒ ।
तम् । ऊ॒ह॒थुः॒ । नौ॒भिः । आ॒त्म॒न्ऽवती॑भिः । अ॒न्त॒रि॒क्ष॒प्रुत्ऽभिः॑ । अप॑ऽउदकाभिः ॥
Hellwig Grammar
- tugro ← tugraḥ ← tugra
- [noun], nominative, singular, masculine
- “Tugra; tugra [word].”
- ha
- [adverb]
- “indeed; ha [word].”
- bhujyum ← bhujyu
- [noun], accusative, singular, masculine
- “Bhujyu.”
- aśvinodameghe ← aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- aśvinodameghe ← uda
- [noun], neuter
- “water.”
- aśvinodameghe ← meghe ← megha
- [noun], locative, singular, masculine
- “cloud; abhra; mass; megha [word].”
- rayiṃ ← rayim ← rayi
- [noun], accusative, singular, masculine
- “wealth; property.”
- na
- [adverb]
- “not; like; no; na [word].”
- kaścin ← kaścid ← kaścit
- [noun], nominative, singular, masculine
- “any(a); some(a); some(a); some(a); some(a).”
- mamṛvāṃ ← mṛ
- [verb noun], nominative, singular
- “mṛ; die; disappear; go out.”
- avāhāḥ ← avahā ← √hā
- [verb], singular, Athematic s aor. (Ind.)
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ūhathur ← ūhathuḥ ← vah
- [verb], dual, Perfect indicative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- naubhir ← naubhiḥ ← nau
- [noun], instrumental, plural, feminine
- “ship; boat; nau [word].”
- ātmanvatībhir ← ātmanvatībhiḥ ← ātmanvat
- [noun], instrumental, plural, feminine
- “live.”
- antarikṣaprudbhir ← antarikṣa
- [noun], neuter
- “sky; atmosphere; air; abhra.”
- antarikṣaprudbhir ← prudbhiḥ ← prut
- [noun], instrumental, plural, feminine
- apodakābhiḥ ← apodaka
- [noun], instrumental, plural, feminine
- “arid; terrestrial.”
सायण-भाष्यम्
अत्रेयमाख्यायिका । तुग्रो नाम अश्विनोः प्रियः कश्चिद्राजर्षिः । स च द्वीपान्तरवर्तिभिः शत्रुभिरत्यन्तमुपद्रुतः सन् तेषां जयाय स्वपुत्रं भुज्युं सेनया सह नावा प्रहैषीत् । सा च नौः मध्येसमुद्रमतिदूरं गता वायुवशेन भिन्ना आसीत् । तदानीं सः भुज्युः शीघ्रम् अश्विनौ तुष्टाव । तौ च स्तुतौ सेनया सहितम् आत्मीयासु नौषु आरोप्य पितुस्तुग्रस्य समीपं त्रिभिरहोरात्रैः प्रापयामासतुरिति । अयमर्थः इदमादिकेन तृचेन प्रतिपाद्यते । हशब्दः प्रसिद्धौ । तुग्रः खलु पूर्वं शत्रुभिः पीडितः सन् तज्जयार्थम् उदमेघे । उदकैर्मिह्यते सिच्यते इति उदमेघः समुद्रः तस्मिन् भुज्युम् एतत्संज्ञं प्रियं पुत्रम् अवाहाः । नावा गन्तुं पर्यत्याक्षीत् । तत्र दृष्टान्तः । ममृवान् म्रियमाणः सन् धनलोभी कश्चित् मनुष्यः रयिं न यथा धनं परित्यजति तद्वत् । हे अश्विनौ तं च भुज्यं मध्येसमुद्रं निमग्नं नौभिः पितृसमीपम् ऊहथुः युवां प्रापितवन्तौ । कीदृशीभिः । आत्मन्वतीभिः आत्मीयाभिः युवयोः स्वभूताभिरित्यर्थः । यद्वा । धृतिरात्मा धारणवतीभिरित्यर्थः । अन्तरिक्षप्रुद्भिः अतिस्वच्छत्वादन्तरिक्षे जलस्य उपरिष्टादेव गन्त्रीभिः अपोदकाभिः सुश्लिष्टत्वात् अपगतोदकाभिः अप्रविष्टोदकाभिरित्यर्थः ॥ उदमेघे । मिह सेचने ‘। कर्मणि घञ् । ‘न्यङ्क्वादीनां च ’ (पा. सू. ७. ३. ५३ ) इति कुत्वम् । ‘उदकस्योदः संज्ञायाम् ’ ( पा. सू. ६. ३. ५७ )। थाथादिना उत्तरपदान्तोदात्तत्वम् । ममृवान् ।’ मृङ् प्राणत्यागे । लिटः क्वसुः । क्रादिनियमात् प्राप्तस्य इटः ‘वस्वेकाजाद्धसाम्’ इति नियमात् अभावः । अहाः। ओहाक् त्यागे’। लुङि तिपि च्लेः सिच् । आगमानुशासनस्यानित्यत्वात् सगिटौ न क्रियेते । बहुलं छन्दसि’ इति इडभावः। ‘हल्ङ्याब्भ्यः इति तिलोपः। रुत्वविसर्गौ । यद्वा ।’ मन्त्रे घस ’ इति च्लेर्लुक् । च्लेर्लुप्तत्वात् इण् न क्रियते । नौभिः । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । आत्मन्वतीभिः । आत्मनो मतुप् । मादुपधायाः’ इति वत्वम् ।’ अनो नुट्’ (पा. सू. ८. २. १६ ) इति नुट् । नलोपः । हस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । अन्तरिक्षप्रुद्भिः । प्रुङ् गतौ ।’ क्विप् च’ इति क्विप् ॥
Wilson
English translation:
“Tugra, verily, Aśvins, sent (his son) Bhujyu to sea, as a dying man parts with his riches; but you brought him back in vessels of your own, floating over the ocean, and keeping out the waters.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tugra was a friend of the Aśvins; he was annoyed by enemies residing in a different island. He sen this son Bhujyu agains thtem, with an army on board a ship; after sailing some distance, the vessel foundered in a gale. Bhujyu applied to the Aśvins, who brought him an dhis troops back in their own ships, in three days’ time
Jamison Brereton
Tugra left Bhujyu behind in a cloud of water, Aśvins, as one who has died (leaves behind) his wealth.
You carried him with your breathing ships [=winged steeds] that bob in the midspace far from water.
Griffith
Yea, Asvins, as a dead man leaves his riches, Tugra left Bhujyu in the cloud of waters.
Ye brought him back in animated vessels, traversing air, unwetted by the billows.
Geldner
Tugra hatte den Bhujyu in der Wassermasse zurückgelassen, ihr Asvin, wie irgend ein Verstorbener sein Vermögen. Ihn entführet ihr auf beseelten, durch die Luft schwimmenden, wasserdichten Schiffen.
Grassmann
Den Bhudschju liess zurück, o Ritter, Tugra in Wasserfluten wie sein Gut ein Todter; Den fuhrt heraus ihr mit beseelten Schiffen, die fern vom Wasser durch die Lüfte schwebten.
Elizarenkova
Это Тугра покинул Бхуджью, о Ашвины, в потоке воды,
Как какой-нибудь умерший – (свое) богатство.
Вы вывезли его на одушевленных,
Плывущих по воздуху, водонепроницаемых ладьях.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब नाव आदि के बनाने की विद्या का उपदेश अगले मन्त्र में किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पवन और बिजुली के समान बलवान् सेनाधीशो ! तुम (तुग्रः) शत्रुओं के मारनेवाला सेनापति शत्रुजन के मारने के लिये जिस (भुज्युम्) राज्य की पालना करने वा सुख भोगनेहारे पुरुष को (उदमेघे) जिसके जलों से संसार सींचा जाता है, उस समुद्र में जैसे (कश्चित्) कोई (ममृवान्) मरता हुआ (रयिम्) धन को छोड़े (न) वैसे (अवाहाः) छोड़ता है (तं, ह) उसी को (अपोदकाभिः) जल जिनमें आते-जाते (अन्तरिक्षप्रुद्भिः) अवकाश में चलती हुई (आत्मन्वतीभिः) और प्रशंसायुक्त विचारवाले क्रिया करने में चतुर पुरुष जिनमें विद्यमान उन (नौभिः) नावों से (ऊहथुः) एक स्थान से दूसरे स्थान को पहुँचाओ ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे कोई मरण चाहता हुआ मनुष्य धन, पुत्र आदि के मोह से छूट के शरीर से निकल जाता है, वैसे युद्ध चाहते हुए शूरों को अनुभव करना चाहिए। जब मनुष्य पृथिवी के किसी भाग से किसी भाग को समुद्र से उतरकर शत्रुओं के जीतने को जाया चाहें तब पुष्ट बड़ी-बड़ी कि जिनमें भीतर जल न जाता हो और जिनमें आत्मज्ञानी विचारवाले पुरुष बैठे हों और जो शस्त्र-अस्त्र आदि युद्ध की सामग्री से शोभित हों, उन नावों के साथ जावें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना सेनापती युवां तुग्रः शत्रुहिंसनाय यं भुज्युमुदमेघे कश्चिन्ममृवान् रयिं नेवावाहास्तं हापोदकाभिरन्तरिक्षप्रुद्भिरात्मन्वतीभिर्नौभिरूहथुर्वहेतम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ नौकादिनिर्माणविद्योपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तुग्रः) शत्रुहिंसकः सेनापतिः (ह) किल (भुज्युम्) राज्यपालकं सुखभोक्तारं वा (अश्विना) वायुविद्युताविव बलिष्ठौ (उदमेघे) यस्योदकैर्मिह्यते सिच्यते जगत् तस्मिन्समुद्रे (रयिम्) धनम् (न) इव (कः) (चित्) (ममृवान्) मृतः सन् (अव) (अहाः) त्यजति। अत्र ओहाक्त्याग इत्यस्माल्लुङि प्रथमैकवचने आगमानुशासनस्यानित्यत्वात्सगिटौ न भवतः। (तम्) (ऊहथुः) वहेतम् (नौभिः) नौकाभिः (आत्मन्वतीभिः) प्रशस्ता आत्मन्वन्तो विचारवन्तः क्रियाकुशलाः पुरुषा विद्यन्ते यासु ताभिः (अन्तरिक्षप्रुद्भिः) अवकाशे गच्छन्तीभिः (अपोदकाभिः) अपगत उदकप्रवेशो यासु ताभिः ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा कश्चिन्मुमूर्षुर्जनो धनपुत्रादीनां मोहाद्विरज्य शरीरान्निर्गच्छति तथा युयुत्सुभिः शूरैरनुभावनीयम्। यदा मनुष्यो द्वीपान्तरे समुद्रं तीर्त्वा शत्रुविजयाय गन्तुमिच्छेत्तदा दृढाभिर्बृहतीभिरन्तरप्प्रवेशादिदोषरहिताभिः परिवृतात्मीयजनाभिः शस्त्रास्त्रादिसम्भारालंकृताभिर्नौकाभिः सहैव यायात् ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा मृत्यू इच्छिणारा माणूस धन, पुत्र इत्यादी मोहापासून सुटून शरीर सोडून जातो तसे युद्ध इच्छिणाऱ्या शूरांनी वागले पाहिजे. जेव्हा माणसाला पृथ्वीच्या एखाद्या भागातून समुद्र पार करीत शत्रूंना जिंकण्यासाठी जावयाचे असेल तेव्हा मजबूत व ज्यात जल प्रवेश करू शकत नाही, ज्यात चतुर विचारवंत पुरुष बसलेले आहेत व शस्त्रास्त्रांनी युद्धाच्या सामग्रीने सज्ज असेल अशा नौकांद्वारे प्रवास करावा. ॥ ३ ॥
04 तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥
मूलम् ...{Loading}...
ति॒स्रः क्षप॒स्त्रिरहा॑ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू॑हथुः पतं॒गैः ।
स॒मु॒द्रस्य॒ धन्व॑न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः॑ श॒तप॑द्भिः॒ षळ॑श्वैः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तिस्रः꣡ क्ष꣡पस् त्रि꣡र् अ꣡हातिव्र꣡जद्भिर्
ना꣡सत्या भुज्यु꣡म् ऊहथुः पतंगइः꣡
समुद्र꣡स्य ध꣡न्वन् आर्द्र꣡स्य पारे꣡
त्रिभी꣡ र꣡थैः शत꣡पद्भिः ष꣡ळश्वैः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
áhā ← áhar ~ áhan- (nominal stem)
{case:ACC, gender:N, number:PL}
ativrájadbhiḥ ← √vraj- (root)
{case:INS, gender:M, number:PL, tense:PRS, voice:ACT}
kṣápaḥ ← kṣáp- (nominal stem)
{case:ACC, gender:F, number:PL}
tisráḥ ← trí- (nominal stem)
{case:ACC, gender:F, number:PL}
trís ← trís (invariable)
{}
bhujyúm ← bhujyú- (nominal stem)
{case:ACC, gender:M, number:SG}
nā́satyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
pataṁgaíḥ ← pataṁgá- (nominal stem)
{case:INS, gender:M, number:PL}
ūhathuḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
ārdrásya ← ārdrá- (nominal stem)
{case:GEN, gender:M, number:SG}
dhánvan ← dhánvan- (nominal stem)
{case:LOC, gender:N, number:SG}
pāré ← pārá- (nominal stem)
{case:LOC, gender:N, number:SG}
samudrásya ← samudrá- (nominal stem)
{case:GEN, gender:M, number:SG}
ráthaiḥ ← rátha- (nominal stem)
{case:INS, gender:M, number:PL}
ṣáḷaśvaiḥ ← ṣáḷaśva- (nominal stem)
{case:INS, gender:M, number:PL}
śatápadbhiḥ ← śatápad- (nominal stem)
{case:INS, gender:M, number:PL}
tribhíḥ ← trí- (nominal stem)
{case:INS, gender:M, number:PL}
पद-पाठः
ति॒स्रः । क्षपः॑ । त्रिः । अहा॑ । अ॒ति॒व्रज॑त्ऽभिः । नास॑त्या । भु॒ज्युम् । ऊ॒ह॒थुः॒ । प॒त॒ङ्गैः ।
स॒मु॒द्रस्य॑ । धन्व॑न् । आ॒र्द्रस्य॑ । पा॒रे । त्रि॒ऽभिः । रथैः॑ । श॒तप॑त्ऽभिः । षट्ऽअ॑श्वैः ॥
Hellwig Grammar
- tisraḥ ← tri
- [noun], accusative, plural, feminine
- “three; tri/tisṛ [word].”
- kṣapas ← kṣapaḥ ← kṣap
- [noun], accusative, plural, feminine
- “night.”
- trir ← tris
- [adverb]
- “thrice; tris [word].”
- ahātivrajadbhir ← ahā ← aha
- [noun], accusative, plural, neuter
- “day; aha [word]; day.”
- ahātivrajadbhir ← ativrajadbhiḥ ← ativraj ← √vraj
- [verb noun], instrumental, plural
- nāsatyā ← nāsatyāḥ ← nāsatya
- [noun], nominative, plural, masculine
- “Asvins; nāsatya [word].”
- bhujyum ← bhujyu
- [noun], accusative, singular, masculine
- “Bhujyu.”
- ūhathuḥ ← vah
- [verb], dual, Perfect indicative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- pataṅgaiḥ ← pataṃga
- [noun], instrumental, plural, masculine
- “insect; sun; bird; Caesalpinia sappan L.; Pataṃga; Vishnu.”
- samudrasya ← samudra
- [noun], genitive, singular, masculine
- “ocean; Samudra; sea; samudra [word]; four.”
- dhanvann ← dhanvan
- [noun], locative, singular, neuter
- “bow; desert; steppe; barren.”
- ārdrasya ← ārdra
- [noun], genitive, singular, masculine
- “wet; damp; fresh; green; affectionate; green; new.”
- pāre ← pāra
- [noun], locative, singular, neuter
- “shore; pāra [word]; end; excellence.”
- tribhī ← tribhiḥ ← tri
- [noun], instrumental, plural, masculine
- “three; tri/tisṛ [word].”
- rathaiḥ ← ratha
- [noun], instrumental, plural, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- śatapadbhiḥ ← śata
- [noun], neuter
- “hundred; one-hundredth; śata [word].”
- śatapadbhiḥ ← padbhiḥ ← pad
- [noun], instrumental, plural, masculine
- “foot; pad [word].”
- ṣaᄆaśvaiḥ ← ṣaṣ
- [noun]
- “six; ṣaṣ; sixth; ṣaṣ [word].”
- ṣaᄆaśvaiḥ ← aśvaiḥ ← aśva
- [noun], instrumental, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
सायण-भाष्यम्
हे नासत्यौ सेनया सह उदके निमग्नं भुज्युं तिस्रः क्षपः त्रिसंख्याका रात्रीः त्रिरहा त्रिवारमावृत्तान्यहानि च अतिव्रजद्भिः अतिक्रम्य गच्छद्भिरेतावन्तं कालमतिव्याप्य वर्तमानैः पतङ्गैः पतद्भिः त्रिभिः त्रिसंख्याकैः रथैः ऊहथुः युवामूढवन्तौ । क्वेति चेत् उच्यते । समुद्रस्य अम्बुराशेर्मध्ये धन्वन् धन्वनि जलवर्जिते प्रदेशे आर्द्रस्य उदकेनार्द्रीभूतस्य समुद्रस्य पारे तीरदेशे च । कथंभूतै रथैः । शतपद्भिः शतसंख्याकैश्चक्रलक्षणैः पादैरुपेतैः षळश्वैः षड्भिरश्वैर्युक्तैः ॥ तिस्रः । ‘त्रिचतुरोः स्त्रियाम्’ इति त्रिशब्दस्य तिस्रादेशः । स चान्तोदात्तः। ’ अचि र ऋतः’ इति रेफादेशे ‘उदात्तयणो हल्पूर्वात् ’ इति विभक्तेरुदात्तत्वम् । क्षपः । विभक्त्यन्तस्य छान्दसं ह्रस्वत्वम् । यद्वा । शसि आतः’ इति योगविभागादधातोरपि आकारलापः । अहा। ‘शेश्छन्दसि बहुलम्’ इति शेर्लोपः । पतङ्गैः। ‘पत्लृ गती’। ‘पतेरङ्गच् ’ ( उ. सू. १. ११६ )। धन्वन् । ‘धविर्गत्यर्थः । इदित्त्वात् नुम् ।’ कनिन्युवृषि इत्यादिना कनिन् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् । शतपद्भिः । शतं पादा येषाम् । ‘संख्यासुपूर्वस्य ’ इति पादशब्दस्यान्त्यलोपः समासान्तः । अयस्मयादित्वेन भत्वात् ‘ पादः पत् ’ इति पद्मावः । यद्वा । पादसमानार्थः पच्छब्दः प्रकृत्यन्तरं द्रष्टव्यम् ॥
Wilson
English translation:
“Threenights, and three days, Nāsatyas, have you conveyed Bhujyu in three rapid, revolving cars, having a hundred wheels, and drawn by six horses, along the dry bed of the ocean to the short of the sea.”
Jamison Brereton
Through three nights and through three days, o Nāsatyas, you carried Bhujyu with your winged ones that wander far beyond:
(you carried him) on the wasteland of the sea, at the far shore of the watery (sea), with your three chariots with their hundred feet and six horses.
Griffith
Bhujyu ye bore with winged things, Nasatyas, which for three nights, three days full swiftly travelled,
To the sea’s farther shore, the strand of ocean, in three cars, hundred-footed, with six horses.
Geldner
Mit den über drei Nächte, über drei Tage ausdauernden Vögeln entführtet ihr Nasatya´s den Bhujyu an den Strand des Meeres, an das Ufer des Nasses, mit drei hundertfüßigen, sechsrossigen Wagen.
Grassmann
Ihr Treuen fuhrt drei Tage und drei Nächte den Bhudschju hin zum Strand des feuchten Meeres Auf drei beschwingten Wagen, die hinüber mit hundert Füssen und sechs Rossen flogen.
Elizarenkova
Вы вывезли Бхуджью, о Насатьи, на птицах,
Способных пролететь три ночи, три дня,
На берег моря, на ту сторону хляби,
На трех колесницах о сотне ног, о шести конях.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) सत्य से परिपूर्ण सभापति और सेनापति ! तुम दोनों (तिस्रः) तीन (क्षपः) रात्रि (अहा) तीन दिन (अतिव्रजद्भिः) अतीव चलते हुए पदार्थ (पतङ्गैः) जो कि घोड़े के समान वेगवाले हैं उनके साथ वर्त्तमान (षडश्वैः) जिनमें जल्दी ले जानेहारे छः कलों के घर विद्यमान उन (शतपद्भिः) सैकड़ों पग के समान वेगयुक्त (त्रिभिः) भूमि, अन्तरिक्ष और जल में चलनेहारे (रथैः) रमणीय सुन्दर मनोहर विमान आदि रथों से (भुज्युम्) राज्य की पालना करनेवाले को (समुद्रस्य) जिसमें अच्छे प्रकार परमाणुरूप जल जाते हैं उस अन्तरिक्ष वा (धन्वन्) जिसमें बहुत बालू है उस भूमि वा (आर्द्रस्य) कींच के सहित जो समुद्र उसके (पारे) पार में (त्रिः) तीन बार (ऊहथुः) पहुँचाओ ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - आश्चर्य इस बात का है कि मनुष्य जो तीन दिन-रात में समुद्र आदि स्थानों के अवार-पार जावें-आवेंगे तो कुछ भी सुख दुर्लभ रहेगा ! किन्तु कुछ भी नहीं ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या सभासेनापती युवां तिस्रः क्षपस्त्र्यहा दिनान्यतिव्रजद्भिः पतङ्गैः सहयुक्तैः षडश्वैः शतपद्भिस्त्रिभी रथैर्भुज्युं समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिरूहथुर्गमयेतम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तिस्रः) त्रिसंख्याकाः (क्षपः) रात्रीः (त्रिः) त्रिवारम् (अहा) त्रीणि दिनानि (अतिव्रजद्भिः) अतिशयेन गमयतृभिर्द्रव्यैः (नासत्या) सत्येन परिपूर्णौ (भुज्युम्) राज्यपालकम् (ऊहथुः) प्राप्नुतम् (पतङ्गैः) अश्ववद्वेगिभिः (समुद्रस्य) सम्यग्द्रवन्त्यापो यस्मिन्तस्यान्तरिक्षस्य (धन्वन्) धन्वनो बहुसिकतस्य स्थलस्य (आर्द्रस्य) सपङ्कस्य सागरस्य (पारे) परभागे (त्रिभिः) भूम्यन्तरिक्षजलेषु गमयितृभिः (रथैः) रमणीयैर्विमानादिभिर्यानैः (शतपद्भिः) शतैर्गमनशीलैः पादवेगैः (षडश्वैः) षट् अश्वा आशुगमकाः कलायन्त्रस्थितिप्रदेशा येषु तैः ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अहो मनुष्या यदा त्रिष्वहोरात्रेषु समुद्रादिपारावारं गमिष्यन्त्यागमिष्यन्ति तदा किमपि सुखं दुर्लभं स्थास्यति न किमपि ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसे जर तीन दिवसात समुद्रापार करतील तर त्यांनी सर्व सुख मिळू शकेल. ॥ ४ ॥
05 अनारम्भणे तदवीरयेथामनास्थाने - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।
यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥
मूलम् ...{Loading}...
अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे ।
यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं॑ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अनारम्भणे꣡ त꣡द् अवीरयेथाम्
अनास्थाने꣡ अग्रभणे꣡ समुद्रे꣡
य꣡द् अश्विना ऊह꣡थुर् भुज्यु꣡म् अ꣡स्तं
शता꣡रित्रां ना꣡वम् आतस्थिवां꣡सम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
anārambhaṇé ← anārambhaṇá- (nominal stem)
{case:LOC, gender:M, number:SG}
avīrayethām ← √vīray- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:MED}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
agrabhaṇé ← agrabhaṇá- (nominal stem)
{case:LOC, gender:M, number:SG}
anāsthāné ← anāsthāná- (nominal stem)
{case:LOC, gender:M, number:SG}
samudré ← samudrá- (nominal stem)
{case:LOC, gender:M, number:SG}
ástam ← ásta- (nominal stem)
{case:ACC, gender:N, number:SG}
aśvinau ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
bhujyúm ← bhujyú- (nominal stem)
{case:ACC, gender:M, number:SG}
ūháthuḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ātasthivā́ṁsam ← √sthā- (root)
{case:ACC, gender:M, number:SG, tense:PRF, voice:ACT}
nā́vam ← naú- ~ nā́v- (nominal stem)
{case:ACC, gender:F, number:SG}
śatā́ritrām ← śatā́ritra- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
अ॒ना॒र॒म्भ॒णे । तत् । अ॒वी॒र॒ये॒था॒म् । अ॒ना॒स्था॒ने । अ॒ग्र॒भ॒णे । स॒मु॒द्रे ।
यत् । अ॒श्वि॒ना॒ । ऊ॒हथुः॑ । भु॒ज्युम् । अस्त॑म् । श॒तऽअ॑रित्रान् । नाव॑म् । आ॒त॒स्थि॒वांस॑म् ॥
Hellwig Grammar
- anārambhaṇe ← anārambhaṇa
- [noun], locative, singular, masculine
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- avīrayethām ← vīray
- [verb], dual, Imperfect
- anāsthāne ← anāsthāna
- [noun], locative, singular, masculine
- agrabhaṇe ← agrabhaṇa
- [noun], locative, singular, masculine
- samudre ← samudra
- [noun], locative, singular, masculine
- “ocean; Samudra; sea; samudra [word]; four.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- aśvinā ← aśvinau ← aśvin
- [noun], nominative, dual, masculine
- “Asvins; two.”
- ūhathur ← ūhathuḥ ← vah
- [verb], dual, Perfect indicative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- bhujyum ← bhujyu
- [noun], accusative, singular, masculine
- “Bhujyu.”
- astaṃ ← astam ← asta
- [noun], accusative, singular, neuter
- “home.”
- śatāritrāṃ ← śata
- [noun], neuter
- “hundred; one-hundredth; śata [word].”
- śatāritrāṃ ← aritrām ← aritra
- [noun], accusative, singular, feminine
- “oar.”
- nāvam ← nau
- [noun], accusative, singular, feminine
- “ship; boat; nau [word].”
- ātasthivāṃsam ← āsthā ← √sthā
- [verb noun], accusative, singular
- “practice; stand; assume; reach; board; perform; face; stand; stay; hop on; climb; travel; seize; follow.”
सायण-भाष्यम्
हे अश्विनौ अनारम्भणे आलम्बनरहिते समुद्रे तत् कर्म अवीरयेथाम् । विक्रान्तं कृतवन्तौ युवाम् । अनारम्भणत्वमेव स्पष्टीकरोति । अनास्थाने। आस्थीयते अस्मिन् इति आस्थानो भूप्रदेशः। तद्रहिते स्थातुमशक्ये जले इत्यर्थः । अग्रभणे अग्रहणे । हस्तेन ग्राह्यं शाखादिकमपि यत्र नास्ति तस्मिन् इत्यर्थः । किं पुनस्तत्कर्म । भुज्युं समुद्रे मग्नं शतारित्रां बह्वरित्राम् । यैः काष्ठैः पार्श्वतो बद्धैर्जलालोडने सति नौः शीघ्रं गच्छति तानि अरित्राणि । ईदृशीं नावम् आतस्थिवांसम् आस्थितवन्तमारूढवन्तं कृत्वा अस्तम् । गृहनामैतत् । पितुस्तुग्रस्य गृहं प्रति यत् ऊहथुः । तत्प्रापणमन्यैर्दुःशकं युवां समुद्रमध्ये कृतवन्तावित्यर्थः ॥ अनारम्भणे । आरभ्यते इत्यारम्भणम् । ‘कृत्यल्युटो बहुलम् ’ इति कर्मणि ल्युट् ।’ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अवीरयेथाम् । शूर वीर विक्रान्तौ । चुरादिरात्मनेपदी । अनास्थानाग्रभणयोः पूर्ववत् ल्युट्स्वरौ । अयं तु विशेषः। ‘हृग्रहोर्भः’ इति भत्वम् । अस्तम् । अस्यते अस्मिन् सर्वमित्यस्तं गृहम् ।’ असिहसि ’ इत्यादिना तन्प्रत्ययः । शतारित्राम् । ‘ऋ गतौ’। ‘अतिलूधूसू ’ (पा. सू. ३. २. १८४ ) इति करणे इत्रप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ८ ॥
Wilson
English translation:
“this exploit you achieved, Aśvins, in the ocean, where there is nothing to give support, nothing to rest upon,nothing to cling to, that you brought Bhujyu, sailing in a hundred-oared ship, to his father’s house.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śatāritram nāvam = a ship with a hundred, i.e., with many oars
Jamison Brereton
Then you two acted as heroes upon the unsupporting sea, which has no place to stand and nothing to grasp,
when, Aśvins, you carried Bhujyu home after he mounted your ship of a hundred oars.
Griffith
Ye wrought that hero exploit in the ocean which giveth no support, or hold or station,
What time ye carried Bhujyu to his dwelling, borne in a ship with hundred oars, O Asvins.
Geldner
Als Helden zeiget ihr euch da im Meer, das ohne Anhalt, ohne festen Grund, ohne Handhabe ist, als ihr Asvin den Bhujyu nach Hause fuhret, der euer Schiff mit hundert Rudern bestiegen hatte.
Grassmann
Dies Heldenwerk vollzogt ihr auf dem Meere, das keine Stütze, keinen Stand noch Halt halt, Dass, Ritter, ihr den Bhudschju heimwärts fuhret, der sich gestellt aufs Schiff mit hundert Rudern.
