सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ईळे ’ इति पञ्चविंशत्यृचं सप्तमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । चतुर्विंशीपञ्चविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेयः । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रान्तम्-‘ईळे पञ्चाधिकाश्विनमाद्यौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ ’ इति । प्रवर्ग्ये अभिष्टवेऽप्येतत्सूक्तम् ॥ सूत्रितं च–’ग्रावाणेवेळे द्यावापृथिवी इति’ (आश्व. श्रौ. ४. ६ ) इति । प्रातरनुवाके चाश्विने क्रतौ जागते छन्दस्येतत्सूक्तम् । सूत्रितं च -’अगन्म महातारिष्मेळे द्यावापृथिवी इति जागतम् ’ ( आश्व. श्रौ. ४. १५ ) इति । आश्विनशस्त्रेऽप्येतत् ‘ प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५) इति अतिदेशात् । तथा अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्राच्छावाकातिरिक्तोक्थे एतत्सूक्तम् ।’ यस्य पशवः’ इति खण्डे सूत्रितम्-‘ईळे द्यावापृथिवी उभा उ नूनम् ’ (आश्व. श्रौ. ९. ११ ) इति ।।
Jamison Brereton
112
Aśvins (except Heaven and Earth 1a, Agni 1b)
Kutsa Āṅgirasa
25 verses: jagatī, except triṣṭubh 24–25
This tightly structured hymn conforms to the list format frequently found in Aśvin hymns. A pāda-length refrain ends every verse but the last two (24–25), urging the Aśvins to come with the same forms of help they have used in past rescues and marvelous deeds. The first three quarters of each verse provides examples of said deeds; as often in Aśvin hymns, many of these involve little-known or unknown episodes and proper names of otherwise unidentified clients of the Aśvins, inter
mixed with allusions to myths and legends found at least glancingly elsewhere. This fast-moving catalogue occupies most of the hymn (starting especially with vs. 5, through vs. 23), and its effect is to convince the audience that, with so many helpful interventions behind them, the Aśvins will surely answer our calls for help, as finally articulated in vss. 24–25.
The beginning of the hymn (vss. 1–4), while the rhetorical pattern is still being estab lished, is more difficult and more syntactically and conceptually dense. The climax of this portion of the hymn is verse 4, where the rhetorical pattern gets its full shape but the content has not yet settled into the litany that follows. The pervasive double mean ing of verse 4 cannot be conveyed directly in translation, for each part of the verse, on the one hand, identifies an unnamed divinity associated with the early-morning sacri fice (Wind [Vāyu], Agni, and Soma) by characteristic epithets, while, on the other, all three descriptions are also appropriate to the Aśvins’ chariot (already mentioned in vs. 2), on which they will make the journey constantly alluded to in the refrain.
Jamison Brereton Notes
Aśvins On the structure of the hymn, see the published introduction. The challenging verses are the first four. I will not comment on the many obscure mythic fragments that constitute the Aśvins’ various rescues, nor attempt to etymologize the many personal names.
01 ईळे द्यावापृथिवी - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।
याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।
याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - द्यावापृथिव्यौ~अग्निः;अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
ई꣡ळे द्या꣡वापृथिवी꣡ पूर्व꣡चित्तये
अग्निं꣡ घर्मं꣡ सुरु꣡चं या꣡मन् इष्ट꣡ये
या꣡भिर् भ꣡रे कार꣡म् अं꣡शाय जि꣡न्वथस्
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}
ī́ḷe ← √īḍ- ~ √īḷ- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
pūrvácittaye ← pūrvácitti- (nominal stem)
{case:DAT, gender:F, number:SG}
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
gharmám ← gharmá- (nominal stem)
{case:ACC, gender:M, number:SG}
iṣṭáye ← iṣṭí- (nominal stem)
{case:DAT, gender:F, number:SG}
surúcam ← surúc- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́man ← yā́man- (nominal stem)
{case:LOC, gender:N, number:SG}
áṁśāya ← áṁśa- (nominal stem)
{case:DAT, gender:M, number:SG}
bháre ← bhára- (nominal stem)
{case:LOC, gender:M, number:SG}
jínvathaḥ ← √ji- 2 ~ jinv- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
kārám ← kārá- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
ईळे॑ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽचि॑त्तये । अ॒ग्निम् । घ॒र्मम् । सु॒ऽरुच॑म् । याम॑न् । इ॒ष्टये॑ ।
याभिः॑ । भरे॑ । का॒रम् । अंशा॑य । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- īᄆe ← īḍ
- [verb], singular, Present indikative
- “praise; invite; raise.”
- dyāvāpṛthivī
- [noun], accusative, dual, feminine
- “heaven and earth; dyāvāpṛthivī [word].”
- pūrvacittaye ← pūrva
- [noun]
- “aforesaid(a); antecedent; previous(a); first; eastern; former(a); pūrva [word]; age-old; anterior; bygone; fore(a); predictive; firstborn; easterly; instrumental.”
- pūrvacittaye ← cittaye ← citti
- [noun], dative, singular, feminine
- “purpose.”
- ‘gniṃ ← agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- gharmaṃ ← gharmam ← gharma
- [noun], accusative, singular, masculine
- “sunlight; heat; summer; Gharma; Gharma; boiler; perspiration; caldron.”
- surucaṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- surucaṃ ← rucam ← ruc
- [noun], accusative, singular, masculine
- “beam; radiance; color.”
- yāmann ← yāman
- [noun], locative, singular, neuter
- “expedition; path; expedition; arrival.”
- iṣṭaye ← iṣṭi
- [noun], dative, singular, feminine
- “seeking.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- bhare ← bhara
- [noun], locative, singular, masculine
- “battle; weight; foray; bhṛ; load.”
- kāram ← kāra
- [noun], accusative, singular, masculine
- “kāra [word]; writer; builder.”
- aṃśāya ← aṃśa
- [noun], dative, singular, masculine
- “part; part; share; part; volume; parcel; part; Aṃśa; aṃśa [word]; fraction.”
- jinvathas ← jinvathaḥ ← jinv
- [verb], dual, Present indikative
- “enliven; animate.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
अहं द्यावापृथिवी द्यावापृथिव्यौ ईळे स्तौमि । किमर्थम् । पूर्वचित्तये पूर्वमेवाश्विनोः प्रज्ञापनाय । ते ह्यश्विनोः प्रत्यासन्ने । यद्वा । द्यावापृथिवी अश्विनौ स्तौमि पूर्वचित्तये अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्रस्य प्रबोधनाय । तथा चोक्तं - ’तत्कावश्विनौ द्यावापृथिव्यावित्येके’ ( निरु. १२. १) इति । अपि च यामन् यामनि अश्विनोरागमने सति इष्टये तदीययागार्थमाहवनीयरूपेण स्थापितम् अग्निं स्तौमीति शेषः । कीदृशमग्निम् । घर्मं प्रवृञ्जनेन दीप्तं सुरुचम् अत एव शोभनकान्तियुक्तम् । हे अश्विनौ भरे । संग्रामनामैतत् । संग्रामे अंशाय युष्मदीयभागाय जयप्राप्त्यर्थं याभिः ऊतिभिः पालनैः सहागत्य कारम् । कारशब्दः शङ्खवाचीत्यभियुक्ताः संगिरन्ते । कारं शब्दकारिणं शङ्खं जिन्वथः मुखेनापूरयथः ताभिः तादृशैः ऊतिभिः पालनैः सह। उ इति समुच्चये । अस्मानपि सुष्ठु आ गतम् आगच्छतम् ॥ ईळे । ‘ईड स्तुतौ ’ । उत्तमैकवचनम् इट् । अदादित्वात् शपो लुक् । अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । द्यावापृथिवी । द्यौश्च पृथिवी च । ‘दिवो द्यावा’ इति द्यावादेश आद्युदात्तो निपातितः । पृथिवीशब्दो ङीपन्तः अन्तोदात्तः । ‘देवताद्वन्द्वे च ’ इति उभयपदप्रकृतिस्वरत्वम् । ‘°अपृथिवी ’ इति पर्युदासात् ‘नोत्तरपदेऽनुदात्तादौ ’ इति निषेधाभावः। ‘वा छन्दसि ’ इति पूर्वसवर्णदीर्घत्वम् । पूर्वचित्तये । ‘चिती संज्ञाने’ । अस्मात् अन्तर्भावितण्यर्थात् भावे क्तिन् । मरुवृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुरुचम् । ‘रुच दीप्तावभिप्रीत्यां च’ संपदादिलक्षणो भावे क्विप् । शोभना रुग्यस्य । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यामन् । ’ या प्रापणे ’ । आतो मनिन् ’ इति ‘कृत्यल्युटो बहुलम्’ इति बहुलवचनात् भावे मनिन् । कारम् । क्रियतेऽनेनेति कारः । करणे घञ् । ‘कर्षात्वतः’ इत्यन्तोदात्तत्वम् । जिन्वथः । ‘जिवि प्रीणनार्थः । अत्र प्रीणनहेतुभूतमापूरणं लक्ष्यते । धनेनापूरितो हि पुरुषः प्रीतो भवति । इदित्त्वात् नुम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङः अदुपदेशात् लसार्वधातुकस्वरेण धातुस्वरः शिष्यते ।’ यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधः । तत्र हि व्यवहितेऽपि कार्यमिष्यते (का. ८. १. ६६ ) इत्युक्तम् । ऊ षु ।“ इकः सुञि’ इति दीर्घत्वम् । सुञः’ इति पत्वम् । ईषाअक्षादित्वात् सुञ उकारस्य प्रकृतिभावः । ऊतिभिः । अवतेर्भावे क्तिन् । ज्वरत्वर’ इत्यादिना वकारस्य उपधायाश्च ऊठ् ।ऊतियूति’ इत्यादिना निपातनात् क्तिन उदात्तत्वम् । गतम् । गमेर्लोटि ‘बहुलं छन्दसि’ इति विकरणस्य लुक् । ’ अनुदात्तोपदेश’ इत्यादिना अनुनासिकलोपः ॥
Wilson
English translation:
“I praise Heaven and Earth for preliminary meditation, (prior to the coming of the Aśvins); I praise the hot and bright-shining Agni upon their approach, (as preparatory) to their worship; with those appliances with which you sound the conch-shell in battle for your share (in the booty), with those aids, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Utibhiḥ, instrumental plural of uti, help, aid, assistance, protection; hence, without those aids
Jamison Brereton
I reverently invoke Heaven and Earth, to be first in their thought; (I reverently invoke) Agni and the very bright gharma drink, for (the
Aśvins) to seek on their journey.
Those with which you stimulate the decisive act in the match, for (us to gain) a share—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
pūrvácitti- is variously interpreted and much discussed: see the long notes of Geldner and Renou ad loc., as well as Oldenberg, KlSch 1152-56 (=NG 1916). The stem always occurs in the dat. and displays (quasi-)infinitival usage. Although it would be possible to take it as “(for me/us) to think first (of them)” and in the first pāda of a hymn this would be easily interpretable as a ritual reference, I consider it to have the opposite value: “(for them) to think first (of me/us).” Kutsa repeatedly calls on Heaven and Earth to be witness to his speech in the refrain of I.105: vittám me asyá rodasī. Cf. also X.35.1 mahī́dyā́vāprthiv ̥ ī́cetatām ápaḥ “Let great Heaven and Earth take cognizance of (our) work.” For further on pūrvácittaye see comm. ad IX.99.5.
The stem iṣṭí- is a perennial problem, since it can belong to several different roots: √iṣ ‘desire, seek’, √iṣ ‘send, impel’, or √yaj ‘sacrifice’. Geldner (n. 1b) takes it here to an intransitive iṣ ‘rasch, gern willig kommen, eilen’, though his tr. ‘sich beeilen’ might seem to connect it with a reflexive sense of ‘send, impel’. By isolating iṣṭáye from the acc. gharmám, he then needs to supply another verb to govern that acc., namely “(zu kochen).” Oldenberg (KlSch 282-84 [=ZDMG 62 (1908)]), however, gives good reasons to connect our iṣṭáye with ‘seek’, though his interpr. of this pāda differs somewhat from mine. So also Renou (see his n.). Witzel Gotō opt for ‘send’.
Griffith
To give first thought to them, I worship Heaven and Earth, and Agni, fair bright glow, to hasten their approach.
Come hither unto us, O Asvins, with those aids wherewith in fight ye speed the war-cry to the spoil.
Geldner
Himmel und Erde rufe ich auf, um ihrer zuerst zu gedenken; ich rufe Agni, den Glanzreichen, den heißen Trank zu kochen, auf daß die Asvin in ihrer Fahrt sich beeilen. Mit den Hilfen, mit denen ihr im Kampfe unserem Einsatz zum Siege verhelfet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Zur ersten Andacht preise Erd’ und Himmel ich, die lichte Glut, den Agni, dass er eilig komm’; Mit solchen Hülfen kommt, o Ritter, schnell herbei, durch die im Kampf den Streiter ihr zur Beute führt.
Elizarenkova
Я призываю Небо-и-Землю для первого напоминания,
(Я призываю) Агни (сделать) котелок с молоком сверкающим, чтобы (Ашвины) спешили в путь.
Какими (силами) вы вызываете в состязании решающий бросок к победе,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब एकसौ बारहवें सूक्त का आरम्भ है। इसके प्रथम मन्त्र में सूर्य्य और भूमि के गुणों का कथन किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) विद्याओं में व्याप्त होनेवाले अध्यापक और उपदेशक ! आप जैसे (यामन्) मार्ग में (पूर्वचित्तये) पूर्व विद्वानों में संचित किये हुए (इष्टये) अभीष्ट सुख के लिये (द्यावापृथिवी) सूर्य्य का प्रकाश और भूमि (याभिः) जिन (ऊतिभिः) रक्षाओं से युक्त (भरे) संग्राम में (घर्मम्) प्रतापयुक्त (सुरुचम्) अच्छे प्रकार प्रदीप्त और रुचिकारक (अग्निम्) विद्युत् रूप अग्नि को प्राप्त होते हैं वैसे (ताभिः) उन रक्षाओं से (अंशाय) भाग के लिये (कारम्) जिसमें क्रिया करते हैं उस विषय को (सु, जिन्वथः) उत्तमता से प्राप्त होते हैं (उ) तो कार्य्यसिद्धि करने के लिये (आ, गतम्) सदा आवें, इस हेतु से मैं (ईळे) आपकी स्तुति करता हूँ ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे प्रकाशयुक्त सूर्य्यादि और अन्धकारयुक्त भूमि आदि लोक सब घर आदिकों के चिनने और आधार के लिये होते और बिजुली के साथ सम्बन्ध करके सबके धारण करनेवाले होते हैं, वैसे तुम भी प्रजा में वर्त्ता करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना सर्वविद्याव्यापिनावध्यापकोपदेशकौ भवन्तौ यथा यामन् पूर्वचित्तये इष्टये द्यावापृथिवी याभिरूतिभिर्भरे घर्मं सुरुचमग्निं प्राप्नुतस्तथा ताभिरंशाय कारं सु जिन्वथः कार्य्यसिद्धय आगतमित्यहमीळे ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादौ द्यावाभूमिगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ईळे) (द्यावापृथिवी) प्रकाशभूमी (पूर्वचित्तये) पूर्वैः कृतचयनाय (अग्निम्) विद्युतम् (घर्मम्) (प्रतापस्वरूपम्) (सुरुचम्) सुष्ठु दीप्तं रुचिकारकम् (यामन्) यान्ति यस्मिंस्तस्मिन्मार्गे (इष्टये) इष्टसुखाय (याभिः) वक्ष्यमाणाभिः (भरे) संग्रामे (कारम्) कुर्वन्ति यस्मिंस्तम् (अंशाय) भागाय (जिन्वथः) प्राप्नुतः। जिन्वतीति गतिकर्मा०। निघं० २। १४। (ताभिः) (उ) वितर्के (सु) शोभने (ऊतिभिः) रक्षाभिः (अश्विना) विद्याव्यापनशीलौ (आ) (गतम्) आगच्छतम् ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या यथा प्रकाशाऽप्रकाशयुक्तौ सूर्य्यभूमिलोकौ सर्वेषां गृहादीनां चयनायाधाराय च भवतो विद्युता सहैतौ संबन्धं कृत्वा सर्वेषां धारकौ च वर्त्तेते यथा यूयमपि प्रजासु वर्त्तध्वम् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सूर्य, पृथ्वी इत्यादींचे गुण, सभा सेनेच्या अध्यक्षांचे कर्तव्य व त्यांनी केलेल्या परोपकार इत्यादी कर्मांचे वर्णन केलेले आहे. त्यामुळे या सूक्ताच्या अर्थाची पूर्वसूक्ताच्या अर्थाबरोबर संगती जाणावी. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो ! जसा प्रकाशयुक्त सूर्यलोक व अंधकारयुक्त भूमी इत्यादी घरे बांधण्यासाठी व आधार देण्यासाठी असतात व विद्युतच्या साह्याने सर्वांना धारण करतात तसे तुम्ही प्रजेबरोबर वागा. ॥ १ ॥
02 युवोर्दानाय सुभरा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे ।
याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे ।
याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
युवो꣡र् दाना꣡य सुभ꣡रा असश्च꣡तो
र꣡थम् आ꣡ तस्थुर् वचसं꣡ न꣡ म꣡न्तवे
या꣡भिर् धि꣡यो अ꣡वथः क꣡र्मन् इष्ट꣡ये
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
asaścátaḥ ← asaścát- (nominal stem)
{case:NOM, gender:F, number:PL}
dānā́ya ← dāná- (nominal stem)
{case:DAT, gender:M, number:SG}
subhárāḥ ← subhára- (nominal stem)
{case:NOM, gender:F, number:PL}
yuvóḥ ← tvám (pronoun)
{case:GEN, number:DU}
ā́ ← ā́ (invariable)
{}
mántave ← mántu- (nominal stem)
{case:DAT, gender:M, number:SG}
ná ← ná (invariable)
{}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
tasthuḥ ← √sthā- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
vacasám ← vacasá- (nominal stem)
{case:NOM, gender:M, number:SG}
ávathaḥ ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}
iṣṭáye ← iṣṭí- (nominal stem)
{case:DAT, gender:F, number:SG}
kárman ← kárman- (nominal stem)
{case:LOC, gender:N, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
यु॒वोः । दा॒नाय॑ । सु॒ऽभराः॑ । अ॒स॒श्चतः॑ । रथ॑म् । आ । त॒स्थुः॒ । व॒च॒सम् । न । मन्त॑वे ।
याभिः॑ । धियः॑ । अव॑थः । कर्म॑न् । इ॒ष्टये॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yuvor ← yuvoḥ ← tvad
- [noun], genitive, dual
- “you.”
- dānāya ← dāna
- [noun], dative, singular, neuter
- “giving; gift; bribery; performance; addition; yajña; fueling; teaching.”
- subharā ← subharāḥ ← subhara
- [noun], nominative, plural, masculine
- asaścato ← asaścataḥ ← asaścat
- [noun], nominative, plural, masculine
- “inexhaustible.”
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tasthur ← tasthuḥ ← sthā
- [verb], plural, Perfect indicative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- vacasaṃ ← vacasam ← vacasa
- [noun], accusative, singular, masculine
- na
- [adverb]
- “not; like; no; na [word].”
- mantave ← mantu
- [noun], dative, singular, feminine
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- dhiyo ← dhiyaḥ ← dhī
- [noun], accusative, plural, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- ‘vathaḥ ← avathaḥ ← av
- [verb], dual, Present indikative
- “support; help; prefer; prefer; like.”
- karmann ← karman
- [noun], locative, singular, neuter
- “action; saṃskāra; ritual; procedure; karman; treatment; object; function; production; job; operation; karman [word]; act; job; passive voice; activity; consequence; function; yajña; pañcakarman; cooking; occupation; profession; construction; duty; method; natural process; duty; therapy.”
- iṣṭaye ← iṣṭi
- [noun], dative, singular, feminine
- “yajña; offering; brick.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
सुभराः शोभनस्तोत्रभरणाः असश्चतः अन्यत्रानासक्ताः स्तोतारो हे अश्विनौ युवोः युवयोः रथम् आ तस्थुः आतिष्ठन्ति प्राप्नुवन्ति । किमर्थम् । दानाय युष्मत्कर्तृकदानार्थम् । धनलाभायेत्यर्थः । तत्र दृष्टान्तः । वचसं न यथा न्यायोपेतेन वचसा वाक्येन युक्तं विपश्चितं मन्तवे बुभुत्सितार्थप्रतिपत्तये स्तोतारः प्राप्नुवन्ति तद्वत् । अपि च कर्मन् कर्मणि इष्टये यागार्थं प्रवृत्तान् धियः ध्यातॄन विशिष्टज्ञानोपेतान् याभिः ऊतिभिः पालनैः अवथः युवां रक्षथः । ताभिरित्यादि पूर्ववत् ॥ वचसम् । अर्शआदित्वात् मत्वर्थीयः अच् । मन्तवे । ‘मन ज्ञाने’। ‘कमिमनिजनि” ’ इत्यादिना तुप्रत्ययः । धियः । ध्यायन्तीति धियः स्तोतारः । ‘ध्यै चिन्तायाम् । ‘क्विप् च ’ इति क्विप् । चशब्देन दृशिग्रहणानुकर्षणात् संप्रसारणम् । कर्मन् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् । ‘न ङिसंबुद्ध्योः’ इति नलोपप्रतिषेधः ॥
Wilson
English translation:
“Earnest and exclusive adorers stand, Aśvins, round your car, (to benefit) by your bounty, as (disciples listen) to the words (of a teacher) for instrumental uction; with those aids with which you defend the pious who are engaged in acts of worship, come, Aśvins,wilingly hither.”
Jamison Brereton
For you two to give them, inexhaustible (gifts?), easy to carry, have mounted onto your chariot, as if onto an eloquent (vehicle) for
thinking.
Those with which you help (us) to seek insights at the cultic act—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
This verse is very dense and has been subject(ed) to a variety of interpretations, the details of which can’t be laid out here. The first hemistich depicts gifts or some other desirable things mounting the chariot of the Aśvins to be given.
The gifts are qualified as subhárāḥ ‘easy to carry (away?)’ and ‘inexhaustible’ (asaścatáḥ); the latter word generally qualifies ‘streams’, objects that are not ordinarily capable of mounting anything. This already odd image (of gifts [implicitly compared to streams] performing the mounting) is made odder by the simile in b, which compares the chariot to something eloquent (vacasám) for thinking (mántave).
It is of course not unusual for a verbal product (a hymn vel sim.) to be compared to a chariot, but the semantic distance traversed in this hemistich is quite far. This outré simile referring to the chariot may anticipate 4c below.
I wonder if the hapax thematic vacasá- (in acc. vacasám) is wrongly accented for *vacásam, which could be an internally derived possessive adj. to the neut. s-stem vácas- ‘speech’. Although this putative *vacás- ‘having speech, eloquent’ would likewise be a hapax, it would belong to a standard derivational type. BR (and Monier-Williams) take just this word as a derivative of √vañc ‘move waveringly’, which certainly would better fit a chariot. But the following the following mántave strongly favors a derivative of √vac, given the common conjunction of thought and speech.
The final phrase of c, kárman iṣṭáye echoes that of 1b yā́man iṣṭáye, and the two forms of iṣṭáye should therefore be interpreted in the same way. I take dhíyaḥ ‘insights’ as the object of the seeking and supply “(us)” as the subject of the infinitive.
Others tr., with different interpretations of iṣṭáye, have taken different routes.
Griffith
Ample, unfailing, they have mounted as it were an eloquent car that ye may think of us and give.
Come hither unto us, O Asvins, with those aids wherewith ye help our thoughts to further holy acts.
Geldner
Auf eurem Wagen stellten sich zum Verschenken die leichtlastenden unversieglichen Gaben ein wie bei einem Wortkundigen die Gedanken zum Ersinnen sich einstellen. Mit denen ihr Asvin die Gedanken fördert, daß sie bei der heiligen Handlung willig kommen - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Für eure Huld bestiegen wuchtig unerschöpft den Wagen Hülfen, dass er fast zu wanken scheint, Mit solchen Hülfen kommt, o Ritter, schnell herbei, mit denen Andacht ihr beeilt beim heil’gen Werk.
Elizarenkova
Ваши неиссякающие (подарки) для раздачи, чье бремя легко,
Взошли на колесницу, как на речистого (находят мысли), чтобы придумывать гимн.