Elizarenkova
Вы вели себя как герои в море,
Где не опереться, не встать, не ухватиться,
Когда, о Ашвины, вы везли Бхуджью домой,
Взошедшего на стовесельную ладью.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विनौ) विद्या में व्याप्त होनेवाले सभा सेनापति ! (यत्) तुम दोनों (अनारम्भणे) जिसमें आने-जाने का आरम्भ (अनास्थाने) ठहरने की जगह और (अग्रभणे) पकड़ नहीं है उस (समुद्रे) अन्तरिक्ष वा सागर में (शतारित्राम्) जिसमें जल की थाह लेने को सौ वल्ली वा सौ खम्भे लगे रहते और (नावम्) जिसको चलाते वा पठाते उस नाव को बिजुली और पवन के वेग के समान (ऊहथुः) बहाओ और (अस्तम्) जिसमें दुःखों को दूर करें उस घर में (आतस्थिवांसम्) धरे हुए (भुज्यम्) खाने-पीने के पदार्थ समूह को (अवीरयेथाम्) एक देश से दूसरे देश को ले जाओ, (तत्) उन तुम लोगों का हम सदा सत्कार करें ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि निरालम्ब मार्ग में अर्थात् जिसमें कुछ ठहरने का स्थान नहीं है वहां विमान आदि यानों से ही जावें। जबतक युद्ध में लड़नेवाले वीरों की जैसी चाहिये वैसी रक्षा न की जाय तबतक शत्रु जीते नहीं जा सकते, जिसमें सौ वल्ली विद्यमान हैं वह बड़े फैलाव की नाव बनाई जा सकती है। इस मन्त्र में शत शब्द असंख्यातयाची भी लिया जा सकता है, इससे अतिदीर्घ नौका का बनाना इस मन्त्र में जाना जाता है। मनुष्य जितनी बड़ी नौका बना सकते हैं, उतनी बड़ी बनानी चाहिये। इस प्रकार शीघ्र जानेवाला पुरुष भूमि और अन्तरिक्ष में जाने-आने के लिये यानों को बनावे ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनौ यद्यौ युवामनारम्भणेऽनास्थानेऽग्रभणे समुद्रे शतारित्रां नावमूहथुरस्तमातस्थिवांसं भुज्युमवीरयेथां विक्रमेथां तत् वयं सदा सत्कुर्याम ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अनारम्भणे) अविद्यमानमारम्भणं यस्मिँस्तस्मिन् (तत्) तौ (अवीरयेथाम्) विक्रमेथाम् (अनास्थाने) अविद्यमानं स्थित्यधिकरणं यस्मिन् (अग्रभणे) न विद्यते ग्रहणं यस्मिन्। अत्र हस्यः भः। (समुद्रे) अन्तरिक्षे सागरे वा (यत्) यौ (अश्विनौ) विद्याप्राप्तिशीलौ (ऊहथुः) विद्युद्वायू इव सद्यो गमयेतम् (भुज्युम्) भोगसमूहम् (अस्तम्) अस्यन्ति दूरीकुर्वन्ति दुःखानि यस्मिँस्तद्गृहम्। अस्तमिति गृहना०। निघं० ३। ४। (शतारित्राम्) शतसंख्याकान्यरित्राणि जलपरिमाणग्रहणार्थानि स्तम्भनानि वा यस्याम् (नावम्) नुदन्ति चालयन्ति प्रेरते वा यां ताम्। ग्लानुदिभ्यां डौः। उ० २। ६४। अनेनायं सिद्धः। (आतस्थिवांसम्) आस्थितम् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषैरालम्बविरहे मार्गे विमानादिभिरेव गन्तव्यं यावद् योद्धारो यथावन्न रक्ष्यन्ते तावच्छत्रवो जेतुं न शक्यन्ते। यत्र शतमरित्राणि विद्यन्ते सा महाविस्तीर्णा नौर्विधातुं शक्यते। अत्र शतशब्दोऽसंख्यातवाच्यपि ग्रहीतुं शक्यते। अतोऽतिदीर्घाया नौकाया विधानमत्र गम्यते। मनुष्यैर्यावती नौर्विधातुं शक्यते तावतीं निर्मातव्यैवं सद्योगामी जनो भूम्यन्तरिक्षगमनागमनार्थान्यपि यानानि विदध्यात् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी निरालम्ब मार्गात अर्थात जेथे उतरण्याची जागा नाही तेथे विमान इत्यादी यानांनी जावे. जोपर्यंत युद्धात लढणाऱ्या वीरांचे योग्य रक्षण होत नसेल तोपर्यंत शत्रूंना जिंकता येत नाही. ज्यात शंभर वल्हे असतात अशी मोठी नौका तयार करता येऊ शकते. या मंत्रात शत शब्द असंख्यात या अर्थानेही घेता येऊ शकतो. अति दीर्घ नौका तयार करणे हे या मंत्रावरून जाणता येते. माणसांना जेवढी मोठी नौका बनविता येईल तेवढी बनवावी. याप्रमाणे शीघ्र प्रवास करणाऱ्या पुरुषाने भूमी व अंतरिक्षात गमनागमनासाठी याने बनवावीत. ॥ ५ ॥
06 यमश्विना ददथुः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
मूलम् ...{Loading}...
यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा॑य॒ शश्व॒दित्स्व॒स्ति ।
तद्वां॑ दा॒त्रं महि॑ की॒र्तेन्यं॑ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो॑ अ॒र्यः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
य꣡म् अश्विना दद꣡थुः श्वेत꣡म् अ꣡श्वम्
अघा꣡शुवाय श꣡श्वद् इ꣡त् सुअस्ति꣡
त꣡द् वां दात्र꣡म् म꣡हि कीर्ते꣡नियम् भूत्
पैद्वो꣡ वाजी꣡ स꣡दम् इ꣡द् ध꣡व्यो अर्यः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
áśvam ← áśva- (nominal stem)
{case:ACC, gender:M, number:SG}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
dadáthuḥ ← √dā- 1 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
śvetám ← śvetá- (nominal stem)
{case:NOM, gender:M, number:SG}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
aghā́śvāya ← aghā́śva- (nominal stem)
{case:DAT, gender:M, number:SG}
ít ← ít (invariable)
{}
śáśvat ← śáśvant- (nominal stem)
{case:NOM, gender:N, number:SG}
svastí ← svastí- (nominal stem)
{case:NOM, gender:N, number:SG}
bhūt ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
dātrám ← dātrá- (nominal stem)
{case:NOM, gender:N, number:SG}
kīrtényam ← kīrténya- (nominal stem)
{case:NOM, gender:N, number:SG}
máhi ← máh- (nominal stem)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
aryáḥ ← arí- (nominal stem)
{case:NOM, gender:M, number:SG}
hávyaḥ ← hávya- (nominal stem)
{case:NOM, gender:M, number:SG}
ít ← ít (invariable)
{}
paidváḥ ← paidvá- (nominal stem)
{case:NOM, gender:M, number:SG}
sádam ← sádam (invariable)
{}
vājī́ ← vājín- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
यम् । अ॒श्वि॒ना॒ । द॒दथुः॑ । श्वे॒तम् । अश्व॑म् । अ॒घऽअ॑श्वाय । शश्व॑त् । इत् । स्व॒स्ति ।
तत् । वा॒म् । दा॒त्रम् । महि॑ । की॒र्तेन्य॑म् । भू॒त् । पै॒द्वः । वा॒जी । सद॑म् । इत् । हव्यः॑ । अ॒र्यः ॥
Hellwig Grammar
- yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- aśvinā ← aśvin
- [noun], nominative, dual, masculine
- “Asvins; two.”
- dadathuḥ ← dā
- [verb], dual, Perfect indicative
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- śvetam ← śveta
- [noun], accusative, singular, masculine
- “white; bright; śveta [word]; bright.”
- aśvam ← aśva
- [noun], accusative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- aghāśvāya ← agha
- [noun]
- “bad; dangerous; ill; iniquitous; bad.”
- aghāśvāya ← aśvāya ← aśva
- [noun], dative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śaśvad ← śaśvat
- [noun], nominative, singular, neuter
- “all(a); each(a).”
- it ← id
- [adverb]
- “indeed; assuredly; entirely.”
- svasti
- [noun], nominative, singular, neuter
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
- tad ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- dātram ← dātra
- [noun], nominative, singular, neuter
- “sickle; gift; scythe.”
- mahi
- [noun], nominative, singular, neuter
- “great; firm.”
- kīrtenyam ← kīrtenya
- [noun], nominative, singular, neuter
- bhūt ← bhū
- [verb], singular, Aorist inj. (proh.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- paidvo ← paidvaḥ ← paidva
- [noun], nominative, singular, masculine
- vājī ← vājin
- [noun], nominative, singular, masculine
- “horse; bird; seven; hero; achiever; aphrodisiac.”
- sadam
- [adverb]
- “always.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- dhavyo ← havyaḥ ← hvā
- [verb noun], nominative, singular
- “raise; call on; call; summon.”
- aryaḥ ← ari
- [noun], genitive, singular, masculine
सायण-भाष्यम्
अत्रेदमाख्यायते । पेदुर्नाम कश्चित् स चाश्विनौ तुष्टाव । तस्मै प्रीतौ कंचिच्छ्वेतवर्णमश्वं दत्तवन्तौ । स चाश्वस्तस्य प्रौढं जयं चकारेति । एतदत्र प्रतिपाद्यते । हे अश्विनौ युवाम् अघाश्वाय अहन्तव्याश्वाय’ । पेदुनाम्ने राजर्षये यं श्वेतवर्णम् अश्वं ददथुः दत्तवन्तौ सोऽश्वस्तस्मै स्वस्ति जयलक्षणं मङ्गलं शश्वत् इत् नित्यमेव चकार । वां युवयोः तत् दात्रं दानं महि महदतिगम्भीरम् अत एव कीर्तेन्यं सर्वैः कीर्तनीयं प्रशस्यं भूत् अभूत् । तस्मात् पैद्वः पेदोः संबन्धी पतनशीलः शीघ्रगामी वा अर्यः शत्रूणां प्रेरयिता युद्धेषु प्रेरयितव्यो वा वाजी वेजनवान् सोऽश्वः सदमित् सदैव हव्यः अस्माभिरप्याह्वातव्यः ॥ दात्रम् । ददातेर्भावे औणादिकः त्रप्रत्ययः । महि । ‘मह पूजायाम् । ‘इन्सर्वधातुभ्यः’ इति इन्। कीर्तेन्यम् । ‘कॄत संशब्दने ‘। ‘कृत्यार्थे तवैकेन्केन्यत्वनः’ इति केन्यप्रत्ययः । ‘ऋत इद्धातोः’ इति इत्वम् । भूत् । ‘बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । पैद्वः । पेदोः संबन्धी । तस्येदम्’ इति अण् । छान्दसो वर्णलोपः। हव्यः । ह्वयतेः ‘अचो यत्’ इति यत् । ‘बहुलं छन्दसि ’ इति संप्रसारणम् । गुणः । ‘धातोस्तन्निमित्तस्यैव ’ इति अवादेशः । अर्यः । ‘ ऋ गतौ । अघ्न्यादयश्च’ (उ. सू. ४. ५५१) इति औणादिको यत् । व्यत्ययेनान्तोदात्तत्वम् ॥
Wilson
English translation:
“Aśvins, the white horse you gave to Pedu, whose horses were indestrucible, was ever to him success; that, your precious gift, is always to be celebrated; the horse of Pedu, the scatterer (of enemies), is always to be invoked.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pedu was a rājaṛṣi, who worshipped the Aśvins; therefore, they gave him a white horse, possessing which, he was always victorious over his enemies.
Jamison Brereton
O Aśvins, the white horse that you gave to (Pedu), whose horse was bad, to be everlasting well-being (for him)—
that great gift of yours is to be famed. The racehorse of Pedu is ever to be called upon by the stranger.
Griffith
The white horse which of old ye gave Aghasva, Asvins, a gift to be his wealth for ever,–
Still to be praised is that your glorious present, still to be famed is the brave horse of Pedu.
Geldner
Das weiße Roß, daß ihr Asvin dem Schlechtberittenen gabt - ein dauerndes Glück - dies euer großes Geschenk ist zu rühmen, das Peduroß ist für einen hohen Herrn stets anzurufen.
Grassmann
Dass, Ritter, ihr dem schlechtberittnen schenktet das weisse Ross, das ewig dient zum Heile; Dies euer gross Geschenk ist hoch zu rühmen, des Pedu treues Ross das stets erwünschte.
Elizarenkova
Белый конь – это длящееся счастье –
(Что вы) подарили тому, у кого плохой конь,
Да будет воспет этот ваш великий дар,
Конь Педу, завоеватель наград, кого чужой всегда должен звать (на помощь)!
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) जल और पृथिवी के समान शीघ्र सुख के देनेहारो सभासेनापति ! तुम दोनों (अघाश्वाय) जो मारने के न योग्य और शीघ्र पहुँचानेवाला है उस वैश्य के लिये (यम्) जिस (श्वेतम्) अच्छे बढ़े हुए (अश्वम्) मार्ग में व्याप्त प्रकाशमान बिजुलीरूप अग्नि को (ददथुः) देते हो तथा जिससे (शश्वत्) निरन्तर (स्वस्ति) सुख को पाकर (वाम्) तुम दोनों की (कीर्त्तेन्यम्) कीर्त्ति होने के लिये (महि) बड़े राज्यपद (दात्रम्) और देने योग्य (इत्) ही पदार्थ को ग्रहण कर (पैद्वः) सुख से ले जानेहारा (वाजी) अच्छा ज्ञानवान् पुरुष उस (सदम्) रथ को कि जिसमें बैठते हैं रच के (अर्यः) वणियाँ (हव्यः) पदार्थों के लेने योग्य (भूत्) होता है (तत्, इत्) उसी पूर्वोक्त विमानादि को बनाओ ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सभा और सेना के अधिपति वणियों (=वणिकों) की भली-भाँति रक्षा कर रथ आदि यानों में बैठाकर द्वीप-द्वीपान्तर में पहुँचावें, वे बहुत धनयुक्त होकर निरन्तर सुखी होते हैं ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवामघाश्वाय वैश्याय यं श्वेतमश्वं भास्वरं विद्युदाख्यं ददथुर्दत्तः। येन शश्वत् स्वस्ति प्राप्य वा कीर्त्तेन्यं महि दात्रमिदेव गृहीत्वा पैद्वो वाजी तत् सदं रचयित्वाऽर्यश्च हव्यो भूद् भवति तदिदेवं विधत्ताम् ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यम्) (अश्विना) जलपृथिव्याविवाशुसुखदातारौ (ददथुः) (श्वेतम्) प्रवृद्धम् (अश्वम्) अध्वव्यापिनमग्निम् (अघाश्वाय) हन्तुमयोग्याय शीघ्रं गमयित्रे (शश्वत्) निरन्तरम् (इत्) एव (स्वस्ति) सुखम् (तत्) कर्म (वाम्) युवयोः (दात्रम्) दातुं योग्यम् (महि) महद्राज्यम् (कीर्त्तेन्यम्) कीर्त्तितुम् (भूत्) भवति (पैद्वः) सुखेन प्रापकः (वाजी) ज्ञानवान् (सदम्) सीदन्ति यस्मिन् याने तत् (इत्) एव (हव्यः) आदातुमर्हः (अर्यः) वणिग्जनः ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यौ सभासेनाध्यक्षौ वणिजः संरक्ष्य यानेषु स्थापयित्वा द्वीपद्वीपान्तरे प्रेषयेतां तौ श्रिया युक्तौ भूत्वा सततं सुखिनौ जायेते ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे सभा, सेनापती व व्यापाऱ्यांचे चांगल्या प्रकारे रक्षण करून त्यांना रथ इत्यादी यानात बसवून द्वीपद्वीपान्तरी पोचवितात. तेव्हा ते अत्यंत धनवान बनून सदैव सुखी होतात. ॥ ६ ॥
07 युवं नरा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् ।
का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥
मूलम् ...{Loading}...
यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं॑धिम् ।
का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा॑याः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
युवं꣡ नरा स्तुवते꣡ पज्रिया꣡य
कक्षी꣡वते अरदतम् पु꣡रंधिम्
कारोतरा꣡च् छफा꣡द् अ꣡श्वस्य वृ꣡ष्णः
शतं꣡ कुम्भाँ꣡ असिञ्चतं सु꣡रायाः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
pajriyā́ya ← pajriyá- (nominal stem)
{case:DAT, gender:M, number:SG}
stuvaté ← √stu- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
aradatam ← √rad- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
kakṣī́vate ← kakṣī́vant- (nominal stem)
{case:DAT, gender:M, number:SG}
púraṁdhim ← púraṁdhi- (nominal stem)
{case:ACC, gender:F, number:SG}
áśvasya ← áśva- (nominal stem)
{case:GEN, gender:M, number:SG}
kārotarā́t ← kārotará- (nominal stem)
{case:ABL, gender:M, number:SG}
śaphā́t ← śaphá- (nominal stem)
{case:ABL, gender:M, number:SG}
vŕ̥ṣṇaḥ ← vŕ̥ṣan- (nominal stem)
{case:GEN, gender:M, number:SG}
asiñcatam ← √sic- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
kumbhā́n ← kumbhá- (nominal stem)
{case:ACC, gender:M, number:PL}
śatám ← śatá- (nominal stem)
{case:ACC, gender:N, number:SG}
súrāyāḥ ← súrā- (nominal stem)
{case:GEN, gender:F, number:SG}
पद-पाठः
यु॒वम् । न॒रा॒ । स्तु॒व॒ते । प॒ज्रि॒याय॑ । क॒क्षीव॑ते । अ॒र॒द॒त॒म् । पुर॑म्ऽधिम् ।
का॒रो॒त॒रात् । श॒फात् । अश्व॑स्य । वृष्णः॑ । श॒तम् । कु॒म्भान् । अ॒सि॒ञ्च॒त॒म् । सुरा॑याः ॥
Hellwig Grammar
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- narā ← nṛ
- [noun], nominative, dual, masculine
- “man; man; nṛ [word]; crew; masculine.”
- stuvate ← stu
- [verb noun], dative, singular
- “laud; praise; declare; stu.”
- pajriyāya ← pajriya
- [noun], dative, singular, masculine
- “Kakṣīvant.”
- kakṣīvate ← kakṣīvant
- [noun], dative, singular, masculine
- “Kakṣīvant; kakṣīvant [word].”
- aradatam ← rad
- [verb], dual, Imperfect
- “dig.”
- purandhim ← puraṃdhi
- [noun], accusative, singular, feminine
- “liberality; Puraṃdhi; munificence.”
- kārotarāc ← kārotarāt ← kārotara
- [noun], ablative, singular, masculine
- chaphād ← śaphāt ← śapha
- [noun], ablative, singular, masculine
- “one-eighth; śapha [word].”
- aśvasya ← aśva
- [noun], genitive, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- vṛṣṇaḥ ← vṛṣan
- [noun], genitive, singular, masculine
- “bullocky; potent; powerful; strong; manly; aroused; potent; much(a); male; large.”
- śataṃ ← śatam ← śata
- [noun], accusative, singular, neuter
- “hundred; one-hundredth; śata [word].”
- kumbhāṃ ← kumbha
- [noun], accusative, plural, masculine
- “jar; Kumbha; kumbha [word]; kumbhapuṭa; kumbha; Aquarius.”
- asiñcataṃ ← asiñcatam ← sic
- [verb], dual, Imperfect
- “submerge; sprinkle; pour; wet; decant; impregnate.”
- surāyāḥ ← surā
- [noun], genitive, singular, feminine
- “alcohol; surā; surā; surā [word]; Devi; wine; tavern.”
सायण-भाष्यम्
अत्रेयमाख्यायिका । कक्षीवानृषिः पुरा तमसा तिरोहितज्ञानः सन् ज्ञानार्थमश्विनौ तुष्टाव । तस्मै अश्विनौ प्रभूतां धियं दत्तवन्ताविति । तदाह । हे नरा नेतारावश्विनौ युवं युवां पज्रियाय । पज्रा इत्यङ्गिरसाम् आख्या ‘पज्रा वा अङ्गिरसः’ इत्याम्नातत्वात्। तेषां कुले जाताय कक्षीवते। कक्ष्या रज्जुरश्वस्य । तद्वते तत्संज्ञाय स्तुवते युवयोः स्तुतिं कुर्वते मह्यं पुरंधिं प्रभूतां धियं बुद्धिम् अरदतं व्यलिखतम् । यथा सर्वार्थगोचरा भवति तथा कृतवन्तावित्यर्थः । अपि च कारोतरात् । कारोतरो नाम वैदलश्चर्मवेष्टितो भाजनविशेषो यस्मिन् सुरायाः स्रावणं क्रियते । लुप्तोपममेतत् । कारोतरात् यथा सुरायाः संपादकाः तां स्रावयन्ति एवमेव युवां वृष्णः सेचनसमर्थस्य युष्मदीयस्य अश्वस्य शफात् खुरात् सुरायाः शतं कुम्भान् असंख्यातान् सुराघटान् असिञ्चतम् अक्षारयतम् । यद्वा । सिञ्चतिः पूरणार्थः । कारोतरस्थानीयात् युष्मदीयाश्वखुरात् या सुरा प्रवहति तया असंख्यातान् घटान् असिञ्चतम् अपूरयतम् । ये जनाः सौत्रामण्यादिकर्मणि युष्मद्यागाय सुरां याचन्ते तेषामित्यर्थः ॥ स्तुवते । स्तौतेलंटः शतृ । अदादित्वात् शपो लुक् । ‘शतुरनुस:०’ इति विभक्तेरुदात्तत्वम् । पज्रियाय । पज्रशब्दात् शैक्षिको घच् । कक्षीवते । आसन्दीवदष्ठीवञ्चक्रीवत्कक्षीवत्’ इति निपातनात् कक्ष्याशब्दस्य संप्रसारण वत्वं च । अरदतम् ।’ रद विलेखने ‘। पुरंधिम् । ‘पुरंधिर्बहुधीः ’ (निरु. ६. १३) इति यास्कः । पृषोदरादित्वात् पुरंधिभावः । यद्वा । पुरं पूरयितव्यं सर्वविषयजातमस्यां धीयते अवस्थाप्यते इति पुरंधिर्बुद्धिः । कर्मण्यधिकरणे च ’ इति दधातेः किप्रत्ययः । ‘तत्पुरुषे कृति बहुलम् ’ इति बहुलवचनात् अलुक् । इदं तु व्युत्पत्तिमात्रं वस्तुतः पृषोदरादिरेव । असिञ्चतम् । ‘षिचिर् क्षरणे’ । तौदादिकः । ‘शे मुचादीनाम्’ इति नुम् ॥
Wilson
English translation:
“You gave, leaders (of sacrifice), to Kakṣīvat, of the race of Pajra, various knowledge; you filled from the hoof of your vigorous steed, as if from a cask, a hundred jars of wine.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pajras = Aṅgiras; Kakṣīvat was a descendant of this family
Jamison Brereton
O men, you two dug out plentifulness for Pajra’s son, Kakṣīvant, who was praising you.
You poured from the filter, the hoof of the bull-like horse, a hundred pots of liquor.
Griffith
O Heroes, ye gave wisdom to Kaksivan who sprang from Pajra’s line, who sang your praises.
Ye poured forth from the hoof of your strong charger a hundred jars of wine as from a strainer.
Geldner
Ihr Herren gewähret dem preisenden Pajriya Kaksivat Wunscherfüllung: Ihr schenktet aus dem Hufe des Hengstes wie durch eine Seihe hundert Krüge Branntwein ein.
Grassmann
Ihr habt, o Männer, reiches Gut erschlossen dem Padschrasohn, dem preisenden Kakschivat, Ihr gosset hundert Kübel Suratrankes dort aus dem Born, dem Huf des starken Hengstes.
Elizarenkova
Вы, о два мужа, славящему (вас) Паджрие
Какшиванту исполнили желание:
Из копыта жеребца, (словно) через цедилку,
Налили сто кувшинов хмельного напитка.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरा) विनय को पाये हुए सभा सेनापति ! (युवम्) तुम दोनों (पज्रियाय) पदों में प्रसिद्ध होनेवाले (कक्षीवते) अच्छी सिखावट को सीखे और (स्तुवते) स्तुति करते हुए विद्यार्थी के लिये (पुरन्धिम्) बहुत प्रकार की बुद्धि और अच्छे मार्ग को (अरदतम्) चिन्ताओं तथा (वृष्णः) बलवान् (अश्वस्य) घोड़े के समान अग्नि संबन्धी कलाघर के (कारोतरात्) जिससे व्यवहारों को करते हुए शिल्पी लोग तर्क के साथ पार होते हैं उस (शफात्) खुर के समान जल सींचने के स्थान से (सुरायाः) सींचे हुए रस से भरे (शतम्) सौ (कुम्भान्) घड़ों को ले (असिञ्चतम्) सींचा करो ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शस्त्रवेत्ता अध्यापक विद्वान् जिस शान्तिपूर्वक इन्द्रियों को विषयों से रोकने आदि गुणों से युक्त सज्जन विद्यार्थी के लिये शिल्पकार्य्य अर्थात् कारीगरी सिखाने को हाथ की चतुराईयुक्त बुद्धि उत्पन्न कराते अर्थात् सिखाते हैं वह प्रशंसायुक्त शिल्पी अर्थात् कारीगर होकर रथ आदि को बना सकता है। शिल्पीजन जिस यान अर्थात् उत्तम विमान आदि रथ में जलघर से जल सींच और नीचे आग जलाकर भाफों से उसे चलाते हैं, उससे वे घोड़े से जैसे वैसे बिजुली आदि पदार्थों से शीघ्र एक देश से दूसरे देश को जा सकते हैं ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नरा युवं युवां पज्रियाय कक्षीवते स्तुवते विद्यार्थिने पुरन्धिमरदतम्। वृष्णोऽश्वस्य कारोतराच्छफात्सुरायाः पूर्णान् शतं कुम्भानसिञ्चतम् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवम्) युवाम् (नरा) नेतारौ विनयं प्राप्तौ (स्तुवते) स्तुतिं कुर्वते (पज्रियाय) पज्रेषु पद्रेषु पदेषु भवाय। अत्र पदधातोरौणादिको रक् वर्णव्यत्ययेन दस्य जः। ततो भवार्थे घः। (कक्षीवते) प्रशस्तशासनयुक्ताय (अरदतम्) सन् मार्गादिकं विज्ञापयताम् (पुरन्धिम्) पुरुं बहुविधां धियम्। पृषोदरादित्वादिष्टसिद्धिः। (कारोतरात्) कारान् व्यवहारान् कुर्वतः। शिल्पिन उ इति वितर्के तरति येन (शफात्) खुरादिव जलसेकस्थानात् (अश्वस्य) तुरङ्गस्येवाग्निगृहस्य (वृष्णः) बलवतः (शतम्) शतसंख्याकान् (कुम्भान्) (असिञ्चतम्) सिञ्चतम् (सुरायाः) अभिषुतस्य रसस्य ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - आप्तावध्यापकौ पुरुषौ यस्मै शमादियुक्ताय सज्जनाय विद्यार्थिने शिल्पकार्याय हस्तक्रियायुक्तां बुद्धिं जनयतः स प्रशस्तः शिल्पी भूत्वा यानानि रचयितुं शक्नोति। शिल्पिनो यस्मिन् याने जलं संसिच्याधोऽग्निं प्रज्वाल्य वाष्पैर्यानानि चालयन्ति तेन तेऽश्वैरिव विद्युदादिभिः पदार्थैः सद्यो देशान्तरं गन्तुं शक्नुयुः ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे शास्त्रवेत्ते, अध्यापक, विद्वान ज्या शांतीने इंद्रियांना विषयापासून रोखणाऱ्या गुणांनी युक्त सज्जन विद्यार्थ्यांसाठी शिल्पकार्य अर्थात कारागिरी शिकवीत हस्तक्रियाकौशल्याची बुद्धी उत्पन्न करवितात अर्थात शिकवितात ते प्रशंसायुक्त शिल्पी अर्थात कारागीर रथ इत्यादी बनवू शकतात. शिल्पी (कारागीर) ज्या यान अर्थात उत्तम विमान इत्यादी रथात जलघरातून जल सिंचन करून खाली अग्नी पेटवून वाफेवर चालवितात त्याद्वारे ते घोड्याप्रमाणे विद्युत इत्यादी पदार्थांद्वारे तात्काळ एका देशातून दुसऱ्या देशात जाऊ शकतात. ॥ ७ ॥
08 हिमेनाग्निं घ्रंसमवारयेथाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒मेना॒ग्निं (→पीडनाग्निम् वा) घ्रं॒सम्(=घर्मम्) अ॑वारयेथां
पितु॒मती॒म्(=अन्नमतीम्) ऊर्ज॑म् अस्मा अधत्तम् ।
ऋ॒बीसे॒(=अपगत-भासे [ऽग्नौ]) अत्रि॑म् अश्वि॒नाव् अ॑नीत॒म्
उन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥
(geothermal crater इत्यस्माद् इति मानसतरङ्गिणीकृत ऊहः।)
मूलम् ...{Loading}...
हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् ।
ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि॑न्यथुः॒ सर्व॑गणं स्व॒स्ति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
हिमे꣡नाग्निं꣡ घ्रंस꣡म् अवारयेथाम्
पितुम꣡तीम् ऊ꣡र्जम् अस्मा अधत्तम्
ऋबी꣡से अ꣡त्रिम् अश्विना꣡वनीतम्
उ꣡न् निन्यथुः स꣡र्वगणं सुअस्ति꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
avārayethām ← √vr̥- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:MED}
ghraṁsám ← ghraṁsá- (nominal stem)
{case:ACC, gender:M, number:SG}
hiména ← himá- (nominal stem)
{case:INS, gender:M, number:SG}
adhattam ← √dhā- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
asmai ← ayám (pronoun)
{case:DAT, gender:M, number:SG}
pitumátīm ← pitumánt- (nominal stem)
{case:ACC, gender:F, number:SG}
ū́rjam ← ū́rj- (nominal stem)
{case:ACC, gender:F, number:SG}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
átrim ← átri- (nominal stem)
{case:ACC, gender:M, number:SG}
ávanītam ← √nī- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
r̥bī́se ← r̥bī́sa- (nominal stem)
{case:LOC, gender:N, number:SG}
ninyathuḥ ← √nī- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
sárvagaṇam ← sárvagaṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}
út ← út (invariable)
{}
पद-पाठः
हि॒मेन॑ । अ॒ग्निम् । घ्रं॒सम् । अ॒वा॒र॒ये॒था॒म् । पि॒तु॒ऽमती॑म् । ऊर्ज॑म् । अ॒स्मै॒ । अ॒ध॒त्त॒म् ।
ऋ॒बीसे॑ । अत्रि॑म् । अ॒श्वि॒ना॒ । अव॑ऽनीतम् । उत् । नि॒न्य॒थुः॒ । सर्व॑ऽगणम् । स्व॒स्ति ॥
Hellwig Grammar
- himenāgniṃ ← himena ← hima
- [noun], instrumental, singular, neuter
- “snow; frost; hima [word]; winter; tin; silver; pearl; sauvīrāñjana; year; ague; Himalayas; coldness.”
- himenāgniṃ ← agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- ghraṃsam ← ghraṃsa
- [noun], accusative, singular, masculine
- avārayethām ← vāray
- [verb], dual, Imperfect
- “ward off; obstruct; restrain.”
- pitumatīm ← pitumat
- [noun], accusative, singular, feminine
- “alimentary.”
- ūrjam ← ūrj
- [noun], accusative, singular, feminine
- “strength; refreshment; vigor; food; strengthening.”
- asmā ← asmai ← idam
- [noun], dative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- adhattam ← dhā
- [verb], dual, Imperfect
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- ṛbīse ← ṛbīsa
- [noun], locative, singular, neuter
- “chasm.”
- atrim ← atri
- [noun], accusative, singular, masculine
- “Atri; Atri; atri [word].”
- aśvināvanītam ← aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- aśvināvanītam ← avanītam ← avanī ← √nī
- [verb noun], accusative, singular
- un ← ud
- [adverb]
- “up.”
- ninyathuḥ ← nī
- [verb], dual, Perfect indicative
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- sarvagaṇaṃ ← sarva
- [noun]
- “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”
- sarvagaṇaṃ ← gaṇam ← gaṇa
- [noun], accusative, singular, masculine
- “group; varga; troop; troop; battalion; flock; herd; gaṇa [word]; corporation; gaṇa; herd; sect; swarm; set; party; gaṇa; series; Ganesa; flight.”