Какими (силами) вы помогаете поэтическим мыслям спешить к обряду,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब पढ़ाने और उपदेश करनेवालों के विषय में अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पढ़ाने और उपदेश करानेहारे विद्वानो ! (सुभराः) जो अच्छे प्रकार धारण वा पोषण करते कि जो अति आनन्द के सिद्ध करानेहारे हैं, वा (असश्चतः) जो किसी बुरे कर्म और कुसङ्ग में नहीं मिलते वे सज्जन (मन्तवे) विशेष ज्ञानने के लिये जैसे (वचसं, न) सबने प्रशंसा के साथ विख्यात किये हुए अत्यन्त बुद्धिमान् विद्वान् जन को प्राप्त होवें वैसे (युवोः) आप लोगों के (रथम्) जिस विमान आदि यान को (आ, तस्थुः) अच्छे प्रकार प्राप्त होकर स्थिर होते हैं उसके साथ (उ) और (याभिः) जिनसे (धियः) उत्तम बुद्धियों को (कर्मन्) काम के बीच (इष्टये) हुए सुख के लिये (अवथः) राखते हैं (ताभिः) उन (ऊतिभिः) रक्षाओं के साथ तुम (दानाय) सुख देने के लिये हम लोगों के प्रति (सु, आ, गतम्) अच्छे प्रकार आओ ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! जो तुमको उत्तम बुद्धि की प्राप्ति करावें उनकी सब प्रकार से रक्षा करो, जैसे आप लोग उनका सेवन करें वैसे ही वे लोग भी तुमको शुभ विद्या का बोध कराया करें ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना सुभरा असश्चतो जना मन्तवे वचसं न युवोर्यं रथमातस्थुस्ते नो याभिर्धियः कर्मन्निष्टयेऽवथस्ताभिरूतिभिश्च युवां दानाय स्वागतमस्मान् प्रतिश्रेष्ठतयाऽऽगच्छतम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथाध्यापकोपदेशकविषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवोः) युवयोः (दानाय) सुखवितरणाय (सुभराः) ये सुष्ठु भरन्ति पुष्णन्ति वा (असश्चतः) असमवेताः (रथम्) रमणसाधनं यानम् (आ) (तस्थुः) तिष्ठन्ति (वचसम्) सर्वैः स्तुत्या परिभाषितं मनुष्यम् (न) इव (मन्तवे) विज्ञातुम् (याभिः) (धियः) प्रज्ञाः (अवथः) रक्षथः (कर्मन्) कर्मणि (इष्टये) इष्टसुखाय (ताभिः) (उ) (सु) (ऊतिभिः) (अश्विना) विद्यादिदातारावध्यापकोपदेशकौ (आ) समन्तात् (गतम्) प्राप्नुतम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे मनुष्या ये युष्मान् प्रज्ञां प्रापयेयुस्तान् सर्वथा सुरक्षय। यथा भवन्तो तेषां सेवनं कुर्युस्तथैव तेऽपि युष्मान् शुभां विद्यां बोधयेयुः ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो ! जे तुम्हाला उत्तम बुद्धीची प्राप्ती करवितात त्यांचे सर्व प्रकारे रक्षण करा. जसा तुम्ही त्यांचा अंगीकार करता तसे त्यांनीही तुम्हाला चांगल्या विद्येचा बोध करावा. ॥ २ ॥
03 युवं तासाम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।
याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।
याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
युवं꣡ ता꣡सां दिविय꣡स्य प्रशा꣡सने
विशां꣡ क्षयथो अमृ꣡तस्य मज्म꣡ना
या꣡भिर् धेनु꣡म् असु꣡वम् पि꣡न्वथो नरा
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
divyásya ← divyá- (nominal stem)
{case:GEN, gender:N, number:SG}
praśā́sane ← praśā́sana- (nominal stem)
{case:LOC, gender:N, number:SG}
tā́sām ← sá- ~ tá- (pronoun)
{case:GEN, gender:F, number:PL}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
amŕ̥tasya ← amŕ̥ta- (nominal stem)
{case:GEN, gender:N, number:SG}
kṣayathaḥ ← √kṣā- 2 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
majmánā ← majmán- (nominal stem)
{case:INS, gender:M, number:SG}
viśā́m ← víś- (nominal stem)
{case:GEN, gender:F, number:PL}
asvàm ← asū́- (nominal stem)
{case:ACC, gender:F, number:SG}
dhenúm ← dhenú- (nominal stem)
{case:ACC, gender:F, number:SG}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
pínvathaḥ ← √pinv- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
यु॒वम् । तासा॑म् । दि॒व्यस्य॑ । प्र॒ऽशास॑ने । वि॒शाम् । क्ष॒य॒थः॒ । अ॒मृत॑स्य । म॒ज्मना॑ ।
याभिः॑ । धे॒नुम् । अ॒स्व॑म् । पिन्व॑थः । न॒रा॒ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yuvaṃ ← yuvam ← tvad
- [noun], nominative, dual
- “you.”
- tāsāṃ ← tāsām ← tad
- [noun], genitive, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- divyasya ← divya
- [noun], genitive, singular, neuter
- “divine; celestial; divine; heavenly; divine; beautiful; rain; agreeable.”
- praśāsane ← praśāsana
- [noun], locative, singular, neuter
- viśāṃ ← viśām ← viś
- [noun], genitive, plural, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- kṣayatho ← kṣayathaḥ ← kṣi
- [verb], dual, Present indikative
- “govern; inhabit; dwell; stay; predominate; bide; own.”
- amṛtasya ← amṛta
- [noun], genitive, singular, neuter
- “amṛta; immortality; vatsanābha; ambrosia; mercury; medicine; vighasa; calcium hydroxide.”
- majmanā ← majman
- [noun], instrumental, singular, masculine
- “size.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- dhenum ← dhenu
- [noun], accusative, singular, feminine
- “cow; dhenu [word]; milk.”
- asvam ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- asvam ← suvam ← sū
- [noun], accusative, singular, feminine
- “sū; mother.”
- pinvatho ← pinvathaḥ ← pinv
- [verb], dual, Present indikative
- “swell; swell; overflow; abound.”
- narā ← nara
- [noun], vocative, dual, masculine
- “man; man; Nara; person; people; Nara; Puruṣa; nara [word]; servant; hero.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे नरा नेतारावश्विनौ दिव्यस्य दिवि भवस्य स्वर्गसमुत्पन्नस्य अमृतस्य सोमस्य पानेनोत्पन्नेन मज्मना बलेन युक्तौ युवं युवां तासां यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां विशां प्रजानां प्रशासने प्रकृष्टानुशासने शिक्षणे क्षयथः । ऐश्वर्यकर्मायम् । ईशाथे समर्थौ भवथः । यद्वा । मज्मना अन्येषामसाधारणेन बलेन विशां प्रजानां दिविभवस्यामृतस्य वृष्ट्युदकस्य प्रशासने प्रदाने क्षयथः ईश्वरौ भवथः । अपि च याभिः ऊतिभिः रक्षाभिः अस्वं प्रसवासमर्थां धेनुं गां शयुनाम्ने ऋषये पिन्वथः सिञ्चथः पयसा पूरितवन्तावित्यर्थः । ताभिरूतिभिरित्यादि पूर्ववत् ॥ अस्वम् ।’ पूङ् प्राणिगर्भविमोचने ‘। सवनं सूः । संपदादिलक्षणो भावे क्विप् । नास्ति सूः यस्याम् इति असूः । ‘नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । अमि ‘ओः सुपि ’ इति यणादेशः । उदात्तस्वरितयोर्यण: ’ इति परस्यानुदात्तस्य स्वरितत्वम् । पिन्वथः । पिवि सेचने ‘। इदित्त्वात् नुम् । भौवादिकः ॥
Wilson
English translation:
“By the vigour infused from celestial nectar, you are able, leaders (of sacrifice), to rule over those beings (who people the three worldds); with those aids by which you gave (milk) to the barren cow, come, Aśvins, willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Legend: To the cow of a ṛṣi, named Śayu, to which, although barren, the Aśvins, at his entreaty, gave abundance of milk
Jamison Brereton
You two rule over these clans at the command of the divine, through the might of the immortal.
Those with which you swell the uncalved cow, you superior men—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
The phrase divyásya praśā́sane can be read in (at least) two different ways: either the Aśvins are “in command” of the divine (that is, they command the divine) or “at the command” of the divine (that is, the divine gives them the command). I follow Geldner in taking it as the latter; he cleverly suggests that this shows the Aśvins in their proper position between gods and men – in other words, they are middle management.
Griffith
Ye by the might which heavenly nectar giveth you are in supreme dominion Lords of all these folk.
Come hither unto us, O Asvins, with those aids wherewith ye, Heroes, made the barren cow give milk.
Geldner
Ihr habt auf Geheiß des himmlischen Geschlechts über diese Stämme die Macht kraft eures Lebensbalsams. Mit denen ihr die unfruchtbare Kuh milchreich macht, ihr Herren, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Mit Herrscherkraft beherrschet diese Stämme ihr im Machtgebiet des himmlischen Unsterblichen; Mit solchen Hülfen kommt, o Ritter, schnell herbei, durch die die unfruchtbare Kuh ihr schwellen lasst.
Elizarenkova
При осуществлении божественного (промысла) вы правите
Этими племенами благодаря напитку бессмертия.
Какими (силами) вы вызвали прилив молока у яловой коровы, о мужи,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरा) विद्या व्यवहार में प्रधान (अश्विना) अध्यापक और उपदेशक लोगो ! (युवम्) तुम दोनों (दिव्यस्य) अतीव शुद्ध (अमृतस्य) नाशरहित परमात्मा के (मज्मना) अनन्त बल के साथ जो परमात्मा के सम्बन्ध में प्रजाजन हैं (तासाम्) उन (विशाम्) प्रजाओं के (प्रशासने) शिक्षा करने में (क्षयथः) निवास करते हो (उ) और (याभिः) जिन (ऊतिभिः) रक्षाओं से (अस्वम्) जो दुष्ट काम को न उत्पन्न करती है उस (धेनुम्) सब सुख वर्षानेवाली वाणी का (पिन्वथः) सेवन करते हो (ताभिः) उन रक्षाओं के साथ (सु, आ, गतम्) अच्छे प्रकार हम लोगों को प्राप्त होओ ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वे ही धन्य विद्वान् हैं जो प्रजाजनों को विद्या, अच्छी शिक्षा और सुख की वृद्धि होने के लिये प्रसन्न करते और उनके शरीर तथा आत्मा के बल को नित्य बढ़ाया करते हैं ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नराऽश्विना युवं दिव्यस्याऽमृतस्य मज्मना सह यास्तत्संबन्धे प्रजास्सन्ति तासां विशां प्रशासने क्षयथ उ याभिरूतिभिरस्वं धेनुम् पिन्वथस्ताभिः स्वागतम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युयम्) युवामुपदेशकाध्यापकौ (तासाम्) पूर्वोक्तानाम् (दिव्यस्य) अतिशुद्धस्य (प्रशासने) (विशाम्) मनुष्यादिप्रजानाम् (क्षयथः) निवसथः (अमृतस्य) नाशरहितस्य परमात्मनः (मज्मना) बलेन (याभिः) (धेनुम्) वाचम् (अस्वम्) या दुष्कर्म न सूते नोत्पादयति ताम् (पिन्वथः) सेवेथाम् (नरा) नायकौ (ताभिः) (उ) वितर्के (सु) शोभने (ऊतिभिः) रक्षणादिभिः (अश्विना) (आ) (गतम्) समन्तात् प्राप्नुतम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - त एव धन्या विद्वांसो ये प्रजाजनान् विद्यासुशिक्षासुखवृद्धये प्रसादयन्ति तेषां शरीरात्मनो बलं च नित्यं वर्द्धयन्ति ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - तेच विद्वान धन्य आहेत जे प्रजेला विद्या, सुशिक्षण व सुखाची वृद्धी करण्यासाठी प्रसन्न ठेवतात. त्यांच्या शरीर व आत्म्याचे बल सदैव वाढवितात. ॥ ३ ॥
04 याभिः परिज्मा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।
याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।
याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः प꣡रिज्मा त꣡नयस्य मज्म꣡ना
द्विमाता꣡ तूर्षु꣡ तर꣡णिर् विभू꣡षति
या꣡भिस् त्रिम꣡न्तुर् अ꣡भवद् विचक्षण꣡स्
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
majmánā ← majmán- (nominal stem)
{case:INS, gender:M, number:SG}
párijmā ← párijman- (nominal stem)
{case:NOM, gender:M, number:SG}
tánayasya ← tánaya- (nominal stem)
{case:GEN, gender:N, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
dvimātā́ ← dvimātár- (nominal stem)
{case:NOM, gender:M, number:SG}
taráṇiḥ ← taráṇi- (nominal stem)
{case:NOM, gender:M, number:SG}
tūrṣú ← túr- (nominal stem)
{case:LOC, gender:M, number:PL}
vibhū́ṣati ← √bhūṣ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ábhavat ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
trimántuḥ ← trimántu- (nominal stem)
{case:NOM, gender:M, number:SG}
vicakṣaṇáḥ ← vicakṣaṇá- (nominal stem)
{case:NOM, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । परि॑ऽज्मा । तन॑यस्य । म॒ज्मना॑ । द्वि॒ऽमा॒ता । तू॒र्षु । त॒रणिः॑ । वि॒ऽभूष॑ति ।
याभिः॑ । त्रि॒ऽमन्तुः॑ । अभ॑वत् । वि॒ऽच॒क्ष॒णः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- parijmā ← parijman
- [noun], nominative, singular, masculine
- tanayasya ← tanaya
- [noun], genitive, singular, masculine
- “son.”
- majmanā ← majman
- [noun], instrumental, singular, masculine
- “size.”
- dvimātā ← dvimātṛ
- [noun], nominative, singular, masculine
- tūrṣu ← tur
- [noun], locative, plural, masculine
- taraṇir ← taraṇiḥ ← taraṇi
- [noun], nominative, singular, masculine
- “energetic; agile.”
- vibhūṣati ← vibhūṣ ← √bhūṣ
- [verb], singular, Present indikative
- yābhis ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- trimantur ← trimantuḥ ← trimantu
- [noun], nominative, singular, masculine
- abhavad ← abhavat ← bhū
- [verb], singular, Imperfect
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- vicakṣaṇas ← vicakṣaṇaḥ ← vicakṣaṇa
- [noun], nominative, singular, masculine
- “expert; wise; discerning; clear-sighted; conversant(p); bright.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
परिज्मा परितो गन्ता वायुः तनयस्य आत्मीयस्य पुत्रस्याग्नेः । अग्निर्हि व्यानवृत्त्यात्मना वर्तमानेन वायुना मथ्यमानः सन् जायते । तथा च श्रूयते-’ अथ यः प्राणापानयोः संधिः स व्यानः। अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ’ ( छा. उ. १. ३. ३; ५) इति । यद्वा । सृष्ट्यादौ वायुसकाशादुत्पन्नत्वादग्नेः पुत्रत्वम् । आम्नायते च-’वायोरग्निः’ ( तै. आ. ८. १ ) इति । एवं स्वपुत्रस्याग्नेः मज्मना बलेन युक्तः सन् द्विमाता द्वयोर्लोकयोः निर्माता । अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः । उभयर्मिलितयोः उभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । ‘सुपां सुलुक् । इति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य। एवंभूतो वायुर्हे अश्विनौ याभिः ऊतिभिः हेतुभूतैः पालनैः तूर्षु तरीतृषु धावत्सु मध्ये तरणिः अतिशयेन तरीता शीघ्रगामी ‘विभूषति विभवति व्याप्तो भवति । यद्वा । विशेषेण सर्वमलंकरोति । अपि च त्रिमन्तुः त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः कक्षीवान् याभिः युष्मदीयाभिरूतिभिः विचक्षणः विशिष्टज्ञानयुक्तः अभवत् । ताभिः सर्वाभिः ऊतिभिः अस्मानागच्छतम् ॥ परिज्मा । परिपूर्वात् अज गतिक्षेपणयोः’ इत्यस्मात् ‘श्वन्नुक्षन् ’ इत्यादौ निपात्यते । तूर्षु । ‘तॄ प्लवनतरणयोः । ‘बहुलं छन्दसि ’ इति उत्वम् । हलि च ’ इति दीर्घः । यद्वा । त्वरतेः क्विप् । ज्वरत्वर’ इत्यादिना वकारोपधयोः ऊठ् । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । विभूषति । भवतेर्लेटि अडागमः । ‘सिब्बहुलं लेटि’ इति सिप् । यद्वा । ‘भूष अलंकारे’। भौवादिकः । विचक्षणः । ‘अनुदात्तेतश्च हलादेः’ इति युच् ॥
Wilson
English translation:
“With those aids by which the circumambient (wind), endowed with the vigour of his son, the measurer of the two worlds (of heaven and earth), and swiftest of the swift, beautifies (all things), and by which (Kakṣīvat) became learned in the three kinds of sacrifice; with them come, Aśvins, willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Endowed with the vigour of his son: Agni is the son of Va-yu; vāyor-agniḥ (Taittirīya Āraṇyaka 8.1), either as genitive rated, in the character of digestive warmth, by the vital airs, or as having been excited into flame by the wind at the time of creation; Measurer of the two world: dvīmātṛ may relate to the wind inconjunction with Agni, as the occupants of the firmament and the earth, respectively; or, explained as the son of two mothers, or the two sticks used for attrition, and hence, applicable to Agni; Learned in the three kinds of sacrifice: Or, trimantu, acquaintd with the pāka-yajñas, or offering sof food; the havir yajñas, or oblations of clarified butter, and the soma yajñas, or libations of Soma. Trimantu = Kakṣīvat
Jamison Brereton
Those through which the earth-encircler [=Wind] is distinguished in the might of his extension, through which he of two mothers [=Agni] is distinguished, transiting in his transits,
through which the wide-gazing one [=Soma] became of triple thought— with those forms of help come here, o Aśvins.
Jamison Brereton Notes
As discussed in the published introduction, this verse seems to display extended double reference between three gods associated with the morning pressing and the Aśvins’ chariot, an association produced by shared epithets, though I must admit that there are many loose ends in this interpretation. See also Renou’s n.
In pāda a párijman- ‘earth-encircler’ is a standard epithet of their chariot (I.20.3, IV.45.1, X.39.1, X.41.1, IV.3.6)(and, in the dual, of the Aśvins themselves: I.46.14, X.106.3). In a verse in an Aśvin hymn in which this is the first real word, it is hard to imagine that an audience would not first think of their chariot. However, the term also qualifies the Wind (e.g., VII.40.6, II.38.2), and the rest of pāda a, tánayasya majmánā, fits a divinity better than a chariot.
In its other three occurrences dvimātár- ‘having two mothers’ refers to Agni, as produced by the two kindling sticks. It is somewhat difficult to see how this word could refer to the chariot, unless the Aśvins are configured as two mothers. On the other hand the phrase dhūrṣú taráṇayaḥ, like our tūrṣú taráṇiḥ, is found in an Aśvin hymn (VII.6.78) qualifying their horses in a verse also containing their chariot. (Cf. also taráṇi- twice in another Aśvin hymn [IV.45.5, 7], but used of a priest, probably Agni.) Note also that tūrṣú not only plays on the dhūrṣú in the passage just cited, but also phonologically matches the ū ṣú of this hymn’s refrain.
In c vicakṣaná- ‘wide-gazing’ is otherwise esp. found as an epithet of Soma, though occasionally of other gods. As a qualifier of a chariot, it could mean ‘conspicuous’ (← ‘widely seen’). What it would mean for either Soma or the chariot to be ‘of triple thought’ (trimántu-) is not clear to me. The word is a hapax, but it should be interpreted along with the mántave of 2b, where the word is connected with an image (however attenuated) of a chariot. It’s worth keeping in mind that the Aśvins’ chariot is characterized as having three of everything in I.34.2, 9, 12, and its three wheels are mentioned elsewhere. As for a potential connection with Soma, the ‘three’ of course suggests the three soma pressings, though exactly what the -mántuwould have to do with them isn’t clear to me. Perhaps more likely is the three types of ritual speech deployed in the soma sacrifice.
Note that there is an implicit numerical ordering of the subjects of the three pādas: (párijman = 1), dvimātár-, trimántu-.
In sum, although the vocabulary of this verse has tantalizing resonances with other passages and although I am fairly certain there is a pervasive double meaning, I do not feel I (or anyone else) has entirely “cracked” this verse. The tack taken by Geldner (/Witzel Gotō) of simply taking Parijman, Dvimātar, and Trimantu as PNs is the easy way out but does not advance the interpretation.
Griffith
The aids wherewith the Wanderer through his offspring’s might, or the Two-Mothered Son shows swiftest mid the swift;
Wherewith the sapient one acquired his triple lore,–Come hither unto us, O Asvins, with those aids.
Geldner
Durch die Parijman durch die Größe der Nachkommenschaft und Dvimatri in den Wettkämpfen siegreich sich hervortut, durch die Trimantu hellsehend ward - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die der Himmelswandrer mit des Sehers Macht, der zwiegeborne siegreich sich in Schlachten zeigt, Durch die Trimantu reiche Einsicht sich erwarb, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) Париджман выделяется благодаря обилию потомства
(И) Двиматар, победоносный в состязаниях,
Какими – Триманту стал ясновидящим,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) विद्या और उपदेश की प्राप्ति करानेहारे विद्वान् लोगो ! (याभिः) जिनसे (द्विमाता) दोनों अग्नि और जल का प्रमाण करनेवाला (तूर्षु) शीघ्र करनेवालों में (तरणिः) उछलता सा अतीव वेगवाला (परिज्मा) सर्वत्र गमन करता वायु (तनयस्य) अपने से उत्पन्न अग्नि के (मज्मना) बल से (सु, विभूषति) अच्छे प्रकार सुशोभित होता (उ) और (याभिः) जिनसे (त्रिमन्तुः) कर्म, उपासना और ज्ञान विद्या को माननेहारा (विचक्षणः) विविध प्रकार से सब विद्याओं को प्रत्यक्ष करानेहारा (अभवत्) होवे (ताभिः) उन (ऊतिभिः) रक्षाओं से सहित सब हम लोगों को विद्या देने के लिये (आ, गतम्) प्राप्त हूजिये ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि प्राण के समान प्रीति और संन्यासियों के समान उपकार करने से सबके लिये विद्या की उन्नति किया करें ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां याभिरूतिभिर्द्विमाता तूर्षु तरणिः परिज्मा वायुस्तनस्य मज्मना सुविभूषत्यु याभिरूतिभिस्त्रिमन्तुर्विचक्षणोऽभवद् भवेत् ताभिरूतिभिः सर्वानस्मान् विद्यादानायाऽगतम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ कीदृशावित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (परिज्मा) परितः सर्वतो गन्ता वायुः (तनयस्य) अपत्यस्याग्नेः (मज्मना) बलेन (द्विमाता) द्वयोरग्निजलयोर्माता प्रमापकः (तूर्षु) शीघ्रकारिषु (तरणिः) प्लविताऽतिवेगवान् (विभूषति) अलङ्करोति (याभिः) (त्रिमन्तुः) तिसृणां कर्मोपासनाज्ञानविद्यानां मन्तुर्मन्ता (अभवत्) भवेत् (विचक्षणः) विविधतया दर्शकः (ताभिः०) इत्यादि पूर्ववत् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः प्राणवत् प्रियत्वेन संन्यासिवदुपकारकत्वेन सर्वेभ्यो विद्योन्नतिः संपादनीया ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी प्राणाप्रमाणे प्रेम व संन्याशाप्रमाणे उपकार करून सर्वांसाठी विद्यावृद्धी करावी. ॥ ४ ॥
05 याभी रेभम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।
याभिः॒ कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।
याभिः॒ कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भी रेभं꣡ नि꣡वृतं सित꣡म् अद्भिय꣡
उ꣡द् व꣡न्दनम् अइ꣡रयतं सु꣡वर् दृशे꣡
या꣡भिः क꣡ण्वम् प्र꣡ सि꣡षासन्तम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
adbhyáḥ ← áp- (nominal stem)
{case:DAT, gender:F, number:PL}
nívr̥tam ← √vr̥- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
rebhám ← rebhá- (nominal stem)
{case:ACC, gender:M, number:SG}
sitám ← √sā- ~ si- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
aírayatam ← √īr- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
dr̥śé ← √dr̥ś- (root)
{case:DAT, number:SG}
svàr ← svàr- (nominal stem)
{case:ACC, gender:N, number:SG}
út ← út (invariable)
{}
vándanam ← vándana- 1 (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
káṇvam ← káṇva- (nominal stem)
{case:ACC, gender:M, number:SG}
prá ← prá (invariable)
{}
síṣāsantam ← √sanⁱ- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT, mood:DES}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे ।
याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhī ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- rebhaṃ ← rebham ← rebha
- [noun], accusative, singular, masculine
- “bard; eulogist.”
- nivṛtaṃ ← nivṛtam ← nivṛ ← √vṛ
- [verb noun], accusative, singular
- “restrain.”
- sitam ← sā
- [verb noun], accusative, singular
- “tie.”
- adbhya ← adbhyaḥ ← ap
- [noun], ablative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- ud
- [adverb]
- “up.”
- vandanam ← vandana
- [noun], accusative, singular, masculine
- airayataṃ ← airayatam ← īray ← √īr
- [verb], dual, Imperfect
- “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”
- svar
- [adverb]
- “sun; sky; sunlight.”
- dṛśe ← dṛś
- [verb noun]
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- kaṇvam ← kaṇva
- [noun], accusative, singular, masculine
- “Kaṇva; Kaṇva; kaṇva [word].”
- pra
- [adverb]
- “towards; ahead.”