- svasti
- [noun], accusative, singular, neuter
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
सायण-भाष्यम्
अत्रेदम् आख्यानम् ।
अत्रिम् ऋषिम् असुराः शतद्वारे पीडा-यन्त्र-गृहे प्रवेश्य तुषाग्निनाबाधिषत । तदानीं तेन ऋषिणा स्तुताव् अश्विनाव् अग्निम् उदकेनोपशमय्य तस्मात् पीडा-गृहाद् अविकलेन्द्रिय-वर्गं सन्तं निरगमयताम् इति । तद् एतत् प्रतिपाद्यते ।
हे अश्विनौ हिमेन हिमवच्छीतेनोदकेन घ्रंसं दीप्यमानम् अत्रेर् बाधनार्थम् असुरैः । प्रक्षिप्तं तुषाग्निम् अवारयेथाम् । युवां निवारितवन्तौ । शीतीकृतवन्ताव् इत्यर्थः ।
अपि चास्मा असुर-पीडया कार्श्यं प्राप्तायात्रये पितुमतीम् = पितुर् इत्य् अन्न-नाम , अन्न-युक्तम् ऊर्जं बलप्रदं रसात्मकं क्षीरादिकम् अधत्तम् - पुष्ट्यर्थं प्रायच्छतम् ।
ऋबीसे ऽपगत-प्रकाशे पीडायन्त्र-गृहे ऽवनीतम् अवाङ्-मुखतया ऽसुरैः प्रापितम्
अत्रिं सर्वगणम् - गणः समूहः, सर्वेषाम् इन्द्रियाणां पुत्रादीनां वा गणेनोपेतं स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः ।
तस्माद् गृहाद् उद्गमय्य युवां स्वगृहं प्रापितवन्तौ ।
यद्वा -
हिमेन शीतेन वृष्ट्य्-उदकेनाग्निवत् तीक्ष्णं घ्रंसम् - अहर् नामैतत् , सामर्थ्यान् निदाघ-कालीनम् अहर् अवारयेथाम् । तस्याह्नस् तैक्ष्ण्यं निवारितवन्तौ ।
अपि चास्मा अग्नये पितुमतीं चरु-पुरोडाशादि-लक्षणान्नोपेतम् ऊर्जं बलकरं रसात्मकम् उपस्तरणाभिघारणात्मकं घृतम् अधत्तम् । वृष्ट्य् -उत्पादनेनाग्नेर् यागार्थं हवींषि निष्पादितवन्ताव् इत्य् अर्थः ।
ऋबीसे ऽपगत-तेजस्के पृथिवी-द्रव्ये ऽवनीतम् ओषधीनाम् उत्पादनायावस्तान् नीतम्, पार्थिवाग्निना परिपक्वा उदकेन क्लिन्ना ह्य् ओषधि-वनस्पतयो विरोहन्ति । अत्रिं हविषाम् अत्तारम् ओषधि-वनस्पत्य्-आदीनां वा एवं-विधम् अग्निं सर्वगणं व्रीह्याद्योषधि-गणोपेतं हे अश्विनौ युवां स्वस्ति अविनाशो यथा भवति तथोन्निन्यथुः । व्रीह्याद्य्-ओषधि-वनस्पति-रूपेण भूमेर् उपरिष्ठान् नीतवन्तौ । कारणात्मना पार्थिवाग्नौ वर्तमानं सर्वमोषधिवनस्पत्यादिकमश्विनौ प्रवर्षणेन व्यक्तीकृतवन्तावित्यर्थः । अयं पक्षो यास्केन हिमेनोदकेनेत्यादिनोक्तः । नि ६-३६ ॥
पितुमतीम् । ह्रस्वनुड्भ्यां मतुब् इति मतुप उदात्तत्वम् ।
ऋबीसे । अत्र यास्कः । ऋबीसम् अपगत-भासम् अपचित-भासम् अपहृत-भासं गत-भासं वेति (नि ६-३५) पृषोदरादित्वादभिमतरूपस्वरसिद्धिः ।
अत्रिम् । अद भक्षणे । अदेस्त्रिनि चेति चशब्दात्त्रिः । अवनीतम् । गतिरनन्तर इति गतेः प्रकृतिस्वरत्वम् । स्वस्ति । अस भुवि । भावे क्तिन् । छन्दस्युभयथेति सार्वधातु कत्वादस्तेर्भूभावाभावः ॥ ८ ॥
Wilson
English translation:
“You quenched with cold (water) the blazing flames (that encompassed Atri), and supplied him with food-supported strength; you extricated him, Aśvins, from the dark (cavern) into which he had been thrown headlong and restored him to every kind of welfare.”
Jamison Brereton
With snow you two kept away fire and scorching heat.
You placed the nourishment of solid food for him.
You brought Atri up to well-being, who had been brought down into the earth cleft together with his whole band.
Griffith
Ye warded off with cold the fire’s fierce burning; food very rich in nourishment ye furnished.
Atri, cast downward in the cavern, Asvins ye brought, with all his people, forth to comfort.
Geldner
Durch Schnee wehrtet ihr der Feuersglut; ihr brachtet ihm nahrhafte Stärkung. Den in einen Glutofen gesteckten Atri holtet ihr mit ganzem Gefolge heil heraus, ihr Asvin.
Grassmann
Der Feuerglut habt ihr gewehrt durch Kühlung und habt dem Atri Speis’ und Trank gegeben, Ihr Ritter habt den in die Kluft gestossnen herausgeführt mit ganzer Schar zum Heile.
Elizarenkova
Снегом вы задержали пылающий огонь,
(А) ему дали подкрепляющую пищу.
Атри, сброшенного в раскаленную печь, о Ашвины,
Вы извлекли благополучно вместе со всей свитой.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) यज्ञानुष्ठान करनेवाले पुरुषो ! तुम दोनों (हिमेन) शीतल जल से (अग्निम्) आग और (घ्रंसम्) रात्रि के साथ दिन को (अवारयेथाम्) निर्वारो अर्थात् बिताओ। (अस्मै) इसके लिये (पितुमतीम्) प्रशंसित अन्नयुक्त (ऊर्जम्) बलरूपी नीति को (अधत्तम्) पुष्ट करो और (ऋबीसे) दुःख से जिसकी आभा जाती रही उस व्यवहार में (अत्रिम्) भोगनेहारे (अवनीतम्) पीछे प्राप्त कराये हुए (सर्वगणम्) जिसमें समस्त उत्तम पदार्थों का समूह है, उस (स्वस्ति) सुख को (उन्निन्यथुः) उन्नति देओ ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को चाहिये कि इस संसार के सुख के लिये यज्ञ से शोधे हुए जल से और वनों के रखने से अति उष्णता (खुश्की) दूर करें। अच्छे बनाए हुए अन्न से बल उत्पन्न करें और यज्ञ के आचरण से तीन प्रकार के दुःख को निवार के सुख को उन्नति देवें ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां हिमेनोदकेनाग्निं घ्रंसं चावारयेथामस्मै पितुमतीमूर्जमधत्तमृबीसेऽत्रिमवनीतं सर्वगणं स्वस्ति चोन्निन्यथुरूर्धं नयतम् ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (हिमेन) शीतेनाग्निम् (घ्रंसम्) रात्र्या दिनम्। घ्रंस इत्यहर्ना०। निघं० १। ९। (अवारयेथाम्) निवारयेतम् (पितुमतीम्) प्रशस्तान्नयुक्ताम् (ऊर्जम्) पराक्रमाख्यां नीतिम् (अस्मै) (अधत्तम्) पोषयतम् (ऋबीसे) दुर्गतभासे व्यवहारे (अत्रिम्) अत्तारम्। अदेस्त्रिनिश्च। उ० ४। ६९। अत्र चकारात् त्रिवनुवर्त्तते। तेनादधातोस्त्रिप्। (अश्विना) यज्ञानुष्ठानशीलौ (अवनीतम्) अर्वाक् प्रापितम् (उत्) (निन्यथुः) नयतम् (सर्वगणम्) सर्वे गणा यस्मिंस्तत् (स्वस्ति) सुखम् ॥ ८ ॥यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे−ऋबीसमपगतभासमपहृतभासमन्तर्हितभासं गतभासं वा। हिमेनोदकेन ग्रीष्मान्तेऽग्निं घ्रंसमहरवारयेथामन्नवतीं चास्मा ऊर्जमधत्तमग्नये योऽयमृद्बीसे पृथिव्यामग्निरन्तरौषधिवनस्पतिष्वप्सु तमुन्निन्यथुः सर्वगणं सर्वनामानम्। गणो गणनाद् गुणश्च यद्वृष्ट ओषधय उद्यन्ति प्राणिनश्च पृथिव्यां तदश्विनो रूपं तेनैनौ स्तौति । निरु० ६। ३५। ३६।
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वद्भिरेतत्संसारसुखाय यज्ञेन शोधितेन जलेन वनरक्षणेन च परितापो निवारणीयः, संस्कृतेनान्नेन बलं प्रजननीयम्। यज्ञानुष्ठानेन त्रिविधदुःखं निवार्य सुखमुन्नेयम् ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी संसारातील सुखासाठी व वनाचे रक्षण करण्यासाठी यज्ञाने संस्कारित केलेल्या जलाने अति उष्णता (रुक्षता) दूर करावी. चांगल्या प्रकारे तयार केलेल्या अन्नाने बल उत्पन्न करावे व यज्ञाच्या अनुष्ठानाने तीन प्रकारचे दुःख निवारण करून सुख वाढवावे. ॥ ८ ॥
09 परावतं नासत्यानुदेथामुच्चाबुध्नम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् ।
क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
मूलम् ...{Loading}...
परा॑व॒तं ना॑सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा॑रम् ।
क्षर॒न्नापो॒ न पा॒यना॑य रा॒ये स॒हस्रा॑य॒ तृष्य॑ते॒ गोत॑मस्य ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प꣡रावतं꣡ नासतियानुदेथाम्
उच्चा꣡बुध्नं चक्रथुर् जिह्म꣡बारम्
क्ष꣡रन्न् आ꣡पो न꣡ पाय꣡नाय राये꣡
सह꣡स्राय तृ꣡ष्यते गो꣡तमस्य
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
anudethām ← √nud- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:MED}
avatám ← avatá- (nominal stem)
{case:ACC, gender:M, number:SG}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
párā ← párā (invariable)
{}
cakrathuḥ ← √kr̥- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
jihmábāram ← jihmábāra- (nominal stem)
{case:NOM, gender:M, number:SG}
uccā́budhnam ← uccā́budhna- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́paḥ ← áp- (nominal stem)
{case:NOM, gender:F, number:PL}
kṣáran ← √kṣar- (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:ACT}
ná ← ná (invariable)
{}
pāyánāya ← pāyána- (nominal stem)
{case:DAT, gender:N, number:SG}
rāyé ← rayí- ~ rāy- (nominal stem)
{case:DAT, gender:M, number:SG}
gótamasya ← gótama- (nominal stem)
{case:GEN, gender:M, number:SG}
sahásrāya ← sahásra- (nominal stem)
{case:DAT, gender:N, number:SG}
tŕ̥ṣyate ← √tr̥ṣ- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
पद-पाठः
परा॑ । अ॒व॒तम् । ना॒स॒त्या॒ । अ॒नु॒दे॒था॒म् । उ॒च्चाऽबु॑ध्नम् । च॒क्र॒थुः॒ । जि॒ह्मऽबा॑रम् ।
क्षर॑न् । आपः॑ । न । पा॒यना॑य । रा॒ये । स॒हस्रा॑य । तृष्य॑ते । गोत॑मस्य ॥
Hellwig Grammar
- parāvataṃ ← parāvatam ← parāvat
- [noun], accusative, singular, feminine
- “distance; distance; distance.”
- nāsatyānudethām ← nāsatyā ← nāsatya
- [noun], nominative, dual, masculine
- “Asvins; nāsatya [word].”
- nāsatyānudethām ← anudethām ← nud
- [verb], dual, Imperfect
- “push; propel; expel; push; move.”
- uccābudhnaṃ ← uccābudhnam ← uccābudhna
- [noun], accusative, singular, masculine
- cakrathur ← cakrathuḥ ← kṛ
- [verb], dual, Perfect indicative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- jihmabāram ← jihma
- [noun]
- “crooked; oblique; crooked.”
- jihmabāram ← bāram ← bāra
- [noun], accusative, singular, masculine
- kṣarann ← kṣaran ← kṣar
- [verb], plural, Imperfect
- “run; melt.”
- āpo ← āpaḥ ← ap
- [noun], nominative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- na
- [adverb]
- “not; like; no; na [word].”
- pāyanāya ← pāyana
- [noun], dative, singular, neuter
- rāye ← rai
- [noun], dative, singular, masculine
- “wealth; possession; rai [word]; gold.”
- sahasrāya ← sahasra
- [noun], dative, singular, neuter
- “thousand; one-thousandth; sahasra [word].”
- tṛṣyate ← tṛṣ
- [verb noun], dative, singular
- “thirst.”
- gotamasya ← gotama
- [noun], genitive, singular, masculine
- “Gotama; gotama [word].”
सायण-भाष्यम्
अत्रेदमाख्यानम् । कदाचिन्मरुभूमौ वर्तमानस्य स्तोतुः गोतमस्य ऋषेः समीपं देशान्तरे वर्तमानं कूपमुत्खायाश्विनौ प्रापयेताम् । प्रापय्य च तं कूपं स्नानपानादिसौकर्याय उपरिमूलमधोबिलमवास्थापयतामिति । तदेतदाह । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ नासिकाप्रभवौ वा एतत्संज्ञावश्विनौ युवाम् अवतम् । कूपनामैतत् । अवस्तात्ततं कूपं परा अनुदेथां गोतमस्य ऋषेः समीपे प्रैरिषाथाम् । तदनन्तरं तं कूपम् उच्चाबुध्नम् उच्चैरुपरिष्टात् बुध्नो मूलं यस्य स तथोक्तः । जिह्मबारं जिह्ममधस्ताद्वर्तमानतया वक्रं बारं द्वारं यस्य स तथोक्तः । एवंगुणविशिष्टं चक्रथुः युवामकृषाथाम् । तस्मात् कूपात् तृष्यते पिपासतः गोतमस्य पायनाय पानार्थम् आपो न आपश्च । अयं नशब्दश्चार्थे । क्षरन् प्रवाहरूपेण निरगमन् । कीदृशस्य । राये हवींषि दत्तवतः सहस्राय सहनशीलाय । यद्वा सहस्रसंख्याकाय राये धनाय एतत्संख्यधनलाभार्थं च अक्षरन् ॥ अनुदेथाम् । णुद प्रेरणे’। तौदादिकः । जिह्मबारम् । द्वारशब्दस्य पृषोदरादित्वात्.बारादेशः । क्षरन् । ‘क्षर संचलने ‘।’ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । शपः पित्त्वादनुदात्तत्वम् । तिङो लसार्वधातुकस्वरेण धातुस्वरः । पायनाय" । हेतुमति णिच् । ‘शाच्छासाह्वा’ इति युक्। भावे ल्युट्। राये । रा दाने ‘। राति ददातीति राः । ‘रातेर्डै: ’ ( उ. सू. २. २२४ )। ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । तृष्यते । ञितृषा पिपासायाम् । श्यन् । लटः शतृ । श्यनो नित्त्वादाद्युदात्तत्वम् ॥ ‘षष्ठ्यर्थे चतुर्थी वक्तव्या’ (पा. म. २. ३. ६२. १ ) इति चतुथीं ॥
Wilson
English translation:
“Nāsatyas, you raised up the well, and made th ebase, which had been turned upwards, the curved mouth, so that the water issued for the beverage of the thirsty Gotama, the offerer.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Water issued: Related to the Maruts; describes the manner in which the well was presented to Gotama
Jamison Brereton
You pushed the well far away, Nāsatyas; you put it bottom up, with its banks [=rim] aslant.
Like waters for drinking they [=inspirations] flowed, for wealth to the thirsting thousand (descendants [?]) of Gotama.
Griffith
Ye lifted up the well, O ye Nasatyas, and set the base on high to open downward.
Streams flowed for folk of Gotama who thirsted, like rain to bring forth thousandfold abundance.
Geldner
Ihr Nasatya´s stürztet den Brunnen um; ihr machtet, daß der Boden oben und der Rand geneigt war. Wie Wasser zum Tränken flossen die Wasser zum Reichtum für die durstigen tausend Leute des Gotama.
Grassmann
Ihr Treuen stiesset um den Born und hieltet den Boden oben und die Oeffnung schräge; Wie durstige zu tränken, rannen Ströme dem Gotama zu tausendfachem Reichthum.
Elizarenkova
Вы сдвинули колодец, о Насатьи:
Сделали его кверху дном, с отверстием насторону.
Как воды стремятся для питья, (так потекли они) для богатства,
Для жаждущей тысячи (людей) Готамы.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) आग और पवन के समान वर्त्तमान सभापति और सेनाधिपति ! तुम दोनों (जिह्मवारम्) जिसको टेढ़ी लगन और (उच्चाबुध्नम्) उससे जिसमें ऊँचा अन्तरिक्ष अर्थात् अवकाश उस रथ आदि को (अवतम्) रक्खो और अनेक कामों की सिद्धि (चक्रथुः) करो और उसको यथायोग्य व्यवहार में (परा, अनुदेथाम्) लगाओ। जो (गोतमस्य) अतीव स्तुति करनेवाले के रथ आदि पर (तृष्यते) प्यासे के लिये (पायनाय) पीने को (आपः) भाफरूप जल जैसे (क्षरन्) गिरते हैं (न) वैसे (सहस्राय) असंख्यात (राये) धन के लिये अर्थात् धन देने के लिये प्रसिद्ध होता है वैसे रथ आदि को बनाओ ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। शिल्पी लोगों को विमानादि यानों में जिसमें बहुत मीठे जल की धार मावे ऐसे कुण्ड को बना, आग से उस विमान आदि यान को चला, उसमें सामग्री को धर, एक देश से दूसरे देश को जाय और असंख्यात धन पाय के परोपकार का सेवन करना चाहिये ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्निवायुवद्वर्त्तमानौ नासत्याऽश्विनौ युवां जिह्मवारमुच्चाबुध्नमवतमनेन कार्य्यसिद्धिं चक्रथुः कुरुतम्। तं पराऽनुदेथां यो गोतमस्य याने तृष्यते पायनायापः क्षरन्नेव सहस्राय राये जायेत तादृशं निर्मिमाथाम् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (परा) (अवतम्) रक्षतम् (नासत्या) अग्निवायू इव वर्त्तमानौ (अनुदेथाम्) प्रेरयेथाम् (उच्चाबुध्नम्) उच्चा ऊर्द्ध्वं बुध्नमन्तरिक्षं यस्मिँस्तम् (चक्रथुः) कुरुतम् (जिह्मवारम्) जिह्मं कुटिलं वारो वरणं यस्य तम् (क्षरन्) क्षरन्ति (आपः) वाष्परूपाणि जलानि (न) इव (पायनाय) पानाय (राये) धनाय (सहस्राय) असंख्याताय (तृष्यते) तृषिताय (गोतमस्य) अतिशयेन गौः स्तोता गोतमस्तस्य ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। शिल्पिभिर्विमानादियानेषु पुष्कलमधुरोदकाधारं कुण्डं निर्मायाग्निना संचाल्य तत्र संभारान् धृत्वा देशान्तरं गत्वाऽसंख्यातं धनं प्राप्य परोपकारः सेवनीयः ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. कारागिरांनी विमान इत्यादी यानात मधुर जलाची धार मावेल असे कुंड बनवून अग्नीद्वारे त्या विमान इत्यादी यानाला चालवून त्यात सामान ठेवून एका स्थानाहून दुसऱ्या स्थानी जावे व असंख्य धन प्राप्त करून परोपकार करावा. ॥ ९ ॥
10 जुजुरुषो नासत्योत - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
मूलम् ...{Loading}...
जु॒जु॒रुषो॑ नासत्यो॒त व॒व्रिं प्रामु॑ञ्चतं द्रा॒पिमि॑व॒ च्यवा॑नात् ।
प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
जुजुरु꣡षो नासतियोत꣡ वव्रि꣡म्
प्रा꣡मुञ्चतं द्रापि꣡म् इव च्य꣡वानात्
प्रा꣡तिरतं जहित꣡स्या꣡यु° दस्रा
आ꣡द् इ꣡त् प꣡तिम् अकृणुतं कनी꣡नाम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
jujurúṣaḥ ← √jr̥̄- ~ jūr- (root)
{case:ABL, gender:M, number:SG, tense:PRF, voice:ACT}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
utá ← utá (invariable)
{}
vavrím ← vavrí- (nominal stem)
{case:ACC, gender:M, number:SG}
amuñcatam ← √muc- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
cyávānāt ← cyávāna- (nominal stem)
{case:ABL, gender:M, number:SG}
drāpím ← drāpí- (nominal stem)
{case:ACC, gender:M, number:SG}
iva ← iva (invariable)
{}
prá ← prá (invariable)
{}
atiratam ← √tr̥̄- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
dasrā ← dasrá- (nominal stem)
{case:VOC, gender:M, number:DU}
jahitásya ← √hā- 2 (root)
{case:GEN, gender:M, number:SG, non-finite:PPP}
prá ← prá (invariable)
{}
akr̥ṇutam ← √kr̥- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
ā́t ← ā́t (invariable)
{}
ít ← ít (invariable)
{}
kanī́nām ← kanyā̀- ~ kanī́n- (nominal stem)
{case:GEN, gender:F, number:PL}
pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
जु॒जु॒रुषः॑ । ना॒स॒त्या॒ । उ॒त । व॒व्रिम् । प्र । अ॒मु॒ञ्च॒त॒म् । द्रा॒पिम्ऽइ॑व । च्यवा॑नात् ।
प्र । अ॒ति॒र॒त॒म् । ज॒हि॒तस्य॑ । आयुः॑ । द॒स्रा॒ । आत् । इत् । पति॑म् । अ॒कृ॒णु॒त॒म् । क॒नीना॑म् ॥
Hellwig Grammar
- jujuruṣo ← jujuruṣaḥ ← jṛ
- [verb noun], genitive, singular
- “jṛ; digest; age; cook; boil down; decay; decay; ripen.”
- nāsatyota ← nāsatya
- [noun], vocative, singular, masculine
- “Asvins; nāsatya [word].”
- nāsatyota ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- vavrim ← vavri
- [noun], accusative, singular, masculine
- “covering; lurking place.”
- prāmuñcataṃ ← prāmuñcatam ← pramuc ← √muc
- [verb], dual, Imperfect
- “emit; free; release; uncover; dig; shoot; cure; ejaculate.”
- drāpim ← drāpi
- [noun], accusative, singular, masculine
- “garment; cape.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- cyavānāt ← cyavāna
- [noun], ablative, singular, masculine
- “Cyavana.”
- prātirataṃ ← prātiratam ← pratṛ ← √tṛ
- [verb], dual, Imperfect
- “traverse; prolong.”
- jahitasyāyur ← jahitasya ← hā
- [verb noun], genitive, singular
- “abandon; decrease; want; kill; deteriorate; get rid of; exclude; lose; avoid; remove; leave; abandon; neglect; leave; discard; apostatize; discontinue; weaken; abandon; assail; subtract; foreswear; pour away; withdraw; depart; reduce.”
- jahitasyāyur ← āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- dasrād ← dasrā ← dasra
- [noun], vocative, dual, masculine
- “Asvins.”
- dasrād ← āt
- [adverb]
- “then.”
- it ← id
- [adverb]
- “indeed; assuredly; entirely.”
- patim ← pati
- [noun], accusative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- akṛṇutaṃ ← akṛṇutam ← kṛ
- [verb], dual, Imperfect
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- kanīnām ← kanī
- [noun], genitive, plural, feminine
सायण-भाष्यम्
अत्रेदमाख्यानम् । वलीपलितादिभिरुपेतो जीर्णाङ्गः पुत्रादिभिः परित्यक्तश्चवनाख्यः ऋषिरश्विनौ तुष्टाव । स्तुतावश्विनौ तस्मै ऋषये जरामपगमय्य पुनर्यौवनमकुरुतामिति । तदेतदाह । हे नासत्या अश्विनौ जुजुरुषः जीर्णात् च्यवानात् च्यवनाख्यादृषेः सकाशात् ‘वव्रिं कृत्स्नं शरीरमावृत्यावस्थितां जरा प्रामुञ्चतं प्रकर्षेणामोचयतम् । तत्र दृष्टान्तः । द्रापिमिव । द्वापिरिति कवचस्याख्या । यथा कश्चित् कवचं कृत्स्नशरीरव्यापकं धृत्वा पश्चात् शरीरात् पृथक्करोति तद्वत् । उत अपि च हे दस्रा एतत्संज्ञौ दर्शनीयौ वा अश्विनौ जहितस्य पुत्रादिभिः परित्यक्तस्य ऋषेः आयुः जीवन प्रातिरतं प्रावर्धयतम् । प्रपूर्वस्तिरतिर्वधनार्थः । आत् इत् अनन्तरमेव युवानं सन्तं कनीनां कन्यानां पतिं भर्तारम् अकृणुतम् अकुरुतम् ॥ जुजुरुषः । जॄष् वयोहानौ ‘। लिटः क्वसुः । ‘बहुलं छन्दसि ’ इति उत्वम् । द्विर्भावः । पञ्चम्येकवचने वसोः संप्रसारणम्’ इति संप्रसारणम् । शासिवसिघसीनां च’ इति षत्वम् । वव्रिम् । वृञ् वरणे’। ’ आदृगमहन’ इति किप्रत्ययः । जहितस्य । ओहाक् त्यागे’। कर्मणि निष्ठा । तस्य ‘छन्दस्युभयथा ’ इति सार्वधातुकत्वात् यक् । तस्य ‘बहुलं छन्दसि ' इति श्लुः । जहातेश्च’ (पा. सू. ६. ४. ११६ ) इति इत्वम् । कनीनाम् । ‘रयेर्मतौ बहुलम् इति बहुलवचनात् कन्याशब्दस्य अत्र संप्रसारणम् ॥ ॥ ९ ॥
Wilson
English translation:
“Nāsatyas, you stripped off from the aged Cyavana his entire skin, as if it had been a coat of mail; you reversed, Dasras, the life of the sage who was without kindred, and constituted him the husband of many maidens.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
In Vana Parva, Mahābhārata, Cyavana is the son of Bhṛgu and was engaged inpenance near the Narmadā river until the white ants constructed their nests round his body, and left only his eyes visible. Sukanyā, the daughter of Kinga Śaryāti, having come to the plural ce, and seeing two bright spots in what seemed to be an ant-hill, pierced them with a stick; the sage visited the offence upon Śaryāti and his attendants, and was appeased only by the promise of the king to give him his daughter in marriage. Subsequently, the Aśvins, coming to his hermitage, blessed Sukanyās union, with so old and ugly a husband as Cyavana. Admiring her fidelity, they bestowed on the sage a condition of youth and beauty like their own. Cyavana is jahita, abandoned; i.e. by sons, and others (putrādibhiḥ parityakta); an allusion, perhaps, to his solitary condition as an ascetic. In return for heir friendly office, Cyavana compelled Indra to assent to the Aśvins, receiving at sacrifices a share of the Soma
Jamison Brereton
And, Nāsatyas, from Cyavāna, who had become old, you removed his covering [=aged skin] like a garment.
You extended the lifetime of him who was left behind, wondrous ones, and thereby you made him the husband of young women.
Griffith
Ye from the old Cyavana, O Nasatyas, stripped, as ’twere mail, the skin upon
his body,
Lengthened his life when all had left him helpless, Dasras! and made him lord of youthful maidens.
Geldner
Auch nahmet ihr Nasatya´s die Körperhülle dem gealterten Cyavana wie ein Gewand ab. Ihr Meister verlängertet das Verlassenen Leben und dann machtet ihr ihn noch zum Gatten der Jungfrauen.
Grassmann
Von dem Tschjavana, als er alt war, löstet wie ein Gewand, o Treue, ihr den Leib ab, Verlängertet das Leben des Verlassnen, vermähltet hülfreich ihn mit jungen Mädchen.
Elizarenkova
О Насатьи, состарившийся покров тела
Вы сняли с Чьяваны, как одежду.
Вы продлили срок жизни покинутому (всеми), о удивительные.
И даже сделали (его) мужем юных жен.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सामान्य से विधि का उपदेश अगले मन्त्र में किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) राजधर्म की सभा के पति ! तुम दोनों (च्यवानात्) भागे हुए से (द्रापिमिव) कवच के समान (वव्रिम्) अच्छे विभाग करानेवाले को (प्रामुञ्चतम्) भलीभाँति दुःख से पृथक् करो (उत) और (जुजुरुषः) बुड्ढे विद्यावान् शास्त्रज्ञ पढ़ानेवाले से (कनीनाम्) यौवनपन से तेजधारिणी ब्रह्मचारिणी कन्याओं को शिक्षा (अकृणुतम्) करो (आत्) इसके अनन्तर नियत समय की प्राप्ति में उनमें से एक-एक (इत्) ही का एक-एक (पतिम्) रक्षक पति करो। हे (दस्रा) वैद्यों के समान प्राण के देनेहारो ! (जहितस्य) त्यागी की (आयुः) आयुर्दा को (प्रातिरतम्) अच्छे प्रकार पार लों पहुँचाओ ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। राजपुरुष और उपदेश करनेवालों को देनेवालों का दुःख दूर करना चाहिये, विद्याओं में प्रवृत्ति करते हुए कुमार और कुमारियों की रक्षा कर विद्या और अच्छी शिक्षा उनको दिलवाना चाहिये। बालकपन में अर्थात् पच्चीस वर्ष के भीतर पुरुष और सोलह वर्ष के भीतर स्त्री के विवाह को रोक, इसके उपरान्त अड़तालीस वर्ष पर्य्यन्त पुरुष और चौबीस वर्ष पर्यन्त स्त्री का स्वयंवर विवाह कराकर सबके आत्मा और शरीर के बल को पूर्ण करना चाहिये ॥ १० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या राजधर्मसभापती युवां च्यवानाद्द्रापिमिव वव्रिं प्राऽमुञ्चतम्। दुःखात् पृथक् कुरुतम्। उतापि जुजुरुषो विद्यावयोवृद्धादाप्तादध्यापकात् कनीनां शिक्षामकृणुतमात् समये प्राप्त एकैकस्या इदेवैकैकं पतिं च। हे दस्रा वैद्याविव प्राणदातारौ जहितस्यायुः प्राऽतिरतम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ विधिः सामान्यत उपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जुजुरुषः) जीर्णाद्वृद्धात् (नासत्या) (उत) अपि (वव्रिम्) संविभक्तारम् (प्र, अमुञ्चतम्) प्रमुञ्चेतम् (द्रापिमिव) यथा कवचम् (च्यवानात्) पालयमानात् (प्र,अतिरतम्) प्रतरेतम् (जहितस्य) हातुः। अत्र हा धातोरौणादिक इतच् प्रत्ययो बाहुलकात् सन्वच्च। (आयुः) जीवनम् (दस्रा) दातारौ (आत्) अनन्तरम् (इत्) एव (पतिम्) पालकं स्वामिनम् (अकृणुतम्) कुरुतम् (कनीनाम्) यौवनत्वेन दीप्तिमतीनां ब्रह्मचारिणीनां कन्यानाम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। राजपुरुषैरुपदेशकैश्च दातॄणां दुःखं विनाशनीयम्। विद्यासु प्रवृत्तानां कुमारकुमारीणां रक्षणं विधाय विद्यासुशिक्षे प्रदापनीये, बाल्यावस्थायामर्थात् पञ्चविंशाद्वर्षात्प्राक् पुरुषस्य षोडशात् प्राक् स्त्रियाश्च विवाहं निवार्य्यात ऊर्ध्वं यावदष्टाचत्वारिंशद्वर्षं पुरुषस्याचतुर्विंशतिवर्षं स्त्रियाः स्वयंवरं विवाहं कारयित्वा सर्वेषामात्मशरीरबलमलं कर्त्तव्यम् ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. राजपुरुष व उपदेशक यांनी दात्याचे दुःख दूर करावे. विद्या शिकण्याची प्रवृत्ती असणाऱ्या कुमार-कुमारींचे रक्षण करून विद्या व चांगले शिक्षण त्यांना द्यावे. बाल्यावस्थेत अर्थात पंचवीस वर्षांपूर्वी पुरुष व सोळा वर्षांपूर्वी स्त्री यांचे विवाह करू नयेत. त्यानंतर अठ्ठेचाळीस वर्षांपर्यंत पुरुष व चोवीस वर्षांपर्यंत स्त्रीचा स्वयंवर विवाह करवून सर्वांचे आत्मे व शरीर यांचे बल वाढवावे. ॥ १० ॥
11 तद्वां नरा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् ।
यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥
मूलम् ...{Loading}...
तद्वां॑ नरा॒ शंस्यं॒ राध्यं॑ चाभिष्टि॒मन्ना॑सत्या॒ वरू॑थम् ।
यद्वि॒द्वांसा॑ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡द् वां नरा शं꣡सियं रा꣡धियं च
अभिष्टिम꣡न् नासतिया व꣡रूथम्
य꣡द् विद्वां꣡सा निधि꣡म् इवा꣡पगूळ्हम्
उ꣡द् दर्शता꣡द् ऊप꣡थुर् व꣡न्दनाय
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ca ← ca (invariable)
{}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
rā́dhyam ← rā́dhya- (nominal stem)
{case:NOM, gender:N, number:SG}
śáṁsyam ← śáṁsya- (nominal stem)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
abhiṣṭimát ← abhiṣṭimánt- (nominal stem)
{case:NOM, gender:N, number:SG}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
várūtham ← várūtha- (nominal stem)
{case:NOM, gender:N, number:SG}
ápagūḷham ← √guh- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
iva ← iva (invariable)
{}
nidhím ← nidhí- (nominal stem)
{case:ACC, gender:M, number:SG}
vidvā́ṁsā ← √vid- 2 (root)
{case:NOM, gender:M, number:DU, tense:PRF, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
darśatā́t ← darśatá- (nominal stem)
{case:ABL, gender:M, number:SG}
ūpáthuḥ ← √vap- 2 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
út ← út (invariable)
{}
vándanāya ← vándana- 1 (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
तत् । वा॒म् । न॒रा॒ । शंस्य॑म् । राध्य॑म् । च॒ । अ॒भि॒ष्टि॒ऽमत् । ना॒स॒त्या॒ । वरू॑थम् ।
यत् । वि॒द्वांसा॑ । नि॒धिम्ऽइ॑व । अप॑ऽगूळ्हम् । उत् । द॒र्श॒तात् । ऊ॒पथुः॑ । वन्द॑नाय ॥
Hellwig Grammar
- tad ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- narā ← nṛ
- [noun], vocative, dual, masculine
- “man; man; nṛ [word]; crew; masculine.”
- śaṃsyaṃ ← śaṃsyam ← śaṃs
- [verb noun], nominative, singular
- “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”
- rādhyaṃ ← rādhyam ← rādh
- [verb noun], nominative, singular
- “thrive; boom; succeed.”
- cābhiṣṭiman ← ca
- [adverb]
- “and; besides; then; now; even.”
- cābhiṣṭiman ← abhiṣṭiman ← abhiṣṭimat
- [noun], nominative, singular, masculine
- nāsatyā ← nāsatyāḥ ← nāsatya
- [noun], vocative, plural, masculine
- “Asvins; nāsatya [word].”
- varūtham ← varūtha
- [noun], nominative, singular, neuter
- “defense; protective covering.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- vidvāṃsā ← vid
- [verb noun], nominative, dual
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- nidhim ← nidhi
- [noun], accusative, singular, masculine
- “hoard; receptacle; treasure; ocean; instrument.”
- ivāpagūᄆham ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- ivāpagūᄆham ← apagūḍham ← apaguh ← √guh
- [verb noun], accusative, singular
- “hide.”
- ud
- [adverb]
- “up.”
- darśatād ← darśatāt ← darśata
- [noun], ablative, singular, neuter
- “beautiful; visible; beautiful.”
- ūpathur ← ūpathuḥ ← vap
- [verb], dual, Perfect indicative
- “sow; bestrew; strew; scatter.”
- vandanāya ← vandana
- [noun], dative, singular, masculine
सायण-भाष्यम्
अत्रेदमाख्यानम् । वन्दनो नाम कश्चिदृषिः । स चासुरैः कूपे निखातः उत्तरीतुमशक्नुवन्नश्विनावस्तौत् । तमश्विनौ कूपादुन्निन्यतुरिति । तदाह। नरा आरोग्यस्य नेतारौ हे नासत्यौ अश्विनौ वां युवयोः संबन्धि अभिष्टिमत् अभ्येषणयुक्तमाभिमुख्येन प्राप्तव्यं तथा वरूथं वरणीयं कामयितव्यं तत् कर्म शंस्यम् अस्माभिः प्रशंसनीयं राध्यम् आराधनीयं च । किं पुनस्तत्कर्म । विद्वांसा जानन्तौ युवां निधिमिव निक्षिप्तं धनमिव अपगूळ्हम् अरण्ये निर्जने देशे कूपमध्ये असुरैः निगूढं वन्दनाय वन्दनमृषिं दर्शतात् अध्वगैः पिपासुभिर्द्रष्टव्यात् कूपात् उत् ऊपथुः उदहार्ष्टम् । एवं यत् एतत् कूपादुद्धरणं तदित्यर्थः ॥ शंस्यम् । ‘शंसु स्तुतौ । अस्मात् ण्यन्तात् ’ अचो यत्’ इति यत् ।’ यतोऽनावः’ इत्याद्युदात्तत्वम् । अभिष्टिमत् । अभिपूर्वात् इष गतौ’ इत्यस्माद्भावे क्तिन् ।’ मन्त्रे वृष ’ इति क्तिन उदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । शकन्ध्वादित्वात् पररूपत्वम् । तादौ च ’ इति तु गतिस्वरस्य सर्व विधीनां छन्दसि विकल्पितत्वादप्रवृत्तिः । ततो मतुप् । अन्तोदात्तादुत्तरस्य तस्य ‘ह्रस्वनुड्भ्याम्’ इत्युदात्तत्वम् । वरूथम् । ‘जॄवृञ्भ्यामूथन् । विद्वांसा। ‘सुपां सुलुक्’ इति विभक्तेराकारः। अपगूळ्हम् । ‘गुहू संवरणे ’ । कर्मणि निष्ठा ।’ यस्य विभाषा’ इति इट्प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपदीर्घाः । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । दर्शतात् । ‘भृमृदृशि° ’ इत्यादिना अतच्। ऊपथुः। ‘डुवप् बीजतन्तुसंताने’। लिटि अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि। वन्दनाय । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणः संप्रदानत्वाच्चतुर्थी ॥
Wilson
English translation:
“Nāsatyas, leaders, glorious was that exploit of yours, one to be celebrated, to be adored, to be desired by us, when, becoming aware (of the circumstance), you extricated Vandanā, (hidden), like a concealed treasure, from the (well) that was visible (to travellers).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Darśatāt, well, i.e. that which was to be seen by thirsty travellers
Jamison Brereton
O men, that is your protective cover to be praised and brought to realization, o Nāsatyas,
when you knowing ones dug (him) [=Vandana] out because he was beautiful, like a treasure that had been hidden away, for the sake of Vandana [/for you to be celebrated].
Griffith
Worthy of praise and worth the winning, Heroes, is that your favouring succour O Nasatyas,
What time ye, knowing well his case, delivered Vandana from the pit like hidden treasure.
Geldner
Das war euer preislicher und trefflicher, hilfsbereiter Schutz, ihr Nasatya´s, als ihr Erfahrene den wie einen Schatz versteckten dem Vandana aus dem……ausgrubet.
Grassmann
Des Preisens und des Strebens werth, o Männer, ist euer Schutz und Beistand, o ihr treuen, Als kundig ihr wie Schätze das Verborgne dem Vandana hervorhobt aus der Grube.
Elizarenkova
О два мужа, то (была) ваша защита, достойная восхваления,
Достигающая цели, несущая помощь,
Что вы, знатоки, спрятанного, как сокровище,
Вытащили из ямы для Ванданы.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरा) धर्म की प्राप्ति (नासत्या) और सदा सत्य की पालना करने और (विद्वांसा) समस्त विद्या जाननेवाले धर्मराज, सभापति विद्वानो ! (वाम्) तुम दोनों का (यत्) जो (शंस्यम्) प्रशंसनीय (च) और (राध्यम्) सिद्ध करने योग्य (अभिष्टिमत्) जिसमें चाहे हुए प्रशंसित सुख हैं (वरूथम्) जो स्वीकार करने योग्य (अपगूढम्) जिसमें गुप्तपन अलग हो गया ऐसा जो प्रथम कहा हुआ गृहाश्रमसंबन्धि कर्म है, (तत्) उसको (निधिमिव) धन के कोष के समान (दर्शतात्) दिखनौट रूप से (वन्दनाय) सब ओर से सत्कार करने योग्य संतान और प्रशंसा के लिये (उत्, ऊपथुः) उच्च श्रेणी को पहुँचाओ अर्थात् उन्नति देओ ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! विद्यानिधि के परे सुख देनेवाला धन कोई भी तुम मत जानो। न इस कर्म के विना चाहे हुए संतान और सुख मिल सकते हैं और न सत्यासत्य के विचार से निर्णीत ज्ञान के विना विद्या की वृद्धि होती है, यह जानो ॥ ११ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नरा नासत्या विद्वांसा धर्मराजसभास्वामिनौ वां युवयोर्यच्छंस्यं राध्यं चाभिष्टिमद्वरूथमपगूढं पूर्वोक्तं गृहाश्रमसंबन्धि कर्मास्ति तन्निधिमिव दर्शताद्वन्दनायोदूपथुरूर्ध्वं सततं वपेथाम् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) (वाम्) युवयोः (नरा) धर्मनेतारौ (शंस्यम्) स्तुत्यं संसिद्धिकरम् (राध्यम्) राद्धुं संसाद्धुं योग्यम् (च) धर्मादिफलम् (अभिष्टिमत्) अभीष्टानि प्रशस्तानि सुखानि विद्यन्ते यस्मिंस्तत् (नासत्या) सर्वदा सत्यपालकौ (वरूथम्) वरणीयमुत्तमम् (यत्) (विद्वांसा) सकलविद्यावेत्तारौ (निधिमिव) (अपगूढम्) अपगतं संवरणमाच्छादनं यस्मात्तत् (उत्) (दर्शतात्) सुन्दराद्रूपात् (ऊपथुः) वपेथाम् (वन्दनाय) अभितः सत्कारार्हायापत्याय प्रशंसायै च ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे मनुष्या विद्याकोशात्परं सुखप्रदं धनं किमपि यूयं मा जानीत न खल्वेतेन कर्मणा विनाऽभीष्टान्यपत्यानि सुखानि च प्राप्तुं शक्यानि नैव समीक्षया विना विद्या वृद्धिर्जायत इत्यवगच्छत ॥ ११ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो! विद्याविधीपेक्षा सुख देणारे दुसरे कोणतेही धन नाही हे जाणा. या कर्माशिवाय इच्छित संतान व सुख मिळू शकत नाही व सत्यासत्य विचार निर्णित ज्ञानाशिवाय विद्येची वृद्धी होऊ शकत नाही हे जाणा. ॥ ११ ॥
12 तद्वां नरा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् ।
द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
मूलम् ...{Loading}...
तद्वां॑ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् ।
द॒ध्यङ्ह॒ यन्मध्वा॑थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी॑मु॒वाच॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡द् वां नरा सन꣡ये दं꣡स उग्र꣡म्
आवि꣡ष् कृणोमि तन्यतु꣡र् न꣡ वृष्टि꣡म्
दध्य꣡ङ् ह य꣡न् म꣡धु आथर्वणो꣡ वाम्
अ꣡श्वस्य शीर्ष्णा꣡ प्र꣡ य꣡द् ईम् उवा꣡च
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
dáṁsaḥ ← dáṁsas- (nominal stem)
{case:NOM, gender:N, number:SG}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
sanáye ← saní- (nominal stem)
{case:DAT, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
ugrám ← ugrá- (nominal stem)
{case:NOM, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
āvís ← āvís (invariable)
{}
kr̥ṇomi ← √kr̥- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
ná ← ná (invariable)
{}
tanyatúḥ ← tanyatú- (nominal stem)
{case:NOM, gender:M, number:SG}
vr̥ṣṭím ← vr̥ṣṭí- (nominal stem)
{case:ACC, gender:F, number:SG}
ātharvaṇáḥ ← ātharvaṇá- (nominal stem)
{case:NOM, gender:M, number:SG}
dadhyáṅ ← dadhyáñc- (nominal stem)
{case:NOM, gender:M, number:SG}
ha ← ha (invariable)
{}
mádhu ← mádhu- (nominal stem)
{case:NOM, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
áśvasya ← áśva- (nominal stem)
{case:GEN, gender:M, number:SG}
īm ← īm (invariable)
{}
prá ← prá (invariable)
{}
śīrṣṇā́ ← śíras- ~ śīrṣán- (nominal stem)
{case:INS, gender:N, number:SG}
uvā́ca ← √vac- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
तत् । वा॒म् । न॒रा॒ । स॒नये॑ । दंसः॑ । उ॒ग्रम् । आ॒विः । कृ॒णो॒मि॒ । त॒न्य॒तुः । न । वृ॒ष्टिम् ।
द॒ध्यङ् । ह॒ । यत् । मधु॑ । आ॒थ॒र्व॒णः । वा॒म् । अश्व॑स्य । सी॒र्ष्णा । प्र । यत् । ई॒म् । उ॒वाच॑ ॥
Hellwig Grammar
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- narā ← nṛ
- [noun], vocative, dual, masculine
- “man; man; nṛ [word]; crew; masculine.”
- sanaye ← sani
- [noun], dative, singular, feminine
- “gain.”
- daṃsa ← daṃsaḥ ← daṃsas
- [noun], accusative, singular, neuter
- ugram ← ugra
- [noun], accusative, singular, neuter
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- āviṣkṛṇomi ← āviṣkṛ ← √kṛ
- [verb], singular, Present indikative
- “show; uncover.”
- tanyatur ← tanyatuḥ ← tanyatu
- [noun], nominative, singular, masculine
- “thunder.”
- na
- [adverb]
- “not; like; no; na [word].”
- vṛṣṭim ← vṛṣṭi
- [noun], accusative, singular, feminine
- “rain; shower; rainy season.”
- dadhyaṅ ← dadhyac
- [noun], nominative, singular, masculine
- “Dadhyac.”
- ha
- [adverb]
- “indeed; ha [word].”
- yan ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- madhv ← madhū ← madhu
- [noun], accusative, plural, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- ātharvaṇo ← ātharvaṇaḥ ← ātharvaṇa
- [noun], nominative, singular, masculine
- “Atharva-Veda.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- aśvasya ← aśva
- [noun], genitive, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śīrṣṇā ← śīrṣan
- [noun], instrumental, singular, neuter
- “head; śīrṣan [word].”
- pra
- [adverb]
- “towards; ahead.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- īm ← īṃ
- [adverb]
- uvāca ← vac
- [verb], singular, Perfect indicative
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
सायण-भाष्यम्
अत्रेयमाख्यायिका । इन्द्रो दधीचे प्रवर्ग्यविद्यां मधुविद्यां चोपदिश्य यदि इमाम् अन्यस्मै वक्ष्यसि शिरस्ते छेत्स्यामीत्युवाच । ततोऽश्विनौ अश्वस्य शिरश्छित्वा दधीचः शिरः प्रच्छिद्यान्यत्र निधाय तत्राश्व्यं शिरः प्रत्यधत्ताम् । तेन च दध्यङ् ऋचः सामानि यजूंषि च प्रवर्ग्यविषयाणि मधुविद्याप्रतिपादकं ब्राह्मणं चाश्विनावध्यापयामास । तदिन्द्रो ज्ञात्वा वज्रेण तच्छिरोऽच्छिनत् । अथाश्विनौ तस्य स्वकीयं मानुषं शिरः प्रत्यधत्तामिति शाट्यायनवाजसनेययोः प्रपञ्चेनोक्तम् । तदेतत्प्रतिपाद्यते । हे नरा नरौ अश्विनौ वां युवयोः संबन्धि उग्रम् उद्गूर्णमन्यैर्दुःशकं दंसः । कर्मनामैतत् । युवाभ्यां पुरा कृतं तत् कर्म सनये धनलाभार्थम् आविष्कृणोमि प्रकटीकरोमि । तत्र दृष्टान्तः। तन्यतुः न यथा मेघस्थः शब्दः वृष्टिं मेघान्तर्वर्तमानमुदकं प्रवर्षणेन सर्वत्र प्रकटयति तद्वत् । किं तत्कर्म । अथर्वणः पुत्रः दध्यङ् एतत्संज्ञः ऋषिः अश्वस्य शीर्ष्णा युष्मत्सामर्थ्येन प्रतिहितेन शिरसा वां युवाभ्याम् ईम् इमां मधुविद्यां यत् ह यदा खलु प्र उवाच प्रोक्तवान् । तदानीमाश्वस्य शिरसः संधानलक्षणं पुनर्मानुषस्य शिरसः प्रतिसंधानलक्षणं च यत् भवदीयं कर्म तत् आविष्कृणोमीत्यर्थः ॥ सनये ।’ षणु दाने ’ । ‘खनिकषिकस्यञ्जसिवसिध्वनिस्तनिवनिसनिग्रन्थिचरिभ्यश्च’ ( उ. सू. ४. ५७९ ) इति इप्रत्ययः । तन्यतुः । ‘तनु विस्तारे’। ऋतन्यञ्जि०’ ( उ. सू. ४. ४४२ ) इत्यादिना यतुच्। यद्वा । स्तन शब्दे’। बाहुलकात् यतुच् । छान्दसः सलोपः। वृष्टिम् । वृष्यते सिच्यते अनेनेति वृष्टिः । ‘मन्त्रे वृष०’ इत्यादिना क्तिन उदात्तत्वम् । आथर्वणः । अपत्यार्थे अणि ‘अन्’ (पा. सू. ६. ४. १६७) इति प्रकृतिभावात् टिलोपाभावः । शीर्ष्णा ।’ शीर्षश्छन्दसि’ (पा. सू. ६, १. ६० ) इति शिरःशब्दपर्यायः शीर्षञ्शब्दोऽन्तोदात्तो निपात्यते। अल्लोपे सति उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् ॥
Wilson
English translation:
“I proclaim, leadeers (of sacriifce), for the skae of acquiring wealth, that inimitable deed which you performed, as the thunder (announces) rain, when provided by you with the head of a horse. Dadhyañc, the son of Atharvan, taught you the mystic science.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Legend: Vana Parva, Mahābhārata: gods, being oppressed by the Kālakeya asuras, solicited from the sage Dadhica his bones, which he gave them, and from which Tvaṣṭā fabricated the thunderbolt with which Indra slew Vṛtra and routed the asuras. The text: Indra, having taught the science called pravargya vidyā and madhu-vidyā to Dadhyañc, threatened that he would cut off his head if ever he taught them to any one else; the Aśvins prevailed upon him, nevertheless, to teach them the prohibited knowledge, and, to evade Indra’s threat, took off the head of the sage, replacing it by that of a horse; Indr, apprised of Dadhyañc’s breach of faith, sturck off his equine head with the thunderbolt; on which, the Aśvins restored to him his own. The pravargya vidyā is said to imply certain verses of the ṛk, yajur and sāma vedas, and the madhu-vidyā the Brāhmaṇa
Jamison Brereton
O men, I disclose that powerful, wondrous might of yours, like thunder the rain, in order to win it,
as when Dadhyañc son of Atharvan (disclosed) the honey to you by means of the head of a horse when he proclaimed it.
Griffith
That mighty deed of yours, for gain, O Heroes, as thunder heraldeth the rain, I publish,
When, by the horse’s head, Atharvan’s offspring Dadhyac made known to you the Soma’s sweetness.
Geldner
Das war euere gewaltige Meistertat, ihr Herren, künde ich, um belohnt zu werden, an wie der Donner den Regen, das Dadhyac, des Atharvan Sohn, durch einen Pferdekopf euch verriet, was die Süßigkeit ist.
Grassmann
Ich künde laut, o Männer, uns zum Segen die mächt’ge That, wie Donnerton den Regen, Als Dadhiank, Atharvans Spross, euch kund that den süssen Soma durch den Kopf des Pferdes.
Elizarenkova
О два мужа, об этом вашем грозном чуде я оповещаю,
Как гром о дожде, чтобы получить награду:
Что Дадхьянч, сын Атхарвана, с помощью головы коня
Вам выдал, что такое мед.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरा) अच्छी नीतियुक्त सभा सेना के पति जनो ! (याम्) तुम दोनों से (दध्यङ्) विद्या धर्म का धारण करनेवालों का आदर करनेवाला (आथर्वणः) रक्षा करते हुए का संतान मैं (सनये) सुख के भलीभाँति सेवन करने के लिये जैसे (तन्यतुः) बिजुली (वृष्टिम्) वर्षा को (न) वैसे जिस (उग्रम्) उत्कृष्ट (दंसः) कर्म को (आविष्कृणोमि) प्रकट करता हूँ, जो (यत्) विद्वान् (वाम्) तुम दोनों के लिये और मेरे लिये (अश्वस्य) शीघ्र गमन करानेहारे पदार्थ के (शीर्ष्णा) शिर के समान उत्तम काम से (मधु) मधुर (ईम्) शास्त्र के बोध को (ह) (प्रोवाच) कहे (तत्) उसे तुम दोनों लोक में निरन्तर प्रकट करो ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे वृष्टि के विना किसी को भी सुख नहीं होता है, वैसे विद्वानों और विद्या के विना सुख और बुद्धि बढ़ना और इसके विना धर्म आदि पदार्थ नहीं सिद्ध होते हैं, इससे इस कर्म का अनुष्ठान मनुष्यों को सदा करना चाहिये ॥ १२ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नरा वां युवयोः सकाशाद्दध्यङ्ङाथर्वणोऽहं सनये तन्यतुर्वृष्टिं नेव यदुग्रं दंस आविष्कृणोमि यद्यो विद्वान् वां मह्यं चाश्वस्य शीर्ष्णा मध्वीं ह प्रोवाच तद्युवां लोके सततमाविष्कुर्य्याथाम् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) (वाम्) (नरा) सुनीतिमन्तौ (सनये) सुखसेवनाय (दंसः) कर्म (उग्रम्) उत्कृष्टम् (आविः) प्रादुर्भावे (कृणोमि) (तन्यतुः) विद्युत् (न) इव (वृष्टिम्) (दध्यङ्) दधीन् विद्याधर्मधारकानञ्चति प्राप्नोति सः (ह) किल (यत्) (मधु) मधुरं विज्ञानम् (आथर्वणः) अथर्वणोऽहिंसकस्यापत्यम् (वाम्) युवाभ्याम् (अश्वस्य) आशुगमकस्य द्रव्यस्य (शीर्ष्णा) शिरोवत्कर्मणा (प्र) (यत्) (ईम्) शास्त्रबोधम्। ईमिति पदना०। निघं० ४। २। (उवाच) उच्यात् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा वृष्ट्या विना कस्यचिदपि सुखं न जायते तथा विदुषोऽन्तरा विद्यामन्तरेण च सुखं बुद्धिवर्धनमेतेन विना धर्मादयः पदार्था न सिध्यन्ति तस्मादेतत्कर्म मनुष्यैः सदाऽनुष्ठेयम् ॥ १२ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे वृष्टीशिवाय कुणालाही सुख मिळू शकत नाही. तसे विद्वान व विद्या याखेरीज सुख मिळत नाही व बुद्धीची वाढ होऊ शकत नाही. त्याखेरीज धर्म इत्यादी गोष्टी सिद्ध होत नाहीत. त्यासाठी या कर्माचे अनुष्ठान माणसांनी सदैव करावे. ॥ १२ ॥
13 अजोहवीन्नासत्या करा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।
श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
मूलम् ...{Loading}...
अजो॑हवीन्नासत्या क॒रा वां॑ म॒हे याम॑न्पुरुभुजा॒ पुरं॑धिः ।
श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर॑ण्यहस्तमश्विनावदत्तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡जोहवीन् नासतिया करा꣡ वाम्
महे꣡ या꣡मन् पुरुभुजा पु꣡रंधिः
श्रुतं꣡ त꣡च् छा꣡सुर् इव वध्रिमत्या꣡
हि꣡रण्यहस्तम् अश्विनाव् अदत्तम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ájohavīt ← √hū- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
karā́ ← kará- (nominal stem)
{case:ACC, gender:M, number:DU}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
mahé ← mahá- (nominal stem)
{case:LOC, gender:N, number:SG}
púraṁdhiḥ ← púraṁdhi- (nominal stem)
{case:NOM, gender:F, number:SG}
purubhujā ← purubhuj- (nominal stem)
{case:VOC, gender:M, number:DU}
yā́man ← yā́man- (nominal stem)
{case:LOC, gender:N, number:SG}
iva ← iva (invariable)
{}
śā́suḥ ← śā́sus- (nominal stem)
{case:ACC, gender:N, number:SG}
śrutám ← √śru- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vadhrimatyā́ḥ ← vadhrimatī́- (nominal stem)
{case:ABL, gender:F, number:SG}
adattam ← √dā- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
aśvinau ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
híraṇyahastam ← híraṇyahasta- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अजो॑हवीत् । ना॒स॒त्या॒ । क॒रा । वा॒म् । म॒हे । याम॑न् । पु॒रु॒ऽभु॒जा॒ । पुर॑म्ऽधिः ।
श्रु॒तम् । तत् । शासुः॑ऽइव । व॒ध्रि॒ऽम॒त्याः । हिर॑ण्यऽहस्तम् । अ॒श्वि॒नौ॒ । अ॒द॒त्त॒म् ॥
Hellwig Grammar
- ajohavīn ← ajohavīt ← johav ← √hvā
- [verb], singular, Imperfect
- “appeal.”
- nāsatyā ← nāsatya
- [noun], vocative, dual, masculine
- “Asvins; nāsatya [word].”
- karā ← kara
- [noun], accusative, dual, masculine
- “hand; proboscis; two; hand; Kara; act.”
- vām ← tvad
- [noun], genitive, dual
- “you.”
- mahe ← mah
- [noun], dative, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- yāman
- [noun], locative, singular, neuter
- “expedition; path; expedition; arrival.”
- purubhujā ← puru
- [noun]
- “many; much(a); very.”
- purubhujā ← bhujā ← bhuj
- [noun], vocative, dual, masculine
- “eating; consuming.”
- purandhiḥ ← puraṃdhi
- [noun], nominative, singular, feminine
- “liberality; Puraṃdhi; munificence.”
- śrutaṃ ← śrutam ← śru
- [verb noun], nominative, singular
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- tac ← tat ← tad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- chāsur ← śāsuḥ ← śāsus
- [noun], nominative, singular, neuter
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- vadhrimatyā ← vadhrimatyāḥ ← vadhrimatī
- [noun], genitive, singular, feminine
- hiraṇyahastam ← hiraṇyahasta
- [noun], accusative, singular, masculine
- aśvināv ← aśvinau ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- adattam ← dā
- [verb], dual, Imperfect
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
सायण-भाष्यम्
वध्रिमती नाम कस्यचिद्राजर्षेः पुत्री नपुंसकभर्तृका । सा पुत्रलाभार्थमश्विनावाजुहाव । तदाह्वानं श्रुत्वाश्विनावागत्य तस्यै हिरण्यहस्ताख्यं पुत्रं ददतुः । तदेतदाह । पुरुभुजा बहूनां पालकौ प्रभूतहस्तौ वा हे नासत्यावश्विनौ महे महनीये पूजनीये यामन् यामनि । याति गच्छतीति याम स्तोत्रम् । तस्मिन्सति करा अभिमतफलस्य कर्तारौ वां युवां पुरंधिः बहुधीः वध्रिमती । वध्रिः पुत्रोत्पादनाशक्तः पण्डकः । तद्वती एतत्संज्ञा राजपुत्री अजोहवीत् । पुनः पुनः स्तुत्या पुत्रलाभार्थम् आहूतवती । युवां च वध्रिमत्याः तत् आह्वानं श्रुतम् अशृणुतम् । तत्र दृष्टान्तः। शासुरिव । यथा शासुः आचार्यस्य वचनं शिष्योऽवहितः सन् ऐकाग्र्येण शृणोति तद्वत् ।श्रुत्वा च हे अश्विनौ तस्यै हिरण्यहस्तं सुवर्णमयपाणिं हितरमणीयपाणिं वा एतत्संज्ञं पुत्रम् अदत्तं प्रयच्छतम् ॥ अजोहवीत् । ह्वयतेर्यङ्लुगन्तात् लङ्। यङो वा’ इति तिप ईडागमः । करा । करोतेः पचाद्यच् । ‘सुपां सुलुक्°’ इति विभक्तेः आकारः । यामन् । ‘अतो मनिन्क्वनिब्वनिपश्च’ इति मनिन् ।’ सुपां सुलुक्’ इति सप्तम्या लुक् । श्रुतम् । लङि ‘बहुलं छन्दसि’ इति विकरणस्य लुक् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति अडभावः । शासुः । शास्तुः । ‘शासु अनुशिष्टौ । ‘शंसिशसिशासि° ‘(उ. सू. २. २५० ) इत्यादिना संज्ञायां तृन् । इडभावः । छान्दसस्तलोपः ॥
Wilson
English translation:
“The intelligent (Vadhrimati) invoked you. Nāsatyas, who are the accom;ishers (of desires) and the protectors of many, with a sacred hymn; her prayer was heard, like (the instrumental uction of) a teacher, and you, Aśvins, gave to the wife of an impotent husband, Hiraṇyahasta, her son.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vadrimati was the wife of a certain rājaṛṣi, who was im\potent. The Aśvins, propitiated by her prayers, gave her a son
Jamison Brereton
Puraṃdhi has called upon your two hands again and again, o Nāsatyas, you of many delights [/of many arms], for what is great on your journey.
You two heard (the call) of Vadhrimatī like a command. You gave (her a son) with golden hands.
Griffith
In the great rite the wise dame called, Nasatyas, you, Lords of many treasures, to assist her.
Ye heard the weakling’s wife, as ’twere an order, and gave to her a son Hiranyahasta.
Geldner
Eure Hände, ihr Nasatya´s, rief während eurer Ausfahrt zu großem Beistand Purandhi an, ihr Vielnützende. Ihr Asvin hörtet auf diesen Ruf der Vadhrimati, als wäre es ein Befehl und schenket ihr den Hiranyahasta.
Grassmann
Euch, Treue, rief als Helfer an Purandhi bei grossem Fest, o güterreiche Ritter, Der Frau des Schwächlings hörtet wie aufs Wort ihr, und gabt zum Sohn ihr den Hiranjahasta.
Elizarenkova
Вас призвал как помощников, о Насатьи,
Пурамдхи во время (вашего) выезда для великого (свершения), о многополезные.
Это было услышано как приказ от Вадхримати,
И Ашвины даровали (ей) Хираньяхасту.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) असत्य अज्ञान के विनाश से सत्य का प्रकाश करने (पुरुभुजा) बहुत आनन्दों के भोगने तथा (अश्विनौ) शुभ गुण और विद्या में व्याप्त होनेवाले अध्यापको ! जो (पुरन्धिः) बहुत विद्यायुक्त विद्वान् (वध्रिमत्याः) प्रशंसित जिसकी वृद्धि है, उस उत्तम स्त्री के (करा) कर्म करते हुए दो पुत्रों का (महे) अत्यन्त (यामन्) सुख भोगने के लिये (अजोहवीत्) निरन्तर ग्रहण करे और (वाम्) तुम दोनों का जो (श्रुतम्) सुना-पढ़ा है (तत्) उसको (शासुरिव) जैसे पूर्ण विद्यायुक्त पढ़ानेवाले से शिष्य ग्रहण करे वैसे निरन्तर ग्रहण करे। वे तुम दोनों विद्या चाहनेवाले सब जनों के लिये जो ऐसा है कि (हिरण्यहस्तम्) जिससे हाथ में सुवर्ण आता है, उस पढ़े सीखे बोध को (अदत्तम्) निरन्तर देवो ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे विद्वानो जैसे विद्वान् जन विदुषी स्त्री का पाणिग्रहण कर गृहाश्रम के व्यवहार को सिद्ध करे, वैसे बुद्धिमान् विद्यार्थियों का संग्रह कर पूर्ण विद्याप्रचार को करो और जैसे पढ़ानेवाले से पढ़नेवाले विद्या का संग्रह कर आनन्दित होते हैं, वैसे विद्वान् स्त्री-पुरुष अपने तथा औरों के सन्तानों को उत्तम शिक्षा से विद्या देकर सदा प्रमुदित होवें ॥ १३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या पुरुऽभुजाऽश्विनावध्यापकौ यः पुरन्धिर्विद्वान् वध्रिमत्याः करा महे यामन्नजोहवीद्वां युवयोर्यच्छ्रुतं तच्छासुरिवाजोहवीत् तौ युवां सर्वेभ्यो विद्यां जिज्ञासुभ्यो यद्धिरण्यहस्तं श्रुतं तददत्तं सततं दद्यातम् ॥ १३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अजोहवीत्) भृशं गृह्णीयात् (नासत्या) असत्याज्ञानविनाशनेन सत्यप्रकाशिनौ (वरा) कुर्वाणौ (वाम्) युवयोः (महे) महते (यामन्) याम्ने सुखप्राप्तये। अत्र या धातोरौणादिको मनिन्। (पुरुभुजा) पुरून् बहूनानन्दान् भुङ्क्तस्तौ (पुरन्धिः) बहुविद्यायुक्तः (श्रुतम्) पठितम् (तत्) (शासुरिव) यथा पूर्णविद्यस्याध्यापकस्य सकाशाच्छिष्याः (वध्रिमत्याः) वध्रयः प्रशस्ता वृद्धयो विद्यन्ते यस्यास्तस्याः सत्स्त्रियः। अत्र वृधु धातोरौणादिको रिक् प्रत्ययो बाहुलकात् रेफलोपः। (हिरण्यहस्तम्) हिरण्यं हस्ते यस्मात् तम् (अश्विनौ) शुभगुणविद्याव्यापिनौ (अदत्तम्) दद्यातम् ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे विद्वांसो यथा विद्वान् विदुष्याः पाणिं गृहीत्वा गृहाश्रमव्यवहारं साधयति तथा बुद्धिमतो विद्यार्थिनः संगृह्य पूर्णं विद्याप्रचारं कुरुत यथा चाध्यापकादध्येतारो विद्याः संगृह्यानन्दिता भवन्ति तथा विद्वांसौ स्त्रीपुरुषौ स्वकीयपरकीयापत्येभ्यः सुशिक्षया विद्यां दत्वा सदा प्रमोदेताम् ॥ १३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे विद्वानांनो! जसे विद्वान लोक विदुषी स्त्रीचे पाणिग्रहण करून गृहस्थाश्रमाचे व्यवहार सिद्ध करतात तसे बुद्धिमान विद्यार्थ्यांचा संग्रह करून पूर्ण विद्या प्रचार करा व जसे अध्यापकाकडून विद्यार्थी विद्येचा संग्रह करून आनंदित होतात तसे विद्वान स्त्री-पुरुषांनी आपल्या व इतरांच्या संतानांना उत्तम शिक्षण देऊन व विद्या देऊन प्रमुदित व्हावे. ॥ १३ ॥
14 आस्नो वृकस्य - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् ।
उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
मूलम् ...{Loading}...
आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके॑ यु॒वं न॑रा नासत्यामुमुक्तम् ।
उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
आस्नो꣡ वृ꣡कस्य व꣡र्तिकाम् अभी꣡के
युवं꣡ नरा नासतियामुमुक्तम्
उतो꣡ कवि꣡म् पुरुभुजा युवं꣡ ह
कृ꣡पमाणम् अकृणुतं विच꣡क्षे
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
abhī́ke ← abhī́ka- (nominal stem)
{case:LOC, gender:N, number:SG}
āsnáḥ ← āsán- (nominal stem)
{case:GEN, gender:N, number:SG}
vártikām ← vártikā- (nominal stem)
{case:ACC, gender:F, number:SG}
vŕ̥kasya ← vŕ̥ka- (nominal stem)
{case:GEN, gender:M, number:SG}
amumuktam ← √muc- (root)
{number:DU, person:2, mood:IND, tense:PLUPRF, voice:ACT}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
ha ← ha (invariable)
{}
kavím ← kaví- (nominal stem)
{case:ACC, gender:M, number:SG}
purubhujā ← purubhuj- (nominal stem)
{case:VOC, gender:M, number:DU}
u ← u (invariable)
{}
utá ← utá (invariable)
{}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
akr̥ṇutam ← √kr̥- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
kŕ̥pamāṇam ← kŕ̥pamāṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
vicákṣe ← √cakṣ- (root)
{case:DAT, number:SG}
पद-पाठः
आ॒स्नः । वृक॑स्य । वर्ति॑काम् । अ॒भीके॑ । यु॒वम् । न॒रा॒ । ना॒स॒त्या॒ । अ॒मु॒मु॒क्त॒म् ।
उ॒तो इति॑ । क॒विम् । पु॒रु॒ऽभु॒जा॒ । यु॒वम् । ह॒ । कृप॑माणम् । अ॒कृ॒णु॒त॒म् । वि॒ऽचक्षे॑ ॥
Hellwig Grammar
- āsno ← āsnaḥ ← āsan
- [noun], genitive, singular, neuter
- “mouth.”
- vṛkasya ← vṛka
- [noun], genitive, singular, masculine
- “wolf; Vṛka; vṛka [word]; Vṛka.”
- vartikām ← vartikā
- [noun], accusative, singular, feminine
- “wick; paintbrush.”
- abhīke ← abhīka
- [noun], locative, singular, neuter
- “battle; meeting.”
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- narā ← nṛ
- [noun], nominative, dual, masculine
- “man; man; nṛ [word]; crew; masculine.”
- nāsatyāmumuktam ← nāsatya
- [noun], vocative, singular, masculine
- “Asvins; nāsatya [word].”
- nāsatyāmumuktam ← amumuktam ← muc
- [verb], dual, Plusquamperfect
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
- uto ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- uto ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- kavim ← kavi
- [noun], accusative, singular, masculine
- “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”
- purubhujā ← puru
- [noun]
- “many; much(a); very.”
- purubhujā ← bhujā ← bhuj
- [noun], nominative, dual, masculine
- “eating; consuming.”
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- ha
- [adverb]
- “indeed; ha [word].”
- kṛpamāṇam ← kṛp
- [verb noun], accusative, singular
- akṛṇutaṃ ← akṛṇutam ← kṛ
- [verb], dual, Imperfect
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- vicakṣe ← vicakṣ ← √cakṣ
- [verb noun]
सायण-भाष्यम्
वर्तिका चटकसदृशस्य पक्षिणः स्त्री । तामरण्ये वर्तमानेन शुना ग्रस्तां पुरा किल अश्विनौ अमोचयताम् । तदेतदाह । हे नरा नेतारौ नासत्यावश्विनौ युवं युवाम् अभीके अभिगते वृकवर्तिकयोः संग्रामे वृकस्य विकर्तकस्य शुनः आस्नः आस्यात् वर्तिकां चटकसदृशीम् अमुमुक्तम् अमोचयतम्। यास्कस्त्वाह । पुनःपुनर्वर्तते प्रतिदिवसमावर्तते इति वर्तिका उषाः। तां वृकेण आवरकेण सर्वजगत्प्रकाशेनाच्छादयित्रा सूर्येण ग्रस्तां तदीयमुखादश्विनावमुञ्चतामिति । उतो अपि च पुरुभुजा महाबाहू प्रभूतहस्तौ वा युवं ह युवां खलु कृपमाणं स्तुवन्तं कविम् एतत्संज्ञमन्धमृषिं विचक्षे विशेषेण द्रष्टुं समर्थम् अकृणुतम् अकुरुतम् ॥ आस्नः। ‘पद्दन्’ इत्यादिना आस्यस्य" आसन्नादेशः । ‘अल्लोपोऽनः इति अकारलोपे उदात्तनिवृत्तिस्वरेण ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । अमुमुक्तम् । मुचेरन्तर्भावितण्यर्थात् लङि ‘बहुलं छन्दसि’ इति विकरणस्य श्लुः। कृपमाणम् । कृपिः स्तुतिकर्मा तुदादिषु द्रष्टव्यः । विकरणस्वरे प्राप्ते ‘वृषादीनां च’ इत्याद्युदात्तत्वम् । विचक्षे । तुमर्थे सेसेन्’ इति सेन्प्रत्ययः । ‘स्कोः संयोगाद्योः’ इति सलोपः ॥
Wilson
English translation:
“Nāsatyas, leaders, you liberated the quail from the mouth of the dog that had seized her, and you, who are the benefactors of many, have granted to the sage who praises you, to behold (true wisdom).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The dog: vṛka, a wolf, here equated with a śvān, a dog. Figuratively, vṛka is Āditya,t he sun, from whose grasp or over-powering radiance, the Aśvins are said to have rescued the dawn, upon her appeal to them
Jamison Brereton
At the critical moment you two freed the quail-hen from the mouth of the wolf, men, Nāsatyas,
and, you two of many delights, you made the lamenting sage poet [=Uśanā Kāvya] to gaze far.
Griffith
Ye from the wolf’s jaws, as ye stood together, set free the quail, O Heroes, O Nasatyas.
Ye, Lords of many treasures, gave the poet his perfect vision as he mourned his trouble.
Geldner
Unmittelbar aus dem Rachen des Wolfes befreitet ihr Herren Nasatya´s die Wachtel. Auch machtet ihr Vielnützende den jammernden Seher wieder sehend.
Grassmann
Ihr beide habt, o treugesinnte Männer, erlöst die Wachtel aus des Wolfes Rachen, Und habt gewährt dem Sänger, als er klagte, o güterreiche, dass er fröhlich aufsah.
Elizarenkova
Прямо из пасти волка вы, о два мужа,
О Насатьи, спасли перепелку.
А еще вы сделали, о многополезные, (так,)
Что горюющий певец стал (снова) хорошо видеть.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को कैसे वर्त्तना चाहिये, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पुरुभुजा) बहुत जनों को सुख का भोग कराने (नासत्या) झूठ से अलग रहने (नरा) और सुखों को पहुँचानेहारे सभा सेनापतियो ! (युवम्) तुम दोनों (अभीके) चाहे हुए व्यवहार में (वृकस्य) भेड़िया के (आस्नः) मुख से (वर्त्तिकाम्) चिरौटी के समान सब मनुष्यों को अविद्याजन्य दुःख से (अमुमुक्तम्) छुड़ाओ (उतो) और (ह) भी (युवम्) तुम दोनों सब विद्याओं को (विचक्षे) विख्यात करने को (कृपमाणम्) कृपा करनेवाले (कविम्) विद्या के पारंगत पुरुष को (अकृणुतम्) सिद्ध करो ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि सुखरूप सबके चाहे हुए विद्या ग्रहण करने के व्यवहार में सब मनुष्यों को प्रवृत्त करके जिसका दुःख फल है उस अन्यायरूप काम से निवृत्त करके उन सब प्राणियों पर कृपा कर सुख देवें ॥ १४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे पुरुभुजा नासत्या नरा अश्विनौ युवं युवामभीके वृकस्यास्न आस्याद्वर्त्तिकामिव सर्वान्मनुष्यानविद्याजन्यदुःखादमुमुक्तं मोचयतम्। उतो ह खल्वपि युवं सर्वा विद्या विचक्षे कृपमाणं कविमकृणुतम् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यैः कथं वर्त्तितव्यमित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आस्नः) आस्यान्मुखात् (वृकस्य) (वर्तिकाम्) चटकापक्षिणीमिव (अभीके) कामिते व्यवहारे (युवम्) युवाम् (नरा) सुखप्रापकौ (नासत्या) असत्यविरहौ (अमुमुक्तम्) मोचयतम् (उतो) अपि (कविम्) विद्यापारदर्शिनं मेधाविनम् (पुरुभुजा) पुरून् बहून् जनान् सुखानि भोजयितारौ (युवम्) युवाम् (ह) खलु (कृपमाणम्) कृपां कर्त्तारम्। अत्र विकरणव्यत्ययेन शः। (अकृणुतम्) कुरुतम् (विचक्षे) विख्यापयितुम्। अत्र तुमर्थेसे० सेन् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः सुखरूपे सर्वस्याभीष्टे विद्याग्रहणव्यवहाराख्ये सर्वान् मनुष्यान् प्रवर्त्य दुःखफलादन्याय्यात् कर्मणो निवर्त्य सर्वेषां प्राणिनामुपरि कृपां विधाय सुखयितव्यम् ॥ १४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी सुखरूपी, सर्वांना अभीष्ट असणाऱ्या विद्याग्रहण व्यवहारात सर्व माणसांना प्रवृत्त करून, ज्याचे दुःख हे फळ आहे अशा अन्यायरूपी कामातून निवृत्त करून सर्व प्राण्यांवर कृपा करून सुख द्यावे. ॥ १४ ॥
15 चरित्रं हि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् ।
स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥
मूलम् ...{Loading}...
च॒रित्रं॒ हि वेरि॒वाच्छे॑दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् ।
स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला॑यै॒ धने॑ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
चरि꣡त्रं हि꣡ वे꣡र् इवा꣡छेदि पर्ण꣡म्
आजा꣡ खेल꣡स्य प꣡रितक्मियायाम्
सद्यो꣡ ज꣡ङ्घाम् आ꣡यसीं विश्प꣡लायै
ध꣡ने हिते꣡ स꣡र्तवे प्र꣡त्य् अधत्तम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
áchedi ← √chid- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
carítram ← carítra- (nominal stem)
{case:NOM, gender:N, number:SG}
hí ← hí (invariable)
{}
iva ← iva (invariable)
{}
parṇám ← parṇá- (nominal stem)
{case:NOM, gender:N, number:SG}
véḥ ← ví- (nominal stem)
{case:GEN, gender:M, number:SG}
ājā́ ← ājí- (nominal stem)
{case:LOC, gender:F, number:SG}
khelásya ← khelá- (nominal stem)
{case:GEN, gender:M, number:SG}
páritakmyāyām ← páritakmya- (nominal stem)
{case:LOC, gender:F, number:SG}
ā́yasīm ← āyasá- (nominal stem)
{case:ACC, gender:F, number:SG}
jáṅghām ← jáṅghā- (nominal stem)
{case:ACC, gender:F, number:SG}
sadyás ← sadyás (invariable)
{}
viśpálāyai ← viśpálā- (nominal stem)
{case:DAT, gender:F, number:SG}
adhattam ← √dhā- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
dháne ← dhána- (nominal stem)
{case:LOC, gender:N, number:SG}
hité ← √dhā- 1 (root)
{case:LOC, gender:N, number:SG, non-finite:PPP}
práti ← práti (invariable)
{}
sártave ← √sr̥- 1 (root)
{case:DAT, number:SG}
पद-पाठः
च॒रित्र॑म् । हि । वेःऽइ॑व । अच्छे॑दि । प॒र्णम् । आ॒जा । खे॒लस्य॑ । परि॑ऽतक्म्यायाम् ।
स॒द्यः । जङ्घा॑म् । आय॑सीम् । वि॒श्पला॑यै । धने॑ । हि॒ते । सर्त॑वे । प्रति॑ । अ॒ध॒त्त॒म् ॥
Hellwig Grammar
- caritraṃ ← caritram ← caritra
- [noun], nominative, singular, neuter
- “foot; behavior.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- ver ← veḥ ← vi
- [noun], genitive, singular, masculine
- “vi; bird; vi.”
- ivācchedi ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- ivācchedi ← acchedi ← chid
- [verb], singular, Aorist passive
- “cut off; cut; incise; destroy; chop; resolve; divide; hew; open; interrupt; strike; fell; cut.”
- parṇam ← parṇa
- [noun], nominative, singular, neuter
- “leaf; feather; parṇa [word]; leaf; wing.”
- ājā ← āji
- [noun], locative, singular, masculine
- “battle; fight; contest; āji [word]; combat.”
- khelasya ← khela
- [noun], genitive, singular, masculine
- paritakmyāyām ← paritakmyā
- [noun], locative, singular, feminine
- sadyo ← sadyas
- [adverb]
- “immediately; just; daily; sadyas [word].”
- jaṅghām ← jaṅghā
- [noun], accusative, singular, feminine
- “shank; jaṅghā [word]; femur; thigh.”
- āyasīṃ ← āyasīm ← āyasa
- [noun], accusative, singular, feminine
- “iron; metallic.”
- viśpalāyai ← viśpalā
- [noun], dative, singular, feminine
- dhane ← dhana
- [noun], locative, singular, neuter
- “wealth; property; money; treasure; prize; dhana [word]; valuable; dhan; capital; fight.”
- hite ← dhā
- [verb noun], locative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- sartave ← sṛ
- [verb noun]
- “sṛ; liquefy; run; spread; stretch out.”
- praty ← prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- adhattam ← dhā
- [verb], dual, Imperfect
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
सायण-भाष्यम्
अगस्त्यपुरोहितः खेलो नाम राजा । तस्य संबन्धिनी विश्पला नाम स्त्री संग्रामे शत्रुभिश्छिन्नपादा आसीत्। पुरोहितेनागस्त्येन स्तुतावश्विनौ रात्रावागत्य अयोमयं पादं समधत्ताम् । तदेतदाह। आजा आजौ संग्रामे अगस्त्यपुरोहितस्य खेलस्य संबन्धिन्याः विश्पलाख्यायाः चरित्रं चरणं वेरिव वेः पक्षिणः पर्णं पतत्रमिव अच्छेदि हि पुरा छिन्नमभूत् खलु । हे अश्विनौ युवामगस्त्येन स्तुतौ सन्तौ परितक्म्यायाम् । परितक्म्या रात्रिः ।’ परित एनां तकति ( निरु. ११. २५) इति यास्कः । एनामुभयतः सूर्यों गच्छतीति तस्यार्थः । रात्रावागत्य सद्यः तदानीमेव हिते शत्रुषु निहिते धने जेतव्ये विषयभूते सति सर्तवे सर्तुं गन्तुं विश्पलायै ‘आयसीम् अयोमयीं जङ्घां जङ्घोपलक्षितं पादं प्रत्यधत्तम् । संधानमेकीकरणं कृतवन्तावित्यर्थः ॥ चरित्रम् । अर्तिलूधूसूखनसहचर इत्रः’ इति करणे इत्रः । आजा । ‘सुपां सुलुक्’ इति विभक्तेर्डादेशः । आयसीम् । अयःशब्दाद्विकारार्थे ‘प्राणिरजतादिभ्योऽञ्’ (पा. सू. ४. ३. १५४ )। टिड्ढाणञ्” ’ इति ङीप्॥ ॥ १० ॥
Wilson
English translation:
“The foot of (Vispalā, the wife of) Khela, was cut off, like the wing of a bird, in an engagement by night; immediately you gave her a metallic leg, that she might walk, the hidden treasure (of the enemy being the object of the conflict).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Khela was a king; Agastya was his purohita. Through his prayers the Aśvins gave Viśalā a metallic leg
Jamison Brereton
Because her foot was cut away like the wing of a bird, in the contest of Khela, at the decisive turn,
right away you inserted a metal shank for Viśpalā to run, when the stake had been set.
Griffith
When in the time of night, in Khela’s battle, a leg was severed like a wild bird’s pinion,
Straight ye gave Vispala a leg of iron that she might move what time the conflict opened.
Geldner
Da ihr im Wettkampf des Khela in der Entscheidung ein Bein abgeschnitten war wie der Flügel eines Vogels, setztet ihr der Vispala sofort ein eisernes Bein an, daß sie um den ausgesetzten Preis laufen konnte.
Grassmann
Im harten Kampf des Khela war der Fuss ihr, wie eines Vogels Fittig, abgeschnitten, Ihr setztet ihr sogleich ein ehern Bein an, der Viçpala, zum Kampfpreis hinzueilen.
Elizarenkova
Так как нога была отрезана, словно крыло у птицы,
В решающий момент в состязании Кхелы,
Вы тут же приделали Вишпале
Железную ногу, чтоб она мчалась к назначенной награде.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभा सेनाधिपति ! तुम दोनों से (आजा) संग्राम में (परितक्म्यायाम्) रात्रि में (खेलस्य) शत्रु के खण्ड का (चरित्रम्) स्वाभाविक चरित्र अर्थात् शत्रुजनों की अलग-अलग बनी हुई टोली-टोली की चालकियाँ (वेरिव) उड़ते हुए पक्षी का जैसे (पर्णम्) पंख काटा जाय वैसे (सद्यः) शीघ्र (अच्छेदि) छिन्न-भिन्न की जायं तथा तुम (हिते) सुख बढ़ानेवाले (धने) सुवर्ण आदि धन के निमित्त (विश्पलायै) प्रजाजनों को सुख पहुँचानेवाली नीति के लिये (आयसीम्) लोहे के विकार से बनी हुई (जङ्घाम्) जिससे कि मारते हैं उसकी खाल को (सर्त्तवे) शत्रुओं पर जाने अर्थात् चढ़ाई करने के लिये (हि) ही (प्रत्यधत्तम्) प्रत्यक्ष धारण करो ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। प्रजाजनों की पालना करने में अत्यन्त चित्त दिये हुए भद्र राजा आदि जनों को चाहिये कि पखेरू के पंखों के समान दुष्टों के चरित्र को युद्ध में छिन्न-भिन्न करें। शस्त्र और अस्त्रों को धारण कर प्रजाजनों की पालना करें। क्योंकि जो प्रजाजनों से कर लिया जाता है, उसका बदला देना उन प्रजाजनों की रक्षा करना ही समझना चाहिये ॥ १५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनौ युवाभ्यामाजा परितक्म्यायां खेलस्य चरित्रं वेरिव पर्णं सद्योऽच्छेदि। हिते धने विश्पलायै आयसीं जङ्घां सर्तवे हि प्रत्यधत्तम् ॥ १५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (चरित्रम्) शत्रुशीलम् (हि) प्रसिद्धौ (वेरिव) उड्डीयमानस्य पक्षिण इव (अच्छेदि) छिद्येत (पर्णम्) पक्षम् (आजा) संग्रामे (खेलस्य) खण्डस्य (परितक्म्यायाम्) रात्रौ। परितक्म्या रात्रिः परित एनां तक्म। तक्मेत्युष्णनाम तकत इति सतः। निरु० ११। २५। (सद्यः) शीघ्रम् (जङ्घाम्) हन्ति यया ताम् (आयसीम्) अयोविकाराम् (विश्पलायै) विशां प्रजानां पलायै सुखप्रापिकायै नीत्यै (धने) सुवर्णरत्नादौ (हिते) सुखवर्धके (सर्त्तवे) सर्त्तुं गन्तुम् (प्रति) प्रत्यक्षे (अधत्तम्) भरतम् ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। भद्रैः प्रजापालनतत्परै राजादिजनैः पक्षिणः पक्षाविव दुष्टचरित्रं युद्धे छेत्तव्यम्। शस्त्रास्त्राणि धृत्वा प्रजाः पालनीयाः। कुतो यः प्रजायाः करो गृह्यते तस्य प्रत्युपकारो रक्षणमेव वेद्यम् ॥ १५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. प्रजेचे पालन मनापासून करणाऱ्या कल्याणकारी राजाने पक्ष्याच्या पंखांप्रमाणे दुष्टांना युद्धात छिन्नभिन्न करून टाकावे. शस्त्रास्त्रे धारण करून प्रजेचे पालन करावे. कारण प्रजेकडून जो कर घेतला जातो त्याचा मोबदला म्हणून प्रजेचे रक्षण करावे, असे समजले पाहिजे. ॥ १५ ॥
16 शतं मेषान्वृक्ये - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार ।
तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
मूलम् ...{Loading}...
श॒तं मे॒षान्वृ॒क्ये॑ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार ।
तस्मा॑ अ॒क्षी ना॑सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शत꣡म् मेषा꣡न् वृकि꣡ये चक्षदान꣡म्
ऋज्रा꣡शुवं त꣡म् पिता꣡न्धं꣡ चकार
त꣡स्मा अक्षी꣡ नासतिया विच꣡क्ष
आ꣡धत्तं दस्रा भिषजाव् अनर्व꣡न्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
cakṣadānám ← √kṣad- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
meṣā́n ← meṣá- (nominal stem)
{case:ACC, gender:M, number:PL}
śatám ← śatá- (nominal stem)
{case:ACC, gender:N, number:SG}
vr̥kyè ← vr̥kī́- (nominal stem)
{case:DAT, gender:F, number:SG}
andhám ← andhá- (nominal stem)
{case:ACC, gender:M, number:SG}
cakāra ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
r̥jrā́śvam ← r̥jrā́śva- (nominal stem)
{case:ACC, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
akṣī́ ← ákṣ- (nominal stem)
{case:NOM, gender:N, number:DU}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
tásmai ← sá- ~ tá- (pronoun)
{case:DAT, gender:M, number:SG}
vicákṣe ← √cakṣ- (root)
{case:DAT, number:SG}
ā́ ← ā́ (invariable)
{}
adhattam ← √dhā- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
anarván ← anarván- (nominal stem)
{case:LOC, gender:M, number:SG}
bhiṣajau ← bhiṣáj- (nominal stem)
{case:VOC, gender:M, number:DU}
dasrā ← dasrá- (nominal stem)
{case:VOC, gender:M, number:DU}
पद-पाठः
श॒तम् । मे॒षान् । वृ॒क्ये॑ । च॒क्ष॒दा॒नम् । ऋ॒ज्रऽअ॑श्वम् । तम् । पि॒ता । अ॒न्धम् । च॒का॒र॒ ।
तस्मै॑ । अ॒क्षी इति॑ । ना॒स॒त्या॒ । वि॒ऽचक्षे॑ । आ । अ॒ध॒त्त॒म् । द॒स्रा॒ । भि॒ष॒जौ॒ । अ॒न॒र्वन् ॥
Hellwig Grammar
- śatam ← śata
- [noun], accusative, singular, neuter
- “hundred; one-hundredth; śata [word].”
- meṣān ← meṣa
- [noun], accusative, plural, masculine
- “sheep; ram; Naigameṣa.”
- vṛkye ← vṛkī
- [noun], dative, singular, feminine
- “wolf.”
- cakṣadānam ← kṣad
- [verb noun], accusative, singular
- “butcher; carve.”
- ṛjrāśvaṃ ← ṛjrāśvam ← ṛjrāśva
- [noun], accusative, singular, masculine
- “Ṛjrāśva.”
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- pitāndhaṃ ← pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- pitāndhaṃ ← andham ← andha
- [noun], accusative, singular, masculine
- “blind; andha [word]; andha; blind; complete; dark.”
- cakāra ← kṛ
- [verb], singular, Perfect indicative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- tasmā ← tasmai ← tad
- [noun], dative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- akṣī ← akṣi
- [noun], accusative, dual, neuter
- “eye; akṣi [word]; two.”
- nāsatyā ← nāsatyāḥ ← nāsatya
- [noun], nominative, plural, masculine
- “Asvins; nāsatya [word].”
- vicakṣa ← vicakṣe ← vicakṣ ← √cakṣ
- [verb noun]
- ādhattaṃ ← ādhattam ← ādhā ← √dhā
- [verb], dual, Imperfect
- “put; conceive; ignite; keep; effect; fuel; lend; cover; direct.”
- dasrā ← dasra
- [noun], vocative, dual, masculine
- “Asvins.”
- bhiṣajāv ← bhiṣajau ← bhiṣaj
- [noun], vocative, dual, masculine
- “doctor; alchemist; therapist; medicine.”
- anarvan
- [noun], vocative, singular, masculine
- “unchallenged; unrivaled.”
सायण-भाष्यम्
वृषागिरः पुत्रः ऋज्राश्वो नाम राजर्षिः। तस्य समीपे अश्विनोर्वाहनभूतो रासभो वृकीभूत्वावतस्थे । स च तस्या आहारार्थमेकोत्तरशतसंख्याकान् पौरजनानां स्वभूतान्मेषान्शकलीकृत्य प्रददौ । ऋज्राश्वः शतमेकं च मेषान्’ (ऋ. सं. १. ११७. १८) इति मन्त्रान्तरे दर्शनात् । एवं पौराणामहिते प्रवृत्तं पिता शापेन नेत्रहीनमकरोत् । तेन स्तूयमानावश्विनौ अस्मद्वाहननिमित्तम् अस्य आन्ध्यं जातमिति जानन्तौ तस्मै अक्षिणी प्रायच्छतामिति । तदेतदाह । अत्र तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यः ऋज्राश्वः शतं शतसंख्याकान् मेषान् वृक्ये आत्मना पोषितायै वृकस्त्रियै शकलीकृत्य प्रादात् तं चक्षदानम् । क्षदतिः अत्तिकर्मा अत्र शकलीकरणार्थः । शकलीकृत्य दत्तवन्तम् ऋज्राश्वं पिता शापेन अन्धं दृष्टिहीनं चकार कृतवान् । हे नासत्या सत्यस्वभावौ सत्यस्य नेतारौ वा भिषजौ देवानां वैद्यभूतौ । अश्विनौ वै देवानां भिषजौ ’ ( ऐ. ब्रा. १. १८; तै. सं. २. ३. ११) इति श्रुतेः । दस्रा दर्शनीयौ एतत्संज्ञौ वा हे अश्विनौ अनर्वन् अनर्वणी द्रष्टव्यं प्रति पितृशापात् गमनरहिते अक्षी चक्षुषी विचक्षे विविधं द्रष्टुं समर्थे तस्मै ऋज्राश्वाय आधत्तम् व्यधत्तम् अकुरुतम् ॥ वृक्ये । वृकोऽरण्यश्वा । तस्य स्त्री वृकी ।“ जातेरस्त्रीविषयात् ’ ( पा. सू. ४. १. ६३ ) इति ङीष् । “ जसादिषु च्छन्दसि वावचनम् ’ इति चतुर्थ्येकवचनस्य आडभावे यणादेशे ‘उदात्तस्वरितयोर्यणः’ इति परस्यानुदात्तस्य स्वरितत्वम् । चक्षदानम् । क्षदेर्लिटः कानच् । चित्स्वरः । अक्षी । ई च द्विवचने’ (पा. सू. ७. १. ७७ ) इति परत्वात् अक्षशब्दस्य ईकारान्तादेशः । स चोदात्तः । तस्मिन्कृते ‘सकृद्गतौ विप्रतिषेधे ’ ( परिभा. ४०) इति परिभाषया पुनः नुम् न भवति। विचक्षे । चक्षेः संपदादिलक्षणो भावे क्विप् । अनर्वन् । ‘ऋ गतौ । अस्मात् ‘अन्येभ्योऽपि दृश्यन्ते’ इति दृशिग्रहणस्य विध्यन्तरोपसंग्रहार्थत्वात् भावे वनिप् । अर्व गमनं विषयं प्रति एनयोः नास्तीति बहुव्रीहौ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ‘सुपां सुलुक्’ इति द्विवचनस्य लुक् । छान्दो नलोपाभावः ॥
Wilson
English translation:
“When his father caused,Ṛjrāśvā, as he was giving to a she-wolf a hundred sheep cut up in pieces, to become blind, you, Dasras, physicians (of the gods), gave him eyes (that had been) unable to find their way, with which he might see.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛjrāśva was one of the sons of Vṛṣāgir; a she-wolf: vṛkā was one of the asses of the Aśvins in disguise, to test his charitable disposition; but, as he exacted the sheep from the people, his father was angry, and caused him to lose his eyesight, which the Aśvins restored to him
Jamison Brereton
R̥jrāśva, who butchered a hundred sheep for the she-wolf—him did his father blind.
You placed two eyes in the unassailable one for him to gaze afar, o Nāsatyas, you wondrous healers.
Griffith
His father robbed Rjrasva of his eyesight who for the she-wolf slew a hundred wethers.
Ye gave him eyes, Nasatyas, Wonder-Workers, Physicians, that he saw with sight uninjured.
Geldner
Den Rijrasva, der der Wölfin hundert Schafböcke auftischte, hatte sein Vater blind gemacht. Ihm verlieht ihr Nasatya´s zwei unvergleichliche Augen zum Sehen, ihr Meister-Ärzte.
Grassmann
Ridschraçva, der der Wölfin hundert Widder geschlachtet, diesen blendete der Vater, Dem setztet ihr zum Seher ein die Augen mit sicherm Griff, o treue Wunderärzte.
Elizarenkova
Подавшего сто баранов волчице
Риджрашву отец сделал слепым.