- siṣāsantam ← siṣās ← √san
- [verb noun], accusative, singular
- “win; gain.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ याभिः ऊतिभिः रेभम् एतत्संज्ञम् ऋषिं निवृतम् असुरैः कूपे अप्सु निवारितं सितं तदीयैः पाशैर्बद्धमेवंभूतमृषिम् अद्भ्यः सकाशात् उत् ऐरयतम् उदगमयतम् । तथा वन्दनम् एतत्संज्ञमृषिं च तथाभूतमुदैरयतम् । किमर्थम् । स्वः आदित्यं दृशे द्रष्टुम् । अपि च कण्वम् असुरैः अन्धकारे प्रक्षिप्तं सिषासन्तम् आलोकं संभक्तुमिच्छन्तं याभिः ऊतिभिः प्र आवतं प्रकर्षेण अरक्षतम् । ताभिरित्यादि समानम् ॥ रेभम् । ‘रेभृ शब्दे’। रेभते स्तौतीति रेभः । पचाद्यच् । निवृतम् । वृञ् वरणे’। अस्मात् अन्तर्भावितण्यर्थात् कर्मणि निष्ठा । ’ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । सितम् । ‘षिञ् बन्धने ‘। अद्भ्यः । ‘ऊडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । वन्दनम् ।’ वदि अभिवादनस्तुत्योः’। वन्दते स्तौतीति वन्दनः । नन्द्यादिलक्षणो ल्युः । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । स्वरित्येतद्दिवश्चादित्यस्य च साधारणनामधेयम् । तदुक्तं यास्केन – ’स्वरादित्यो भवति सु अरणः सु ईरणः’ (निरु. २. १४) इति । स्वरादिनिपातम् ’ ( पा. सू. १. १. ३७ ) इति अव्ययत्वात् सुपो लुक् । दृशे । ‘दृशे विख्ये च’ इति दृशेः तुमर्थे केप्रत्ययान्तो निपात्यते । सिषासन्तम् । ‘वन षण संभक्तौ ’ । सनि सनीवन्तर्ध’ इत्यादिना विकल्पनात् इडभावः । ‘जनसनखनां सञ्झलोः’ इति आत्वम् । द्विर्भावे अभ्यासस्य ह्रस्वत्वम् ।’ सन्यतः । इति इत्वम् ॥ ॥ ३३ ॥
Wilson
English translation:
“With those aids by which you raised up from the water, Rebha, who had been cst bound (into a well), and also Vandana (similarly circumstanced), to behold the sky; by which you protected Kaṇva, when longing to see the light; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Legends: Rebha and Vandana are ṛṣis who were cast into wells by the asuras. Kaṇva threw them into darkness
Jamison Brereton
Those with which from the waters you raised up rasping Rebha, who was confined and bound, and raised up Vandana to see the sun,
with which you helped Kaṇva desiring gain—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
In “rasping Rebha” (rebhá-) I have incorporated the gloss into the name. The word occurs in the next hymn (I.113.17) in its lexical meaning.
Griffith
Wherewith ye raised from waters, prisoned and fast bound, Rebha, and Vandana to look upon the light;
Wherewith ye succoured Kanva as he strove to win,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr den gefangnen, gefesselten Rebha aus dem Wasser den Vandana herausholtet, um die Sonne wiederzusehen, mit denen ihr dem auf Verdienst ausgehenden Kanva weiterhalft - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die ihr Rebha, der gebunden und verhüllt, aus Fluten zogt, und Vandana, das Licht zu schaun, Durch die ihr Kanva halfet, dem verlangenden, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) Ребху, скрытого (и) связанного из вод
Вы извлекли (и) Вандану, чтоб они видели солнце,
Какими – Канве, желающему достигнуть цели, вы помогли,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पढ़ाने और उपदेश करनेवालो ! तुम (याभिः) जिन (ऊतिभिः) रक्षाओं से (सितम्) शुद्ध धर्मयुक्त (निवृतम्) निरन्तर स्वीकार किये हुए शास्त्रबोध की (रेभम्) स्तुति और (वन्दनम्) गुणों की प्रशंसा करनेहारे को (स्वः) सुख के (दृशे) देखने के अर्थ (अद्भ्यः) जलों से (उत्, ऐरयतम्) प्रेरणा करो और (याभिः) जिनसे (सिषासन्तम्) विभाग कराने को इच्छा करनेहारे (कण्वम्) बुद्धिमान् विद्वान् की (प्र, आवतम्) रक्षा करो (ताभिः, उ) उन्हीं रक्षाओं से हम लोगों के प्रति (सु, आ, गतम्) उत्तमता से आइये ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य विद्वानों की अच्छे प्रकार रक्षा कर, उनसे विद्याओं को प्राप्त हो, जलादि पदार्थों से शिल्पविद्या को सिद्ध करके बढ़ते हैं, वे सब सुखों को प्राप्त होते हैं ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां याभिरूतिभिः सितं निवृतं रेभं वन्दनं स्वर्दृशऽद्भ्य उदैरयतं याभिश्च सिषासन्तं कण्वं प्रावतं ताभिरु स्वागतम् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ कीदृशावित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (रेभम्) स्तोतारम् (निवृतम्) नितरां स्वीकृतं शास्त्रबोधम् (सितम्) शुद्धधर्मम् (अद्भ्यः) जलेभ्यः (उत्) उत्कृष्टे (वन्दनम्) गुणकीर्त्तनम् (ऐरयतम्) गमयतम् (स्वः) सुखम् (दृशे) (द्रष्टुम्) (याभिः) (कण्वम्) मेधाविनम् (प्र) (सिसासन्तम्) विभाजितुमिच्छन्तम् (आवतम्) पालयतम् (ताभिः०) इत्यादि पूर्ववत् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्या विदुषः सुरक्ष्य तेभ्यो विद्याः प्राप्य जलादिपदार्थेभ्यः शिल्पविद्याः संपाद्य वर्द्धन्ते ते सर्वाणि सुखानि प्राप्नुवन्ति ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांचे चांगले रक्षण करून त्यांच्याकडून विद्या प्राप्त करतात व जल वगैरे पदार्थांनी शिल्पविद्या संपादित करून वाढतात ती माणसे सर्व सुख प्राप्त करतात. ॥ ५ ॥
06 याभिरन्तकं जसमानमारणे - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ ।
याभिः॑ क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ ।
याभिः॑ क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् अ꣡न्तकं ज꣡समानम् आ꣡रणे
भुज्युं꣡ या꣡भिर् अव्यथि꣡भिर् जिजिन्व꣡थुः
या꣡भिः कर्क꣡न्धुं वयि꣡यं च जि꣡न्वथस्
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
ántakam ← ántaka- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́raṇe ← ā́raṇa- (nominal stem)
{case:LOC, gender:N, number:SG}
jásamānam ← √jas- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
avyathíbhiḥ ← avyathí- (nominal stem)
{case:INS, gender:F, number:PL}
bhujyúm ← bhujyú- (nominal stem)
{case:ACC, gender:M, number:SG}
jijinváthuḥ ← √ji- 2 ~ jinv- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ca ← ca (invariable)
{}
jínvathaḥ ← √ji- 2 ~ jinv- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
karkándhum ← karkándhu- (nominal stem)
{case:ACC, gender:M, number:SG}
vayyàm ← vayyà- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । अन्त॑कम् । जस॑मानम् । आ॒ऽअर॑णे । भु॒ज्युम् । याभिः॑ । अ॒व्य॒थिऽभिः॑ । जि॒जि॒न्वथुः॑ ।
याभिः॑ । क॒र्कन्धु॑म् । व॒य्य॑म् । च॒ । जिन्व॑थः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- antakaṃ ← antakam ← antaka
- [noun], accusative, singular, masculine
- “Yama; death; Antaka.”
- jasamānam ← jas
- [verb noun], accusative, singular
- “starve.”
- āraṇe ← āraṇa
- [noun], locative, singular, neuter
- bhujyuṃ ← bhujyum ← bhujyu
- [noun], accusative, singular, masculine
- “Bhujyu.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- avyathibhir ← avyathibhiḥ ← avyathi
- [noun], instrumental, plural, feminine
- “surefooted.”
- jijinvathuḥ ← jinv
- [verb], dual, Perfect indicative
- “enliven; animate.”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- karkandhuṃ ← karkandhum ← karkandhu
- [noun], accusative, singular, masculine
- vayyaṃ ← vayyam ← vayya
- [noun], accusative, singular, masculine
- ca
- [adverb]
- “and; besides; then; now; even.”
- jinvathas ← jinvathaḥ ← jinv
- [verb], dual, Present indikative
- “enliven; animate.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
आरणम् अगाधं कूपादि । तत्रासुरैः प्रक्षिप्तं जसमानं तैर्हिंस्यमानम् अन्तकं शत्रूणामन्तकरम् एतत्संज्ञं राजर्षिं हे अश्विनौ ‘याभिः ऊतिभिः अवथः रक्षथः । तथा भुज्युं सर्वस्य पालकमेतत्संज्ञं समुद्रमध्ये निमग्नं तुग्र्यं तुग्रस्य पुत्रं राजर्षिं याभिः ऊतिभिः रक्षणहेतुभूताभिः अव्यथिभिः व्यथारहिताभिर्नौभिः जिजिन्वथुः युवामतर्पयतम् । एतच्च मन्त्रान्तरे’ ‘तुग्रो ह भुज्युमश्विनोदमेघे’ (ऋ. सं. १. ११६. ३ ) इत्यादिके विस्पष्टयिष्यते । अपि च कर्कन्धुं वय्यं च एतत्संज्ञकौ चासुरैः पीड्यमानौ याभिः ऊतिभिः जिन्वथः प्रीणयथः । गतमन्यत् ॥ जसमानम् । जसु हिंसायाम् । यकि प्राप्ते व्यत्ययेन शप् । आरणे । आङ्पूर्वात् अर्तेः ल्युट्। जिजिन्वथुः । जिविः प्रीणनार्थः । लिटि अथुसि रूपम् ॥
Wilson
English translation:
“With those aids by which you rescued Antaka, (when cast into) a deep (pool), and about to be destroyed; by which, inflicting no distress, you preserved Bhujyu, and by which you relieved Karkandhu and Vayya; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Antaka was a rājarṣi, whom the asuras threw into a pond or a well;
Bhujyu = son of Rājā Tugra. Bhujyu had embarked on a maritime expedition against the enemies of his father, but encountered a storm, in which his vessel was lost; he was saved, and brught back to his father by the intervention of the Aśvins; Karkabandhu and Vayya: asuras whom the Aśvins extricated from isfortunes; cf. RV. I.116.3
Jamison Brereton
Those with which you revived Antaka, languishing in foreign parts, with which unwavering ones you revived Bhujyu,
with which you revive Karkandhu and Vayya—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
On ā́raṇa- see comm. on VIII.70.8.
Griffith
Wherewith ye rescued Antaka when languishing deep in the pit, and Bhujyu with unfailing help.
And comforted Karkandhu, Vayya, in their woe,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr den in der Grube verschmachtenden Antaka, mit welchen nie irregehenden Hilfen ihr den Bhujyu erquickt habt, mit denen ihr den Karkandhu und Vayya erquicket - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Mit welchen sichern Hülfen ihr dem Antaka, dem in der Tiefe schmachtenden und Bhudschju halft, Durch die Karkandhu und den Vajja ihr erquickt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) Антаку, томящегося в пропасти,
Какими непоколебимыми (поддержками) вы вернули к жизни Бхуджью,
Какими – вы возвращаете к жизни Каркандху и Вайю,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभा सेना के स्वामी विद्वान् लोगो ! आप (याभिः) जिन (ऊतिभिः) रक्षाओं से (आरणे) सब ओर से युद्ध होने में (अन्तकम्) दुःखों के नाशक और (जसमानम्) शत्रुओं को मारते हुए पुरुष को (याभिः) जिन (अव्यथिभिः) पीड़ारहित आनन्दकारक रक्षाओं से (भुज्युम्) पालनेहारे पुरुष को (जिजिन्वथुः) प्रसन्न करते (च) और (याभिः) जिन रक्षाओं से (कर्कन्धुम्) कारीगरी करनेहारे (वय्यम्) ज्ञाता पुरुष की (जिन्वथः) प्रसन्नता करते हो (ताभिः, उ) उन्हीं रक्षाओं के साथ हम लोगों के प्रति (सु, आ, गतम्) अच्छे प्रकार आइये ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - रक्षा करनेवाले और अधिष्ठाताओं के बिना योद्धा लोग शत्रुओं के साथ संग्राम में युद्ध करने और प्रजाओं के पालने को समर्थ नहीं हो सकते। जो प्रबन्ध से विद्वानों की रक्षा नहीं करते वे पराजय को प्राप्त होकर राज्य करने को समर्थ नहीं होते ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां याभिरूतिभिरारणेऽन्तकं जसमानं याभिरव्यथिभिर्भुज्युं च जिजिन्वथुर्याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरूतिभिरुस्वागतम् ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ कीदृशावित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (अन्तकम्) दुःखनाशकर्त्तारम् (जसमानम्) शत्रून् हिंसन्तम् (आरणे) सर्वतो युद्धभावे (भुज्युम्) पालकम् (याभिः) (अव्यथिभिः) व्यथारहिताभिः (जिजिन्वथुः) प्रीणीथः। अत्र सायणाचार्य्येण भ्रमाल्लिटि मध्यमपुरुषद्विवचनान्तप्रयोगे सिद्धेऽत्यन्ताशुद्धं प्रथमपुरुषबहुवचनान्तं साधितमिति वेद्यम् (याभिः) (कर्कन्धुम्) कर्कान् कारुकानन्तति व्यवहारे बध्नाति तम् (वय्यम्) ज्ञातारम्। अत्र बाहुलकाद्गत्यर्थाद्वयधातोर्यन्प्रत्ययः। (च) (जिन्वथः) तर्प्पयथः (ताभिः) इत्यादि पूर्ववत् ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - रक्षकैरधिष्ठातृभिश्च विना न खलु योद्धारः शत्रुभिस्सह संग्रामैर्योद्धुं प्रजां पालयितुं च शक्नुन्ति, ये प्रबन्धेन विदुषां रक्षणं न कुर्वन्ति ते पराजयं प्राप्य राज्यं कर्त्तुं न शक्नुवन्ति ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - रक्षक व अधिष्ठाते यांच्याशिवाय योद्धे शत्रूंबरोबर युद्ध करण्यास व प्रजेचे पालन करण्यास समर्थ बनू शकत नाहीत. जे प्रबंधन करून विद्वानांचे रक्षण करीत नाहीत ते पराजित होऊन राज्य करण्यास समर्थ होऊ शकत नाहीत. ॥ ६ ॥
07 याभिः शुचन्तिम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये ।
याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये ।
याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः शुचन्तिं꣡ धनसां꣡ सुषंस꣡दं
तप्तं꣡ घर्म꣡म् ओमिया꣡वन्तम् अ꣡त्रये
या꣡भिः पृ꣡श्निगुम् पुरुकु꣡त्सम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
dhanasā́m ← dhanasā́- (nominal stem)
{case:ACC, gender:M, number:SG}
śucantím ← śucantí- (nominal stem)
{case:ACC, gender:M, number:SG}
suṣaṁsádam ← suṣaṁsád- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
átraye ← átri- (nominal stem)
{case:DAT, gender:M, number:SG}
gharmám ← gharmá- (nominal stem)
{case:ACC, gender:M, number:SG}
omyā́vantam ← omyā́vant- (nominal stem)
{case:ACC, gender:M, number:SG}
taptám ← √tap- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
pŕ̥śnigum ← pŕ̥śnigu- (nominal stem)
{case:ACC, gender:M, number:SG}
purukútsam ← purukútsa- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । शु॒च॒न्ति । ध॒न॒ऽसाम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये ।
याभिः॑ । पृश्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- śucantiṃ ← śucantim ← śucanti
- [noun], accusative, singular, masculine
- dhanasāṃ ← dhanasām ← dhanasā
- [noun], accusative, singular, masculine
- suṣaṃsadaṃ ← suṣaṃsadam ← suṣaṃsad
- [noun], accusative, singular, masculine
- taptaṃ ← taptam ← tap
- [verb noun], accusative, singular
- “heat; burn; grieve; afflict; burn; afflict; trouble; boil.”
- gharmam ← gharma
- [noun], accusative, singular, masculine
- “sunlight; heat; summer; Gharma; Gharma; boiler; perspiration; caldron.”
- omyāvantam ← omyāvat
- [noun], accusative, singular, masculine
- atraye ← atri
- [noun], dative, singular, masculine
- “Atri; Atri; atri [word].”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- pṛśnigum ← pṛśnigu
- [noun], accusative, singular, masculine
- purukutsam ← purukutsa
- [noun], accusative, singular, masculine
- “Purukutsa.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ धनसां धनस्य संभक्तारं शुचन्तिम् एतन्नामानं सुषंसदम् । संसीदन्त्यस्मिन्निति संसत् गृहम् । शोभनसंसदं याभिः ऊतिभिरकुरुतम् । तथा अत्रये याभिश्चोतिभिः तप्तं प्रवृञ्जनेन संतप्तं घर्मं महावीरम् ओम्यावन्तं सुखयुक्तं सुखेन स्प्रष्टुं शक्यमकुरुतम् । यद्वा । शतद्वारे यन्त्रगृहे असुरैः पीड्यमानाय घर्मं दीप्तं पीडासाधनमग्निं तप्तं तापकारिणम् ओम्यावन्तं सुखवन्तम् अकुरुतम्। यथा अस्मै सुखं भवति तथा हिमेनोदकेन तमग्निमवारयेथाम् । यास्कपक्षे तु अत्रये हविषामत्त्रेऽग्नये हविरुत्पत्त्यर्थं सूर्यकिरणसंतप्तं घर्मं नैदाघम् अहः ओम्यावन्तं तृप्तिहेतुवृष्ट्युदकोपेतं कृतवन्तौ इति योज्यम् । अपि च याभिः ऊतिभिः पृश्निगुं पुरुकुत्सं च अवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः अस्मानागच्छतम् ॥ शुचन्तिम् । शुच दीप्तौ । औणादिको झिच् । धनसाम् ।’ जनसनखनक्रमगमो विट्’। ‘विड्वनोरनुनासिकस्यात् ’ इति आत्वम् । सुषंसदम् । शोभना संसद्यस्य । नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । ओम्यावन्तम् । अवतेः ‘ अन्येभ्योऽपि दृश्यन्ते ’ इति मनिन् । ज्वरत्वर । इत्यादिना वकारस्य उपधायाश्च ऊठ् । गुणः । छन्दसि च ’ इत्यर्हार्थे यप्रत्ययः । ‘नस्तद्धिते’ इति टिलोपः । ये चाभावकर्मणोः’ इति प्रकृतिभावस्तु व्यत्ययेन न प्रवर्तते । पृश्निगुम् । पृश्नयो नानावर्णा गावो यस्य स तथोक्तः । ‘गोस्त्रियोरुपसर्जनस्य ’ (पा. सू. १. २. ४८) इति गोशब्दस्य ह्रस्वत्वम् ॥
Wilson
English translation:
“With those aids by which you enriched Śucanti, and gave him a handsome habitation, and rendered the scorching heat plural asurable to Atri, and by which you preserved Pṛśnigu and Purukutsa; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Atri, the patriarch, was thrown by the asuras into a cave with a hundred doors, at all of which fires of chaff were kindled; the fires were extinguished with cold water by the Aśvins; or, Atri = Agni, the eater (attri)of clarified butter, but whose appetite, or intensity, being checked by the heat of the sun in the hot weather, was renovated by the rain sent down by the Aśvins. Pṛṣnigu = pṛṣṇayo gāvo yasya, so named from possessing bridled cows
Jamison Brereton
Those with which (you made) Śucanti gain the stakes, keeping good company, (with which you made) the heated pot comfortable for Atri, with which you helped Pr̥śnigu and Purukutsa—with those forms of help come here, o Aśvins.
Griffith
Wherewith ye gave Sucanti wealth and happy home, and made the fiery pit friendly for Atri’s sake;
Wherewith ye guarded Purukutsa, Prsnigu,–Come hither unto us, O Asvin;, with those aids.
Geldner
Mit denen ihr den Sucanti zu einem Schätzegewinner mit guter Gefolgschaft machtet und dem Atri gegen die heiße Glut ein Schutzmittel machtet, mit denen ihr dem Prisnigu, dem Purukutsa beistandet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die ihr Schatz und schönen Sitz Çutschanti gabt, in heisser Glut dem Atri Linderung verlieht, Durch die ihr schütztet Purukutsa, Priçnigu, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) (вы сделали) Шучанти завоевателем богатства, (человеком) с хорошей свитой,
(И) для Атри (сделали) раскаленный котелок с молоком благословенным,
Какими – вы помогли Пришнигу, Пурукутсе,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) उपदेश करने और पढ़ानेवालो ! तुम दोनों (याभिः) जिन (ऊतिभिः) रक्षाओं से (अत्रये) जिसमें आध्यात्मिक, आधिभौतिक और आधिदैविक दुःख नहीं है, उस व्यवहार के लिये (शुचन्तिम्) पवित्रकारक (धनसाम्) धन के विभागकर्त्ता (सुषंसदम्) अच्छी सभावाले (तप्तम्) ऐश्वर्ययुक्त (घर्मम्) उत्तम यज्ञवान् (ओम्यावन्तम्) रक्षकों को प्राप्त होनेहारे पुरुष प्रशंसित जिसके हैं उसकी और (याभिः) जिन रक्षाओं से (पृश्निगुम्) विमानादि से अन्तरिक्ष में जानेहारे (पुरुकुत्सम्) बहुत शस्त्राऽस्त्रयुक्त पुरुष की (आवतम्) रक्षा करें (ताभिः, उ) उन्हीं रक्षाओं से हम लोगों को (सु, आ, गतम्) उत्तमता से प्राप्त हूजिये ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों को योग्य है कि धर्मात्माओं की रक्षा और दुष्टों की ताड़ना से सत्यविद्याओं का प्रकाश करें ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां याभिरूतिभिरत्रये शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तं जनं पृश्निगुं पुरुकुत्सं चावतं ताभिरु स्वागतम् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ कीदृशावित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (शुचन्तिम्) पवित्रकारकम् (धनसाम्) यो धनानि सनोति विभजति तम्। अत्र धनोपपदात् सन् धातोर्विट्। (सुषंसदम्) शोभना संसद् यस्य तम् (तप्तम्) ऐश्वर्ययुक्तम्। ऐश्वर्यार्थात् तप्धातोस्तः प्रत्ययः। (घर्मम्) प्रशस्ता घर्मा यज्ञा विद्यन्ते यस्य तम्। घर्म इति यज्ञना०। निघं० ३। १७। घर्मशब्दादर्शआदित्वादच्। (ओम्यावन्तम्) ये अवन्ति ते ओमानस्तान् ये यान्ति प्राप्नुवन्ति त ओम्याः एते प्रशस्ता विद्यन्ते यस्य तम् (अत्रये) अविद्यमानानि त्रीण्याध्यात्मिकाधिभौतिकाधिदैविकानि दुःखानि यस्मिन् व्यवहारे तस्मै (याभिः) (पृश्निगुम्) अन्तरिक्षे गन्तारम् (पुरुकुत्सम्) बहवः कुत्सा वज्राः शस्त्रविशेषा यस्मिँस्तम् (आवतम्) पालयतम् (ताभिरिति) पूर्ववत् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्धर्मात्मरक्षणेन दुष्टानां दण्डनेन च सत्यविद्या प्रकाशनीयाः ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वानांनी धर्मात्म्याचे रक्षण व दुष्टांची ताडना करून सत्य विद्यांचा प्रकाश करावा. ॥ ७ ॥
08 याभिः शचीभिवृड़्षणा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।
याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।
याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः श꣡चीभिर् वृषणा परावृ꣡जम्
प्रा꣡न्धं꣡ श्रोणं꣡ च꣡क्षस ए꣡तवे कृथः꣡
या꣡भिर् व꣡र्तिकां ग्रसिता꣡म् अ꣡मुञ्चतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
parāvŕ̥jam ← parāvŕ̥j- (nominal stem)
{case:ACC, gender:M, number:SG}
śácībhiḥ ← śácī- (nominal stem)
{case:INS, gender:F, number:PL}
vr̥ṣaṇā ← vŕ̥ṣan- (nominal stem)
{case:VOC, gender:M, number:DU}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
andhám ← andhá- (nominal stem)
{case:ACC, gender:M, number:SG}
cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}
étave ← √i- 1 (root)
{case:DAT, number:SG}
kr̥tháḥ ← √kr̥- (root)
{number:DU, person:2, mood:INJ, tense:AOR, voice:ACT}
prá ← prá (invariable)
{}
śroṇám ← śroṇá- (nominal stem)
{case:NOM, gender:M, number:SG}
ámuñcatam ← √muc- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
grasitā́m ← √gras- (root)
{case:ACC, gender:F, number:SG, non-finite:PPP}
vártikām ← vártikā- (nominal stem)
{case:ACC, gender:F, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः ।
याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- śacībhir ← śacībhiḥ ← śacī
- [noun], instrumental, plural, feminine
- “Śacī; power; dexterity; ability; aid.”
- vṛṣaṇā ← vṛṣan
- [noun], nominative, dual, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- parāvṛjam ← parāvṛj
- [noun], accusative, singular, masculine
- prāndhaṃ ← pra
- [adverb]
- “towards; ahead.”
- prāndhaṃ ← andham ← andha
- [noun], accusative, singular, masculine
- “blind; andha [word]; andha; blind; complete; dark.”
- śroṇaṃ ← śroṇam ← śroṇa
- [noun], accusative, singular, masculine
- “crippled.”
- cakṣasa ← cakṣase ← cakṣas
- [noun], dative, singular, neuter
- “eye; look; radiance.”
- etave ← i
- [verb noun]
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- kṛthaḥ ← kṛ
- [verb], dual, Present indikative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- vartikāṃ ← vartikām ← vartikā
- [noun], accusative, singular, feminine
- “wick; paintbrush.”
- grasitām ← gras
- [verb noun], accusative, singular
- “swallow; eclipse; eclipse; devour; obscure; hide; haunt; sting; eat.”
- amuñcataṃ ← amuñcatam ← muc
- [verb], dual, Imperfect
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे वृषणा कामानां वर्षितारावश्विनौ याभिः शचीभिः कर्मभिः प्रज्ञाभिर्वा परावृजम् एतन्नामकमृषिं पङ्गुं सन्तमपङ्गुमकुरुतम् । तथा अन्धं दृष्टिरहितं सन्तमृज्राश्वमृषिं चक्षसे प्रकाशाय सम्यक् चक्षुषा दर्शनाय याभिरूतिभिः प्र कृथः प्रकर्षेण कुरुथः । याभिश्च श्रोणं विगुणजानुकमेव सन्तमृषिम् एतवे गन्तुं प्र कृथः प्रकर्षेण कृतवन्तौ । अपि च याभिः ऊतिभिः वर्तिकां चटकसदृशस्य पक्षिणः स्त्रियं ग्रसितां वृकेण ग्रस्ताम् अमुञ्चतं वृकास्यान्निर्मुक्तामकुरुतम् । यास्कपक्षे तु वृकेण विवृतज्योतिष्केण सूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमावर्तमानामुषसं तस्मादमोचयतम् इति योज्यम् । ताभिः सर्वाभिः ऊतिभिः अस्मानप्यागच्छतम् ॥ वृषणा । वृष सेचने ‘।’ कनिन्युवृषि’ ’ इत्यादिना कनिन् । परावृजम् । ’ वृजी वर्जने ’ । परावृणक्ति तपसा पापं विनाशयतीति परावृक् । ‘क्विप् च ’ इति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । एतवे । तुमर्थे सेसेन्’ इत्येतेः तवेन्प्रत्ययः । कृथः । डुकृञ् करणे’।’ बहुलं छन्दसि ’ इति विकरणस्य लुक् ॥ याभिः सिन्धु मधुमन्तुमसञ्चतं वसिष्ठं याभिरजरोवर्जिन्वतम् । ।
Wilson
English translation:
“Showerers (of benefits), with those aids by which you enabled (the lame) Parāvṛj (to walk), the blind (Ṛjraśva) to see, and (the cripple) Śroṇa to go, and by which you set free the quail when seized (by a wolf); with those aids, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Parāvṛj, Ṛraśva and Śroṇa were ṛṣis. Prāndha was a totally blind ṛṣi (Ṛjraśva); Śroṇa is said to have been made to walk, though not a cripple. Vārttika = quail, may also be a bird like a sparrow
Jamison Brereton
Those powers with which, o bulls, you (helped) the outcaste, made the blind to see, the lame to go, with which you released the quail that had been swallowed—with those forms of help come here, o Aśvins.
Griffith
Mighty Ones, with what powers ye gave Paravrj aid what time ye made the blind and lame to see and walk;
Wherewith ye set at liberty the swallowed quail,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit welchen Künsten ihr Bullen dem Aussetzling beistandet, dem Blinden und Lahmen zum Sehen und Gehen verhelft, mit denen ihr die verschlungene Wachtel befreitet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Mit welchen Kräften, Helden, ihr dem Krüppel halft, den Lahmen gehend und den Blinden sehend macht, Mit denen die verschlungne Wachtel ihr gelöst, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими силами (вы,) два быка, (приходите на помощь) отверженному,
Слепого (и) хромого делаете способным видеть (и) ходить,
Какими – освободили проглоченную перепелку,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब सभा और सेना के अध्यक्ष क्या करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषणा) सुख के वर्षानेहारे (अश्विना) सभा और सेना के अधीशो ! तुम (याभिः) जिन (शचीभिः) रक्षा सम्बन्धी कामों और प्रजाओं से (परावृजम्) विरोध करनेहारे (अन्धम्) अविद्यान्धकारयुक्त (श्रोणम्) बधिर के तुल्य वर्त्तमान पुरुष को (चक्षसे) विद्यायुक्त वाणी के प्रकाश के लिये (एतवे) शुभ विद्या प्राप्त होने को (प्र, कृथः) अच्छे प्रकार योग्य करो और (याभिः) जिन रक्षाओं से (ग्रसिताम्) निगली हुई (वर्त्तिकाम्) छोटी चिड़िया के समान प्रजा को दुःखों से (अमुञ्चतम्) छुड़ाओ (ताभिरु) उन्हीं (ऊतिभिः) रक्षाओं से हम लोगों को (सु, आ, गतम्) अच्छे प्रकार प्राप्त हूजिये ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभा और सेना के पति को योग्य है कि अपनी विद्या और धर्म के आश्रय से प्रजाओं में विद्या और विनय का प्रचार करके अविद्या और अधर्म के निवारण से सब प्राणियों को अभयदान निरन्तर किया करें ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वृषणाश्विना सभासेनाध्यक्षौ युवां याभिः शचीभिः परावृजमन्धं श्रोणं च चक्षस एतवे विद्यां गन्तुं प्रकृथः। याभिर्ग्रसितां वर्त्तिकामिव प्रजाममुञ्चतं ताभिरू० इति पूर्ववत् ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सभासेनाध्यक्षौ किं कुर्यातामित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) वक्ष्यमाणाभिः (शचीभिः) रक्षाकर्मभिः प्रज्ञाभिर्वा। शचीति कर्मना०। निघं० २। १। प्रज्ञाना०। निघं० ३। ९। (वृषणा) वर्षयितारौ। अत्राकारादेशः। (परावृजम्) धर्मविरुद्धगामिनम् (प्र) (अन्धम्) अविद्यान्धकारयुक्तम् (श्रोणम्) वधिरवद्वर्त्तमानं पुरुषम् (चक्षसे) विद्यायुक्तवाण्याः प्रकाशाय (एतवे) एतुं गन्तुम् (कृथः) कुरुतम्। अत्र लोडर्थे लट् विकरणस्य लुक् च। (याभिः) (वर्त्तिकाम्) शकुनिस्त्रियम् (ग्रसिताम्) निगलिताम् (अमुञ्चतम्) मुञ्चतम्। अत्र लोडर्थे लङ्। (ताभिः) (उ) (सु) सुष्ठु गतौ (ऊतिभिः) रक्षणादिभिः (अश्विना) द्यावापृथिवीवच्छुभगुणकर्मस्वभावव्यापिनौ। अत्राऽऽकारादेशः। (आ) समन्तात् (गतम्) गच्छतम्। अत्र विकरणलोपश्च ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभासेनापतिभ्यां स्वविद्याधर्माश्रयेण प्रजासु विद्याविनयौ प्रचार्याविद्याऽधर्मनिवारणेन सर्वेभ्योऽभयदानं सततं कार्यम् ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सभा व सेनापतीने आपली विद्या व धर्माचा आश्रय घेऊन प्रजेमध्ये विद्या व विनय यांचा प्रसार करावा. अविद्या व अधर्माचे निवारण करून सर्व प्राण्यांना सतत अभयदान द्यावे. ॥ ८ ॥
09 याभिः सिन्धुम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् ।
याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् ।
याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः सि꣡न्धुम् म꣡धुमन्तम् अ꣡सश्चतं
व꣡सिष्ठं या꣡भिर् अजराव् अ꣡जिन्वतम्
या꣡भिः कु꣡त्सं श्रुत꣡र्यं न꣡र्यम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
ásaścatam ← √sac- 1 (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
mádhumantam ← mádhumant- (nominal stem)
{case:ACC, gender:M, number:SG}
síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ajarau ← ajára- (nominal stem)
{case:VOC, gender:M, number:DU}
ájinvatam ← √ji- 2 ~ jinv- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
vásiṣṭham ← vásiṣṭha- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
kútsam ← kútsa- (nominal stem)
{case:ACC, gender:M, number:SG}
náryam ← nárya- (nominal stem)
{case:ACC, gender:M, number:SG}
śrutáryam ← śrutárya- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । सिन्धु॑म् । मधु॑ऽमन्तम् । अस॑श्चतम् । वसि॑ष्ठम् । याभिः॑ । अ॒ज॒रौ॒ । अजि॑न्वतम् ।
याभिः॑ । कुत्स॑म् । श्रु॒तर्य॑म् । नर्य॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- sindhum ← sindhu
- [noun], accusative, singular, masculine
- “river; Indus; sindhu [word].”
- madhumantam ← madhumat
- [noun], accusative, singular, masculine
- “sweet; honeyed; sweet; pleasant.”
- asaścataṃ ← asaścatam ← asaścat
- [noun], accusative, singular, masculine
- “inexhaustible.”
- vasiṣṭhaṃ ← vasiṣṭham ← vasiṣṭha
- [noun], accusative, singular, masculine
- “Vasiṣṭha; vasiṣṭha [word].”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- ajarāv ← ajarau ← ajara
- [noun], nominative, dual, masculine
- “undecaying; ageless.”
- ajinvatam ← jinv
- [verb], dual, Imperfect
- “enliven; animate.”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- kutsaṃ ← kutsam ← kutsa
- [noun], accusative, singular, masculine
- “Kutsa; kutsa [word].”
- śrutaryaṃ ← śrutaryam ← śrutarya
- [noun], accusative, singular, masculine
- naryam ← narya
- [noun], accusative, singular, masculine
- “man.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ सिन्धुं स्यन्दनशीलां नदीं मधुमन्तं मधुसदृशेनोदकेन पूर्णां याभिः ऊतिभिः असश्चतम् अगमयतं प्रावाहयतमित्यर्थः । हे अजरौ जरारहितावश्विनौ वसिष्ठम् ऋषिं याभिः ऊतिभिः अजिन्वतम् अप्रीणयतम् । याभिः च कुत्सादीन् त्रीन् ऋषीन् आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः अस्मानपि सुष्ठ्वागच्छतम् ॥ मधुमन्तम् । मधुशब्दात् भूम्नि मतुप् । लिङ्गव्यत्ययः । असश्चतम् । सश्चतिर्गतिकर्मा । अस्मात् अन्तर्भावितण्यर्थात् लुङ् ॥
Wilson
English translation:
“With those aids by which you caused the sweet stream to flow, by which you, who are exempt from decay, gratified Vāsiṣṭha, and by which you protected (ṛṣis:) Kutsa, Śrutarya, and Narya; with them, Aśvins, come willingly hitheṛ”
Jamison Brereton
Those with which you revived the honeyed, inexhaustible river, with which you revived Vasiṣṭha, you unaging ones,
with which you helped Kutsa, Śrutarya, Narya—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
The adjs. mádhumantam ásaścatam might better be tr. proleptically: “you revived the river (so that it was) honied and inexhaustible.” Geldner (/Witzel Gotō) simply supply a verb in pāda a: “(machtet).” Note the phonetic echo in śrutáryaṃ náryam.
Griffith
Wherewith ye quickened the most sweet exhaustless flood, and comforted Vasistha, ye who ne’er decay;
And to Srutarya, Kutsa, Narya gave your help,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr den Strom honigreich, unversieglich machtet, mit denen ihr Alterlosen den Vasistha erquicktet, mit denen ihr dem Kutsa, dem Srutarya, dem Narya beistandet - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die den honigsüssen Strom, der nie versiegt, durch die ihr ew’gen den Vasischtha fördertet, Durch die Çrutarja, Kutsa, Narja ihr geschützt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами вы сделали) реку медовой, неиссякающей,
Какими, о двое нестареющих, вы оживили Васиштху,
Какими – помогли Кутсе, Шрутарье, Нарье,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) विद्या पढ़ाने और उपदेश करनेवाले (अजरौ) जरावस्थारहित विद्वानो ! तुम (याभिः) जिन (ऊतिभिः) रक्षाओं से (मधुमन्तम्) मधुर गुणयुक्त (सिन्धुम्) समुद्र को (असश्चतम्) जानो वा (याभिः) जिन रक्षाओं से (वसिष्ठम्) जो अत्यन्त धर्मादि कर्मों में वसनेवाला उसकी (अजिन्वतम्) प्रसन्नता करो, वा (याभिः) जिनसे (कुत्सम्) वज्र लिये हुए (श्रुतर्यम्) श्रवण से अति श्रेष्ठ (नर्यम्) मनुष्यों में अत्युत्तम पुरुष को (आवतम्) रक्षा करो, (ताभिरु) उन्हीं रक्षाओं के साथ हमारी रक्षा के लिये (स्वागतम्) अच्छे प्रकार आया कीजिये ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि यज्ञविधि से सब पदार्थों को अच्छे प्रकार शोधन कर सबका सेवन और रोगों का निवारण करके सदैव सुखी रहें ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनाजरौ युवां याभिरूतिभिर्मधुमन्तं सिन्धुमसश्चतं याभिर्वसिष्ठमजिन्वतं याभिः श्रुतर्य्यं नर्य्यं चावतं ताभिरू ऊतिभिरस्माकं रक्षायै स्वागतम् अस्मान् प्राप्नुतम् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ किं कुर्य्यातामित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (सिन्धुम्) समुद्रम् (मधुमन्तम्) माधुर्यगुणोपेतम् (असश्चतम्) जानीतम्। अत्र सर्वत्र लोडर्थे लङ्। सश्चतीति गतिकर्मा। निघं० २। १४। (वसिष्ठम्) यो वसति धर्मादिकर्मसु सोऽतिशयितस्तम् (याभिः) (अजरौ) जरारहितौ। (अजिन्वतम्) प्रीणीतम् (याभिः) (कुत्सम्) वज्रायुधयुक्तम्। कुत्स इति वज्रना०। निघं० २। २०। (श्रुतर्यम्) श्रुतानि अर्य्याणि विज्ञानशास्त्राणि येन तम्। अत्र शकन्ध्वादिना ह्यकारलोपः। (नर्यम्) नृषु नायकेषु साधुम् (आवतम्) रक्षतम्। अग्रे पूर्ववदर्थो वेद्यः ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यज्ञविधिना सर्वान् पदार्थान् संशोध्य सर्वान् सेवित्वा रोगान् निवार्य सदा सुखयितव्यम् ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी यज्ञविधीने सर्व पदार्थांना चांगल्या प्रकारे संस्कारित करून सर्वांचा अंगीकार करावा व रोगांचे निवारण करून सदैव सुखी व्हावे. ॥ ९ ॥
10 याभिर्विश्पलां धनसामथर्व्यम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् ।
याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् ।
याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् विश्प꣡लां धनसा꣡म् अथर्वि꣡यं
सह꣡स्रमीळ्ह · आजा꣡व् अ꣡जिन्वतम्
या꣡भिर् व꣡शम् अश्विय꣡म् प्रेणि꣡म् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
atharvyàm ← atharvī́- (nominal stem)
{case:ACC, gender:F, number:SG}
dhanasā́m ← dhanasā́- (nominal stem)
{case:ACC, gender:F, number:SG}
viśpálām ← viśpálā- (nominal stem)
{case:ACC, gender:F, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ājaú ← ājí- (nominal stem)
{case:LOC, gender:M, number:SG}
ájinvatam ← √ji- 2 ~ jinv- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
sahásramīḷhe ← sahásramīḷha- (nominal stem)
{case:LOC, gender:M, number:SG}
aśvyám ← aśvyá- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
preṇím ← preṇí- (nominal stem)
{case:ACC, gender:M, number:SG}
váśam ← váśa- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । वि॒श्पला॑म् । ध॒न॒ऽसाम् । अ॒थ॒र्व्य॑म् । स॒हस्र॑ऽमीळ्हे । आ॒जौ । अजि॑न्वतम् ।
याभिः॑ । वश॑म् । अ॒श्व्यम् । प्रे॒णिम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- viśpalāṃ ← viśpalām ← viśpalā
- [noun], accusative, singular, feminine
- dhanasām ← dhanasā
- [noun], accusative, singular, feminine
- atharvyaṃ ← atharvyam ← atharvī
- [noun], accusative, singular, feminine
- sahasramīᄆha ← sahasra
- [noun], neuter
- “thousand; one-thousandth; sahasra [word].”
- sahasramīᄆha ← mīḍhe ← mīḍha
- [noun], locative, singular, masculine
- ājāv ← ājau ← āji
- [noun], locative, singular, masculine
- “battle; fight; contest; āji [word]; combat.”
- ajinvatam ← jinv
- [verb], dual, Imperfect
- “enliven; animate.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- vaśam ← vaśa
- [noun], accusative, singular, masculine
- “control; dominion; influence; power; Vaśa; vaśa [word]; will; authority; control; wish; supervision.”
- aśvyam ← aśvya
- [noun], accusative, singular, masculine
- preṇim ← preṇi
- [noun], accusative, singular, masculine
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ धनसां धनं संभजमानाम् अथर्व्यम् अगच्छन्तीं छिन्नजङ्घात्वेन गन्तुमसमर्थाम् । थर्वतिर्गतिकर्मा । विश्पलाम् एतत्संज्ञामगस्त्यपुरोहितस्य खेलस्य संबन्धिनीं सहस्रमीळ्हे । मीळ्हमिति धननाम । बहुधनोपेते आजौ संग्रामे याभिः ऊतिभिः अजिन्वतं गन्तुं समर्थामकुरुतम् । एतच्च ’ चरित्रं हि वेरिवाच्छेदि पर्णम् ’ ( ऋ. सं. १. ११६. १५ ) इत्यत्र विस्पष्टयिष्यते । याभिः च अश्व्यम् अश्वाख्यस्य पुत्रं प्रेणिं स्तुतेः प्रेरयितारं वशम् एतत्संज्ञम् ऋषिम् आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ प्रेणिम् । ‘प्रेणृ गतिप्रेरणश्लेषणेषु’ । औणादिक इप्रत्ययः ॥ ॥ ३४ ॥
Wilson
English translation:
“With those aids by which you enabled the opulent Viśpalā, when she was unable to move, to go to the battle rich in a thousand spoils, and by which you protected the devout Vaśa, the son of Aśva; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Viśpalā was the wife of Khela, son of Agastya. Vaśa and Asva were ṛṣis
Jamison Brereton
Those with which you revived Viśpalā, to pursue the way, to gain the stakes in the contest with a thousand battle-prizes,
with which you helped Vaśa Aśvya and Preṇi [?]—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
atharvī́- as ‘den Weg verfolgend’ from Hoffmann (see EWA I.805 and Scarlatta 496-97). Geldner’s “pfeilschnelle (?)” is distinctly odd, and I don’t know the basis for his interpr.
Griffith
Wherewith ye helped, in battle of a thousand spoils, Vispala seeking booty, powerless to move.
Wherewith ye guarded friendly Vasa, Asva’s son,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr die Vispala, die preisgewinnende, pfeilschnelle, in dem Wettkampf um Tausend als Kampfpreis erquicket, mit denen ihr dem Vasa Asva, dem Preni beistandet, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die ihr halft im tausendfach verschlungnen Kampf der Viçpala, der gabenreichen Priesterin, Durch die dem lieben Vaça Açvia ihr halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) Вишпалу, не могущую двигаться (?), (сделали) завоевывающей награду,
Оживили в состязании, где ставка тысяча,
Какими – помогли Ваше Ашвье, певцу (?),
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सेना और युद्ध के अधिकारी लोगो ! (याभिः) जिन (ऊतिभिः) रक्षाओं से (सहस्रमीळ्हे) असंख्य पराक्रमादि धन जिसमें हैं उस (आजौ) संग्राम में (विश्पलाम्) प्रजा के पालन करनेहारों को ग्रहण करने (धनसाम्) और पुष्कल धन देनेहारी (अथर्व्यम्) न नष्ट करने योग्य अपनी सेना को (अजिन्वतम्) प्रसन्न करो, वा (याभिः) जिन रक्षाओं से (वशम्) मनोहर (प्रेणिम्) और शत्रुओं के नाश के लिये प्रेरणा करने योग्य (अश्व्यम्) घोड़ों वा अग्न्यादि पदार्थों के वेगों में उत्तम की (आवतम्) रक्षा करो, (ताभिरु) उन्हीं रक्षाओं के साथ प्रजा पालन के लिये (स्वागतम्) अच्छे प्रकार आया कीजिये ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को यह अवश्य जानना चाहिये कि शरीर, आत्मा की पुष्टि और अच्छे प्रकार शिक्षा की हुई सेना के विना युद्ध में विजय और विजय के विना प्रजापालन, धन का संचय और राज्य की वृद्धि होने को योग्य नहीं है ॥ १० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना सेनायुद्धाधिकृतौ युवां याभिरूतिभिः सहस्रमीळ्ह आजौ विश्पलां धनसामथर्व्यमजिन्वतं याभिर्वशं प्रेणिमश्व्यमावतं ताभिरूतिभिर्युक्तौ भूत्वा प्रजापालनाय स्वागतम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ कीदृशावित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (विश्पलाम्) विशः प्रजाः पात्यनेन सैन्येन तल्लाति यया ताम् (धनसाम्) धनानि सनन्ति संभजन्ति येन ताम् (अथर्व्यम्) अहिंसनीयां स्वसेनाम् (सहस्रमीळ्हे) सहस्राणि मीळ्हानि धनानि यस्मात् तस्मिन् (आजौ) संग्रामे। आजाविति संग्रामना०। निघं० २। १७। (अजिन्वतम्) प्रीणीतम् (याभिः) (वशम्) कमनीयम् (अश्व्यम्) तुरङ्गेषु वेगादिषु वा साधुम् (प्रेणिम्) शत्रुनाशाय प्रेरितुमर्हम् (आवतम्) रक्षतम्। अन्यत् पूर्ववत् ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैरिदमवश्यं ज्ञातव्यं शरीरात्मपुष्ट्या सुशिक्षितया सेनया च विना युद्धे विजयस्तमन्तरा प्रजापालनं श्रीसञ्चयो राजवृद्धिश्च भवितुमयोग्यास्ति ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी हे अवश्य जाणले पाहिजे की शरीर, आत्म्याची पुष्टी व चांगल्या प्रकारे शिक्षित केलेल्या सेनेशिवाय युद्धात विजय मिळू शकत नाही व विजयाशिवाय प्रजेचे पालन, धनाचा संचय व राज्याची वृद्धी होऊ शकत नाही. ॥ १० ॥
11 याभिः सुदानू - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।
क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।
क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः सुदानू औशिजा꣡य वणि꣡जे
दीर्घ꣡श्रवसे म꣡धु को꣡शो अ꣡क्षरत्
कक्षी꣡वन्तं स्तोता꣡रं या꣡भिर् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
auśijā́ya ← auśijá- (nominal stem)
{case:DAT, gender:M, number:SG}
sudānū ← sudā́nu- (nominal stem)
{case:VOC, gender:M, number:DU}
vaṇíje ← vaṇíj- (nominal stem)
{case:DAT, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ákṣarat ← √kṣar- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
dīrgháśravase ← dīrgháśravas- (nominal stem)
{case:DAT, gender:M, number:SG}
kóśaḥ ← kóśa- (nominal stem)
{case:NOM, gender:M, number:SG}
mádhu ← mádhu- (nominal stem)
{case:ACC, gender:N, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
kakṣī́vantam ← kakṣī́vant- (nominal stem)
{case:ACC, gender:M, number:SG}
stotā́ram ← stotár- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । औ॒शि॒जाय॑ । व॒णिजे॑ । दी॒र्घऽश्र॑वसे । मधु॑ । कोशः॑ । अक्ष॑रत् ।
क॒क्षीव॑न्तम् । स्तो॒तार॑म् । याभिः॑ । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- sudānū ← sudānu
- [noun], nominative, dual, masculine
- “big; lavish.”
- auśijāya ← auśija
- [noun], dative, singular, masculine
- “Kakṣīvant.”
- vaṇije ← vaṇij
- [noun], dative, singular, masculine
- “merchant.”
- dīrghaśravase ← dīrghaśravas
- [noun], dative, singular, masculine
- madhu
- [noun], accusative, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- kośo ← kośaḥ ← kośa
- [noun], nominative, singular, masculine
- “treasury; sheath; Kośa; scrotum; bud; vessel; kośa [word]; treasure; calyx; container; bucket; box.”
- akṣarat ← kṣar
- [verb], singular, Imperfect
- “run; melt.”
- kakṣīvantaṃ ← kakṣīvantam ← kakṣīvant
- [noun], accusative, singular, masculine
- “Kakṣīvant; kakṣīvant [word].”