Ему, о Насатьи, чтобы он хорошо видел,
Вы прочно вставили два глаза, о удивительные целители.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (वृक्ये) वृकी अर्थात् चोर की स्त्री के लिये (शतम्) सैकड़ों (मेषान्) ईर्ष्या करनेवालों को देवे वा जो ऐसा उपदेश करे और जो चोरों में सूधे घोड़ोंवाला हो (तम्) उस (चक्षदानम्) स्पष्ट उपदेश करने वा (ऋज्राश्वम्) सूधे घोड़ेवाले को (पिता) प्रजाजनों की पालना करनेहारा राजा जैसे (अन्धम्) अन्धा दुःखी होवे वैसा दुःखी (चकार) करे। हे (नासत्या) सत्य के साथ वर्त्ताव रखने और (दस्रा) रोगों का विनाश करनेवाले धर्मराज सभापति (भिषजौ) वैद्यजनों के तुल्य वर्त्ताव रखनेवालो ! तुम दोनों जो अज्ञानी कुमार्ग से चलनेवाला व्यभिचारी और रोगी है (तस्मै) उस (अनर्वन्) अज्ञानी के लिये (विचक्षे) अनेकविध देखने को (अक्षी) व्यवहार और परमार्थ विद्यारूपी आँखों को (आ, अधत्तम्) अच्छे प्रकार पोढ़ी (=पुष्ट) करो ॥ १६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभा के सहित राजा हिंसा करनेवाले, चोर, कपटी, छली मनुष्यों को काराघर में अन्धों के समान रखकर और अपने उपदेश अर्थात् आज्ञा रूप शिक्षा और व्यवहार की शिक्षा से धर्मात्मा कर, और विद्या में प्रीति रखनेवालों को उनकी प्रकृति के अनुकूल ओषधि देकर उनको आरोग्य करे ॥ १६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यो वृक्ये शतं मेषान् दद्याद्य ईदृगुपदिशेद् यस्स्तेनेषु ऋज्राश्वः स्यात्तं चक्षदानमृज्राश्वं पिताऽन्धमिव दुःखारूढं चकार। हे नासत्या दस्रा भिषजाविव वर्त्तमानावश्विनौ धर्मराजसभाधीशौ युवां योऽविद्यावान् कुपथगामी जारो रोगी वर्त्तते तस्मा अनर्वन्नविदुषे विचक्षे अक्षी व्यवहारपरमार्थविद्यारूपे अक्षिणी आऽधत्तं समन्तात्पोषयतम् ॥ १६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शतम्) शतसंख्याकान् (मेषान्) स्पर्द्धकान् (वृक्ये) वृकस्य स्तेनस्य स्त्रियै स्तेन्यै (चक्षदानम्) व्यक्तोपदेशकम्। अत्र चक्षिङ् धातोरौणादिक आनक् प्रत्ययोऽदुगागमश्च बाहुलकात्। (ऋज्राश्वम्) सरलतुरङ्गम् (तम्) (पिता) प्रजापालको राजा (अन्धम्) चक्षुर्हीनम् (चकार) कुर्यात् (तस्मै) (अक्षी) चक्षुषी (नासत्या) सत्येन सह वर्त्तमानौ (विचक्षे) विविधदर्शनाय (आ) (अधत्तम्) पुष्येतम् (दस्रा) रोगोपक्षयितारौ (भिषजौ) सद्वैद्यौ (अनर्वन्) अनर्वणोऽविद्यमानज्ञानाय। सुपां सुलुगिति इति विभक्तिलुक् ॥ १६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ससभो राजा हिंसकान् चोरान् लम्पटान् जनान् कारागृहेऽन्धानिव कृत्वोपदेशेन व्यवहारशिक्षया च धार्मिकान् संपाद्य धर्मविद्याप्रियान् पथ्यौषधिदानेनारोग्यांश्च कुर्य्यात् ॥ १६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सभा व राजा यांनी हिंसक, चोर, कपटी, छळ करणाऱ्या माणसांना कारागृहात आंधळ्याप्रमाणे ठेवावे. आपल्या उपदेशाने अर्थात आज्ञारूपी शिक्षण व व्यवहाराच्या शिक्षणाने धर्मात्मा बनवून विद्याप्रेमी लोकांना त्यांच्या प्रकृतीनुसार औषध देऊन त्यांना निरोगी करावे. ॥ १६ ॥
17 आ वाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती ।
विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
मूलम् ...{Loading}...
आ वां॒ रथं॑ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे॑वातिष्ठ॒दर्व॑ता॒ जय॑न्ती ।
विश्वे॑ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना॑सत्या सचेथे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
आ꣡ वां र꣡थं दुहिता꣡ सू꣡रियस्य
का꣡र्ष्मेवातिष्ठद् अ꣡र्वता ज꣡यन्ती
वि꣡श्वे देवा꣡ अ꣡न्व् अमन्यन्त हृद्भिः꣡
स꣡म् उ श्रिया꣡ नासतिया सचेथे
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
duhitā́ ← duhitár- (nominal stem)
{case:NOM, gender:F, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
árvatā ← árvant- (nominal stem)
{case:INS, gender:M, number:SG}
atiṣṭhat ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
iva ← iva (invariable)
{}
jáyantī ← √ji- 1 (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}
kā́rṣma ← kā́rṣman- (nominal stem)
{case:ACC, gender:N, number:SG}
amanyanta ← √man- 1 (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
ánu ← ánu (invariable)
{}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
hr̥dbhíḥ ← hā́rdi ~ hr̥d- (nominal stem)
{case:INS, gender:N, number:PL}
víśve ← víśva- (nominal stem)
{}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
sacethe ← √sac- 1 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:MED}
sám ← sám (invariable)
{}
śriyā́ ← śrī́- (nominal stem)
{case:INS, gender:F, number:SG}
u ← u (invariable)
{}
पद-पाठः
आ । वा॒म् । रथ॑म् । दु॒हि॒ता । सूर्य॑स्य । कार्ष्म॑ऽइव । अ॒ति॒ष्ठ॒त् । अर्व॑ता । जय॑न्ती ।
विश्वे॑ । दे॒वाः । अनु॑ । अ॒म॒न्य॒न्त॒ । हृ॒त्ऽभिः । सम् । ऊं॒ इति॑ । श्रि॒या । ना॒स॒त्या॒ । स॒चे॒थे॒ इति॑ ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- duhitā ← duhitṛ
- [noun], nominative, singular, feminine
- “daughter; duhitṛ [word].”
- sūryasya ← sūrya
- [noun], genitive, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- kārṣmevātiṣṭhad ← kārṣma ← kārṣman
- [noun], accusative, singular, neuter
- kārṣmevātiṣṭhad ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- kārṣmevātiṣṭhad ← atiṣṭhat ← sthā
- [verb], singular, Imperfect
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- arvatā ← arvant
- [noun], instrumental, singular, masculine
- “horse.”
- jayantī ← ji
- [verb noun], nominative, singular
- “overcome; cure; win; conquer; control; win; succeed; remove; beat; govern; surpass; suppress.”
- viśve ← viśva
- [noun], nominative, plural, masculine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- anv ← anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- amanyanta ← man
- [verb], plural, Imperfect
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- hṛdbhiḥ ← hṛd
- [noun], instrumental, plural, neuter
- “heart; heart; mind; breast; hṛd [word].”
- sam
- [adverb]
- “sam; together; together; saṃ.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- śriyā ← śrī
- [noun], instrumental, singular, feminine
- “mister; Ms.; Lakshmi; good fortune; well-being; magnificence; glory; beauty; Aegle marmelos (Linn.) Correa; dignity; power; śrī [word]; śrī; prosperity; auspiciousness.”
- nāsatyā ← nāsatya
- [noun], nominative, dual, masculine
- “Asvins; nāsatya [word].”
- sacethe ← sac
- [verb], dual, Present indikative
- “accompany; follow; company; obey; participate; enter.”
सायण-भाष्यम्
सविता स्वदुहितरं सूर्याख्यां सोमाय राज्ञे प्रदातुमैच्छत् । तां सूर्यां सर्वे देवा वरयामासुः । ते अन्योन्यमूचुः । आदित्यमवधिं कृत्वा आजिं धावाम। योऽस्माकं मध्ये उज्जेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् । सा च सूर्या जितवतोस्तयोः रथमारुरोह। अत्र ‘प्रजापतिर्वै सोमाय राज्ञे दुहितरं प्रायच्छत् ’ (ऐ. ब्रा. ४. ७) इत्यादिकं ब्राह्मणम् अनुसंधेयम् । इदं चाख्यानं सूर्याविवाहस्य स्तावकेन ‘सत्येनोत्तभिता भूमिः’ (ऋ. सं. १०.८५, १ ) इति सूक्तेन विस्पष्टयिष्यते । हे अश्विनौ वां युवयोः रथं कार्ष्मेव । कार्ष्मशब्दः काष्ठवाची । यथा काष्ठम् अजिधावनस्य अवधितया निर्दिष्टं लक्ष्यम् आशुगामी कश्चित् सर्वेभ्यो धावद्भ्यः पूर्वं प्राप्नोति एवमेव सर्वेभ्यो देवेभ्यः पूर्वम् अर्वता शीघ्रमवधिं प्राप्नुवता युष्मदीयेनाश्वेन करणभूतेन युवाभ्यां जयन्ती जीयमाना सूर्यस्य सवितुः दुहिता आ अतिष्ठत् आरूढवती । विश्वे सर्वे इतरे देवाः एतत् आरोहणस्थानं हृद्भिः हृदयैः अन्वमन्यन्त अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया ऋक्सहस्रलाभरूपया संपदा कान्त्या वा युवां सं सचेथे संगच्छेथे ॥ जयन्ती । व्यत्ययेन कर्मणि शतृप्रत्ययः । हृद्भिः। ‘पद्दन्’ इत्यादिना हृदयशब्दस्य हृद्भावः । सचेथे । ‘षच समवाये । स्वरितेत्त्वादात्मनेपदम् ॥
Wilson
English translation:
“The daughter of the sun ascended your car, (like a runner) to a goal; when you won (the race) with your swift horse, all the gods looked on with (anxious hearts), and you, Nāsatyas, were associated with glory.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sūrya was desirous of giving his daughter Sūrya to Soma, but all the gods desired her as a wife; they agreed that he who should first reach the sun, as a goal should wed the damsel. The Aśvins were victorious, and Sūrya, well plural ased by their success, rushed immediately into their chariot
Jamison Brereton
The Daughter of the Sun mounted your chariot, like one winning the finish-line with her steed.
All the gods approved in their hearts, and, Nāsatyas, you two keep company with her splendor.
Griffith
The Daughter of the Sun your car ascended, first reaching as it were the goal with coursers.
All Deities within their hearts assented, and ye, Nasatyas, are close linked with glory.
Geldner
Euren Wagen bestieg die Tochter des Surya wie eine, die mit dem Renner das Ziel gewinnt. Alle Götter stimmten von Herzen zu. Ihr Nasatya´s gesellt euch der Schönheit zu.
Grassmann
Auf euern Wagen stieg der Sonne Tochter, als wie des Wettlaufs Ziel zu Ross ersiegend, Die Götter alle stimmten zu von Herzen, ihr, Treue, seid gepaart mit schönem Glanze.
Elizarenkova
На вашу колесницу взошла дочь солнца,
Словно берущая на скакуне последний барьер.
Все боги одобрили (это) чистосердечно.
О Насатьи, вы соединились с красотой!
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- स्वराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) अच्छे विज्ञान का प्रकाश करनेवाले सभा सेनापति जनो ! (सूर्य्यस्य) सूर्य्य की (दुहिता) जो दूरदेश में हित करनेवाली कन्या जैसी कान्ति प्रातःसमय की वेला और (कार्ष्मेव) काठ आदि पदार्थों के समान (वाम्) तुम लोगों की (जयन्ती) शत्रुओं को जीतनेवाली सेना (अर्वता) घोड़े से जुड़े हुए (रथम्) रथ को (आ, अतिष्ठत्) स्थित हो अर्थात् रथ पर स्थित होवे वा जिसको (विश्वे) समस्त (देवाः) विद्वान् जन (हृद्भिः) अपने चित्तों से (अनु, अमन्यन्त) अनुमान करें उसको (उ) तौ (श्रिया) शुभ लक्षणोंवाली लक्ष्मी अर्थात् अच्छे धन से युक्त सेना को तुम लोग (सं, सचेथे) अच्छे प्रकार इकट्ठा करो ॥ १७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! समस्त विद्वानों ने प्रशंसा की हुई शस्त्र, अस्त्र, वाहन तथा और सामग्री आदि सहित धनवती सेना को सिद्ध कर जैसे सूर्य्य अपना प्रकाश करे, वैसे तुम लोग धर्म और न्याय का प्रकाश कराओ ॥ १७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या सभासेनेशौ सूर्य्यस्य दुहितेव कार्ष्मेव वां युवयोर्जयन्ती सेनार्वता युक्तं रथमातिष्ठत् समन्तात्तिष्ठतु। यं विश्वे देवा हृद्भिरन्वमन्यन्त तामु श्रिया युक्तां सेनां युवां सं सचेथे ॥ १७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) (वाम्) युवयोः सभासेनेशयोः (रथम्) विमानादियानम् (दुहिता) दूरे हिता कन्येव कान्तिरुषाः (सूर्य्यस्य) (कार्ष्मेव) यथा काष्ठादिकं द्रव्यम् (अतिष्ठत्) तिष्ठतु (अर्वता) अश्वेन युक्तम् (जयन्ती) उत्कर्षतां प्राप्नुवती सेना (विश्वे) सर्वे (देवाः) विद्वांसः (अनु) पश्चात् (अमन्यन्त) मन्यन्ताम् (हृद्भिः) चित्तैः (सम्) (उ) (श्रिया) शुभलक्षणया लक्ष्म्या (नासत्या) सद्विज्ञानप्रकाशकौ (सचेथे) सङ्गच्छेथाम् ॥ १७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे मनुष्या अखिलविद्वत्प्रशंसितां शस्त्रास्त्रवाहनसंभारादिसहितां श्रीमतीं सेनां संसाध्य सूर्य्य इव धर्मन्यायं यूयं प्रकाशयत ॥ १७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो! संपूर्ण विद्वानांनी प्रशंसा केलेली शस्त्र, अस्त्र, वाहन व इतर साधने इत्यादींनी समृद्ध सेना तयार करून सूर्य जसा आपला प्रकाश करतो तसे तुम्ही धर्म व न्यायाचा प्रकाश करा. ॥ १७ ॥
18 यदयातं दिवोदासाय - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता ।
रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
मूलम् ...{Loading}...
यदया॑तं॒ दिवो॑दासाय व॒र्तिर्भ॒रद्वा॑जायाश्विना॒ हय॑न्ता ।
रे॒वदु॑वाह सच॒नो रथो॑ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
य꣡द् अ꣡यातं दि꣡वोदासाय वर्ति꣡र्
भर꣡द्वाजाय अश्विना ह꣡यन्ता
रेव꣡द् उवाह सचनो꣡ र꣡थो वां
वृषभ꣡श् च शिंशुमा꣡रश् च युक्ता꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
áyātam ← √yā- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
dívodāsāya ← dívodāsa- (nominal stem)
{case:DAT, gender:M, number:SG}
vartíḥ ← vartís- (nominal stem)
{case:NOM, gender:N, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
bharádvājāya ← bharádvāja- (nominal stem)
{case:DAT, gender:M, number:SG}
háyantā ← √hi- (root)
{case:NOM, gender:M, number:DU, tense:AOR, voice:ACT}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
revát ← revánt- (nominal stem)
{case:NOM, gender:N, number:SG}
sacanáḥ ← sacaná- (nominal stem)
{case:NOM, gender:M, number:SG}
uvāha ← √vah- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
vām ← tvám (pronoun)
{case:ACC, number:DU}
ca ← ca (invariable)
{}
ca ← ca (invariable)
{}
śiṁśumā́raḥ ← śiṁśumā́ra- (nominal stem)
{case:NOM, gender:M, number:SG}
vr̥ṣabháḥ ← vr̥ṣabhá- (nominal stem)
{case:NOM, gender:M, number:SG}
yuktā́ ← √yuj- (root)
{case:NOM, gender:M, number:DU, non-finite:PPP}
पद-पाठः
यत् । अया॑तम् । दिवः॑ऽदासाय । व॒र्तिः । भ॒रत्ऽवा॑जाय । अ॒श्वि॒ना॒ । हय॑न्ता ।
रे॒वत् । उ॒वा॒ह॒ । स॒च॒नः । रथः॑ । वा॒म् । वृ॒ष॒भः । च॒ । शिं॒शु॒मारः॑ । च॒ । यु॒क्ता ॥
Hellwig Grammar
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- ayātaṃ ← ayātam ← yā
- [verb], dual, Root aorist (Ind.)
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- divodāsāya ← divodāsa
- [noun], dative, singular, masculine
- “Divodāsa.”
- vartir ← vartiḥ ← vartis
- [noun], accusative, singular, neuter
- “tour.”
- bharadvājāyāśvinā ← bharadvājāya ← bharadvāja
- [noun], dative, singular, masculine
- “Bharadvāja; Droṇa; Bharadvāja; skylark.”
- bharadvājāyāśvinā ← aśvinā ← aśvin
- [noun], nominative, dual, masculine
- “Asvins; two.”
- hayantā ← _ ← √_
- [?]
- “_”
- revad ← revat
- [noun], accusative, singular, neuter
- “abundant; rich; affluent; brilliant; brilliant.”
- uvāha ← vah
- [verb], singular, Perfect indicative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- sacano ← sacanaḥ ← sacana
- [noun], nominative, singular, masculine
- ratho ← rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- vṛṣabhaś ← vṛṣabhaḥ ← vṛṣabha
- [noun], nominative, singular, masculine
- “bull; Vṛṣabha; Vṛṣabha; best.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- śiṃśumāraś ← śiṃśumāraḥ ← śiṃśumāra
- [noun], nominative, singular, masculine
- ca
- [adverb]
- “and; besides; then; now; even.”
- yuktā ← yuj
- [verb noun], nominative, plural
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
सायण-भाष्यम्
हे अश्विनौ हयन्ता स्तुतिभिराहूयमानौ युवां भरद्वाजाय संभ्रियमाणहविर्लक्षणान्नाय यजमानाय दिवोदासाय एतत्संज्ञाय राजर्षये अभीष्टं फलं दातुं वर्तिः तदीयं गृहं यत् यदा अयातम् अगच्छतं तदानीं रेवत् धनयुक्तम् अन्नं वां युवयोः सचनः सेवन: रथः उवाह । तस्मै दिवोदासाय प्रापयामास । अपि च तस्मिन् रथे ‘वृषभः अनड्वान् शिंशुमारः ग्राहः च परस्परविरुद्धावपि स्वसामर्थ्यप्रकटनाय युक्ता’ वाहनतया संयुक्तावास्ताम् ॥ दिवोदासाय । ‘दिवश्च दासे षष्ठ्या अलुग्वक्तव्यः’ ( का. ६. ३. २१.५ ) इत्यलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् । इति पूर्वपदाद्युदात्तत्वम् । भरद्वाजाय । भृञ् भरणे । अस्माद्व्यत्ययेन कर्मणि शतृप्रत्ययः। शतुः ‘छन्दस्युभयथा ’ इति आर्धधातुकत्वेन लसार्वधातुकानुदात्तत्वाभावात् प्रत्ययाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हयन्ता । ह्वेञः कर्मणि लटो व्यत्ययेन शतृ । ‘बहुलं छन्दसि ’ इति संप्रसारणम् । शपि गुणे छान्दसः अयादेशः । रेवत् । रयिशब्दात् मतुप् । ‘रयेर्मतौ बहुलम् ’ इति संप्रसारणम् । छन्दसीरः’ इति मतुपो वत्वम् । ‘रयिशब्दाच्च ’ ( का. ६. १. १७६. १) इति मतुप उदात्तत्वम् । सचनः । षच सेवने ‘। ‘अनुदात्तेतश्च हलादेः’ इति युच् । युक्ता । ‘सुपां सुलु’ ’ इति विभक्तेः आकारः ॥
Wilson
English translation:
“When, Aśvins, being invited, you went to his dwelling (to give due rewards) to Divodāsa, offering oblations, then your helping chariot conveyed (food and) treasure, and the bull and the porpoise were yoked together.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The bull and the porpoise: the Vṛṣabha and Śiṃśumāra. The latter is a graha, which is properly an alligator; but the śiṃśumāra is a gangetic porpoise; they were yoked to the car of the Aśvins, to display their power
Jamison Brereton
When you two drove the course for Divodāsa and for Bharadvāja, Aśvins, urging (your steeds) onward,
your accompanying chariot conveyed wealth. A bull and a river dolphin were yoked (to it).
Griffith
When to his house ye came, to Divodasa, hasting to Bharadvaja, O ye Asvins,
The car that came with you brought splendid riches: a porpoise and a bull were yoked together.
Geldner
Als ihr Asvin für Divodasa, für Bharadvaja die Umfahrt machtet, die Rosse antreibend, da brachte euer getreuer Wagen reiches Gut. Der Stier und das Krokodil waren daran gespannt.
Grassmann
Da als ihr fuhrt zum Hof des Divodasa, dem Bharadvadscha Huld erweisend, Ritter, Da führte Schätze euer holder Wagen, und Stier und Meerschwein zogen ihn vereinigt.
Elizarenkova
Когда вы отправились в объезд для Диводасы,
Для Бхарадваджи, погоняя (коней), о Ашвины,
Большое богатство привезла ваша готовая к услугам колесница.
Запряжен был бык и крокодил.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (हयन्ता) चलने (युक्ता) योगाभ्यास करने और (अश्विना) शत्रुसेना में व्याप्त होनेवाले सभा सेना के पतियो ! तुम दोनों (दिवोदासाय) न्याय और विद्या प्रकाश के देनेवाले (भरद्वाजाय) जिसके कि पुष्ट होते हुए पुष्टिमान् वेगवाले योद्धा हैं उसके लिये (यत्) जिस (वर्त्तिः) वर्त्तमान (रेवत्) अत्यन्त धनयुक्त गृह आदि वस्तु को (अयाताम्) प्राप्त होओ (च) और जो (वाम्) तुम दोनों का (वृषभः) विजय की वर्षा करानेहारा (शिंशुमारः) जिससे धर्म को उल्लङ्घ के चलानेहारों का विनाश करता है जो कि (सचनः) समस्त अपने सेनाङ्गों से युक्त (रथः) मनोहर विमानादि रथ तुम लोगों को चाहे हुए स्थान में (उवाह) पहुँचाता है, उसकी (च) तथा उक्त गृह आदि की रक्षा करो ॥ १८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा आदि राजपुरुषों को समस्त अपनी सामग्री न्याय से राज्य की पालना करने ही के लिये बनानी चाहिये ॥ १८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे हयन्ता युक्ताश्विना सभासेनाधीशौ युवां दिवोदासाय भरद्वाजाय यद्वर्त्तीरेवदयातं प्राप्नुतम्। यञ्च वां युवयोर्वृषभः शिंशमारः सचनो रथ उवाह तं तच्च सततं सरक्षतम् ॥ १८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) (अयातम्) प्राप्नुतम् (दिवोदासाय) न्यायविद्याप्रकाशस्य दात्रे (वर्त्तिः) वर्त्तमानम् (भरद्वाजाय) भरन्तः पुष्यन्तः पुष्टिमन्तो वाजा वेगवन्तो योद्धारो यस्य तस्मै (अश्विना) शत्रुसेनाव्यापिनौ (हयन्ता) गच्छन्तौ (रेवत्) बहुधनयुक्तम् (उवाह) वहति (सचनः) सर्वैः सेनाङ्गैः स्वाङ्गैश्च समवेतः (रथः) रमणीयः (वाम्) युवयोः (वृषभः) विजयवर्षकः (च) दृढः (शिंशुमारः) शिंशून् धर्मोल्लङ्घिनः शत्रून् मारयति येन सः (च) तत्सहायकान् (युक्ता) कृतयोगाभ्यासौ ॥ १८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादिभिः राजपुरुषैः सर्वा स्वसामग्री न्यायेन राज्यपालनायैव विधेया ॥ १८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजा इत्यादी राजपुरुषांनी आपल्या संपूर्ण साधनांनी न्यायपूर्वक राज्याचे पालन करावे. ॥ १८ ॥
19 रयिं सुक्षत्रम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वह॑न्ता ।
आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥
मूलम् ...{Loading}...
र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं॑ नासत्या॒ वह॑न्ता ।
आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो॑ भा॒गं दध॑तीमयातम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
रयिं꣡ सुक्षत्रं꣡ सुअपत्य꣡म् आ꣡युः
सुवी꣡रियं नासतिया व꣡हन्ता
आ꣡ जह्ना꣡वीं स꣡मनसो꣡प वा꣡जैस्
त्रि꣡र् अ꣡ह्नो भागं꣡ द꣡धतीम् अयातम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}
sukṣatrám ← sukṣatrá- (nominal stem)
{case:ACC, gender:M, number:SG}
svapatyám ← svapatyá- (nominal stem)
{case:NOM, gender:N, number:SG}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
suvī́ryam ← suvī́rya- (nominal stem)
{case:NOM, gender:N, number:SG}
váhantā ← √vah- (root)
{case:NOM, gender:M, number:DU, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
jahnā́vīm ← jahnā́vī- (nominal stem)
{case:ACC, gender:F, number:SG}
sámanasā ← sámanas- (nominal stem)
{case:NOM, gender:M, number:DU}
úpa ← úpa (invariable)
{}
vā́jaiḥ ← vā́ja- (nominal stem)
{case:INS, gender:M, number:PL}
áhnaḥ ← áhar ~ áhan- (nominal stem)
{case:GEN, gender:N, number:SG}
ayātam ← √yā- 1 (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
bhāgám ← bhāgá- (nominal stem)
{case:ACC, gender:M, number:SG}
dádhatīm ← √dhā- 1 (root)
{case:ACC, gender:F, number:SG, tense:PRS, voice:ACT}
trís ← trís (invariable)
{}
पद-पाठः
र॒यिम् । सु॒ऽक्ष॒त्रम् । सु॒ऽअ॒प॒त्यम् । आयुः॑ । सु॒ऽवीर्य॑म् । ना॒स॒त्या॒ । वह॑न्ता ।
आ । ज॒ह्नावी॑म् । सऽम॑नसा । उप॑ । वाजैः॑ । त्रिः । अह्नः॑ । भा॒गम् । दध॑तीम् । अ॒या॒त॒म् ॥
Hellwig Grammar
- rayiṃ ← rayim ← rayi
- [noun], accusative, singular, masculine
- “wealth; property.”
- sukṣatraṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukṣatraṃ ← kṣatram ← kṣatra
- [noun], accusative, singular, neuter
- “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”
- svapatyam ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svapatyam ← apatyam ← apatya
- [noun], accusative, singular, neuter
- “child; offspring; patronymic; descendant.”
- āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- suvīryaṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suvīryaṃ ← vīryam ← vīrya
- [noun], accusative, singular, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- nāsatyā ← nāsatya
- [noun], nominative, dual, masculine
- “Asvins; nāsatya [word].”
- vahantā ← vah
- [verb noun], nominative, dual
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- jahnāvīṃ ← jahnāvīm ← jahnāvī
- [noun], accusative, singular, feminine
- samanasopa ← samanasā ← samanas
- [noun], nominative, dual, masculine
- “consentaneous.”
- samanasopa ← upa
- [adverb]
- “towards; on; next.”
- vājais ← vājaiḥ ← vāja
- [noun], instrumental, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- trir ← tris
- [adverb]
- “thrice; tris [word].”
- ahno ← ahnaḥ ← ahar
- [noun], genitive, singular, neuter
- “day; day; ahar [word]; day; day.”
- bhāgaṃ ← bhāgam ← bhāga
- [noun], accusative, singular, masculine
- “part; part; part; parcel; quarter; body part; location; region; allotment; part; numerator; division; application; function; outside; bhāga [word]; volume; helping.”
- dadhatīm ← dhā
- [verb noun], accusative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- ayātam ← yā
- [verb], dual, Root aorist (Ind.)
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
सायण-भाष्यम्
हे नासत्यावश्विनौ सुक्षत्रं शोभनबलं रयिं धनं स्वपत्यं शोभनैः पुत्रादिभिरुपेतं सुवीर्यं शोभनवीर्योपेतम् आयुः । अन्ननामैतत् । एवंगुणविशिष्टमन्नं च वहन्ता धारयन्तौ युवां समनसा समानमनस्कौ सन्तौ जह्नावीं जह्नोर्महर्षेः संबन्धिनीं प्रजाम् आ अयातम् अभिमुख्येनागच्छतम् । कीदृशीं वाजैः हविर्लक्षणैरन्नैरुपेताम् । अह्नः । अत्र अहःशब्देन तत्रानुष्ठेयः सोमयागो लक्ष्यते । तस्य प्रातःसवनादिरूपेण त्रिः त्रिधा विभक्तं भागम् अंशं दधतीं बिभ्रतीम् । अनुसवनं हविर्भिर्यजमानामित्यर्थः ॥ सुक्षत्रम् । बहुव्रीहौ ‘नञ्सुभ्याम्’ इति उत्तरपदान्तोदात्तत्वम् । सुवीर्यम् । ‘वीरवीर्यौ च’ इति बहुव्रीहौ उत्तरपदाद्युदात्तत्वम् । जह्नावीम् । जह्नुशब्दात् तस्येदम्’ इत्यर्थे अण् । ‘टिड्ढाणञ्’ इति ङीप् । जाह्नवी । ह्रस्वदीर्घयोर्विनिमयः पृषोदरादित्वात् । उक्तं च– ‘वर्णागमो वर्णविपर्ययश्च ’ ( का. ६. ३. १०९ ) इति । अत एव मध्योदात्तत्वम् ॥
Wilson
English translation:
“Nāsatyas, bearing strength and wealth with posterity and vigour-sustaining food, you came, with one intention, to the family of Jahnu, (provide) with (sacrificial) viands, and possessing a third portion of the daily (offerings).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Family of Jahnu: jāhnavī, an adjective of prajā, progeny (jahnoḥ prajām). Jahnu is a Mahaṛṣi; he is a prince of the lunar dynasty
Jamison Brereton
Conveying wealth with good rule and a full lifetime with good descendants and good men, Nāsatyas,
you two of one mind journeyed here with the prizes of victory to the wife of Jahnu, who was setting your portion three times a day.
Griffith
Ye, bringing wealth with rule, and life with offspring, life rich in noble heroes; O Nasatyas,
Accordant came with strength to Jahnu’s children who offered you thrice every day your portion.
Geldner
Reichtum nebst guter Herrschaft, kindergesegnetes langes Leben, Meisterschaft bringend kamet ihr Nasatya´s eines Sinnes mit Belohnungen zur Jahnavi, die dreimal des Tages euch den Opferanteil darbrachte.
Grassmann
Sprossreiches Alter, Macht verleihnden Reichthum und Heldenfülle bringend, o ihr Treuen, Kamt eines Sinns mit Gut ihr zur Dschahnavi, die dreimal euch des Tages Opfer brachte.
Elizarenkova
Везя богатство, счастливую власть, (долгий) срок жизни,
Благословленной хорошим потомством, обилие героев, о Насатьи,
Вы приехали, единые мыслью, с наградами к потомству Джахну,
Трижды в день приносившему (вам жертвенную) долю.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (समनसा) समान विज्ञानवाले (वहन्ता) उत्तम सुख को प्राप्त हुए (नासत्या) सत्यधर्मपालक सभा सेना के अधिपतियो ! तुम दोनों सनातन न्याय के सेवन से (रयिम्) धनसमूह (सुक्षत्रम्) अच्छे राज्य (स्वपत्यम्) अच्छे संतान (आयुः) चिरकाल जीवन (सुवीर्य्यम्) उत्तम पराक्रम को और (वाजैः) ज्ञान वा वेगयुक्त भृत्यादिकों के साथ वर्त्तमान (जह्नावीम्) छोड़ने योग्य शत्रुओं की सेना की विरोधिनी इस सेना को तथा (अह्नः) दिन के (भागम्) सेवने योग्य विभाग अर्थात् समय को और (त्रिः) तीन बार (दधतीम्) धारण करती हुई सेना के (उप, आ, अयातम्) समीप अच्छे प्रकार प्राप्त होओ ॥ १९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई विद्या और सत्यन्याय के सेवन के विना इन धन आदि पदार्थों को प्राप्त हो और इनकी रक्षा कर सुख नहीं कर सकता है, इससे धर्म के सेवन से ही राज्य आदि प्राप्त हो सकता है ॥ १९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे समनसा वहन्ता नासत्याश्विनौ सभासेनेशौ युवां सनातनन्यायसेवनाद्रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं वाजैः सह वर्त्तमानां जह्नावीमह्नो भागं त्रिर्दधतीं सेनामुपायातं सम्यक् प्राप्नुतम् ॥ १९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (रयिम्) श्रीसमूहम् (सुक्षत्रम्) शोभनं राज्यम् (स्वपत्यम्) शोभनं सन्तानम् (आयुः) चिरञ्जीवनम् (सुवीर्यम्) उत्तमं पराक्रमम् (नासत्या) सत्यपालकौ सन्तौ (वहन्ता) प्राप्नुवन्तौ (आ) (जह्नावीम्) जहत्यास्त्याज्यायाः शत्रुसेनाया इमां विरोधिनीं सेनाम्। अत्र जहातेर्द्वेऽन्त्यलोपश्च। उ० ३। ३६। इति हाधातोर्नुस्ततस्तस्येदमित्यण्। पृषोदरादित्वाद्वर्णविपर्ययः। (समनसा) समानं मनो विज्ञानं ययोस्तौ (उप) (वाजैः) ज्ञानवेगयुक्तैर्भृत्यादिभिः सह वर्त्तमानम् (त्रिः) त्रिवारम् (अह्नः) दिवसस्य (भागम्) भजनीयं समयम् (दधतीम्) धरन्तीम् (अयातम्) प्राप्नुतम् ॥ १९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि कश्चिद्विद्यासत्यन्यायसेवनमन्तरैतानि धनादीनि प्राप्य रक्षित्वा सुखं कर्त्तुं शक्नोति तस्माद्धर्मसेवनेनैव राज्यादिकं प्राप्तुं शक्यम् ॥ १९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कुणीही विद्या व सत्यन्यायाच्या सेवनाशिवाय धन इत्यादी पदार्थांना प्राप्त करून त्यांचे रक्षण करून सुख मिळवू शकत नाही, त्यामुळे धर्माच्या सेवनानेच राज्य इत्यादी प्राप्त होऊ शकते. ॥ १९ ॥
20 परिविष्थं जाहुषम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।
वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
मूलम् ...{Loading}...
परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो॑भिः ।
वि॒भि॒न्दुना॑ नासत्या॒ रथे॑न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प꣡रिविष्टं जाहुषं꣡ विश्व꣡तः सीं
सुगे꣡भिर् न꣡क्तम् ऊहथू र꣡जोभिः
विभिन्दु꣡ना नासतिया र꣡थेन
वि꣡ प꣡र्वताँ अजरयू꣡ अयातम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
jāhuṣám ← jāhuṣá- (nominal stem)
{case:ACC, gender:M, number:SG}
páriviṣṭam ← √viṣ- 2 (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
sīm ← sīm (invariable)
{}
viśvátas ← viśvátas (invariable)
{}
náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}
rájobhiḥ ← rájas- (nominal stem)
{case:INS, gender:N, number:PL}
sugébhiḥ ← sugá- (nominal stem)
{case:INS, gender:N, number:PL}
ūhathuḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}
vibhindúnā ← vibhindú- (nominal stem)
{case:INS, gender:M, number:SG}
ajarayū́ ← ajarayú- (nominal stem)
{case:NOM, gender:M, number:DU}
ayātam ← √yā- 1 (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
párvatān ← párvata- (nominal stem)
{case:ACC, gender:M, number:PL}
ví ← ví (invariable)
{}
पद-पाठः
परि॑ऽविष्टम् । जा॒हु॒षम् । वि॒श्वतः॑ । सी॒म् । सु॒ऽगेभिः॑ । नक्त॑म् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।
वि॒ऽभि॒न्दुना॑ । ना॒स॒त्या॒ । रथे॑न । वि । पर्व॑तान् । अ॒ज॒र॒यू इति॑ । अ॒या॒त॒म् ॥
Hellwig Grammar
- pariviṣṭaṃ ← pariviṣṭam ← pariviś ← √viś
- [verb noun], accusative, singular
- jāhuṣaṃ ← jāhuṣam ← jāhuṣa
- [noun], accusative, singular, masculine
- viśvataḥ ← viśvatas
- [adverb]
- “everywhere; around; about.”
- sīṃ ← sīm
- [adverb]
- sugebhir ← sugebhiḥ ← suga
- [noun], instrumental, plural, neuter
- naktam ← nakta
- [noun], accusative, singular, neuter
- “night; night.”
- ūhathū ← ūhathuḥ ← vah
- [verb], dual, Perfect indicative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- rajobhiḥ ← rajas
- [noun], instrumental, plural, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- vibhindunā ← vibhindu
- [noun], instrumental, singular, masculine
- nāsatyā ← nāsatya
- [noun], nominative, dual, masculine
- “Asvins; nāsatya [word].”
- rathena ← ratha
- [noun], instrumental, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- vi
- [adverb]
- “apart; away; away.”
- parvatāṃ ← parvata
- [noun], accusative, plural, masculine
- “mountain; Parvata; parvata [word]; Parvata; Parvata; rock; height.”
- ajarayū ← ajarayu
- [noun], nominative, dual, masculine
- ayātam ← yā
- [verb], dual, Root aorist (Ind.)
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
सायण-भाष्यम्
जाहुषो नाम कश्चिद्राजा । विश्वतः सर्वतः परिविष्टं शत्रुभिः परिवृतं तं राजानं हे नासत्यावश्विनौ अजरयू जरारहितौ नित्यतरुणौ युवां विभिन्दुना विशेषेण सर्वस्य भेदकेनात्मीयेन रथेन नक्तं रात्रौ सुगेभिः सुष्ठु गन्तुं शक्यैः रजोभिः रञ्जकैर्मार्गैः ऊहथुः तस्मात् शत्रुसमूहान्निरगमयतम् । सीम् इत्येतत् पादपूरणम्। निर्गतेन तेन सह पर्वतान् शत्रुभिरारोढुमशक्यान् शिलोच्चयान् वि अयातं विशेषेणागच्छतम् ॥ परिविष्टम् । ‘विश प्रवेशने ‘। कर्मणि निष्ठा । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । ‘सुदुरोरधिकरणे ’ इति गमेर्डः । विभिन्दुना । भिदिर् विदारणे’। औणादिक उप्रत्ययो नुमागमश्च । अजरयू । न जरा अजरा तामात्मन इच्छतः। सुप आत्मनः क्यच्’ । ‘न च्छन्दस्यपुत्रस्य ’ इति इत्वदीर्घयोर्निषेधः । ‘क्याच्छन्दसि ’ इति उप्रत्ययः ॥ ॥ ११ ॥
Wilson
English translation:
“Undecaying Nāsatyas, you bore away by night, in your foe-overwhelming car, Jāhuṣa, surrounded on every side by (enemies), through practicable roads, and went to (inaccessible) mountains.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Jāhuṣa: the name of a king
Jamison Brereton
At night you conveyed Jāhuṣa, besieged from every direction, through the easily traversed airy spaces.
With your chariot that cuts asunder, o never-aging Nāsatyas, you
journeyed through the mountains.
Griffith
Ye bore away at night by easy pathways Jahusa compassed round on every quarter,
And, with your car that cleaves the toe asunder, Nasatyas never decaying! rent the mountains.
Geldner
Den ringsum belagerten Jahusa entführtet ihr des Nachts auf gangbaren Wegen durch die Lüfte. Mit dem zerspaltenden Wagen fuhret ihr Nasatya´s durch die Berge, ihr Alterlosen.
Grassmann
Den Dschahuscha, als rings er war umschlossen, ihn fuhret Nachts ihr durch die freien Lüfte; Mit eurem Wagen, treue, der hindurchbricht, durchfuhret ihr, nicht alternde, die Berge.
Elizarenkova
Джахушу, окруженного со всех сторон,
Ночью вы вывезли легкими путями по воздуху.
На сокрушительной колеснице, о Насатьи,
Вы, нестареющие проехали через горы.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) सत्य धर्म के पालनेहारे सभासेनाधीशो ! तुम दोनों जैसे (अजरयू) जीर्णता आदि दोषों से रहित सूर्य और चन्द्रमा (सुगेभिः) जिनमें कि सुख से गमन हो उन मार्ग और (रजोभिः) लोकों के साथ (नक्तम्) रात्रि और (पर्वतान्) मेघ वा पहाड़ों को यथायोग्य व्यवहारों में लाते हैं, वैसे (विभिन्दुना) विविध प्रकार से छिन्न-भिन्न करनेवाले (रथेन) रथ से सेना को यथायोग्य कार्य में (ऊहथुः) पहुँचाओ, (विश्वतः) सब ओर से (सीम्) मर्यादा को (परिविष्टम्) व्याप्त होओ, (जाहुषम्) प्राप्त होने योग्य नगरादि के राज्य को पाकर पर्वत के तुल्य शत्रुओं को (वि, आयातम्) विभेद कर प्राप्त होओ ॥ २० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे राजा के सभासद् जन धर्म के अनुकूल मार्गों से राज्य पाकर किला में वा पर्वत आदि स्थानों में ठहरे हुए शत्रुओं को वश में करके अपने प्रभाव को प्रकाशित करते हैं, वैसे सूर्य और चन्द्रमा पृथिवी के पदार्थों को प्रकाशित करते हैं। जैसे इन सूर्य्य और चन्द्रमा के निकट न होने से अन्धकार उत्पन्न होता है, वैसे राजपुरुषों के अभाव में अन्यायरूपी अन्धकार प्रवृत्त हो जाता है ॥ २० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या युवां यथाऽजरयू सूर्याचन्द्रमसौ सुगेभी रजोभिर्लोकैः सह नक्तं पर्वतान् मेघान् वहतस्तथा विभिन्दुना रथेन सैन्यमूहथुः। विश्वतः सीं परिविष्टं जाहुषं राज्यं प्राप्य पर्वततुल्यान् शत्रून् व्ययातम् ॥ २० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (परिविष्टम्) सर्वतो व्याप्नुतम् (जाहुषम्) जहुषां गन्तव्यानामिदं गमनम्। अत्र ओहाङ्गतावित्यस्मादौणादिक उसिस्ततस्तस्येदमित्यण्। (विश्वतः) सर्वतः (सीम्) मर्य्यादाम् (सुगेभिः) सुखेन गमनाधिकरणैर्मार्गैः (नक्तम्) रात्रिम् (ऊहथुः) वहतम् (रजोभिः) लोकैः (विभिन्दुना) विविधभेदकेन (नासत्या) (रथेन) (वि) (पर्वतान्) मेघान् शैलान् वा (अजरयू) जरादिदोषरहितौ (अयातम्) प्राप्नुयातम् ॥ २० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा राजसभासदो धर्म्यमार्गै राज्यं प्राप्य दुर्गस्थान् पर्वतादिस्थांश्चापि शत्रून् वशीकृत्य स्वप्रभावं प्रकाशयन्ति तथा सूर्याचन्द्रमसौ पृथिवीस्थान् पदार्थान् प्रकाशयतः। यथैतयोरसन्निहितेऽन्धकारो जायते तथैतेषामभावेऽन्यायतमः प्रवर्त्तते ॥ २० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे राजाचे सभासद धर्मानुकूल मार्गाने राज्य प्राप्त करून किल्ल्यात किंवा पर्वत इत्यादी स्थानी राहणाऱ्या शत्रूंना वश करून आपला प्रभाव दर्शवितात तसे सूर्य व चंद्र पृथ्वीवरील पदार्थांना प्रकाशित करतात. जसे सूर्य व चंद्र जवळ नसल्यास अंधकार उत्पन्न होतो तसे राजपुरुषाच्या अभावाने अन्यायरूपी अंधकार उत्पन्न होतो. ॥ २० ॥
21 एकस्या वस्तोरावतम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
मूलम् ...{Loading}...
एक॑स्या॒ वस्तो॑रावतं॒ रणा॑य॒ वश॑मश्विना स॒नये॑ स॒हस्रा॑ ।
निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा॑तीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ए꣡कस्या व꣡स्तोर् आवतं र꣡णाय
व꣡शम् अश्विना सन꣡ये सह꣡स्रा
नि꣡र् अहतं दुछु꣡ना इ꣡न्द्रवन्ता
पृथुश्र꣡वसो वृषणाव् अ꣡रातीः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
āvatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
ékasyāḥ ← éka- (nominal stem)
{case:GEN, gender:F, number:SG}
ráṇāya ← ráṇa- (nominal stem)
{case:DAT, gender:M, number:SG}
vástoḥ ← vástu- (nominal stem)
{case:GEN, gender:F, number:SG}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
sahásrā ← sahásra- (nominal stem)
{case:ACC, gender:N, number:PL}
sanáye ← saní- (nominal stem)
{case:DAT, gender:M, number:SG}
váśam ← váśa- (nominal stem)
{case:ACC, gender:M, number:SG}
ahatam ← √han- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
duchúnāḥ ← duchúnā- (nominal stem)
{case:ACC, gender:F, number:PL}
índravantā ← índravant- (nominal stem)
{case:NOM, gender:M, number:DU}
nís ← nís (invariable)
{}
árātīḥ ← árāti- (nominal stem)
{case:ACC, gender:F, number:PL}
pr̥thuśrávasaḥ ← pr̥thuśrávas- (nominal stem)
{case:GEN, gender:M, number:SG}
vr̥ṣaṇau ← vŕ̥ṣan- (nominal stem)
{case:VOC, gender:M, number:DU}
पद-पाठः
एक॑स्याः । वस्तोः॑ । आ॒व॒त॒म् । रणा॑य । वश॑म् । अ॒श्वि॒ना॒ । स॒नये॑ । स॒हस्रा॑ ।
निः । अ॒ह॒त॒म् । दु॒च्छुनाः॑ । इन्द्र॑ऽवन्ता । पृ॒थु॒ऽश्रव॑सः । वृ॒ष॒णौ॒ । अरा॑तीः ॥
Hellwig Grammar
- ekasyā ← ekasyāḥ ← eka
- [noun], genitive, singular, feminine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- vastor ← vastoḥ ← vastu
- [noun], genitive, singular, feminine
- “dawn.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- raṇāya ← raṇa
- [noun], dative, singular, masculine
- “battle; fight; pleasure; joy; war; combat.”
- vaśam ← vaśa
- [noun], accusative, singular, masculine
- “control; dominion; influence; power; Vaśa; vaśa [word]; will; authority; control; wish; supervision.”
- aśvinā ← aśvin
- [noun], nominative, dual, masculine
- “Asvins; two.”
- sanaye ← sani
- [noun], dative, singular, masculine
- “gain.”
- sahasrā ← sahasra
- [noun], accusative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- nir ← niḥ
- [adverb]
- “niḥ; away; out; without.”
- ahataṃ ← ahatam ← han
- [verb], dual, Root aorist (Ind.)
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- ducchunā ← ducchunāḥ ← ducchunā
- [noun], accusative, plural, feminine
- “calamity; misfortune.”
- indravantā ← indravat
- [noun], accusative, dual, masculine
- pṛthuśravaso ← pṛthuśravasaḥ ← pṛthuśravas
- [noun], ablative, singular, masculine
- “Pṛthuśravas; Pṛthuśravas; Pṛthuśravas.”
- vṛṣaṇāv ← vṛṣaṇau ← vṛṣan
- [noun], vocative, dual, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- arātīḥ ← arāti
- [noun], accusative, plural, feminine
- “hostility; adversity; foe; envy; stinginess.”
सायण-भाष्यम्
हे अश्विनौ वशम् एतत्संज्ञमृषिम् एकस्याः वस्तोः एकस्याह्नः रणाय रमणीयाय सहस्रा सहस्रसंख्याकाय सनये धनलाभाय आवतम् अरक्षतम् । स ऋषिः प्रत्यहं यथा सहस्रसंख्यं धनं लभते तथा रक्षितवन्तावित्यर्थः । अपि च हे वृषणौ कामानां वर्षितारावश्विनौ इन्द्रवन्ता इन्द्रेण संयुक्तौ युवां दुच्छुनाः दुष्टसुखान् दुःखस्य कर्तॄन् पृथुश्रवसः विस्तीर्णयशसः अरातीः शत्रून् निरहत निःशेषेणावधिष्टम् । यद्वा । कानीनस्य पृथुश्रवःसंज्ञस्य राज्ञः शत्रूनिति योज्यम् ॥ सहस्रा । ‘सुपां सुलुक्’ ’ इति चतुर्थ्या डादेशः । अहतम् । लङि थसस्तम्। अनुदात्तोपदेश’ इत्यादिना अनुनासिकलोपः । दुच्छुनाः । शुनमिति सुखनाम। दुष्टं सुखं यासां तास्तथोक्ताः । ‘परादिश्छन्दसि बहुलम् इत्युत्तरपदाद्युदात्तत्वम् ॥
Wilson
English translation:
“You preserved Vaśa, Aśvins, (that he might obtain) in a single day a thousand acceptable gifts; showerers (of benefits), associated with Indra, you destroyed the malignant enemies of Pṛthuśravas.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vaśa, a ṛṣi, received daily presents to the number of one thousand
Jamison Brereton
At the dawning of a single (dawn), Aśvins, you gave Vaśa the help (needed) for the battle in order for him to gain thousands (of cattle). Along with Indra you two smashed misfortunes and hostilities away from Pr̥thuśravas, o bulls.
Griffith
One morn ye strengthened Vasa for the battle, to gather spoils that might be told in thousands.
With Indra joined ye drove away misfortunes, yea foes of Prthusravas, O ye mighty.
Geldner
Ihr Asvin standet dem Vasa zum Kampfe bei, daß er an einem Morgen Tausende gewann. Von Indra begleitet wehret ihr das Unheil, die Feindseligkeiten von Prithusravas ab, ihr Bullen.
Grassmann
An einem Morgen halft zum Sieg, o Ritter, dem Vaça ihr zu tausendfacher Beute; Vereint mit Indra triebt ihr fort das Unheil, des weitberühmten Feinde, o ihr Stiere.
Elizarenkova
Вы помогли Ваше, о Ашвины, сражаться,
Чтобы завоевать тысячи за одно утро.
Сопровождаемые Индрой, вы прогнали несчастья
(И) враждебность от Притхушраваса, о два быка.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषणौ) शस्त्र-अस्त्र की वर्षा करनेवाले (इन्द्रवन्ता) बहुत ऐश्वर्ययुक्त (अश्विना) सूर्य्य और चन्द्रमा के तुल्य सभा और सेना के अधीशो ! (दुच्छुनाः) जिससे सुख निकल गया उन शत्रु सेनाओं को जैसे अन्धकार और मेघों को सूर्य्य जीतता है, वैसे (एकस्याः) एक सेना के (रणाय) संग्राम के लिये जो पठाना है, उससे (वस्तोः) एक दिन के बीच (आवतम्) अपनी सेना के विजय को चाहो और उन सेनाओं को अपने (वशम्) वश में लाकर (सहस्रा) (सनये) हजारों धनादि पदार्थों को भोगने के लिये (पृथुश्रवसः) जिनके बहुत अन्न आदि पदार्थ हैं और (अरातीः) जो किसी को सुख नहीं देतीं, उन शत्रुसेनाओं को (निरहतम्) निरन्तर मारो ॥ २१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य्य और चन्द्रमा के उदय से अन्धकार की निवृत्ति होकर सब प्राणी सुखी होते हैं, वैसे धर्मरूपी व्यवहार से शत्रुओं और अधर्म की निवृत्ति होने से धर्मात्मा जन अच्छे राज्य में सुखी होते हैं ॥ २१ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वृषणाविन्द्रवन्ताश्विना सभासेनेशौ दुच्छुना यथा तमो मेघांश्च सूर्य्यो जयति तथैकस्याः सेनाया रणाय प्रेषणेन वस्तोर्दिनस्य मध्ये स्वसेनामावतं वशं सहस्रा सनये पृथुश्रवसोऽरातीः शत्रुसेना निरहतम् ॥ २१ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (एकस्याः) सेनायाः (वस्तोः) दिनस्य मध्ये (आवतम्) विजयं कामयतम् (रणाय) संग्रामाय (वशम्) स्वाधीनताम् (अश्विना) सूर्य्याचन्द्रमसाविव सभासेनेशौ (सनये) राज्यसेवनाय (सहस्रा) असंख्यातानि धनादिवस्तूनि (निः) नितराम् (अहतम्) हन्यातम् (दुच्छुनाः) दुर्गतं शुनं सुखं याभ्यस्ताः। अत्र वर्णव्यत्ययेन सस्य तः। शुनमिति सुखना०। निघं० ३। ६। (इन्द्रवन्ता) बह्वैश्वर्ययुक्तौ (पृथश्रवसः) पृथूनि विस्तृतानि श्रवांस्यन्नानि यासां ताः (वृषणौ) शस्त्रास्त्रवर्षयितारौ बलवन्तौ (अरातीः) सुखदानरहिताः शत्रुसेनाः ॥ २१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्याचन्द्रमसोरुदयेन तमो निवृत्य सर्वे प्राणिन आनन्दन्ति तथा धर्मव्यवहारेण शत्रूणामधर्मस्य च निवृत्त्या धार्मिकाः सुराज्ये सुखयन्ति ॥ २१ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे सूर्य व चंद्राच्या उदयाने अंधार नष्ट होतो व सर्व प्राणी सुखी होतात तसे धर्मरूपी व्यवहाराने शत्रू व अधर्माची निवृत्ती होऊन धर्मात्मा लोक चांगल्या राज्यात सुखी होतात. ॥ २१ ॥
22 शरस्य चिदार्चत्कस्यावतादा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः ।
श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
मूलम् ...{Loading}...
श॒रस्य॑ चिदार्च॒त्कस्या॑व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः ।
श॒यवे॑ चिन्नासत्या॒ शची॑भि॒र्जसु॑रये स्त॒र्यं॑ पिप्यथु॒र्गाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शर꣡स्य चिद् आर्चत्क꣡स्यावता꣡द् आ꣡
नीचा꣡द् उच्चा꣡ चक्रथुः पा꣡तवे वाः꣡
शय꣡वे चिन् नासतिया श꣡चीभिर्
ज꣡सुरये स्तरि꣡यम् पिप्यथुर् गा꣡म्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
ārcatkásya ← ārcatká- (nominal stem)
{case:GEN, gender:M, number:SG}
avatā́t ← avatá- (nominal stem)
{case:ABL, gender:M, number:SG}
cit ← cit (invariable)
{}
śarásya ← śará- (nominal stem)
{case:GEN, gender:M, number:SG}
cakrathuḥ ← √kr̥- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
nīcā́t ← nīcā́t (invariable)
{}
pā́tave ← √pā- 2 (root)
{case:DAT, number:SG}
uccā́ ← uccā́ (invariable)
{}
vā́r ← vā́r- 1 (nominal stem)
{case:NOM, gender:N, number:SG}
cit ← cit (invariable)
{}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
śácībhiḥ ← śácī- (nominal stem)
{case:INS, gender:F, number:PL}
śayáve ← śayú- (nominal stem)
{case:DAT, gender:M, number:SG}
gā́m ← gáv- ~ gó- (nominal stem)
{case:ACC, gender:F, number:SG}
jásuraye ← jásuri- (nominal stem)
{case:DAT, gender:M, number:SG}
pipyathuḥ ← √pī- 1 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
staryàm ← starī́- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
श॒रस्य॑ । चि॒त् । आ॒र्च॒त्ऽकस्य॑ । अ॒व॒तात् । आ । नी॒चात् । उ॒च्चा । च॒क्र॒थुः॒ । पात॑वे । वारिति॒ वाः ।
श॒यवे॑ । चि॒त् । ना॒स॒त्या॒ । शची॑भिः । जसु॑रये । स्त॒र्य॑म् । पि॒प्य॒थुः॒ । गाम् ॥
Hellwig Grammar
- śarasya ← śara
- [noun], genitive, singular, masculine
- “arrow; five; reed; śara [word]; munj; Śara; Śara.”
- cid ← cit
- [adverb]
- “even; indeed.”
- ārcatkasyāvatād ← ārcatkasya ← ārcatka
- [noun], genitive, singular, masculine
- ārcatkasyāvatād ← avatāt ← avata
- [noun], ablative, singular, masculine
- “well.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- nīcād ← nīcāt ← nīca
- [noun], ablative, singular, masculine
- “short; mean; less; humble; base; low; despicable.”
- uccā
- [adverb]
- “above.”
- cakrathuḥ ← kṛ
- [verb], dual, Perfect indicative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- pātave ← pā
- [verb noun]
- “drink; gulp; soak; drink; suck; inhale.”
- vāḥ ← vār
- [noun], accusative, singular, neuter
- “water; juice; jala.”
- śayave ← śayu
- [noun], dative, singular, masculine
- cin ← cit
- [adverb]
- “even; indeed.”
- nāsatyā ← nāsatya
- [noun], nominative, dual, masculine
- “Asvins; nāsatya [word].”
- śacībhir ← śacībhiḥ ← śacī
- [noun], instrumental, plural, feminine
- “Śacī; power; dexterity; ability; aid.”
- jasuraye ← jasuri
- [noun], dative, singular, masculine
- “starved.”
- staryam ← starī
- [noun], accusative, singular, feminine
- “barren cow.”
- pipyathur ← pipyathuḥ ← pyā
- [verb], dual, Perfect indicative
- “swell; abound; swell.”
- gām ← go
- [noun], accusative, singular, feminine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
सायण-भाष्यम्
आर्चत्कस्य ऋचत्कपुत्रस्य शरस्य एतत्संज्ञस्यापि स्तोतुः पिपासितस्य पातवे पानार्थं नीचात् नीचीनात् अवतात् कूपात् उच्चा, उच्चैरुपरिष्टात् वाः उदकं हे अश्विनौ युवाम् आ चक्रथुः आभिमुख्येन कृतवन्तौ । तथा हे नासत्यावश्विनौ शचीभिः युष्मदीयैः कर्मभिः परिचरणैः जसुरये श्रान्ताय शयवे चित् शयुनाम्ने ऋषये स्तर्यं निवृत्तप्रसवां गाम् अग्निहोत्रार्थस्य पयसो दोग्ध्रीं पिप्यथुः पयसा युवामापूरितवन्तौ ॥ पातवे ।’ पा पाने ‘।’ तुमर्थे सेसेन्° ’ इति तवेन्प्रत्ययः । जसुरये । जसु हिंसायाम्’। जसिसहोरुरिन्’ (उ. सू. २. २३१ )। स्तर्यम्। स्तीर्यते आच्छाद्यते प्रसवसामर्थ्याभावेन इति स्तरीः । ‘अवितॄस्तृतन्त्रिभ्य ई: ( उ. सू. ३. ४३८ ) इति ईकारप्रत्ययः । ‘वाच्छन्दसि ’ इति अमि पूर्वत्वस्य विकल्पितत्वात् अभावे यणादेशः । ‘उदात्तस्वरितयोर्यणः०’ इति परस्यानुदात्तस्य स्वरितत्वम् । पिप्यथुः । ‘प्यायी वृद्धौ’। लिटि व्यत्ययेन परस्मैपदम् । लिड्यङोश्च’ (पा. सू. ६. १. २९ ) इति पीभावः ॥
Wilson
English translation:
“You raised the water from the bottom to the top of the well, for the drinking of Śara, the son of Ṛcitka, and by your powers, Nāsatyas, you filled, for the sake of the weary Śayu, the barren cow (with milk).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śara = Ārcitka, son of Ṛcitka
Jamison Brereton
From the (dry [?]) well also of Śara, son of R̥catka, you supplied water (flowing) upward from below for him to drink.
Also for starving Śayu, o Nāsatyas, with your powers you made his
sterile cow swell (with milk).
Griffith
From the deep well ye raised on high the water, so that Rcatka’s son, Sara, should drink it;
And with your might, to help the weary Sayu, ye made the barren cow yield milk, Nasatyas.
Geldner
Für Sara, den Sohn des Ricatka, holtet ihr zum Trinken aus dem Brunnen das Wasser aus der Tiefe nach oben. Für den verschmachtenden Sayu machtet ihr Nasatya´s durch eure Künste die unfruchtbare Kuh milchstrotzend.
Grassmann
Aus des Artschatka Çara Brunnen zogt ihr zum Trinken Wasser aufwärts aus der Tiefe Und kräftig liesst ihr dem erschöpften Çaju, die unfruchtbare Kuh, o Treue, schwellen.
Elizarenkova
А для Шары, сына Ричатки, из колодца
Вы достали воду для питья снизу – вверх.
А для измученного Шаю, о Насатьи,
Вы сделали яловую корову набухшей молоком.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) सत्यविज्ञानयुक्त सभासेनाधीशो ! तुम दोनों (शचीभिः) अपनी बुद्धियों से (शरस्य) मारनेवाले की ओर से आये (नीचात्) नीच कामों का सेवन करते हुए (अवतात्) हिंसा करनेवाले से (चित्) और (आर्चत्कस्य) दूसरों की प्रशंसा करने वा सत्कार करते हुए शिष्टजन की ओर से आये (उच्चा) उत्तम कर्म को सेवते हुए रक्षा करनेवाले से प्रजाजनों को (पातवे) पालने के लिये बल को (आ, चक्रथुः) अच्छे प्रकार करो (चित्) और (शयवे) सोते हुए और (जसुरये) हिंसक जनों के लिये (स्तर्य्यम्) जो नौका आदि यानों में अच्छा है, उस (वाः) जल और (गाम्) पृथिवी को (पिप्यथुः) बढ़ाओ ॥ २२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम शत्रुओं के नाशक और मित्रजनों की प्रशंसा करनेवाले जन का सत्कार करो और उसके लिये पृथिवी देओ, जैसे पवन और सूर्य भूमि और वृक्षों से जल को खैच और वर्षाकर सबको बढ़ाते हैं, वैसे ही उत्तम कामों से संसार को बढ़ाओ ॥ २२ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या युवां शचीभिः शरस्य सकाशादागतान्नीचादवताच्चिदप्यार्चत्कस्य सकाशादागतादुच्चावतात् प्रजाः पातवे बलमाचक्रथुः। चिदपि शयवे जसुरये स्तर्यं वार्गां च पिप्यथुः ॥ २२ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शरस्य) हिंसकस्य सकाशात् (चित्) अपि (आर्चत्कस्य) अर्चतः सत्कुर्वतः शिष्टस्यानुकम्पकस्य। अत्रार्चधातोर्बाहुलकादौणादिकोऽतिः प्रत्ययस्ततोऽनुकम्पायां कः। (अवतात्) हिंसकाद्रक्षकाद्वा (आ) (नीचात्) निकृष्टानि कर्माणि सेवमानात् (उच्चा) उच्चादुत्कृष्टकर्मसेवमानात्। अत्र सुपां सुलुगिति पञ्चम्यैकवचनस्याकारादेशः। (चक्रथुः) कुर्य्याताम् (पातवे) पातुम् (वाः) वारि। वारित्युदकना०। निघं० १। १२। (शयवे) शयानाय (चित्) अपि (नासत्या) सत्यविज्ञानौ (शचीभिः) प्रज्ञाभिः (जसुरये) हिंसकाय (स्तर्यम्) स्तरीषु नौकादियानेषु साधुम् (पिप्यथुः) वर्द्धेथाम्। अत्र व्यत्ययेन परस्मैपदम्। (गाम्) पृथिवीम् ॥ २२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यूयं शत्रुनाशकस्य मित्रपूजकस्य जनस्य सत्कारं कुरुत तस्मै पृथिवीं दद्यात च। यथा वायुसूर्यौ भूमिवृक्षेभ्यो जलमुत्कृष्य वर्षयित्वा सर्वं वर्धयतस्तथैवोत्कृष्टैः कर्मभिर्जगद्वर्धयत ॥ २२ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! शत्रूंचा नाश करणाऱ्या व मित्रांची प्रशंसा करणाऱ्यांचा सत्कार करा. त्यांना पृथ्वी (भूमी) द्या. जसे वायू व सूर्य, भूमी व वृक्षांपासून जल खेचून घेतात व पर्जन्याद्वारे सर्वांची वाढ करवितात तसेच उत्तम कार्यांनी संसार वाढवा. ॥ २२ ॥
23 अवस्यते स्तुवते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
मूलम् ...{Loading}...
अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना॑सत्या॒ शची॑भिः ।
प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं॑ ददथु॒र्विश्व॑काय ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अवस्यते꣡ स्तुवते꣡ कृष्णिया꣡य
ऋजूयते꣡ नासतिया श꣡चीभिः
पशुं꣡ न꣡ नष्ट꣡म् इव द꣡र्शनाय
विष्णापु꣡वं ददथुर् वि꣡श्वकाय
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
avasyaté ← √avasy- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
kr̥ṣṇiyā́ya ← kr̥ṣṇiyá- (nominal stem)
{case:DAT, gender:M, number:SG}
stuvaté ← √stu- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
nāsatyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
r̥jūyaté ← √r̥jūy- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
śácībhiḥ ← śácī- (nominal stem)
{case:INS, gender:F, number:PL}
dárśanāya ← dárśana- (nominal stem)
{case:DAT, gender:N, number:SG}
iva ← iva (invariable)
{}
ná ← ná (invariable)
{}
naṣṭám ← √naś- 2 (root)
{case:ACC, gender:M, number:SG, voice:PASS}
paśúm ← paśú- (nominal stem)
{case:ACC, gender:M, number:SG}
dadathuḥ ← √dā- 1 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
viṣṇāpvàm ← viṣṇāpū́- (nominal stem)
{case:ACC, gender:F, number:SG}
víśvakāya ← víśvaka- (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
अ॒व॒स्य॒ते । स्तु॒व॒ते । कृ॒ष्णि॒याय॑ । ऋ॒जु॒ऽय॒ते । ना॒स॒त्या॒ । शची॑भिः ।
प॒शुम् । न । न॒ष्टम्ऽइ॑व । दर्श॑नाय । वि॒ष्णा॒प्व॑म् । द॒द॒थुः॒ । विश्व॑काय ॥
Hellwig Grammar
- avasyate ← avasā ← √sā
- [verb noun], dative, singular
- “end.”
- stuvate ← stu
- [verb noun], dative, singular
- “laud; praise; declare; stu.”
- kṛṣṇiyāya ← kṛṣṇiya
- [noun], dative, singular, masculine
- ṛjūyate ← ṛjūy
- [verb noun], dative, singular
- nāsatyā ← nāsatya
- [noun], nominative, dual, masculine
- “Asvins; nāsatya [word].”
- śacībhiḥ ← śacī
- [noun], instrumental, plural, feminine
- “Śacī; power; dexterity; ability; aid.”
- paśuṃ ← paśum ← paśu
- [noun], accusative, singular, masculine
- “domestic animal; sacrificial animal; animal; cattle; Paśu; stupid; Paśu; herd; goat.”
- na
- [adverb]
- “not; like; no; na [word].”
- naṣṭam ← naś
- [verb noun], accusative, singular
- “disappear; vanish; gasify; fail; perish; lose; bhasmībhū.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- darśanāya ← darśana
- [noun], dative, singular, neuter
- “visual perception; look; sight; meeting; perception; doctrine; appearance; appearance; display; opinion; observation; sight; eye; inspection; examination.”
- viṣṇāpvaṃ ← viṣṇāpvam ← viṣṇāpū
- [noun], accusative, singular, masculine
- “Viṣṇāpū.”
- dadathur ← dadathuḥ ← dā
- [verb], dual, Perfect indicative
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- viśvakāya ← viśvaka
- [noun], dative, singular, masculine
- “Viśvaka; Viśvaka.”
सायण-भाष्यम्
अवस्यते अवनं रक्षणमात्मन इच्छते । स्तुवते स्तुतिं कुर्वते कृष्णियाय । कृष्णो नाम कश्चित् । तस्य पुत्राय ऋजूयते आर्जवमिच्छते विश्वकाय एतत्संज्ञाय ऋषये हे नासत्यौ युवां शचीभिः आत्मीयैः कर्मभिः विष्णाप्वं नाम विनष्टं पुत्रं दर्शनाय दर्शनार्थं ददथुः दत्तवन्तौ । तत्र दृष्टान्तः । पशुं न नष्टमिव । एक उपमार्थीयः पूरकः । यथा कश्चिद्विनष्टं पशुं स्वामिनो दृष्टिपथं प्रापयति तद्वत् ॥ अवस्यते । अवःशब्दात् “ सुप आत्मनः क्यच् ‘। शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । कृष्णियाय । कृष्णशब्दादपत्यार्थे छान्दसो घच् ॥
Wilson
English translation:
“Nāsatyas, by your acts you restored to Viśvaka, the son of Kṛṣṇa, soliciting your protection, adoring you, and a lover of rectitude, hs son Viṣṇāpu, (welcome) to his sight as an animal that has been lost.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Kṛṣṇa, Viśvaka and Viṣṇāpu were ṛṣis
Jamison Brereton
To Viśvaka Kr̥ṣṇiya, who was seeking your help and singing your praise, who was aiming straight, Nāsatyas, you gave by your powers
Viṣṇāpū to be seen (once more), like a lost animal.
Griffith
To Visvaka, Nasatyas! son of Krsna, the righteous man who sought your aid and praised you,
Ye with your powers restored, like some lost creature, his son Visnapu for his eyes to look on.
Geldner
Den schutzsuchenden, lobpreisenden Visvaka Krisniya, dem rechtschaffenen, gabet ihr Nasatya´s durch eure Künste den Visnapu, der wie ein Stück Vieh verloren war, zum Wiedersehen.
Grassmann
Dem Viçvaka, dem Krischnaspross, o Treue, dem hülfsbegier’gen Sänger, dem gerechten, Habt den Vischnapu ihr gebracht zum Anblick, wie ein verirrtes Vieh, durch eure Kräfte.
Elizarenkova
Ищущему помощи, восхваляющему (вас) Вишваке Кришние
Благочестивому, о Насатьи, (своими) силами
Вы дали (снова) увидеть Вишнапу,
Пропавшего, словно (отбившийся от стада) скот.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ाने और उपदेश करनेवाले क्या करें, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) असत्य के छोड़ने से सत्य के ग्रहण करने, पढ़ाने और उपदेश करनेवालो ! तुम दोनों (शचीभिः) अच्छी शिक्षा देनेवाली वाणियों से (अवस्यते) अपनी रक्षा और (स्तुवते) धर्म को चाहते हुए (ऋजूयते) सीधे स्वभाववाले के समान वर्त्तनेवाले (कृष्णियाय) आकर्षण के योग्य अर्थात् बुद्धि जिसको चाहती उस (विश्वकाय) संसार पर दया करनेवाले (दर्शनाय) धर्म-अधर्म को देखते हुए मनुष्य के लिये (पशुम्, न) जैसे पशु को प्रत्यक्ष दिखावे वैसे और जैसे (नष्टमिव) खुए हुए वस्तु को ढूँढ के बतावें, वैसे (विष्णाप्वम्) विद्या में रमे हुए विद्वानों को जो बोध प्राप्त होता है। उसको (ददथुः) देओ ॥ २३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। शास्त्र के वक्ता, उपदेश करने और विद्या पढ़ानेवाले विद्वान् जन जैसे प्रत्यक्ष गौ आदि पशु को वा छिपे हुए वस्तु को दिखाकर प्रत्यक्ष कराते हैं, वैसे शम, दम आदि गुणों से युक्त बुद्धिमान् श्रोता वा अध्येताओं को पृथिवी से लेके ईश्वरपर्य्यन्त पदार्थों का विज्ञान देनेवाली साङ्गोपाङ्ग विद्याओं को प्रत्यक्ष करावें और इस विषय में कपट और आलस्य आदि निन्दित कर्म कभी न करें ॥ २३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्योपदेशकाध्यापकौ युवां शचीभिरवस्यते स्तुवत ऋजूयते कृष्णियाय विश्वकाय दर्शनाय पशुं न नष्टमिव विष्णाप्वं ददथुः ॥ २३ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथाध्यापकोपदेशकौ किं कुर्यातामित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अवस्यते) आत्मनोऽवो रक्षणादिकमिच्छते (स्तुवते) धर्मं श्लाघमानाय (कृष्णियाय) कृष्णमाकर्षणमर्हाय। वा छन्दसि सर्वे विधयो भवन्तीति घः। (ऋजूयते) ऋजुरिवाचरति तस्मै (नासत्या) असत्यत्यागेन सत्यग्राहिणौ (शचीभिः) सुशिक्षिकाभिर्वाग्भिः (पशुम्) (न) इव (नष्टमिव) यथाऽदर्शनं प्राप्तं वस्तु (दर्शनाय) प्रेक्षमाणाय (विष्णाप्वम्) विष्णान् विद्याव्यापिनो विदुष आप्नोति बोधस्तम्। अत्र विष्लृधातोर्नक् तत अप्लृधातो रू। वा छन्दसीति पूर्वसवर्णप्रतिषेधाद्यण्। (ददथुः) दद्यातम् (विश्वकाय) विश्वस्याऽनुकम्पकाय ॥ २३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारौ। आप्ता उपदेशकाध्यापका जना यथा प्रत्यक्षं गवादिकमदृष्टं वस्तु वा दर्शयित्वा साक्षात्कारयन्ति तथा शमादिगुणान्वितेभ्यो धीमद्भ्यः श्रोतृभ्योऽध्येतृभ्यश्च पृथिवीमारभ्येश्वरपर्यन्तानां पदार्थानां साङ्गोपाङ्गा विद्याः साक्षात्कारयन्तु नात्र कपटालस्यादिकुत्सितं कर्म कदाचित्कुर्य्युः ॥ २३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. शास्त्राचे वक्ते व उपदेश करणारे व विद्या शिकविणारे विद्वान लोक जसे प्रत्यक्ष गाय इत्यादी पशूला किंवा हरवलेल्या वस्तूंना शोधून प्रत्यक्ष दर्शवितात तसे शम, दम इत्यादी गुणांनी युक्त बुद्धिमान श्रोता व अध्येता यांना पृथ्वीपासून ईश्वरापर्यंत पदार्थांचे विज्ञान देणाऱ्या सांगोपांग विद्यांना प्रत्यक्ष करवावे. या विषयात कपट, आळस इत्यादी निंदित कर्म करू नये. ॥ २३ ॥
24 दश रात्रीरशिवेना - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः ।
विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥
मूलम् ...{Loading}...
दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॒॑न्तः ।
विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि॑न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
द꣡श रा꣡त्रीर् अ꣡शिवेना न꣡व द्यू꣡न्
अ꣡वनद्धं श्नथित꣡म् अप्सु꣡ अन्तः꣡
वि꣡प्रुतं रेभ꣡म् उद꣡नि प्र꣡वृक्तम्
उ꣡न् निन्यथुः सो꣡मम् इव स्रुवे꣡ण
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
áśivena ← áśiva- (nominal stem)
{case:INS, gender:N, number:SG}
dáśa ← dáśa- (nominal stem)
{case:ACC, gender:F, number:PL}
dyū́n ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:PL}
náva ← náva- 1 (nominal stem)
{case:ACC, gender:M, number:PL}
rā́trīḥ ← rā́trī- (nominal stem)
{case:ACC, gender:F, number:PL}
antár ← antár (invariable)
{}
apsú ← áp- (nominal stem)
{case:LOC, gender:F, number:PL}
ávanaddham ← √nah- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
śnathitám ← √śnathⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
právr̥ktam ← √vr̥j- 1 (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
rebhám ← rebhá- (nominal stem)
{case:ACC, gender:M, number:SG}
udáni ← udán- (nominal stem)
{case:LOC, gender:N, number:SG}
víprutam ← √pru- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
iva ← iva (invariable)
{}
ninyathuḥ ← √nī- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
sruvéṇa ← sruvá- (nominal stem)
{case:INS, gender:M, number:SG}
út ← út (invariable)
{}
पद-पाठः
दश॑ । रात्रीः॑ । अशि॑वेन । नव॑ । द्यून् । अव॑ऽनद्धम् । श्न॒थि॒तम् । अ॒प्ऽसु । अ॒न्तरिति॑ ।
विऽप्रु॑तम् । रे॒भम् । उ॒दनि॑ । प्रऽवृ॑क्तम् । उत् । नि॒न्य॒थुः॒ । सोम॑म्ऽइव । स्रु॒वेण॑ ॥
Hellwig Grammar
- daśa ← daśan
- [noun], accusative, plural, feminine
- “ten; tenth; daśan [word].”
- rātrīr ← rātrīḥ ← rātri
- [noun], accusative, plural, feminine
- “night; night; rātri [word]; turmeric; Rātri; day; night.”
- aśivenā ← aśivena ← aśiva
- [noun], instrumental, singular, masculine
- “inauspicious; unkind; unfriendly; cruel; dangerous.”
- nava ← navan
- [noun], accusative, singular, neuter
- “nine.”
- dyūn ← div
- [noun], accusative, plural, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- avanaddhaṃ ← avanaddham ← avanah ← √nah
- [verb noun], accusative, singular
- “cover.”
- śnathitam ← śnath
- [verb noun], accusative, singular
- “pierce; kill.”
- apsv ← apsu ← ap
- [noun], locative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- antaḥ ← antar
- [adverb]
- “inside; in; antar [word]; midmost; between; among.”
- viprutaṃ ← viprutam ← vipru ← √pru
- [verb noun], accusative, singular
- rebham ← rebha
- [noun], accusative, singular, masculine
- “bard; eulogist.”
- udani ← udan
- [noun], locative, singular, neuter
- “water; body of water.”
- pravṛktam ← pravṛj ← √vṛj
- [verb noun], accusative, singular
- un ← ud
- [adverb]
- “up.”
- ninyathuḥ ← nī
- [verb], dual, Perfect indicative
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- sruveṇa ← sruva
- [noun], instrumental, singular, masculine
- “Sruva; sruva [word].”
सायण-भाष्यम्
पुरा खलु रेभमृषिं पाशैर्बद्ध्वा असुराः कूपे कस्यचिद्दिवसस्य सायंकाले प्रचिक्षिपुः । स च अश्विनौ स्तुवन् दश रात्रीः नवाहानि च कूपमध्ये तथैवावतस्थे । दशमेऽहनि प्रातः अश्विनौ तं कूपात उदतारयतामिति । तदाह । अप्सु कूपान्तर्वर्तमानासु अन्तः मध्ये असुरैः पातितम् अशिवेन दुःखहेतुना दाम्ना अवनद्धं बद्धं श्नथितं शत्रुभिर्हिंसितं दश रात्रीः दशसंख्याका निशाः नव द्यून नवसंख्याकान्यहानि च । अत्यन्तसंयोगे द्वितीया । एतावन्तं कालं तत्रैव कूपेऽवस्थितम् अत एव उदनि उदके विप्रुतं विप्लुतं व्याक्षिप्तसर्वाङ्गं प्रवृक्तम् । लुप्तोपममेतत् । प्रवृञ्जनेन संतप्तं घर्ममिव व्यथया संतप्यमानम् एवंभूतं रेभं हे अश्विनौ युवाम् उन्निन्यथुः तस्मात्कूपात् उन्नीतम् उत्तीर्णं कृतवन्तौ । तत्र दृष्टान्तः । सोममिव यथा अग्निहोत्रहोमार्थम् अभिषुतं सोमरसं कूपसदृशे अग्निहोत्रस्थालीमध्ये वर्तमानं स्रुवेण अध्वर्युः उन्नयति ऊर्ध्वं नयति तद्वत् ॥ अवनद्धम्। ‘णह बन्धने’ । कर्मणि निष्ठा । नहो धः ’ ( पा. सू. ८. २. ३४)। ‘झषस्तथोर्धोऽधः’ इति निष्ठातकारस्य धत्वम् । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । श्नथितम् । श्नथ हिंसार्थः’। निष्ठा । विप्रुतम् । ‘प्रुङ् गतौ ‘। अवनद्धवत् प्रत्ययस्वरौ । कपिलकादित्वात् लत्वविकल्पः । उदनि । ‘पद्दन’ इत्यादिना उदकशब्दस्य उदन्भावः ॥
Wilson
English translation:
“Aśvins, you raised up, like Soma in a ladle, Rebha, who for ten nights and nine days, had lain (in a well), bound with tight bonds, wounded, immersed, and suffering distress form the water.”
Jamison Brereton
Within the waters through ten nights and nine days, bound and pierced by the malicious one,
Rebha, who bobbed and twisted in the water—him you two brought up, like soma with a ladle.
Griffith
Asvins, ye raised, like Soma in a ladle Rebha, who for ten days and ten nights, fettered.
Had lain in cruel bonds, immersed and wounded, suffering sore affliction, in the waters.
Geldner
Den Rebha, der zehn Nächte, neun Tage von seinem Feind verschnürt, durchbohrt im Wasser lag, auseinander gegangen, ins Wasser geworfen, den schöpfet ihr heraus wie Soma mit dem Schöpflöffel.
Grassmann
Den Rebha, der neun Tage und zehn Nächte im Wasser lag, gebunden und verwundet, Umspült vom Meer, versenkt vom Unheilsvollen, nahmt ihr heraus wie Soma mit dem Löffel.
Elizarenkova
Ребху, брошенного в воду, (пролежавшего) в воде
Десять ночей, девять дней, связанного
Недругом, пронзенного, разложившегося,
Вы вычерпали, как сому – ложкой.
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) असत्य को छोड़कर सत्य का ग्रहण करने, पढ़ाने और उपदेश करनेवालो ! तुम दोनों जैसे (शचीभिः) अच्छी शिक्षा देनेवाली वाणियों से (अशिवेन) अमङ्गल करनेवाले युद्ध के साथ वर्त्तमान शिल्पी जन (अवनद्धम्) नीचे से बन्धी (श्नथितम्) ढीली किई (उदनि) जल में (विप्रुतम्) चलाई (प्रवृक्तम्) और इधर-उधर जाने से रोकी हुई नौका आदि को (दशः) दश (रात्रीः) रात्रि (नव) नौ (द्यून्) दिनों तक (अप्सु) जलों में (अन्तः) भीतर स्थिर कर फिर ऊपर को पहुँचावें, उस ढंग से ओर जैसे (स्रुवेण) घी आदि के उठाने के साधन स्रुवा से (सोममिव) सोमलतादि ओषधियों को उठाते हैं, वैसे (रेभम्) सबकी प्रशंसा करनेहारे अच्छे सज्जन को (उन्निन्यथुः) उन्नति को पहुँचाओ ॥ २४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। पिछले मन्त्र से (नासत्या, शचीभिः) इन दो पदों की अनुवृत्ति आती है। हे मनुष्यो ! जैसे जल के भीतर नौका आदि में स्थित हुई सेना शत्रुओं से मारी नहीं जा सकती, वैसे विद्या और सत्यधर्म के उपदेशों में स्थापित किये हुए जन अविद्याजन्य दुःख से पीड़ा नहीं पाते। जैसे नियत समय पर कारीगर लोग नौकादि यानों को जल में इधर-उधर लेजा के शत्रुओं को जीतते हैं, वैसे विद्यादान से अविद्याओं को आप जीतो। जैसे यज्ञकर्म में होमा हुआ द्रव्य वायु और जल आदि की शुद्धि करनेवाला होता है, वैसे सज्जनों का उपदेश आत्मा की शुद्धि करनेवाला होता है ॥ २४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नासत्या युवां यथा शचीभिरशिवेनामङ्गलकारिणा युद्धेन सह वर्त्तमानौ शिल्पिनाववनद्धं श्नथितमुदनि विप्रुतं प्रवृक्तं नौकादिकं दश रात्रीर्नव द्यूनप्स्वन्तः संस्थाप्य पुनरूर्ध्वं नयत एवं स्रुवेण सोममिव रेभमुन्निन्यथुः ॥ २४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दशः) (रात्रीः) (अशिवेन) असुखेन। अत्रान्येषामपीति दीर्घः। (नव) (द्यून्) दिनानि (अवनद्धम्) अधोबद्धम् (श्नथितम्) शिथिलीकृतं नौकादिकम् (अप्सु) जलेषु (अन्तः) आभ्यन्तरे (विप्रुतम्) विप्रवमाणम् (रेभम्) स्तोतारम्। रेभ इति स्तोतृना०। निघं० ३। १६। (उदनि) उदके। पद्दन्नो० इत्युदकस्योदन्नादेशः। (प्रवृक्तम्) प्रवर्जितम् (उत्) ऊर्ध्वम् (निन्यथुः) नयतम् (सोममिव) यथा सोमवल्ल्यादि हविः (स्रुवेण) उत्थापकेन यज्ञपात्रेण ॥ २४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। पूर्वस्मान् मन्त्रान् नासत्या शचीभिरिति पदद्वयमनुवर्त्तते। हे जना यथा जलाभ्यन्तरे नौकादिषु स्थिताः सेनाः शत्रुभिर्हन्तुं न शक्यन्ते तथा विद्यासत्यधर्मोपदेशेषु स्थापिता जना अविद्याजन्यदुःखेन न पीड्यन्ते। यथा समये शिल्पिनो नौकादिकं जल इतस्ततो नीत्वा शत्रून् विजयन्ते तथा विद्यादानेनाविद्यां यूयं विजयध्वं, यथा यज्ञे हुतं द्रव्यं वायुजलादिशुद्धिकरं जायते तथा सदुपदेश आत्मशुद्धिकरो भवति ॥ २४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. मागच्या मंत्रातील (नासत्या, शचीभिः) या दोन पदांची अनुवृत्ती झालेली आहे. हे माणसांनो! जसे जलात नौका इत्यादीमध्ये स्थित असलेली सेना शत्रूंकडून मारली जाऊ शकत नाही. तसे विद्या व सत्यधर्माच्या उपदेशात असलेले लोक अविद्याजन्य दुःखाने पीडित होत नाहीत. जसे निश्चित वेळेवर कारागीर लोक नावा इत्यादी यानांना पाण्यात इकडे तिकडे घेऊन जातात व शत्रूंना जिंकतात. तसे विद्यादानाने अविद्येला तुम्ही जिंका. जसे यज्ञ कर्मात आहुती दिलेले द्रव्य वायू व जल इत्यादीची शुद्धी करणारे असते तसे सज्जनांचा उपदेश आत्म्याची शुद्धी करणारा असतो. ॥ २४ ॥
25 प्र वाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ ।
उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥
मूलम् ...{Loading}...
प्र वां॒ दंसां॑स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ ।
उ॒त पश्य॑न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं॑ जगम्याम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कक्षीवान् दैर्घतमस औशिजः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
प्र꣡ वां दं꣡सांसि अश्विनाव् अवोचम्
अस्य꣡ प꣡तिः स्यां सुग꣡वः सुवी꣡रः
उत꣡ प꣡श्यन्न् अश्नुव꣡न् दीर्घ꣡म् आ꣡युर्
अ꣡स्तम् इवे꣡ज् जरिमा꣡णं जगम्याम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
aśvinau ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
avocam ← √vac- (root)
{number:SG, person:1, mood:IND, tense:AOR, voice:ACT}
dáṁsāṁsi ← dáṁsas- (nominal stem)
{case:NOM, gender:N, number:PL}
prá ← prá (invariable)
{}
vām ← tvám (pronoun)
{case:ACC, gender:M, number:DU}
asyá ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
pátiḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:SG}
sugávaḥ ← sugáva- (nominal stem)
{case:NOM, gender:M, number:SG}
suvī́raḥ ← suvī́ra- (nominal stem)
{case:NOM, gender:M, number:SG}
syām ← √as- 1 (root)
{number:SG, person:1, mood:OPT, tense:PRS, voice:ACT}
aśnuván ← √naś- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
dīrghám ← dīrghá- (nominal stem)
{case:NOM, gender:M, number:SG}
páśyan ← √paś- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
utá ← utá (invariable)
{}
ástam ← ásta- (nominal stem)
{case:NOM, gender:N, number:SG}
ít ← ít (invariable)
{}
iva ← iva (invariable)
{}
jagamyām ← √gam- (root)
{number:SG, person:1, mood:OPT, tense:PRF, voice:ACT}
jarimā́ṇam ← jarimán- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
प्र । वा॒म् । दंसां॑सि । अ॒श्वि॒नौ॒ । अ॒वो॒च॒म् । अ॒स्य । पतिः॑ । स्या॒म् । सु॒ऽगवः॑ । सु॒ऽवीरः॑ ।
उ॒त । पश्य॑न् । अ॒श्नु॒वन् । दी॒र्घम् । आयुः॑ । अस्त॑म्ऽइव । इत् । ज॒रि॒माण॑म् । ज॒ग॒म्या॒म् ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- daṃsāṃsy ← daṃsāṃsi ← daṃsas
- [noun], accusative, plural, neuter
- aśvināv ← aśvinau ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- avocam ← vac
- [verb], singular, Thematic aorist (Ind.)
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- patiḥ ← pati
- [noun], nominative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- syāṃ ← syām ← as
- [verb], singular, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- sugavaḥ ← sugava
- [noun], nominative, singular, masculine
- suvīraḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suvīraḥ ← vīraḥ ← vīra
- [noun], nominative, singular, masculine
- “hero; man; Vīra; vīra; vīra [word]; Vīra.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- paśyann ← paśyan ← paś
- [verb noun], nominative, singular
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
- aśnuvan ← aś
- [verb noun], nominative, singular
- “get; reach; enter (a state).”
- dīrgham ← dīrgha
- [noun], accusative, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- āyur ← āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- astam ← asta
- [noun], accusative, singular, neuter
- “home.”
- ivej ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- ivej ← id
- [adverb]
- “indeed; assuredly; entirely.”
- jarimāṇaṃ ← jarimāṇam ← jariman
- [noun], accusative, singular, masculine
- “old age.”
- jagamyām ← gam
- [verb], singular, Perfect optative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
एवमनेन सूक्तेन अश्विनोर्महिमानं प्रशस्य अधुना मन्त्रद्रष्टा स्वाभीष्टं प्रार्थयते । हे अश्विनौ वां युवयोः दंसांसि पुरा कृतानि कर्माणि प्र अवोचम् इत्थम् उक्तवानस्मि । सोऽहं सुगवः शोभनगोयुक्तः सुवीरः शोभनवीरश्च भूत्वा अस्य राष्ट्रस्य पतिः अधिपतिः स्यां भवेयम् । उत अपि च पश्यन् अक्षिभ्यां पश्यन् । उपलक्षणमेतत् । सर्वैरिन्द्रियैः स्वस्वविषयदर्शनसमर्थैः दीर्घं वर्षशतरूपेण आयतम् आयुः जीवितं च अश्नुवन् प्राप्नुवन्नहम् अस्तमिव यथा गृहं स्वामी निष्कण्टकं प्रविशति एवं जरिमाणं जरां जगम्यां कण्टकराहित्येन प्राप्नुयाम् । वृद्धः सन् चिरकालं निवसेयमित्यर्थः ॥ स्याम् । अस्तेः प्रार्थनायां लिङ् । यासुट् । ‘श्नसोरल्लोपः’ इत्यकारलोपः। अश्नुवन् । ‘अशू व्याप्तौ । व्यत्ययेन शतृ । जरिमाणम् । ‘जॄष वयोहानौ’। अस्मादौणादिकः इमनिच् । जगम्याम् । गमेः प्रार्थनायां लिङि ‘बहुलं छन्दसि ’ इति विकरणस्य श्लुः ॥ ॥ १२ ॥
Wilson
English translation:
“Thus, Aśvins, have I declared your exploits; may I become the master (of this plural ce), having abundant cattle and a numerous progeny, and retaining my sight, and enjoying a long life; may I enter into old age, as (a master enters) his house.”
Jamison Brereton
I have proclaimed your wondrous deeds, Aśvins. Having good cows and good men, might I be the lord of this (wealth).
And both seeing and reaching a long lifetime, might I go to old age as if (going) home.
Griffith
1 have declared your wondrous deeds, O Asvins: may this be mine, and many kine and heroes.
May I, enjoying lengthened life, still seeing, enter old age as ’twere the house I live in.
Geldner
Eure Meisterstücke habe ich verkündet, o Asvin. Ich möchte Herr über dieses Besitztum sein, im Besitz schöner Rinder und Söhne und sehend und ein langes Leben erreichend ins Alter eingehen wie in das eigene Heim.
Grassmann
Ich hab verkündet, Ritter, eure Thaten, drum sei ich Gutsherr reich an Rind und Helden; Zu langem Leben sehnden Aug’s gelangend, mög’ ich wie in mein Haus ins Alter eingehn.
Elizarenkova
Я провозгласил ваши чудесные деяния, о Ашвины.
Да буду я господином этого (богатства) с прекрасными коровами прекрасными сыновьями,
А также (хорошо) видящим (и) исполнившим долгий срок жизни!
Пусть войду я в старость, как в свой собственный дом!
अधिमन्त्रम् (VC)
- अश्विनौ
- कक्षीवान्
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विनौ) समस्त शुभ कर्म और विद्या में रमे हुए सज्जनो ! मैं (वाम्) तुम दोनों उपदेश करने और पढ़ानेवालों के (दंसांसि) उपदेश और विद्या पढ़ाने आदि कामों को (प्र, अवोचम्) कहूँ, उससे (सुगवः) अच्छी-अच्छी गौ और उत्तम-उत्तम वाणी आदि पदार्थोंवाला (सुवीरः) पुत्र-पौत्र आदि भृत्ययुक्त (पश्यन्) सत्य-असत्य को देखता (उत) और (दीर्घम्) बड़ी (आयुः) आयुर्दा को (अश्नुवन्) सुख से व्याप्त हुआ (अस्य) इस राज्य व्यवहार का (पतिः) पालनेवाला (स्याम्) होऊँ तथा संन्यासी महात्मा जैसे (अस्तमिव) घर को पाकर निर्लोभ से छोड़ दे, वैसे (जरिमाणम्) बुड्ढे हुए शरीर को छोड़ सुख से (इत्) ही (जगम्यात्) शीघ्र चला जाऊँ ॥ २५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्य सदा धार्मिक शास्त्रवक्ताओं के कर्मों को सेवन कर धर्म और जितेन्द्रियपन से विद्याओं को पाकर आयुर्दा बढ़ाके अच्छे सहाययुक्त हुए संसार की पालना करें और योगाभ्यास से जीर्ण अर्थात् बुड्ढे शरीरों को छोड़ विज्ञान से मुक्ति को प्राप्त होवें ॥ २५ ॥इस सूक्त में पृथिवी आदि पदार्थों के गुणों के दृष्टान्त तथा अनुकूलता से सभासेनापति आदि के गुण कर्मों के वर्णन से इस सूक्त में कहे अर्थ की पिछले सूक्त में कहे अर्थ के साथ सङ्गति जाननी चाहिये ॥यह १२ वर्ग और ११६ सूक्त समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनावहं वां युवयोर्दंसांसि प्रावोचं तेन सुगवः सुवीरः पश्यन्नुतापि दीर्घमायुरश्नुवन्सन्नस्य पतिः स्याम्। परिव्राजकोऽस्तमिव जरिमाणं देहं त्यक्त्वा सुखेनेज्जगम्याम् ॥ २५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) (वाम्) युवयोरुपदेशकाध्यापकयोः (दंसांसि) उपदेशाध्यापनादीनि कर्माणि (अश्विनौ) सर्वशुभकर्मविद्याव्यापिनौ (अवोचम्) वदेयम् (अस्य) व्यवहारस्य राज्यस्य वा (पतिः) पालकः (स्याम्) भवेयम् (सुगवः) शोभना गावो यस्य (सुवीरः) शोभनपुत्रादिभृत्यः (उत) अपि (पश्यन्) सत्यासत्यं प्रेक्षमाणः (अश्नुवन्) विद्यासुखेन व्याप्नुवन् (दीर्घम्) वर्षशतादप्यधिकम् (आयुः) जीवनम् (अस्तमिव) गृहं प्राप्येव (जरिमाणम्) प्राप्तजरसं देहम् (इत्, एव) (जगम्याम्) भृशं गच्छेयम् ॥ २५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्याः सदा धार्मिकाणामाप्तानां कर्माणि संसेव्य धर्मजितेन्द्रियत्वाभ्यां विद्याः प्राप्यायुर्वर्धयित्वा सुसहायाः सन्तो जगत्पालयेयुः। योगाभ्यासेन जीर्णानि शरीराणि त्यक्त्वा विज्ञानान्मुक्तिं च गच्छेयुरिति ॥ २५ ॥अत्र पृथिव्यादिपदार्थगुणदृष्टान्तेनानुकूलतया सभासेनापत्यादिगुणकर्मवर्णनादेतत्सूक्तार्थस्य पूर्वसूक्तोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इति १२ द्वादशो वर्गः ११६ सूक्तं च समाप्तम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी सदैव धार्मिक शास्त्रवक्त्याच्या कर्माप्रमाणे वागून धर्म व जितेन्द्रियतेने विद्या प्राप्त करून आयुष्य वाढवून चांगल्या प्रकारे वागून जगाचे पालन करावे व योगाभ्यासाने जीर्ण अर्थात वृद्ध शरीर सोडून विज्ञानाने मुक्ती प्राप्त करावी. ॥ २५ ॥