- stotāraṃ ← stotāram ← stotṛ
- [noun], accusative, singular, masculine
- “laudatory; worshiping.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
उशिक्संज्ञा दीर्घतमसः पत्नी तस्याः पुत्रो दीर्घश्रवा नाम कश्चिदृषिरनावृष्टयां जीवनार्थमकरोत् `वाणिज्यम् । स च वर्षणार्थमश्विनौ तुष्टाव । तौ च अश्विनौ मेघं प्रेरितवन्तौ। अयमर्थः पूर्वार्धे प्रतिपाद्यते । हे सुदानू शोभनदानावश्विनौ औशिजाय उशिक्पुत्राय वणिजे वाणिज्यं कुर्वते दीर्घश्रवसे एतत्संज्ञाय ऋषये याभिः युष्मदीयाभिः ऊतिभिः हेतुभूताभिः कोशः मेघः मधु माधुर्योपेतं वृष्टिजलम् अक्षरत् असिञ्चत् युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः । अपि च उशिजः पुत्रं स्तोतारं कक्षीवन्तम् एतत्संज्ञमृर्षि याभिः ऊतिभिः आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ कक्षीवन्तम् । कक्ष्या रज्जुरश्वस्य । तया युक्तः कक्षीवान् । ‘आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत्’ इति निपातनात् मतुपो वत्वम् । संप्रसारणम् ॥
Wilson
English translation:
“With those aids by which, beauteous donors, the cloud (was made to) shed its sweet (water), for the sake of the merchant Dīrghaśravas, the son of Uṣij, and by which you protected the devout Kakṣīvat; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Dīrghaśravas, a ṛṣi, was the son of Dīrghatamas; in a time of famine, he became a trader to obtain a livelihood, hence he was a vaṇik a merchant, too
Jamison Brereton
Those through which, o you of good drops, a cask streamed honey for Dīrghaśravas Auśija the merchant,
with which you helped Kakṣīvant the praiser—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
Kakṣīvant is the next poet in the collection after Kutsa. He’s explicitly identified as an Auśija in I.18.1 and by implication in I.119.9, 122.4-5. What the merchant (vaṇíj-) is doing here I have no idea.
Griffith
Whereby the cloud, ye Bounteous Givers, shed sweet rain for Dirghasravas, for the merchant Ausija,
Wherewith ye helped Kaksivan, singer of your praise,–Come hither unto us, O Asvins, with those aids.
Geldner
Durch die, ihr Gabenschönen, für den Kaufmann Dirghasravas, den Sohn der Usij, die Kufe Honig träufte, mit denen ihr dem Sänger Kaksivat beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die der Eimer Meth ergoss, o Spendende, dem Uçidschsohn, dem weitberühmten Handelsherrn, Mit denen dem Kakschīvat ihr, dem Sänger halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами), о вы двое с прекрасными дарами, для купца Диргхашраваса,
Сына Ушидж, бочка сочилась медом,
Какими – вы помогли восхвалителю Какшиванту,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे दोनों किसके लिये क्या करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुदानू) अच्छे प्रकार दान करनेवाले (अश्विना) अध्यापक और उपदेशक विद्वानो ! (याभिः) जिन (ऊतिभिः) रक्षाओं से (दीर्घश्रवसे) जिसके बड़े-बड़े विद्यादि पदार्थ, अन्न और धन विद्यमान उस (वणिजे) व्यवहार करनेवाले (औशिजाय) उत्तम बुद्धिमान् के पुत्र के लिये (कोशः) मेघ (मधु) मधुर गुणयुक्त जल को (अक्षरत्) वर्षता वा तुम (याभिः) जिन रक्षाओं से (कक्षीवन्तम्) उत्तम सहाय से युक्त (स्तोतारम्) विद्या के गुणों की प्रशंसा करनेवाले जन की (आवतम्) रक्षा करो (ताभिरु) उन्हीं रक्षाओं से सहित हमारी रक्षा करने को (स्वागतम्) अच्छे प्रकार शीघ्र आया कीजिये ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को योग्य है कि जो द्वीप-द्वीपान्तर और देश-देशान्तर में व्यापार करने के लिये जावें-आवें, उनकी रक्षा प्रयत्न से किया करें ॥ ११ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सुदानू अश्विना याभिरूतिभिर्दीर्घश्रवसे वणिज औशिजाय कोशो मध्वक्षरद् याभिर्वा युवां कक्षीवन्तं स्तोतारमावतं ताभिरु ऊतिभिरस्मान् रक्षितुं स्वागतम् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ कस्मै किं कुर्य्यातामित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (सुदानू) सुष्ठुदानकर्त्तारौ (औशिजाय) मेधाविपुत्राय। उशिज इति मेधाविना०। निघं० ३। १५। (वणिजे) व्यवहर्त्तुं शीलाय (दीर्घश्रवसे) दीर्घाणि महान्ति श्रवांसि विद्यादीन्यन्नानि धनानि वा यस्य तस्मै। श्रव इत्यन्नना०। निघं० २। ७। धननामसु च। २। १०। (मधु) मधुरं जलम् (कोशः) मेघः। कोश इति मेघना०। निघं० १। १०। (अक्षरत्) क्षरति (कक्षीवन्तम्) प्रशस्ताः कक्षाः सहाया विद्यन्ते यस्य तम् (स्तोतारम्) विद्यागुणस्तावकम् (याभिः) अन्यत्पूर्ववत् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषाणां योग्यमस्ति ये द्वीपद्वीपान्तरे वा देशदेशान्तरे व्यापारकरणाय गच्छेयुरागच्छेयुश्च तेषां रक्षा प्रयत्नेन विधेया ॥ ११ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे द्वीपद्वीपांतरी व देशदेशांतरी व्यापार करण्यासाठी जातात-येतात. त्यांचे रक्षण राजपुरुषांनी प्रयत्नपूर्वक करावे. ॥ ११ ॥
12 याभी रसाम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।
याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।
याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भी रसां꣡ क्षो꣡दसोद्नः꣡ पिपिन्व꣡थुर्
अनश्वं꣡ या꣡भी र꣡थम् आ꣡वतं जिषे꣡
या꣡भिस् त्रिशो꣡क उस्रि꣡या उदा꣡जत
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
kṣódasā ← kṣódas- (nominal stem)
{case:INS, gender:N, number:SG}
pipinváthuḥ ← √pinv- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
rasā́m ← rasā́- (nominal stem)
{case:ACC, gender:F, number:SG}
udnáḥ ← udán- (nominal stem)
{case:GEN, gender:N, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
anaśvám ← anaśvá- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
jiṣé ← √ji- 1 (root)
{case:DAT, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
triśókaḥ ← triśóka- (nominal stem)
{case:NOM, gender:M, number:SG}
udā́jata ← √aj- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:MED}
usríyāḥ ← usríya- (nominal stem)
{case:ACC, gender:F, number:PL}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्नः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे ।
याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhī ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- rasāṃ ← rasām ← rasā
- [noun], accusative, singular, feminine
- “Rasā; Earth; Earth.”
- kṣodasodnaḥ ← kṣodasā ← kṣodas
- [noun], instrumental, singular, neuter
- “swell.”
- kṣodasodnaḥ ← udnaḥ ← udan
- [noun], genitive, singular, neuter
- “water; body of water.”
- pipinvathur ← pipinvathuḥ ← pinv
- [verb], dual, Perfect indicative
- “swell; swell; overflow; abound.”
- anaśvaṃ ← an
- [adverb]
- “not.”
- anaśvaṃ ← aśvam ← aśva
- [noun], accusative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- yābhī ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- jiṣe ← ji
- [verb noun]
- “overcome; cure; win; conquer; control; win; succeed; remove; beat; govern; surpass; suppress.”
- yābhis ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- triśoka ← triśokaḥ ← triśoka
- [noun], nominative, singular, masculine
- “Triśoka.”
- usriyā ← usriyāḥ ← usriyā
- [noun], accusative, plural, feminine
- “cow; dairy product.”
- udājata ← udaj ← √aj
- [verb], singular, Imperfect
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
‘रसा नदी भवति रसतेः शब्दकर्मणः ’ ( निरु. ११. २५) इति यास्कः । हे अश्विनौ याभिः ऊतिभिः हेतुभूताभिः रसां नदीमनावृष्ट्या जलरहितां क्षोदसा कूलानि संपिंषता उद्नः उदकेन पिपिन्वथुः युवां पूरितवन्तौ । तथा अनश्वम् अश्वैर्वियुक्तमात्मीयं रथं जिषे जेतुं याभिः ऊतिभिः अवतम् अगम्यतम् । अपि च याभिः ऊतिभिः कण्वपुत्रः त्रिशोकः ऋषिः उस्रियाः अपहृता: गा: उदाजत उदगमयत् असुरसकाशात् लेभे । ‘“ताभिः सर्वाभिः ऊतिभिः सह अस्मानप्यागच्छतम् ॥ क्षोदसा । ‘क्षुदिर् संपेषणे’। औणादिकः असुन् । उद्नः । तृतीयैकवचनस्य ‘सुपां सुपो भवन्ति ’ इति शसादेशः । ‘पद्दन’ इत्यादिना उदकशब्दस्य उदन्भावः । भसंज्ञायाम् अल्लोपोऽनः’ इति अकारलोपः । पिपिन्वथुः । ‘पिवि सेचने’। इदित्त्वात् नुम् । जिषे । ‘जि जये। ‘तुमर्थे सेसेन् इति क्से प्रत्ययः । उदाजत । अज गतिक्षेपणयोः ॥
Wilson
English translation:
“With those aids by which you filled the (dry) river-bed”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Rasā nadī bhavati rasateḥ śabdakarmaṇaḥ) (Nirukta 11.25)] with water, by which you drove the chariot, without horses, to victory, and by which Triśoka recovered his (stolen) cattle; with them, Aśvins, come willingly hither. [Triśoka was a ṛṣi, the son of Kaṇva
Jamison Brereton
Those with which you swelled the Rasā (River) with a gush of water, with which you helped the horseless chariot to victory,
with which Triśoka drove up ruddy cows for himself—with those forms of help come here, o Aśvins.
Griffith
Wherewith ye made Rasa swell full with water-floods, and urged to victory the car without a horse;
Wherewith Trisoka drove forth his recovered cows,–Come hither unto us, O Asvins, with those aids.
Geldner
Durch die ihr die Rasa mit Wassers Flut angeschwellt habt, mit denen ihr den Wagen ohne Roß zum Sieg verhalft, durch die Trisoka die Kühe heraustrieb, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die den Strom ihr schwellen liesst von Wogenflut, den rosselosen Wagen hin zum Siege triebt, Durch die Triçoka seine Kühe heimwärts trieb, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) вы наполнили Расу водой стремнины,
Какими – бесконной колеснице помогли победить,
Какими – Тришока выгнал рыжих коров,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब शिल्प दृष्टान्त से सभापति और सेनापति के काम का उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) अध्यापक और उपदेशको ! आप दोनों (याभिः) जिन शिल्प क्रियाओं से (उद्नः) जल के (क्षोदसा) प्रवाह के साथ (रसाम्) जिसमें प्रशंसित जल विद्यमान हो उस नदी को (पिपिन्वथुः) पूरी करो अर्थात् नहर आदि के प्रबन्ध से उसमें जल पहुँचाओ, वा (याभिः) जिन आने-जाने की चालों से (जिषे) शत्रुओं को जीतने के लिये (अनश्वम्) विन घोड़ों के (रथम्) विमान आदि रथसमूह को (आवतम्) राखो, वा (याभिः) जिन सेनाओं से (त्रिशोकः) जिनको दुष्ट गुण, कर्म, स्वभावों में शोक है वह विद्वान् (उस्रियाः) किरणों में हुए विद्युत् अग्नि की चिलकों को (उदाजत) ऊपर को पहुँचावे, (ताभिरु) उन्हीं (ऊतिभिः) सब रक्षारूप उक्त वस्तुओं से (स्वागतम्) हम लोगों के प्रति अच्छे प्रकार आइये ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सब शिल्पशास्त्रों में चतुर विद्वान् विमानादि यानों में कलायन्त्रों को रच के, उनमें जल विद्युत् आदि का प्रयोग कर, यन्त्र से कलाओं को चला, अपने अभीष्ट स्थान में जाना-आना करता है, वैसे ही सभा सेना के प्रति किया करें ॥ १२ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां याभिरुद्नः क्षोदसा रसां पिपिन्वथुर्याभिर्जिषेऽनश्वं रथमावतं याभिर्वा त्रिशोको विद्वानुस्रिया उदाजत ताभिरु ऊतिभिः स्वागतम् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ शिल्पदृष्टान्तेन सभासेनापतिकृत्यमुपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) शिल्पक्रियाभिः (रसाम्) प्रशस्तं रसं जलं विद्यते यस्यां ताम्। रस इति उदकना०। (निघं०) १। १२। अत्रार्शआदित्वान्मत्वर्थीयोऽच्। (क्षोदसा) प्रवाहेण (उद्नः) जलस्य (पिपिन्वथुः) पिपूर्त्तम् (अनश्वम्) अविद्यमाना अश्वा तुरङ्गादयो यस्मिन् (याभिः) गमनागमनाख्याभिर्गतिभिः (रथम्) विमानादियानसमूहम् (आवतम्) रक्षतम् (जिषे) शत्रून् जेतुम् (याभिः) सेनाभिः (त्रिशोकः) त्रिषु दुष्टगुणकर्मस्वभावेषु शोको यस्य विदुषः सः (उस्रियाः) उस्रासु रश्मिषु भवा विद्युतः। उस्रा इति रश्मिना०। (निघं०) १। ५। (उदाजय) ऊर्द्धं समन्तात् क्षिपतु। अत्र लोडर्थे लङ्। ताभिरित्यादि पूर्ववत् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा सर्वशिल्पशास्त्रकुशलो विद्वान् विमानादियानेषु कलायन्त्राणि रचयित्वा तेषु जलविद्युदादीन् प्रयुज्य यन्त्रैः कलाः संचाल्य स्वाभीष्टे गमनागमने करोति तथैव सभासेनापती आचरेताम् ॥ १२ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा सर्व शिल्पशास्त्रात चतुर असलेला विद्वान विमान इत्यादी यानात कलायंत्रांना निर्माण करून त्यात जल, विद्युत इत्यादीचा प्रयोग करून यंत्राने कळा फिरवून आपल्या अभीष्ट स्थानी जाणे-येणे करतो. तसेच सभेच्या सेनापतीने करावे. ॥ १२ ॥
13 याभिः सूर्यम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् ।
याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् ।
याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः सू꣡र्यम् परियाथः꣡ पराव꣡ति
मन्धाता꣡रं क्षइ꣡त्रपत्येषु आ꣡वतम्
या꣡भिर् वि꣡प्रम् प्र꣡ भर꣡द्वाजम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
parāváti ← parāvát- (nominal stem)
{case:LOC, gender:F, number:SG}
pariyātháḥ ← √yā- 1 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
kṣaítrapatyeṣu ← kṣaítrapatya- (nominal stem)
{case:LOC, gender:N, number:PL}
mandhātā́ram ← mandhātár- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
bharádvājam ← bharádvāja- (nominal stem)
{case:ACC, gender:M, number:SG}
prá ← prá (invariable)
{}
vípram ← vípra- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । सूर्य॑म् । प॒रि॒ऽया॒थः । प॒रा॒ऽवति॑ । म॒न्धा॒तार॑म् । क्षैत्र॑ऽपत्येषु । आव॑तम् ।
याभिः॑ । विप्र॑म् । प्र । भ॒रत्ऽवा॑जम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- sūryam ← sūrya
- [noun], accusative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- pariyāthaḥ ← pariyā ← √yā
- [verb], dual, Present indikative
- parāvati ← parāvat
- [noun], locative, singular, feminine
- “distance; distance; distance.”
- mandhātāraṃ ← mandhātāram ← mandhātṛ
- [noun], accusative, singular, masculine
- kṣaitrapatyeṣv ← kṣaitrapatyeṣu ← kṣaitrapatya
- [noun], locative, plural, neuter
- āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- vipram ← vipra
- [noun], accusative, singular, masculine
- “eloquent; stimulated; divine.”
- pra
- [adverb]
- “towards; ahead.”
- bharadvājam ← bharadvāja
- [noun], accusative, singular, masculine
- “Bharadvāja; Droṇa; Bharadvāja; skylark.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ परावति दूरदेशे स्थितं सूर्यं तमोरूपेण स्वर्भानुनावृतमादित्यं तस्मात्तमसो मोचयितुं याभिः ऊतिभिः परियाथः युवां परितो गच्छथः । तथा मन्धातारम् ऋषिं क्षैत्रपत्येषु । क्षेत्राणां पतिरधिपतिः क्षेत्रपतिः । तत्संबन्धिषु कर्मसु आवतम् अरक्षतम् । अपि च याभिः ऊतिभिः विप्रं मेधाविनं भरद्वाजम् ऋषिमन्नप्रदानेन प्र आवतं प्रकर्षेणारक्षतम् । ताभिः सर्वाभिः ऊतिभिः सह रक्षणार्थमस्मानप्यागच्छतम् । क्षैत्रपत्येषु । ब्राह्मणादेराकृतिगणत्वात् कर्मण्यर्थे प्यञ् ॥
Wilson
English translation:
“With those aids by which you encompassed the sun, when afar off, (to extricate him from eclipse); by which you defended Mandhātā in (the discharge of) his soverign functions, and by whciḥ you protected the sage Bharadvāja; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Mandhātā was a rājaṛṣi, a royal sage. Māndhātrā is a celebrated prince of the solar dynasty (Viṣnu Purāṇa, 363);
Kṣetrapati = lord, either of fields or of the earth. Bharadvāja, vipra = brāhmaṇa, medhāvin, wise (Viṣnu Purāṇa 449)
Jamison Brereton
Those with which you drive around the sun in the distance and you helped Mandhātar [/the thinker] in (the battles for) lordship of lands, with which you helped the inspired poet Bharadvāja—with those forms of help come here, o Aśvins.
Griffith
Wherewith ye, compass round the Sun when far away, strengthened Mandhatar in his tasks as lord of lands,
And to sage Bharadvaja gave protecting help,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr in der Ferne die Sonne überholet, dem Mandhatri zu Landbesitz verhalft, mit denen ihr dem redegewaltigen Bharadvaja weiterhalft, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die in weiter Ferne ihr die Sonn’ umfahrt, und dem Mandhatar zum Besitz der Länder halft, Mit denen ihr dem Sänger Bharadvadscha halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) вы объезжаете солнце вдалеке,
Помогли Мандхатару во владении землей,
Какими – вы поддержали вдохновенного Бхарадваджу,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे किसके समान क्या करें, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) शिल्पविद्या के स्वामी और भृत्यो ! तुम दोनों (याभिः) जिन (ऊतिभिः) रक्षादि से (परावति) दूर देश में (सूर्य्यम्) प्रकाशमान सूर्य के समान (मन्धातारम्) विमानादि यान से शीघ्र दूर देश को पहुँचानेवाले बुद्धिमान् को (पर्याथः) सब ओर से प्राप्त होओ, (याभिः) जिन रक्षाओं से (क्षैत्रपत्येषु) माण्डलिक राजाओं के काम में उसकी (आवतम्) रक्षा करो और (भरद्वाजम्) विद्या सद्गुणों के धारण करनेवालों को समझानेवाले (विप्रम्) मेधावी पुरुष की (प्रावतम्) अच्छे प्रकार रक्षा करो, (ताभिः, उ) उन्हीं रक्षाओं से हम लोगों के प्रति (सु, आ, गतम्) प्राप्त हूजिये ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - व्यवहार करनेवाले मनुष्यों से विमानादि यानों के विना दूसरे देशों में जाना-आना नहीं हो सकता, इससे बड़ा लाभ नहीं हो सकता। इस कारण नाव-विमानादि की रचना अवश्य सदा करनी चाहिये ॥ १३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना शिल्पविद्यास्वामिभृत्यौ युवां याभिरूतिभिः परावति सूर्यमिव मन्धातारं पर्याथः। याभिः क्षैत्रपत्येषु तमावतं भरद्वाजं विप्रं च प्रावतं ताभिरु स्वागतम् ॥ १३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ काविव किं कुर्यातामित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (सूर्य्यम्) प्रकाशमयम् (परियाथः) सर्वतः प्राप्नुतम् (परावति) विप्रकृष्टे मार्गे (मन्धातारम्) यानेन सद्यो दूरदेशं गमयितारं मेधाविनम्। मन्धातेति मेधाविना०। निघं० ३। १५। (क्षैत्रपत्येषु) क्षेत्राणां भूमण्डलानां पतयः पालकास्तेषां कर्मसु (आवतम्) रक्षतम् (याभिः) रक्षाभिः (विप्रम्) मेधाविनम् (प्र) (भरद्वाजम्) विद्यासद्गुणान् भरतां वाजं विज्ञापयितारम् (आवतम्) विजानीतम्। अन्यत्पूर्ववत् ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - व्यावहारिकजनैर्विमानादियानैर्विना दूरदेशेषु गमनागमने कर्त्तुमशक्यतेऽतो महान् लाभो भवितुं न शक्यते तस्मादेतत् सर्वदाऽनुष्ठेयम् ॥ १३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - व्यवहार करणारी माणसे विमान इत्यादी यानांशिवाय दुसऱ्या देशात जाणे-येणे करू शकत नाहीत. त्यामुळे मोठा लाभ होऊ शकत नाही. त्यासाठी नाव-विमान इत्यादींची निर्मिती सदैव केली पाहिजे. ॥ १३ ॥
14 याभिर्महामतिथिग्वं कशोजुवम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् ।
याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् ।
याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् महा꣡म् अतिथिग्वं꣡ कशोजु꣡वं
दि꣡वोदासं शम्बरह꣡त्य आ꣡वतम्
या꣡भिः पूर्भि꣡द्ये त्रस꣡दस्युम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
atithigvám ← atithigvá- (nominal stem)
{case:ACC, gender:M, number:SG}
kaśojúvam ← kaśojū́- (nominal stem)
{case:ACC, gender:M, number:SG}
mahā́m ← máh- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
dívodāsam ← dívodāsa- (nominal stem)
{case:ACC, gender:M, number:SG}
śambarahátye ← śambarahátya- (nominal stem)
{case:LOC, gender:N, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
pūrbhídye ← pūrbhídya- (nominal stem)
{case:LOC, gender:N, number:SG}
trasádasyum ← trasádasyu- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । म॒हाम् । अ॒ति॒थि॒ऽग्वम् । क॒शः॒ऽजुव॑म् । दिवः॑ऽदासम् । श॒म्ब॒र॒ऽहत्ये॑ । आव॑तम् ।
याभिः॑ । पूः॒ऽभिद्ये॑ । त्र॒सद॑स्युम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- mahām ← mahat
- [noun], accusative, singular, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- atithigvaṃ ← atithigvam ← atithigva
- [noun], accusative, singular, masculine
- kaśojuvaṃ ← kaśojuvam ← kaśojū
- [noun], accusative, singular, masculine
- divodāsaṃ ← divodāsam ← divodāsa
- [noun], accusative, singular, masculine
- “Divodāsa.”
- śambarahatya ← śambara
- [noun], masculine
- “Śambara; Śambara.”
- śambarahatya ← hatye ← hatya
- [noun], locative, singular, neuter
- “killing.”
- āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- pūrbhidye ← pūḥ ← pur
- [noun], feminine
- “fortress; pur [word]; town; purā [indecl.]; mahant.”
- pūrbhidye ← bhidye ← bhidya
- [noun], locative, singular, neuter
- trasadasyum ← trasadasyu
- [noun], accusative, singular, masculine
- “Trasadasyu.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ महां महान्तम् अतिथिग्वम् अतिथिभिर्गन्तव्यं कशोजुवम् असुरभीत्या उदकं प्रवेष्टु गन्तारम् एवंभूतं दिवोदासम् एतत्संज्ञकं राजर्षिं शम्बरहत्ये । शम्ब आयुधम् । तद्युक्तः शम्बरोऽसुरः। तस्य हनने विषयभूते सति ‘याभिः ऊतिभिः अवतम् अरक्षतम्। अपि च याभिः ऊतिभिः पूर्भिद्ये पुराणि नगराणि भिद्यन्तेऽस्मिन्निति पूर्भिद्यः संग्रामः । तस्मिन् त्रसदस्युम् एतत्संज्ञकम् ऋषिं पुरुकुत्सपुत्रम् आवतम् अरक्षतम् । ताभिरित्यादि पूर्ववत् ॥ महाम् । महान्तमित्यस्य छान्दसो वर्णलोपः । कशोजुवम् । कशः इत्युदकनाम । ‘कश गतिशासनयोः’। असुन्। कशांस्युदकानि जवतीति कशोजूः ॥ जु इति सौत्रो धातुर्गत्यर्थः । ‘क्विब्वचि° ’ ( उ. सू. २. २१५) इत्यादिना क्विब्दीर्घौ। दिवोदासम् । ‘दिवश्व दासे षष्ठ्या अलुग्वक्तव्यः ’ ( का. ६. ३. २१. ५) इति अलुक् । ‘दिवोदासादीनां छन्दस्युपसंख्यानम् ’ ( पा. सू. ६. २. ९१. १) इति पूर्वपदाद्युदात्तत्वम् । शम्बरहत्ये । ‘हनस्त च ’ इति हन्तेर्भावे क्यप्; तसंनियोगेन तकारान्तादेशश्च । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“With those aids by which you defended the mighty and hospitable Divodāsa, (when, having undertaken) the death of Śambara, he hid himself in the water (through fear of the asuras); by which you protected Trasadasyu in war; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Divodāsa was a king (Viṣṇu Purāṇa, 407); he is called atithigva, the cherisher of guests (atithi); Trasadasyu was the son of Purukutsa (Viṣṇu Purāṇa)
Jamison Brereton
Those with which you helped the great Atithigva Kaśojū and Divodāsa at the smiting of Śambara,
with which you helped Trasadasyu at the stronghold splitting—with those forms of help come here, o Aśvins.
Griffith
Wherewith, when Sambara was slain, ye guarded well great Atithigva, Divodisa, Kasoju,
And Trasadasyu when the forts were shattered down,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr dem großen Atithigva Kasoju Divodasa im Sambara-Kampf beistandet, mit denen ihr dem Trasadasyu bei dem Burgenbrechen beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die dem grossen Atithigva, Kaçodschu und Divodasa wider Çambara ihr halft, Dem Trasadasju bei der Burgzerstörung halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) великого Атитхигву, Кашоджу,
Диводасу вы поддержали в убийстве Шамбары,
Какими вы поддержали Трасадасью при проламывании крепостей,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब प्रजा सेनाजन और सभाध्यक्ष को परस्पर क्या-क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) राजा और प्रजा में शूरवीर पुरुषो ! तुम दोनों (शम्बरहत्ये) सेना वा दूसरे के बल पराक्रम का मारना जिसमें हो उस युद्धादि व्यवहार में (याभिः) जिन (ऊतिभिः) रक्षाओं से (महाम्) बड़े प्रशंसनीय (अतिथिग्वम्) अतिथियों को प्राप्त होने, (कशोजुवम्) जलों को चलाने और (दिवोदासम्) दिव्य विद्यारूप क्रियाओं के देनेवाले सेनापति की (आवतम्) रक्षा करो, वा जिन रक्षाओं से (पूर्भिद्ये) शत्रुओं के नगर विदीर्ण हों जिससे उस संग्राम में (त्रसदस्युम्) डाकुओं से डरे हुए श्रेष्ठ जन की (आवतम्) रक्षा करो, (ताभिः) उन्हीं रक्षाओं से हमारी रक्षा के लिये (सु, आ, गतम्) अच्छे प्रकार आइये ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजा और सेना के मनुष्यों को योग्य है कि सब विद्या में निपुण धार्मिक पुरुष को सभापति कर उसकी सब प्रकार रक्षा करके सबको भय देनेवाले दुष्ट डांकू को मारके आप सुखों को प्राप्त हों और सबको सुखी करें ॥ १४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना राजप्रजयोः शूरवीरजनौ युवां शम्बरहत्ये याभिरूतिभिर्महामतिथिग्वं कशोजुवं दिवोदासं सेनापतिमावतम्। याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरु स्वागतम् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ प्रजासेनाजनसभाध्यक्षैः परस्परं किं किं कर्त्तव्यमित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (महाम्) महान्तम् पूज्यम् (अतिथिग्वम्) अतिथीन् प्राप्नुवन्तम् (कशोजुवम्) कशांस्युदकानि जवयति गमयति तम्। कश इत्युदकना०। निघं० १। १२। (दिवोदासम्) दिवो विद्याधर्मप्रकाशस्य दातारम्। दिवश्च दास उपसंख्यानम्। अ० ६। ३। २१। इति षष्ठ्या अलुक्। (शम्बरहत्ये) शम्बरस्य बलस्य हत्या हननं यस्मिन् युद्धादिव्यवहारे तस्मिन्। शम्बरमिति बलनामसु पठितम्। निघं० २। ९। (आवतम्) रक्षतम् (याभिः) क्रियाभिः (पूर्भिद्ये) शत्रूणां पुराणि भिद्यन्ते यस्मिन् संग्रामे तस्मिन् (त्रसदस्युम्) यो दस्युभ्यस्त्रस्यति तम् (आवतम्) रक्षतम्। ताभिरिति पूर्ववत् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - प्रजासेनाजनैः सकलविद्यं धार्मिकं पुरुषं सभापतिं कृत्वा संरक्ष्य सर्वस्मै दुष्टं तस्करं हत्वा सुखानि प्राप्तव्यानि प्रापयितव्यानि च ॥ १४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - प्रजा व सेनेतील लोकांनी सर्व विद्येत निपुण धार्मिक पुरुषाला सभापती बनवून, त्याचे सर्व प्रकारे रक्षण करून सर्वांना भयभीत करणाऱ्या दुष्ट दुर्जनांना मारून सुखी व्हावे व सर्वांना सुखी करावे. ॥ १४ ॥
15 याभिर्वम्रं विपिपानमुपस्तुतम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।
याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।
याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् वम्रं꣡ विपिपान꣡म् उपस्तुतं꣡
कलिं꣡ या꣡भिर् वित्त꣡जानिं दुवस्य꣡थः
या꣡भिर् वि꣡अश्वम् उत꣡ पृ꣡थिम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
upastutám ← upastutá- (nominal stem)
{case:ACC, gender:M, number:SG}
vamrám ← vamrá- (nominal stem)
{case:ACC, gender:M, number:SG}
vipipānám ← √pā- 3 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
duvasyáthaḥ ← √duvasy- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
kalím ← kalí- (nominal stem)
{case:ACC, gender:M, number:SG}
vittájānim ← vittájāni- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
pŕ̥thim ← pŕ̥thi- (nominal stem)
{case:ACC, gender:M, number:SG}
utá ← utá (invariable)
{}
vyàśvam ← vyàśva- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ ।
याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- vamraṃ ← vamram ← vamra
- [noun], accusative, singular, masculine
- vipipānam ← vipā ← √pā
- [verb noun], accusative, singular
- “drink; drink.”
- upastutaṃ ← upastutam ← upastuta
- [noun], accusative, singular, masculine
- “Upastuta.”
- kaliṃ ← kalim ← kali
- [noun], accusative, singular, masculine
- “Kali; kali; discord; kali [word]; belleric myrobalan; trouble; quarrel.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- vittajāniṃ ← vitta ← vid
- [verb noun]
- “find; detect; marry; get; think.”
- vittajāniṃ ← jānim ← jānī
- [noun], accusative, singular, feminine
- “wife.”
- duvasyathaḥ ← duvasy
- [verb], dual, Present indikative
- “worship.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- vyaśvam ← vyaśva
- [noun], accusative, singular, masculine
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- pṛthim ← pṛthi
- [noun], accusative, singular, masculine
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ वम्रं विखनसः पुत्रमेतत्संज्ञमृषिं विपिपानं विशेषेण पार्थिवं रसं पिबन्तं याभिः ऊतिभिः अरक्षतम् । कीदृशम् । उपस्तुतं समीपस्थैः सम्यक् स्तुतमिति स्तूयमानम् । तथा वित्तजानिं लब्धभार्यं कलिम् एतत्संज्ञमृषिं याभिः ऊतिभिः दुवस्यथः रक्षथः । उत अपि च व्यश्वं विगताश्वं पृथिम् एतत्संज्ञं वैनं राजर्षिं ‘याभिः ऊतिभिः आवतम् अरक्षतम् । अन्यत् पूर्ववत् ॥ विपिपानम् । ‘पा पाने’। ताच्छीलिकः चानश् । बहुलं छन्दसि ’ इति शपः श्लुः । ‘बहुलं छन्दसि । इति अभ्यासस्य इत्वम्। उपस्तुतम्। स्तौतेः कर्मणि निष्ठा । प्रवृद्धादित्वादुत्तरपदान्तोदात्तत्वम् (पा. सू. ६. २. १४७ )। वित्तजानिम् । वित्ता लब्धा जाया येन स तथोक्तः । ‘जायाया निङ्’ (पा.सू . ५. ४. १३४ ) इति समासान्तो निङादेशः । लोपो ब्योर्वलि ’ इति वलिः लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यश्वम् । विगतोऽश्वो यस्मात्स तथोक्तः । बहुव्रीहिस्वरेण पूर्वपदस्योदात्तत्वे ‘उदात्तस्वरितयोर्यणः’ इति परस्यानुदात्तस्य स्वरितत्वम् ॥ ॥ ३५ ॥
Wilson
English translation:
“With those aids by which you preserved Vamra, praised by all around him, when drinking (the dews of the earth); by which you protected Kali when he had taken a wife, and Pṛthi,when had lost his horse; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vamra was a ṛṣi, the son of Vikhānas;he is called vipipānam, drinking much and variously, earthly moisture or dew, pārthivam rasam. Kali was a ṛṣi and Pṛthi was a rājaṛṣi
Jamison Brereton
Those with which you favor Vamra [/the ant], who drinks up, and Upastuta, with which you favor Kali, who acquired a wife,
with which you helped Vyaśva and Pr̥thi—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
On the lexeme medial ví √pā ‘extract by drinking, separate fluids by drinking’ see disc. ad VII.22.4. Why this lexeme is used here of an ant (or someone so called) isn’t clear. Perhaps it reflects a folk belief or observation about the eating/drinking habits of ants. Popular Science Monthly (of May 1877) reports that “Some species—such, for instance, as the small brown garden ant—ascend bushes in search of aphides. The ant then taps the aphis gently with her antennæ, and the aphis emits a drop of sweet fluid, which the ant drinks.” This could possibly be considered extraction. And a more recent article (Smithsonian.com, Aug. 16, 2012) has photographs of transparent Indian ants whose abdomens change color depending on the color of what they drink. The photographs of the ants’ mouth parts attempting to penetrate drops of colored water could also be viewed as extraction.
Griffith
Wherewith ye honoured the great drinker Vamra, and Upastuta and Kali when he gained his wife,
And lent to Vyasva and to Prthi favouring help,–Come hither unto us, O Asvins, with those aids.
Geldner
Deren ihr den Vamra, den Ausschlürfer, den Upastuta, deren ihr den Kali, der ein Weib fand, würdiget, mit denen ihr dem Vyasva und Prithi beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die den Trinker Vamra, den Upastuta, durch die den Kali, als er freite, ihr erquickt, Durch die den Prithi und Viaçva ihr geschützt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) – Вамру, выпивающего (сому), Упастуту,
Какими – вы награждаете Кали, нашедшего жену,
Какими – вы поддержали Вьяшву и Притхи,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को वैद्य और शिल्पविद्या में पुरुषार्थ रखनेवाले जन किसलिये सेवन करने योग्य हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) राज प्रजाजनो ! तुम (याभिः) जिन (ऊतिभिः) रक्षाओं से (विपिपानम्) विशेष कर ओषधियों के रसों को जो पीने के स्वभाववाला (उपस्तुतम्) आगे प्रतीत हुए गुणों से प्रशंसा को प्राप्त (कलिम्) जो सब दुःखों से दूर करने वा ज्योतिष शास्त्रोक्त गणितविद्या को जाननेवाला (वित्तजानिम्) और जिसने हृदय को प्रिय सुन्दर स्त्री पाई हो उस (वम्रम्) रोग निवृत्ति करने के लिये वमन करते हुए पुरुष की (दुवस्यथः) सेवा करो, (याभिः) वा जिन रक्षाओं से (व्यश्वम्) विविध घोड़े वा अग्न्यादि पदार्थों से युक्त सेना वा यान की सेवा करो (उत्) और (याभिः) जिन रक्षाओं से (पृथिम्) विशाल बुद्धिवाले पुरुष की (आवतम्) रक्षा करो (ताभिः, उ) उन्हीं से आरोग्य को (सु, आ, गतम्) अच्छे प्रकार सब ओर से प्राप्त हूजिये ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि सद्वैद्यों के द्वारा उत्तम ओषधियों के सेवन से रोगों का निवारण, बल और बुद्धि को बढ़ा, सेनाके अध्यक्ष और विस्तृत पुरुषार्थयुक्त शिल्पीजन की सम्यक् सेवा कर शरीर और आत्मा के सुखों को प्राप्त होवें ॥ १५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना राजप्रजाजनौ युवां याभिरूतिभिर्विपिपानमुपस्तुतं कलिं वित्तजानिं वम्रं दुवस्यथः। याभिर्व्यश्वं दुवस्यथ उत याभिः पृथिमावतं ताभिरु नैरोग्यं स्वागतम् ॥ १५ ॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यैर्वैद्यशिल्पपुरुषार्थिनः किमर्थं सेव्या इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (वम्रम्) रोगनिवृत्तये वमनकर्त्तारम् (विपिपानम्) औषधरसानां विविधं पानं कर्त्तुं शीलम् (उपस्तुतम्) उपगतैर्गुणैः प्रशंसितम् (कलिम्) यः किरतिं विक्षिपति दुःखानि दूरीकरोति तं गणकं वा (याभिः) (वित्तजानिम्) वित्ता प्रतीता जाया हृद्या स्त्री येन तम्। अत्र जायाया निङ्। अ० ५। ४। १३४। इति जायाशब्दस्य समासान्तो निङादेशः। (दुवस्यथ) परिचरतम् (याभिः) रक्षणक्रियाभिः (व्यश्वम्) विविधा विगता वा अश्वास्तुरङ्गा अग्न्यादयो वा यस्मिन् सैन्ये याने वा तम् (उत) अपि (पृथिम्) विशालबुद्धिम् (आवतम्) कामयतम् (ताभिः) इत्यादि पूर्ववत् ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः सद्वैद्यद्वारोत्तमान्यौषधानि सेवित्वा रोगान्निवार्य बलबुद्धी वर्धित्वा सेनापतिं शिल्पिनं विस्तृतपुरुषार्थिनं च जनं संसेव्य शरीरात्मसुखानि सततं लब्धव्यानि ॥ १५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी सद्वैद्यांद्वारे उत्तम औषधींच्या सेवनाने रोगांचे निवारण करून बल व बुद्धी वाढवून सेनापती व अत्यंत पुरुषार्थयुक्त शिल्पीजनांची सम्यक सेवा करून शरीर व आत्म्याचे सुख प्राप्त करावे. ॥ १५ ॥
16 याभिर्नरा शयवे - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ ।
याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ ।
याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् नरा शय꣡वे या꣡भिर् अ꣡त्रये
या꣡भिः पुरा꣡ म꣡नवे गातु꣡म् ईष꣡थुः
या꣡भिः शा꣡रीर् आ꣡जतं स्यू꣡मरश्मये
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
átraye ← átri- (nominal stem)
{case:DAT, gender:M, number:SG}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
śayáve ← śayú- (nominal stem)
{case:DAT, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
gātúm ← gātú- (nominal stem)
{case:ACC, gender:M, number:SG}
īṣáthuḥ ← √iṣ- 1 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
mánave ← mánu- (nominal stem)
{case:DAT, gender:M, number:SG}
purā́ ← purā́ (invariable)
{}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́jatam ← √aj- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
śā́rīḥ ← śā́rī- (nominal stem)
{case:ACC, gender:F, number:PL}
syū́maraśmaye ← syū́maraśmi- (nominal stem)
{case:DAT, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । न॒रा॒ । श॒यवे॑ । याभिः॑ । अत्र॑ये । याभिः॑ । पु॒रा । मन॑वे । गा॒तुम् । ई॒षथुः॑ ।
याभिः॑ । शारीः॑ । आज॑तम् । स्यूम॑ऽरश्मये । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- narā ← nṛ
- [noun], nominative, dual, masculine
- “man; man; nṛ [word]; crew; masculine.”
- śayave ← śayu
- [noun], dative, singular, masculine
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- atraye ← atri
- [noun], dative, singular, masculine
- “Atri; Atri; atri [word].”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- purā
- [adverb]
- “once; earlier; first; purā [indecl.].”
- manave ← manu
- [noun], dative, singular, masculine
- “Manu; mantra; Manusmṛti; fourteen; man; manu [word]; Vaivasvata; incantation; sacred text.”
- gātum ← gātu
- [noun], accusative, singular, masculine
- “path; way.”
- īṣathuḥ ← iṣ
- [verb], dual, Perfect indicative
- “desire; recommend; approve; seek; call; search; try; prefer; love; commend; assent; permit; choose.”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- śārīr ← śārīḥ ← śārī
- [noun], accusative, plural, feminine
- ājataṃ ← ājatam ← aj
- [verb], dual, Imperfect
- “drive; expel.”
- syūmaraśmaye ← syūmaraśmi
- [noun], dative, singular, masculine
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे नरा नेतारावश्विनौ पुरा पूर्वस्मिन्काले शयवे एतत्संज्ञकाय ऋषये गातुं दुःखान्निर्गमनलक्षणं मार्गं याभिः ऊतिभिः ईषथुः युवां वाञ्छितवन्तौ कृतवन्तावित्यर्थः । किं तत् । सामर्थ्यात् ‘शयवे चिन्नासत्या शचीभिः ’ ( ऋ. सं. १. ११६. २२ ) इत्यस्यामृचि प्रतिपादितम् । तथा अत्रये ऋषये शतद्वारे यन्त्रगृहेऽसुरैः पीड्यमानाय संतापकारिणः अग्नेः शीतेनोदकेन शीतकरणलक्षणं गातुं दुःखनिर्गमनहेतुभूतं मार्गं याभिः ऊतिभिर्युवामिष्टवन्तौ । एतच्च हिमेनाग्निं घ्रंसमवारयेथाम्’ (ऋ. सं. १. ११६. ८) इत्यादौ प्रसिद्धम् । तथा मनवे एतन्नाम्ने राजर्षये याभिः ऊतिभिः यवादिधान्यवापनादिरूपं गातुं दारिद्र्यनिर्गमनहेतुं मार्गं युवां कृतवन्तौ । तथा च मन्त्रान्तरं- यवं वृकेणाश्विना वपन्ता ’ ( ऋ. सं. १. ११७. २१ ) इति । अपि च स्यूमरश्मये स्यूतः संबद्धः रश्मिर्दीप्तिर्यस्य तस्मै एतत्संज्ञकाय ऋषये याभिः ऊतिभिः शारीः । शरो नाम वेणुविशेषः । तद्विकारभूता इषूः आजतं शत्रून्प्रति प्रैरयतम् । ताभिरूतिभिरित्यादि पूर्ववत् ॥ नरा। ‘नृ नये’। ‘ऋदोरप्’। ‘सुपां सुलुक् ’ इति विभक्तेः आकारः । शयवे ।’ शीङ् स्वप्ने । भृमृशीतॄचरि° ’ ( उ. सू. १. ७. ) इत्यादिना उप्रत्ययः । ईषथुः । ‘इषु इच्छायाम्’। लिटि अथुसि ‘°असवर्णे’ ( पा. सू. ६. ४. ७८) इति पर्युदासात् अभ्यासस्य इयङादेशाभावे सवर्णदीर्घः । शारीः । विकारार्थे शरशब्दात् “ अनुदात्तादेश्च’ इति अञ् । ’ टिड्ढाणञ्” ’ इति ङीप् । स्यूमरश्मये । ‘षिबु तन्तुसंताने’ । सिवेः औणादिको मन्प्रत्ययः ।’ च्छ्वोः शूठ्’ इति ऊठ् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“With those aids, leaders (of sacrifices), which you afforded to Śayu, to Atri, and formerly to Manu, anxious (to show them) the way (to escape from evil); with those by which you shot arrows (upon the foes) of Syūmaraśmi; with them, Aśvis, willingly come hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Gātum iṣathuḥ, you wishem to go (out of evil or danger). Manu was a rājaṛṣi, whom the Aśvins extricated from want, by teaching him the art of sowing seeds of barley and other grains. Syūmaraśmi was a ṛṣi
Jamison Brereton
Those with which, o superior men, you sought a way for Śayu, with which for Atri, with which for Manu long ago,
with which you drove the (cows?) of Śara for Syūmarśmi—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
Śyumarśmi in the published translation is a typo for Śyumaraśmi.
Griffith
Wherewith, O Heroes, ye vouchsafed deliverance to Sayu, Atri, and to Manu long ago;
Wherewith ye shot your shafts in Syumarasmi’s cause.–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr Herren für Sayu, mit denen ihr für Atri, mit denen ihr vormals für Manu einen Weg suchtet, mit denen ihr dem Syumarasmi die Kühe des Sara zutriebt, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch welche ihr dem Çaju und dem Atri einst, durch die dem Manu ihr zu hohem Glück verhalft, Durch die dem Sjumaraçmi Pfeile ihr gebracht, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) – для Шаю, какими – для Атри,
Какими – некогда для Ману вы искали путь,
Какими – для Сьюмарашми вы прогнали (стрелы) Шары,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब अध्यापक और उपदेशकों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरा) उत्तम कार्य्य में प्रवृत्ति करानेवाले (अश्विना) सब विद्याओं के पढ़ाने और उपदेश करनेवाले विद्वान् लोगो ! तुम दोनों (पुरा) प्रथम (याभिः) जिन (ऊतिभिः) रक्षाओं से (शयवे) सुख से शयन करनेवाले को शान्ति वा (याभिः) जिन रक्षाओं से (अत्रये) शरीर, मन, वाणी के दोषों से रहित पुरुष के लिये सब सुख और (याभिः) जिन रक्षाओं से (मनवे) मननशील पुरुष के लिये (गातुम्) पृथिवी वा उत्तम वाणी को (ईषथुः) प्राप्त कराने की इच्छा करो वा (याभिः) जिन रक्षाओं से (स्यूमरश्मये) सूर्यवत् संयुक्त न्याय प्रकाश करनेवाले पुरुष के लिये सुख की इच्छा करो वा जिनसे शत्रुओं को (शारीः) वाणी की गतियों को (आजतम्) प्राप्त कराओ (ताभिरु) उन्हीं रक्षाओं से अपनी सेनाओं की रक्षा के लिये (सु, आ, गतम्) अच्छे प्रकार उत्साह को प्राप्त हूजिये ॥ १६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापक और उपदेष्टाओं को यह योग्य है कि विद्या और धर्म के उपदेश से सब जनों को विद्वान् धार्मिक करके पुरुषार्थयुक्त निरन्तर किया करें ॥ १६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नराऽश्विनाध्यापकोपदेशकौ विद्वांसौ युवां पुरा याभिरूतिभिः शयवे शान्तिर्याभिरत्रये सर्वाणि सुखानि याभिर्मनवे गातुं चेषथुः। याभिः स्यूमरश्मये न्यायकारिणे चेषथुर्याभिः शत्रुभ्यः शारीराजतं ताभिरु स्वसेनारक्षायै स्वागतम् ॥ १६ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथाध्यापकोपदेशकाभ्यां किं कर्त्तव्यमित्याह।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (नरा) नयनकर्त्तारो (शयवे) सुखेन शयनशीलाय (याभिः) (अत्रये) अविद्यमाना आत्मिकवाचिकशारीरिकदोषा यस्मिंस्तस्मै (याभिः) (पुरा) पूर्वम् (मनवे) धार्मिकप्रजापतये राज्ञे। प्रजापतिर्वै मनुः। श० ६। ४। ३। १९। (गातुम्) पृथिवीम्। गातुरिति पृथिवीना०। निघं० १। १। गातुमिति वाङ्ना०। निघं० १। ११। (ईषथुः) प्रापयितुमिच्छतम् (याभिः) (शारीः) शराणामिमागतीः (आजतम्) जानीतम् (स्यूमरश्मये) स्यूमाः संयुक्तरश्मयो न्यायदीप्तयो यस्य तस्मै (ताभिः०) इत्यादि पूर्ववत् ॥ १६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्यापकोपदेशकयोरिदं योग्यमस्ति विद्याधर्मोपदेशेन सर्वान् जनान् विदुषो धार्मिकान् संपाद्य पुरुषार्थिनः सततं कुर्य्याताम् ॥ १६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - अध्यापक व उपदेशक यांनी विद्या व धर्माच्या उपदेशाने सर्वांना विद्वान धार्मिक करून सदैव पुरुषार्थयुक्त करावे. ॥ १६ ॥
17 याभिः पटर्वा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।
याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।
याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः प꣡ठर्वा ज꣡ठरस्य मज्म꣡ना
अग्नि꣡र् ना꣡दीदेच् चित꣡ इद्धो꣡ अ꣡ज्मन् आ꣡
या꣡भिः श꣡र्यातम् अ꣡वथो महाधने꣡
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
jáṭharasya ← jáṭhara- (nominal stem)
{case:GEN, gender:M, number:SG}
majmánā ← majmán- (nominal stem)
{case:INS, gender:M, number:SG}
páṭharvā ← páṭharvan- (nominal stem)
{case:NOM, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
ádīdet ← √dī- 1 (root)
{number:SG, person:3, mood:IND, tense:PLUPRF, voice:ACT}
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}
ájman ← ájman- (nominal stem)
{case:LOC, gender:N, number:SG}
citáḥ ← √ci- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
iddháḥ ← √idh- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
ná ← ná (invariable)
{}
ávathaḥ ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
mahādhané ← mahādhaná- (nominal stem)
{case:LOC, gender:N, number:SG}
śáryātam ← śáryāta- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । पठ॑र्वा । जठ॑रस्य । म॒ज्मना॑ । अ॒ग्निः । न । अदी॑देत् । चि॒तः । इ॒द्धः । अज्म॑न् । आ ।
याभिः॑ । शर्या॑तम् । अव॑थः । म॒हा॒ऽध॒ने । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- paṭharvā ← paṭharvan
- [noun], nominative, singular, masculine
- jaṭharasya ← jaṭhara
- [noun], genitive, singular, masculine
- “abdomen; udara; Jaṭhara; edema; garbha; inside; stomach; belly.”
- majmanāgnir ← majmanā ← majman
- [noun], instrumental, singular, masculine
- “size.”
- majmanāgnir ← agniḥ ← agni
- [noun], nominative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- nādīdec ← na
- [adverb]
- “not; like; no; na [word].”
- nādīdec ← adīdet ← dīdī
- [verb], singular, Imperfect
- “shine; glitter.”
- cita ← citaḥ ← ci
- [verb noun], nominative, singular
- “cover; accumulate; pile up; pick; cover.”
- iddho ← iddhaḥ ← indh
- [verb noun], nominative, singular
- “kindle; ignite; set ablaze.”
- ajmann ← ajman
- [noun], locative, singular, neuter
- “drive.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- śaryātam ← śaryāta
- [noun], accusative, singular, masculine
- avatho ← avathaḥ ← av
- [verb], dual, Present indikative
- “support; help; prefer; prefer; like.”
- mahādhane ← mahā ← mahat
- [noun]
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- mahādhane ← dhane ← dhana
- [noun], locative, singular, neuter
- “wealth; property; money; treasure; prize; dhana [word]; valuable; dhan; capital; fight.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ जठरस्य । ‘ जठरमुदरं भवति जग्धमस्मिन्ध्रियते ’ ( निरु. ४, ७ ) इति यास्कः । जठरोपलक्षितस्य शरीरस्य मज्मना बलेन युक्तः सन् पठर्वा एतत्संज्ञो राजर्षिः अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे युष्मदीयाभिः याभिः ऊतिभिः आ समन्तात् अदीदेत् अदीप्यत । तत्र दृष्टान्तः । चितः काष्ठैरभिचितः इद्धः यज्ञगृहे ऋत्विग्भिः प्रज्वालितः अग्निर्न । यथा अग्निः प्रकाशते तद्वदित्यर्थः । अपि च शर्यातं मानवमिन्द्रेण सह स्पर्धमानं महाधने । संग्रामनामैतत् । महता धनेनोपेते संग्रामे याभिः ऊतिभिः अवथः रक्षथः । ताभिरित्यादि गतम् ॥ अदीदेत् । दीदेतिश्छान्दसो दीप्तिकर्मा । अज्मन् ।’ अज गतिक्षेपणयोः’ । अजन्ति क्षिपन्त्यस्मिन्बाणानिति अधिकरणे औणादिको मनिन् । ‘वलादावार्धधातुके विकल्प इष्यते’ (का. २. ४. ५६. २) इति वचनात् वीभावाभावः । ‘सुपां सुलुक् ’ इति सप्तम्या लुक् । महाधने ।’ आन्महतः’ इति आत्वम् ॥
Wilson
English translation:
“WIth those aids by which Paddarvan shone with with strngth of orm in battle, like a blazing fire piled up (with fuel); by which you defended Śaryāta in war; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Paddarvan was a rājaṛṣi;
Śaryāta = Śaryāti, fourth son of Vaivasvata Manu (Viṣṇu Purāṇa)
Jamison Brereton
Those with which Paṭharvan, with the might of his belly, shone like a fire laid and kindled, on his drive,
with which you help Śaryāta in (the contest) for great stakes—with
those forms of help come here, o Aśvins.
Jamison Brereton Notes
Note the phonological play in páṭharvā jáṭharasya. Because of its accent, Geldner (/Witzel Gotō) take jáṭhara- as an adjectival deriv. of jaṭhára- ‘belly’, hence ‘paunchy’ (supposedly of his wagon). But I think it likely that its accent simply follows its phonological twin páṭharvā, which immediately precedes (see also Oldenberg). The only possible indication of the independent existence of jáṭhara- is jáṭhala- in I.182.6.
Griffith
Wherewith Patharva, in his majesty of form, shone in his course like to a gathered kindled fire;
Wherewith ye helped Saryata in the mighty fray,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen Patharvan kraft seines bauchigen Wagens wie geschichtetes entzündetes Feuer leuchtete in der Rennbahn, mit denen ihr dem Saryata beistandet im Kampf um den großen Siegerpreis, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die Patharvan strahlte, mächtig von Gestalt, auf seinem Zug, wie Feuer, das geschichtet flammt, Durch die ihr dem Çarjata halft im grossen Kampf, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) Патхарван благодаря величине живота
Засверкал, как костер, сложенный и зажженный на дороге,
Какими вы поддержали Шарьяту (в борьбе) за великую награду,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब सभापति और सेनापति को कैसा अनुष्ठान करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभा और सेना के अधीश ! तुम दोनों (याभिः) जिन (ऊतिभिः) रक्षाओं से (पठर्वा) पढ़नेवाले विद्यार्थियों को जो प्राप्त होता वा (मज्मना) बल से (जठरस्य) उदर के मध्य (चितः) सञ्चित किये (इद्धः) प्रदीप्त (अग्निः) अग्नि के (न) समान (अज्मन्) जिसमें शत्रुओं को गिराते हैं उस बड़े-बड़े धन की प्राप्ति करानेहारे युद्ध में (आ, अदीदेत्) अच्छे प्रदीप्त होवे, वा (याभिः) जिन रक्षाओं के (शर्य्यातम्) हिंसा करनेहारे को प्राप्त पुरुष की (अवथः) रक्षा करो, (ताभिरु) इन्हीं रक्षाओं से प्रजा सेना की रक्षा के लिये (सु, आ, गतम्) आया-जाया कीजिये ॥ १७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे कोई शौर्य्यादि गुणों से शोभायमान राजा रक्षणीय की रक्षा करे और मारने योग्यों को मारे और जैसे अग्नि वन का दाह करे वैसे शत्रु की सेना को भस्म करे और शत्रुओं के बड़े-बड़े धनों को प्राप्त कराकर आनन्दित करावे, वैसे ही सभा और सेना केप्रतिकाम किया करें ॥ १७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना युवां याभिरूतिभिः पठर्वा मज्मना जठरस्य मध्ये चित इद्धोऽग्निर्नेवाज्मन् महाधन आदीदेत्। याभिः शर्य्यातमवथस्ताभिरु प्रजासेनारक्षार्थं स्वागतम् ॥ १७ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सभासेनापतिभ्यां कथमनुष्ठेयमित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (पठर्वा) ये पठन्ति तान् विद्यार्थिन ऋच्छति प्राप्नोति स सेनाध्यक्षः (जठरस्य) उदरस्य मध्ये। जठरमुदरं भवति जग्धमस्मिन् धीयते (वा)। निरु० ४। ७। (मज्मना) बलेन (अग्निः) पावकः (न) इव (अदीदेत्) प्रदीप्येत। दीदयतीति ज्वलतिकर्मसु पठितम्। निघं० १। १६। अत्र दीदिधातोर्लङि प्रथमैकवचने शपो लुक्। (चितः) इन्धनैः संयुक्तः (इद्धः) प्रदीप्तः (अज्मन्) अजन्ति प्रक्षिपन्ति शत्रून् यस्मिंस्तत्र (आ) (याभिः) (शर्य्यातम्) शरो हिंसकान् प्राप्तम् (अवथः) रक्षथः (महाधने) महान्ति धनानि यस्मात् तस्मिँस्ताभिरिति पूर्ववत् ॥ १७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा कश्चित् शौर्य्यादिगुणैः शुम्भमानो राजा रक्ष्यान् रक्षेत् घात्यान् हन्यादग्निर्वनमिव शत्रुसेना दहेत् शत्रूणां महान्ति धनानि प्रापय्यानन्दयेत्। तथैव सभासेनापतिभ्यामनुष्ठेयम् ॥ १७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा एखादा शूर राजा रक्षणीयांचे रक्षण करतो व हनन करण्यायोग्य माणसांचे हनन करतो. जसा अग्नी वनाचा दाह करतो तसे शत्रूच्या सेनेला भस्म करतो. शत्रूंपासून पुष्कळ धन प्राप्त करतो व आनंदी करवितो तसेच सभा व सेनापतीने काम करावे. ॥ १७ ॥
18 याभिरङ्गिरो मनसा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।
याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।
याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् अङ्गिरो म꣡नसा निरण्य꣡थो
अ꣡ग्रं ग꣡छथो विवरे꣡ गो꣡अर्णसः
या꣡भिर् म꣡नुं शू꣡रम् इषा꣡ समा꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
aṅgiraḥ ← áṅgiras- (nominal stem)
{case:VOC, gender:M, number:SG}
mánasā ← mánas- (nominal stem)
{case:INS, gender:N, number:SG}
niraṇyáthaḥ ← √niraṇy- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ágram ← ágra- (nominal stem)
{case:NOM, gender:N, number:SG}
gáchathaḥ ← √gam- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
góarṇasaḥ ← góarṇas- (nominal stem)
{case:GEN, gender:M, number:SG}
vivaré ← vivará- (nominal stem)
{case:LOC, gender:M, number:SG}
iṣā́ ← íṣ- (nominal stem)
{case:INS, gender:F, number:SG}
mánum ← mánu- (nominal stem)
{case:ACC, gender:M, number:SG}
samā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
śū́ram ← śū́ra- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । अ॒ङ्गि॒रः॒ । मन॑सा । नि॒ऽर॒ण्यथः॑ । अग्र॑म् । गच्छ॑थः । वि॒ऽव॒रे । गोऽअ॑र्णसः ।
याभिः॑ । मनु॑म् । शूर॑म् । इ॒षा । स॒म्ऽआव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- aṅgiro ← aṅgiraḥ ← aṅgiras
- [noun], vocative, singular, masculine
- “Aṅgiras; Aṅgiras; Brahman; Atharva-Veda; aṅgiras [word]; Aṅgiras.”
- manasā ← manas
- [noun], instrumental, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- niraṇyatho ← niraṇyathaḥ ← niran ← √ran
- [verb], dual, Present indikative
- ‘graṃ ← agram ← agra
- [noun], accusative, singular, neuter
- “tip; beginning; peak; end; front; top; beginning; battlefront; agra [word]; acme; fingertip; top; best; optimum; climax; matter; glans.”
- gacchatho ← gacchathaḥ ← gam
- [verb], dual, Present indikative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- vivare ← vivara
- [noun], locative, singular, masculine
- “cavity; opening; hole; vagina; weak point.”
- goarṇasaḥ ← go
- [noun], masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- goarṇasaḥ ← arṇasaḥ ← arṇas
- [noun], genitive, singular, neuter
- “body of water; water.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- manuṃ ← manum ← manu
- [noun], accusative, singular, masculine
- “Manu; mantra; Manusmṛti; fourteen; man; manu [word]; Vaivasvata; incantation; sacred text.”
- śūram ← śūra
- [noun], accusative, singular, masculine
- “brave; powerful.”
- iṣā ← iṣ
- [noun], instrumental, singular, feminine
- “refreshment; enjoyment; stores.”
- samāvataṃ ← samāvatam ← samav ← √av
- [verb], dual, Imperfect
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
अङ्गिरः इत्येतदामन्त्रितं वाक्यात् बहिर्भूतम् । तेन चात्मानं संबोध्य स्तुतावृषिं प्रेरयति। हे अङ्गिरः अङ्गिरसां गोत्रज त्वमश्विनौ स्तुहि। हे अश्विनौ मनसा मननीयेन स्तोत्रेण प्रीतौ सन्तौ युवां याभिः ऊतिभिः निरण्यथः स्तोतॄन् नितरां रमयथः । यद्वा! मनसैव करणभूतेन रमयथः । तथा गोअर्णसः गोरूपस्यारणीयस्य धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिः ऊतिभिः सह युवाम् अग्रं सर्वेभ्यो देवेभ्यः पुरस्तात् गच्छथः । अपि च शूरं वीर्यवन्तं मनुम् इषा पृथिव्यामुप्तेन यवादिधान्यरूपेणान्नेन याभिः ऊतिभिः समावतं सम्यगरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ निरण्यथः। निरमयथ इत्यस्य वर्णव्यापत्त्या एतद्रूपम् । विवरे । ’ ग्रहवृद्दनिश्चिगमश्च ’ इति भावे अप् । थाथादिना उत्तरपदान्तोदात्तत्वम् ॥
Wilson
English translation:
“Aṅgiras, (prise the Aśvins); Aśvins, with those aids by which, with (gratified) minds, you delight (in praise), and thence preceded the gods to the cavern, to recover the stolen cattle; by which you sustained the heroic Manu with food; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sustained Manu: By making him aware of the grain hidden in the earth, or teaching him, in fact, agriculture
Jamison Brereton
Those by which, o Aṅgiras, with your mind you two *find a way out and go to the forefront at the opening up of (the cave) flooding with cows,
with which you helped Manu the champion with refreshment—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
The problem of the sg. voc. aṅgiraḥ is treated by Oldenberg
The verb niraṇyáthaḥ is also problematic; in fact Geldner declines to tr. it. Renou suggests that it might be a corruption of *ni(r)-riṇīthaḥ to nír √rī ‘let flow, let escape’, but the corruption involved would have to be fairly massive and would be unmotivated. Oldenberg sees it as a denom. to a form derived from √ran ‘take pleasure’.
Witzel Gotō tr. “ihr … innerlich Freude habt,” following Gotō 1987: 258 n. 582, who accepts Grassmann’s connection with √ran ‘take pleasure’, though he attributes the accentuation not to a passive stem raṇyá- (as Grassmann does, despite the active ending) but to a shift from the standard pres. stem ráṇya- by association with denominatives like turaṇyá- (or perhaps to its being a denominative itself). This analysis is accepted by Kulikov (Vedic -ya-presents, pp. 605-5), with further discussion. Although a connection with √ran makes more sense than Renou’s suggestion, it does not make much sense in context – or rather, although the tr. is harmless and not jarring, it has nothing to do with the Vala myth treated in the following pāda. It is also the case that √ran does not otherwise occur with ní and forms of this root are also almost always construed with a source from which the pleasure is derived. By contrast, my tr. follows a suggestion of Brereton’s that it is haplologized from *nirayaṇa-yá- ‘seek/find a way out’. Despite the further machinery required, this interpr. makes more sense in the Vala myth context.
Griffith
Wherewith, Angirases! ye triumphed in your heart, and onward went to liberate the flood of milk;
Wherewith ye helped the hero Manu with new strength,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr, o Angiras, von Herzen …….und voranginget in dem Spalt der Berghöhle, die die Rindermasse barg, durch die ihr dem tapferen Manu mit Nahrung aushalft, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Mit denen ihr, o Angira’s, euch gern erfreut, und vorwärts zu der rinderreichen Grotte eilt, Durch die dem Helden Manu ihr zum Trank verhalft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами), о Ангирас, вы радуетесь духом,
Идете вперед в пещеру, где море коров,
Какими – вы поддержали пищей храброго Ману,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब सब राजजनों को किसके तुल्य सुख भोगने चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्गिरः) जाननेहारे विद्वान् ! तू (मनसा) विज्ञान से विद्या और धर्म्म का सबको बोध करा। हे (अश्विना) सेना के पालन और युद्ध करानेहारे जन ! तुम (याभिः) जिन (ऊतिभिः) रक्षाओं के साथ (गोअर्णसः) पृथिवी जल के (विवरे) अवकाश में (निरण्यथः) संग्राम करते और (अग्रम्) उत्तम विजय को (गच्छथः) प्राप्त होते वा (याभिः) जिन रक्षाओं से (शूरम्) शूरवीर (मनुम्) मननशील मनुष्य को (समावतम्) सम्यक् रक्षा करो (ताभिरु) उन्हीं रक्षा और (इषा) इच्छा से हमारी रक्षा के लिये (सु, आ, गतम्) उचित समय पर आया कीजिये ॥ १८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे विद्वान् विज्ञान से सब सुखों को सिद्ध करता है वैसे सब राजपुरुषों को अनेक साधनों से पृथिवी, नदी और समुद्र से आकाश के मध्य में शत्रुओं को जीत के सुखों को अच्छे प्रकार प्राप्त होना चाहिये ॥ १८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अङ्गिरस्त्वं मनसा विद्याधर्मौ सर्वान् बोधय। हे अश्विना सेनापालकयोधयितारौ युवां याभिरूतिभिर्गौ अर्णसो विवरे निरण्यथोऽग्रं गच्छथो याभिः शूरं मनुं समावतं ताभिरु इषाऽस्मद्रक्षणाय स्वागतम् ॥ १८ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सर्वै राजजनैः किंवत्सुखानि भोग्यानीत्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (अङ्गिरः) अङ्गति जानाति यो विद्वांस्तत्सम्बुद्धौ (मनसा) विज्ञानेन (निरण्यथः) नित्यं रणथो युद्धमाचरथः। अत्र विकरणव्यत्ययेन श्यन्। (अग्रम्) उत्तमविजयम् (गच्छथः) (विवरे) अवकाशे (गोअर्णसः) गौः पृथिव्या जलस्य च। अत्र सर्वत्र विभाषा गोरिति प्रकृतिभावः। (याभिः) (मनुम्) युद्धज्ञातारम् (शूरम्) शत्रुहिंसकम् (इषा) इच्छया (समावतम्) सम्यग् रक्षतम् (ताभिः०) इति पूर्ववत् ॥ १८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा विद्वान् विज्ञानेन सर्वाणि सुखानि साध्नोति तथा सर्वै राजजनैरनेकैः साधनैः पृथिव्या नदीसमुद्रादाकाशस्य मध्ये शत्रून् विजित्य सुखानि सुष्ठु गन्तव्यानि ॥ १८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा विद्वान विज्ञानाने सर्व सुख सिद्ध करतो तसे सर्व राजपुरुषांनी अनेक साधनांनी पृथ्वी, आकाश समुद्रामध्ये शत्रूंना जिंकून चांगल्या प्रकारे सुख प्राप्त करावे. ॥ १८ ॥
19 याभिः पत्नीर्विमदाय - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् ।
याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् ।
याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः प꣡त्नीर् विमदा꣡य निऊह꣡थुर्
आ꣡ घ वा या꣡भिर् अरुणी꣡र् अ꣡शिक्षतम्
या꣡भिः सुदा꣡स ऊह꣡थुः सुदेवि꣡यं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
nyūháthuḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
pátnīḥ ← pátnī- (nominal stem)
{case:ACC, gender:F, number:PL}
vimadā́ya ← vimadá- (nominal stem)
{case:DAT, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aruṇī́ḥ ← aruṇá- (nominal stem)
{case:ACC, gender:F, number:PL}
áśikṣatam ← √śak- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT, mood:DES}
gha ← gha (invariable)
{}
vā ← vā (invariable)
{}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
sudā́se ← sudā́s- (nominal stem)
{case:DAT, gender:M, number:SG}
sudevyàm ← sudevyà- (nominal stem)
{case:NOM, gender:N, number:SG}
ūháthuḥ ← √vah- (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:ACT}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । पत्नीः॑ । वि॒ऽम॒दाय॑ । नि॒ऽऊ॒हथुः॑ । आ । घ॒ । वा॒ । याभिः॑ । अ॒रु॒णीः । अशि॑क्षतम् ।
याभिः॑ । सु॒ऽदासे॑ । ऊ॒हथुः॑ । सु॒ऽदे॒व्य॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- patnīr ← patnīḥ ← patnī
- [noun], accusative, plural, feminine
- “wife; mistress; queen.”
- vimadāya ← vimada
- [noun], dative, singular, masculine
- “Vimada.”
- nyūhathur ← nyūhathuḥ ← nivah ← √vah
- [verb], dual, Perfect indicative
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- gha
- [adverb]
- vā
- [adverb]
- “or; optionally; either.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- aruṇīr ← aruṇīḥ ← aruṇī
- [noun], accusative, plural, feminine
- “dawn.”
- aśikṣatam ← śikṣ
- [verb], dual, Imperfect
- “help; give.”
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- sudāsa ← sudāse ← sudās
- [noun], dative, singular, masculine
- “Sudās.”
- ūhathuḥ ← vah
- [verb], dual, Perfect indicative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- sudevyaṃ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sudevyaṃ ← devyam ← devya
- [noun], accusative, singular, neuter
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ विमदाय एतन्नाम्ने ऋषये याभिः युष्मदीयाभिः ऊतिभिः पत्नीः भार्याः पुरुमित्रस्य दुहितरं न्यूहथुः नितरां युवां प्रापितवन्तौ । ध इति पादपूरणः । तथा याभिः ऊतिभिः अरूणीः अरुणवर्णाः आरोचमाना गाः आ आभिमुख्येन अशिक्षतम् अदत्तम् । तथा पिजवनपुत्राय सुदासे कल्याणदानाय राज्ञे सुदेव्यं प्रशस्तं धनं याभिः ऊतिभिः ऊहथुः प्रापितवन्तौ । ताभिरित्यादि गतम् ॥ पत्नीः । अमो व्यत्ययेन शसादेशः । न्यूहथुः । वह प्रापणे’। अथुसि यजादित्वात् संप्रसारणम् । द्विर्वचनादि । सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदेव्यम् । दिगादित्वाद्यत् (पा. सू. ४. ३. ५४ )। तित्स्वरितम् ’ इति स्वरितत्त्वम् ॥
Wilson
English translation:
“With those aids by which you gave a wife to Vimada, by which you recovered the ruddy kine, by which you conferred excellent wealth upon Sudās; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Purumitra’s daughter was obtained as a wife for the ṛṣi Vimada;
Sudās: name of a king, son of Pijavana. Paijavana, son of Pijavana is noted (Manu, 8.110)
Jamison Brereton
Those with which you brought home wives for Vimada or with which you did your best to obtain the ruddy (cows),
with which you brought Sudevī (as wife) [/divine favor] for Sudās—with those forms of help come here, o Aśvins.
Griffith
Wherewith ye brought a wife for Vimada to wed, wherewith ye freely gave the ruddy cows away;
Wherewith ye brought the host of kind Gods to Sudas–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr für Vimada die Gattinen heimführtet, oder mit denen ihr die Rötlichen zu gewinnen suchtet, mit denen ihr dem Sudas die Göttergunst brachtet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die ihr heimfuhrt Frauen für den Vimada, durch welche rothe Kühe ihr gespendet habt, Durch die dem Sudas ihr Sudevi zugeführt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) вы привели жен для Вимады,
Или же какими – вы подарили рыжих (коров),
Какими – Судасу принесли благоволение богов,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब स्त्री-पुरुष को कैसे और कब विवाह करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पढ़ने-पढ़ानेहारे ब्रह्मचारी लोगो ! तुम (याभिः) जिन (ऊतिभिः) रक्षाओं से (विमदाय) विविध आनन्द के लिये (पत्नीः) पति के साथ यज्ञसम्बन्ध करनेवाली विदुषी स्त्रियों को (न्यूहथुः) निश्चय से ग्रहण करो, (वा) वा (याभिः) जिन रक्षाओं से (अरुणीः) ब्रह्मचारिणी कन्याओं को (घ) ही (आ, अशिक्षतम्) अच्छे प्रकार शिक्षा करो और (याभिः) जिन रक्षादि क्रियाओं से (सुदासे) अच्छे प्रकार दान करने में (सुदेव्यम्) उत्तम विद्वानों में उत्पन्न हुए विज्ञान को (ऊहथुः) प्राप्त कराओ, (ताभिः) उन रक्षाओं से विद्या (उ) और विनय को (सु, आ, गतम्) अच्छे प्रकार प्राप्त हूजिये ॥ १९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सुख पाने की इच्छा करनेवाले पुरुष और स्त्रियों को धर्म से सेवित ब्रह्मचर्य से पूर्ण विद्या और युवावस्था को प्राप्त होकर अपनी तुल्यता से ही विवाह करना योग्य है अथवा ब्रह्मचर्य ही में ठहर के सर्वदा स्त्री-पुरुषों को अच्छी शिक्षा करना योग्य है क्योंकि तुल्य गुणकर्मस्वभाववाले स्त्री-पुरुषों के विना गृहाश्रम को धारण करके कोई किञ्चित् भी सुख वा उत्तम सन्तान को प्राप्त होने में समर्थ नहीं होते, इससे इसी प्रकार विवाह करना चाहिये ॥ १९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विनाध्यापकाध्येतारौ युवां याभिरूतिभिर्विमदाय पत्नीर्न्यूहथुः। याभिरूतिभिररुणीर्घैवाशिक्षतम्। याभिः सुदासे सुदेव्यमूहथुश्च ताभिर्विद्या उ विनयं स्वागतम् ॥ १९ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ स्त्रीपुंसाभ्यां कथं कदा विवाहः कार्य इत्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (पत्नीः) पत्युर्यज्ञसंबन्धिनीर्विदुषीः (विमदाय) विविधानन्दाय (न्यूहथुः) नितरां वहतम् (आ) (घ) एव (वा) पक्षान्तरे (याभिः) (अरुणीः) ब्रह्मचारिणीः कन्याः (अशिक्षतम्) पाठयतम् (याभिः) (सुदासे) सुष्ठुदाने (ऊहथुः) प्राप्नुतम् (सुदेव्यम्) सुष्ठु देवेषु विद्वत्सु भवं विज्ञानम् (ताभिः०) इति पूर्ववत् ॥ १९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सुखं जिगमिषुभिः पुरुषैः स्त्रीभिश्च धर्मसेवितेन ब्रह्मचर्य्येण च पूर्णां विद्यां युवावस्थां च प्राप्य स्वतुल्यतयैव विवाहः कर्त्तव्योऽथवा ब्रह्मचर्य एव स्थित्वा सर्वदा स्त्रीपुरुषाणां सुशिक्षा कार्या नहि तुल्यगुणकर्मस्वभावैर्विना गृहाश्रमं धृत्वा केचित् किञ्चिदपि सुखं सुसंतानं प्राप्तुं शक्नुवन्त्यत एवमेव विवाहः कर्त्तव्यः ॥ १९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सुख प्राप्त करण्याची इच्छा असणाऱ्या स्त्री-पुरुषांनी धर्मयुक्त ब्रह्मचर्य पालन करून पूर्ण विद्या व युवावस्था प्राप्त करून आपल्यासारख्याशीच विवाह करणे योग्य आहे. ब्रह्मचर्यात राहून सदैव स्त्री-पुरुषांनी शिक्षणाचे कार्य करणे योग्य आहे. कारण समान गुणकर्म स्वभाव असणाऱ्या स्त्री पुरुषांशिवाय गृहस्थाश्रम धारण करून एखादी व्यक्ती किंचितही सुख प्राप्त करू शकत नाही व उत्तम संतान प्राप्त करण्यास समर्थ होऊ शकत नाही. त्यासाठी अशा प्रकारे विवाह केला पाहिजे. ॥ १९ ॥
20 याभिः शन्ताती - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ शन्ता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् ।
ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ शन्ता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् ।
ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः शं꣡ताती भ꣡वथो ददाशु꣡षे
भुज्युं꣡ या꣡भिर् अ꣡वथो या꣡भिर् अ꣡ध्रिगुम्
ओमिया꣡वतीं सुभ꣡राम् ऋतस्तु꣡भं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
bhávathaḥ ← √bhū- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
dadāśúṣe ← √dāś- (root)
{case:DAT, gender:M, number:SG, tense:PRF, voice:ACT}
śáṁtātī ← śáṁtāti- (nominal stem)
{case:NOM, gender:M, number:DU}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ádhrigum ← ádhrigu- (nominal stem)
{case:ACC, gender:M, number:SG}
ávathaḥ ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
bhujyúm ← bhujyú- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
omyā́vatīm ← omyā́vant- (nominal stem)
{case:ACC, gender:F, number:SG}
r̥tastúbham ← r̥tastúbh- (nominal stem)
{case:ACC, gender:F, number:SG}
subhárām ← subhára- (nominal stem)
{case:ACC, gender:F, number:SG}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । शन्ता॑ती॒ इति॒ शम्ऽता॑ती । भव॑थः । द॒दा॒शुषे॑ । भु॒ज्युम् । याभिः॑ । अव॑थः । याभिः॑ । अध्रि॑ऽगुम् ।
ओ॒म्याऽव॑तीम् । सु॒ऽभरा॑म् । ऋ॒त॒ऽस्तुभ॑म् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- śantātī ← śaṃtāti
- [noun], nominative, dual, feminine
- bhavatho ← bhavathaḥ ← bhū
- [verb], dual, Present indikative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- dadāśuṣe ← dāś
- [verb noun], dative, singular
- “sacrifice; give.”
- bhujyuṃ ← bhujyum ← bhujyu
- [noun], accusative, singular, masculine
- “Bhujyu.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- avatho ← avathaḥ ← av
- [verb], dual, Present indikative
- “support; help; prefer; prefer; like.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- adhrigum ← adhrigu
- [noun], accusative, singular, masculine
- omyāvatīṃ ← omyāvatīm ← omyāvat
- [noun], accusative, singular, feminine
- subharām ← subhara
- [noun], accusative, singular, feminine
- ṛtastubhaṃ ← ṛta
- [noun], neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- ṛtastubhaṃ ← stubham ← stubh
- [noun], accusative, singular, feminine
- “song; praise.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ ददाशुषे हवींषि दत्तवते यजमानाय याभिः ऊतिभिः शंताती सुखस्य कर्तारौ भवथः । याभिः च ऊतिभिः भुज्युं तुग्रस्य पुत्रम् अवथः । याभिः च अध्रिगुम् । अधिगुर्देवानां शमिता । ’ अध्रिगुश्चापापश्च उभौ देवानां शमितारौ ’ (तै. ब्रा. ३. ६. ६. ४ ) इति श्रुतेः । अपि च ऋतस्तुभम्। ऋतं सत्यं स्तोभत्युच्चारयतीति ऋतस्तुप् । एतत्संज्ञमृषिम् ओम्यावतीम् । ओम्या इति सुखनाम । तद्युक्तां सुभरां सुखेन भरणीयाम् इषं याभिः ऊतिभिः प्रापयथः। ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ शंताती। ‘शिवशमरिष्टस्य करे’ (पा. सू. ४. ४. १४३ ) इति तातिल्प्रत्ययः । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् । ददाशुषे । दा दाने ‘। लिटः क्वसुः । ‘वसोः संप्रसारणम्’ इति संप्रसारणम् । शासिवसिघसीनां च ’ इति षत्वम् ॥ ॥ ३६ ॥
Wilson
English translation:
“With those aids by which you are bestowers of happiness upon the donor (of oblations), by which you have protected Bhujyu and Adhrigu, and by which you have granted delighting and nourishing (food) to Ritastubh; with them. Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Adhrigu was a sacrificer, immolator, along with Capa, of the gods: adhrigus capas ca devānām śamitārau (Taittirīya Brāhmaṇa 3.6.6.4; Ṛtastubh was a ṛṣi
Jamison Brereton
Those with which you become weal for the pious man, with which you aid Bhujyu, with which Adhrigu,
(and make) (the woman) R̥tastubh comfortable and easy-bearing—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
The problem in these obscure fragments of tales is to decide which of the words are PNs and which are adjs. In c Geldner takes the three fem. acc. as separate names, but I prefer to take omiyā́vatīm and subhárām as proleptic adjectives, since both stems are found earlier in the hymn in full lexical usage (omyā́vantam 7b, subhárā(ḥ) 2a). Sim. Scarlatta (p. 639), Remmer (Frauennamen, p. 85).
Griffith
Wherewith ye bring great bliss to him who offers gifts, wherewith ye have protected Bhujyu, Adhrigu,
And good and gracious Subhara and Rtastup,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr dem Opferspender heilbringend seid, mit denen ihr dem Bhujyu beisteht, mit denen dem Adhrigu, mit denen ihr der Omyavati, der Subhara, der Ritastubh beigestanden habt, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die ihr segnet den, der euch gehuldigt hat, durch die ihr helft dem Bhudschju und dem Adhrigu, Der Subhara, der holden und dem Ritastubh, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) вы бываете благословенными для почитающего (вас),
Какими – вы помогаете Бхуджью, какими – Адхригу,
Омьявати, Субхаре, Ритастубху,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब सभाध्यक्ष आदि राजपुरुषों को कैसा होना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभा और सेना के अधीशो ! तुम दोनों (ददाशुषे) विद्या और सुख देनेवाले के लिये (याभिः) जिन (ऊतिभिः) रक्षा आदि क्रियाओं से (शन्ताती) सुख के कर्त्ता (भवतः) होते वा (याभिः) जिन रक्षाओं से (भुज्युम्) सुख के भोक्ता वा पालन करनेहारे की (अवथः) रक्षा करते वा (याभिः) जिन रक्षाओं से (अध्रिगुम्) परमैश्वर्यवाले इन्द्र और (ओम्यावतीम्) रक्षा करनेहारे विद्वानों में उत्पन्न जो उत्तम विद्या उससे युक्त (सुभराम्) जिससे कि अच्छे प्रकार सुखों का (ऋतस्तुभम्) और सत्य का धारण होता है उस नीति की रक्षा करते हो, (ताभिरु) उन्हीं रक्षाओं से सत्य को (सु, आ, गतम्) अच्छे प्रकार प्राप्त होओ ॥ २० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादि राजपुरुषों को योग्य है कि सबको सुख देवें और आप्त पुरुषों की विद्या और नीति को धारण कर कल्याण को प्राप्त होवें ॥ २० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना सभासेनेशौ युवां ददाशुषे याभिरूतिभिः शन्ताती भवथो भवतं याभिर्भुज्युमवथोऽवतं याभिरध्रिगुमोम्यावतीमृतस्तुभं सुभरां नीतिमवथोऽवतं ताभिरु ऊतिभिः सत्यं स्वागतम् ॥ २० ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सभाध्यक्षादिराजपुरुषैः कथं भवितव्यमित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (शन्ताती) शं सुखस्य कर्त्तारौ। अत्र शिवशमरिष्टस्य करे। अ० ४। ४। १४३। इति तातिल् प्रत्ययः। (भवथः) भवतम् (ददाशुषे) विद्यासुखे दातुं शीलाय (भुज्युम्) सुखस्य भोक्तारं पालकं वा (याभिः) (अवथः) (याभिः) (अध्रिगुम्) इन्द्रं परमैश्वर्यवन्तम्। इन्द्रोऽप्यध्रिगुरुच्यते। निरु० ५। ११। (ओम्यावतीम्) अवन्ति त ओमास्तेषु भवा प्रशस्ता विद्या तद्वतीम् (सुभराम्) सुष्ठु बिभ्रति सुखानि यया ताम् (ऋतस्तुभम्) यया ऋतं स्तोभते स्तभ्नाति धरति (ताभिः०) (इति पूर्ववत्) ॥ २० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादिभिः राजपुरुषैः सर्वस्य सुखकारिभिर्भवितव्यम्। आप्तविद्यानीति धृत्वा मङ्गलमाप्तव्यम् ॥ २० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजा इत्यादी राजपुरुषांनी सर्वांना सुख द्यावे व आप्त पुरुषांची विद्या व नीती धारण करून कल्याण करून घ्यावे. ॥ २० ॥
21 याभिः कृशानुमसने - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् ।
मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् ।
मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः कृशा꣡नुम् अ꣡सने दुवस्य꣡थो
जवे꣡ या꣡भिर् यू꣡नो अ꣡र्वन्तम् आ꣡वतम्
म꣡धु प्रिय꣡म् भरथो य꣡त् सर꣡ड्भियस्
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
ásane ← ásana- (nominal stem)
{case:LOC, gender:N, number:SG}
duvasyáthaḥ ← √duvasy- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
kr̥śā́num ← kr̥śā́nu- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
árvantam ← árvant- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
javé ← javá- (nominal stem)
{case:LOC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
yū́naḥ ← yúvan- (nominal stem)
{case:GEN, gender:M, number:SG}
bharathaḥ ← √bhr̥- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
mádhu ← mádhu- (nominal stem)
{case:ACC, gender:N, number:SG}
priyám ← priyá- (nominal stem)
{case:NOM, gender:N, number:SG}
saráḍbhyaḥ ← sarágh- (?) (nominal stem)
{case:DAT, gender:F, number:PL}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । कृ॒शानु॑म् । अस॑ने । दु॒व॒स्यथः॑ । ज॒वे । याभिः॑ । यूनः॑ । अर्व॑न्तम् । आव॑तम् ।
मधु॑ । प्रि॒यम् । भ॒र॒थः॒ । यत् । स॒रट्ऽभ्यः॑ । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- kṛśānum ← kṛśānu
- [noun], accusative, singular, masculine
- “fire; Agni; Plumbago zeylanica.”
- asane ← asana
- [noun], locative, singular, neuter
- duvasyatho ← duvasyathaḥ ← duvasy
- [verb], dual, Present indikative
- “worship.”
- jave ← java
- [noun], locative, singular, masculine
- “speed; Java; speed.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- yūno ← yūnaḥ ← yuvan
- [noun], genitive, singular, masculine
- “young person; yuvan [word]; taruṇabandha; yuvan; yuvan; young buck; young.”
- arvantam ← arvant
- [noun], accusative, singular, masculine
- “horse.”
- āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- madhu
- [noun], accusative, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- priyam ← priya
- [noun], accusative, singular, neuter
- “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”
- bharatho ← bharathaḥ ← bhṛ
- [verb], dual, Present indikative
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- saraḍbhyas ← saraḍbhyaḥ ← saraḍ
- [noun], dative, plural, masculine
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
स्वानादिषु सोमपालेषु’ मध्ये कृशानुरेकः सोमपालः । तथा च तैत्तिरीयकं- हस्त सुहस्त कृशानवेते वः सोमक्रयणः: ’ (तै. सं. १. २.७) इति । तं कृशानुम् असने। इषवोऽस्यन्तेऽस्मिन्नित्यसनः संग्रामः । तस्मिन् संग्रामे हे अश्विनौ याभिः ऊतिभिः दुवस्यथः रक्षथः । तथा याभिः च जवे वेगे प्रवृत्तं यूनः तरुणस्य पुरुकुत्सस्य अर्वन्तम् अश्वम् आवतम् अरक्षतम् । अपि च यत् मधु क्षौद्रं प्रियं सर्वेषामनुकूलवेद्यं तत् सरड्भ्यः मधुमक्षिकाभ्यः याभिः च ऊतिभिः भरथः संपादयथः । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ असने । ‘असु क्षेपणे ’ । ’ करणाधिकरणयोश्च ’ इति अधिकरणे ल्युट् । सरड्भ्यः । ‘सृ गतौ । सर्तेरटिः ॥
Wilson
English translation:
“With those aids by which you defended Kṛśānu in battle, with which you succoured the horse of the young Purukutsa in speed, and by which you deliver the plural asant honey to the bees; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Kṛśānu are somapālas, vendors or providers of Soma; hasta-suhasta-kṛśānavaḥ, te vaḥ somakrayaṇaḥ (Taittirīya Saṃhitā 1.2.7);
Kṛśānu = agni; purukutsa was the son of Mandhātā and husband of Narmadā, the river; the text has only ‘of the young’, Purukutsa is added
Jamison Brereton
With which you favor Kr̥śānu in shooting, with which you helped the steed of the youth in speed—
you bring the dear honey that comes from the bees—with those forms of help come here, o Aśvins.
Jamison Brereton Notes
Pāda c presents a major disruption of the pattern that has monotonously structured this hymn since vs. 5; this disruption may signal the approaching end of the hymn. Unlike every c-pāda in the hymn (starting indeed with vs. 1) save for the immediately preceding one, the pāda doesn’t begin with yā́bhiḥ (11c doesn’t actually begin with yā́bhiḥ, but it is found within the pāda). Moreover the verb bharathaḥ is not accented and therefore cannot be in even a notional relative clause, despite the yád that immediately follows it. Curiously, most interpr. ignore or explain away these deviations. Geldner tr. as a “wenn” clause and considers yád “Attraktion für yā́bhiḥ” (attraction to what he doesn’t say). Oldenberg ascribes yád for yā́bhiḥ to metrical needs and wishes to accent bharathaḥ, because switching to a main clause is “recht unwahrscheinlich.” Since the poet clearly had no problem maintaining his template in verse after verse, I find it impossible to believe that the departures from this structure here are not deliberate – a kind of putting on the brakes before the end, just as the full template took awhile to take shape at the beginning of the hymn. More recent tr. reflect the verse’s structure better: Witzel Gotō make c a parenthetical clause (though, oddly, repeating the “attraction” explan. in the n.); Scarlatta (p. 444) also treats the clause as parenthetical.
The formally ambiguous saráḍbhyaḥ is taken by Geldner (/Witzel Gotō) as dative, but given real-world knowledge – bees produce honey and don’t need it brought to them
– it surely makes better sense as an ablative (so also Lüders, Scarlatta.), in what looks almost like an izafe construction: yát saráḍbhyaḥ.
Griffith
Wherewith ye served Krsanu where the shafts were shot, and helped the young man’s horse to swiftness in the race;
Wherewith ye bring delicious honey to the bees,–Come hither unto us, O Asvins, with those aids.
Geldner
Deren ihr den Krisanu bei dem Schusse würdiget, mit denen ihr dem Rennpferd des Jünglings im Wettlauf beistandet, wenn ihr den Bienen den lieben Honig bringt, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die den Schützen bei dem Schiessen ihr belohnt, des Jünglings Renner bei dem Wettlauf habt beeilt, Womit den Bienen ihr den lieben Honig bringt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) вы награждаете Кришану при выпускании стрелы,
Какими – помогли на ристалище скакуну юноши,
Когда приносите мед, приятный пчелам,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन लोगों को क्या-क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) सभा और सेना के अधीशो ! तुम दोनों (याभिः) जिन (ऊतिभिः) रक्षादि क्रियाओं से (असने) फेंकने में (कृशानम्) दुर्बल की (दुवस्यथः) सेवा करो, वा (याभिः) जिन रक्षाओं से (जवे) वेग में (यूनः) युवावस्थायुक्त वीरों (अर्वन्तम्) और घोड़े की (आवतम्) रक्षा करो (उ) और (सरड्भ्यः) युद्ध में विजय करनेवाले सेनादि जनों से (यत्) जो (प्रियम्) कामना के योग्य है उस मधु मीठे अन्न आदि पदार्थ को (भरथः) धारण करो, (ताभिः) उन रक्षाओं से युक्त होकर राज्यपालन के लिये (सु, आ, गतम्) अच्छे प्रकार आया कीजिये ॥ २१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को योग्य है कि दुःखों से पीड़ित प्राणियों और युवावस्थावाले स्त्री-पुरुषों की व्यभिचार से रक्षा करें और घोड़े आदि सेना के अङ्गों की रक्षा के लिये सब प्रिय वस्तु को धारण करें, प्रतिक्षण सम्हाल से सबको बढ़ाया करें ॥ २१ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना सभासेनेशौ युवां याभिरूतिभिरसने कृशानुं दुवस्यथः। याभिर्जवे यूनोऽर्वन्तं चावतमु सरड्भ्यो यत् प्रियं तन् मधु च भरथस्ताभी राष्ट्रपालनाय स्वागतम् ॥ २१ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तैः किं किं कार्य्यमित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (कृशानुम्) कृषम् (असने) क्षेपणे (दुवस्यथः) परिचरतम् (जवे) वेगे (याभिः) (यूनः) यौवनस्थान् वीरान् (अर्वन्तम्) वाजिनम् (आवतम्) पालयतम् (मधु) मिष्टमन्नादिकम् (प्रियम्) (भरथः) धरतम् (यत्) (सरड्भ्यः) युद्धे विजयकर्तृसेनाजनादिभ्यः (ताभिः) इति पूर्ववत् ॥ २१ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषाणां योग्यमस्ति दुःखैः कृशितान् प्राणिनो यौवनावस्थान् व्यभिचारात्पालयेयुः अश्वादिसेनाङ्गरक्षार्थं सर्वं प्रियं वस्तु संभरन्तु प्रतिक्षणं समीक्षया सर्वान् वर्धयेयुः ॥ २१ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी दुःखाने त्रस्त झालेल्या प्राण्यांचे व युवावस्थेतील स्त्री पुरुषांचे व्यभिचारापासून रक्षण करावे व घोडे इत्यादी सेनेतील अंगांचे रक्षण करण्यासाठी सर्व प्रिय वस्तू अन्न वगैरे धारण करून प्रत्येक क्षणी सांभाळून सर्वांची वृद्धी करावी. ॥ २१ ॥
22 याभिर्नरं गोषुयुधम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।
याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।
याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिर् न꣡रं गोषुयु꣡धं नृषा꣡हिये
क्षे꣡त्रस्य साता꣡ त꣡नयस्य जि꣡न्वथः
या꣡भी र꣡थाँ अ꣡वथो या꣡भिर् अ꣡र्वतस्
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
goṣuyúdham ← goṣuyúdh- (nominal stem)
{case:ACC, gender:M, number:SG}
náram ← nár- (nominal stem)
{case:ACC, gender:M, number:SG}
nr̥ṣā́hye ← nr̥ṣā́hya- (nominal stem)
{case:LOC, gender:N, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
jínvathaḥ ← √ji- 2 ~ jinv- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
kṣétrasya ← kṣétra- (nominal stem)
{case:GEN, gender:N, number:SG}
sātā́ ← sātí- (nominal stem)
{case:LOC, gender:F, number:SG}
tánayasya ← tánaya- (nominal stem)
{case:GEN, gender:N, number:SG}
árvataḥ ← árvant- (nominal stem)
{case:ACC, gender:M, number:PL}
ávathaḥ ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
ráthān ← rátha- (nominal stem)
{case:ACC, gender:M, number:PL}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । नर॑म् । गो॒षु॒ऽयुध॑म् । नृ॒ऽसह्ये॑ । क्षेत्र॑स्य । सा॒ता । तन॑यस्य । जिन्व॑थः ।
याभिः॑ । रथा॑न् । अव॑थः । याभिः॑ । अर्व॑तः । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- naraṃ ← naram ← nara
- [noun], accusative, singular, masculine
- “man; man; Nara; person; people; Nara; Puruṣa; nara [word]; servant; hero.”
- goṣuyudhaṃ ← goṣuyudham ← goṣuyudh
- [noun], accusative, singular, masculine
- nṛṣāhye ← nṛṣāhya
- [noun], locative, singular, neuter
- “battle.”
- kṣetrasya ← kṣetra
- [noun], genitive, singular, neuter
- “field; location; habitat; country; area; earth; region; estate; body; kṣetra [word]; kṣetradoṣa; seat; reincarnation; uterus.”
- sātā ← sāti
- [noun], locative, singular, feminine
- “victory; acquisition; contest.”
- tanayasya ← tanaya
- [noun], genitive, singular, neuter
- “child; descendants.”
- jinvathaḥ ← jinv
- [verb], dual, Present indikative
- “enliven; animate.”
- yābhī ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- rathāṃ ← ratha
- [noun], accusative, plural, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- avatho ← avathaḥ ← av
- [verb], dual, Present indikative
- “support; help; prefer; prefer; like.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- arvatas ← arvataḥ ← arvant
- [noun], accusative, plural, masculine
- “horse.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे अश्विनौ गोषुयुधं गोविषयं युद्धं कुर्वन्तं नरं यज्ञस्य नेतारं यजमानं याभिः ऊतिभिः नृषाह्ये नृभिः सोढव्ये संग्रामे जिन्वथः प्रीणयथः रक्षथः इत्यर्थः । तथा क्षेत्रस्य गृहादिरूपस्य । तनयशब्दो धनवाची । तनयस्य धनस्य च साता सातये संभजनार्थं याभिः ऊतिभिः यजमानं रक्षथः,। ‘याभिः च यजमानानां रथान् रक्षथः । तदीयान् अर्वतः अश्वांश्च याभिः अवथः । ताभिः सर्वाभिः ऊतिभिः सहास्मानप्यागच्छतम् ॥ गोषयुधम् । ‘युध संप्रहारे ’ । गोषु युध्यते इति गोषुयुत् । तत्पुरुषे कृति बहुलम्’ इति अलुक् । नृषाह्ये । ’ षह मर्षणे ‘। ‘शकिसहोश्च’ इति यत् । अन्येषामपि दृश्यते’ इति सांहितिको दीर्घः । कृदुत्तरपदप्रकृतिस्वरत्वम् । साता । ’ वन षण संभक्तौ । भावे क्तिन् । ‘जनसनखनां सञ्झलोः ’ इति आत्वम् । ‘ऊतियूति’ इत्यादिना क्तिन उदात्तत्वं निपातितम् ।’ सुपां सुलुक् ’ इति चतुर्थ्यां डादेशः । जिन्वथः । जिविः प्रीणनार्थः । भौवादिकः । इदित्त्वात् नुम् । रथान् ।’ दीर्घादटि समानपादे’ इति नकारस्य रुत्वम् । ‘आतोऽटि नित्यम्’ इति सानुनासिक आकारः ॥
Wilson
English translation:
“With those aids by which you succoured the worshipper contending in war for cattle, by which you assist him in the acquisition of houses and wealth, by which you preserve his chariots and horses; with them, Aśvins, come willingly hitheṛ”
Jamison Brereton
Those with which you revive the superior man fighting for cattle at the conquering of men, at the winning of land and descendants,
with which you help the chariots, with which the steeds—with those forms of help come here, o Aśvins.
Griffith
Wherewith ye speed the hero as he fights for kine in hero battle, in the strife for land and sons,
Wherewith ye safely guard his horses and his car,–Come hither unto us, O Asvins with those aids.
Geldner
Mit denen ihr den um die Rinder kämpfenden Mann in der Männerschlacht, bei dem Gewinn von Land und von Kindern erquicket, mit denen ihr den Wagen, ihr den Streitrossen beisteht, mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die im Krieg den Helden, der um Kühe kämpft, ihr unterstützt, dass Feld und Kinder er erlangt, Durch welche Wagen ihr und Renner vorwärts treibt, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами) мужа, сражающегося за коров в битве мужей,
Вы оживили при завоевании земли, потомства,
Какими – вы помогли колеснице, какими – коням,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- निचृज्जगती
- निषादः
23 याभिः कुत्समार्जुनेयम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् ।
याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
मूलम् ...{Loading}...
याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् ।
याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
या꣡भिः कु꣡त्सम् आर्जुनेयं꣡ शतक्रतू
प्र꣡ तुर्वी꣡तिम् प्र꣡ च दभी꣡तिम् आ꣡वतम्
या꣡भिर् ध्वस꣡न्तिम् पुरुष꣡न्तिम् आ꣡वतं
ता꣡भिर् ऊ षु꣡ ऊति꣡भिर् अश्विना꣡ गतम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
ārjuneyám ← ārjuneyá- (nominal stem)
{case:ACC, gender:M, number:SG}
kútsam ← kútsa- (nominal stem)
{case:ACC, gender:M, number:SG}
śatakratū ← śatákratu- (nominal stem)
{case:VOC, gender:M, number:DU}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
ca ← ca (invariable)
{}
dabhī́tim ← dabhī́ti- (nominal stem)
{case:ACC, gender:M, number:SG}
prá ← prá (invariable)
{}
prá ← prá (invariable)
{}
turvī́tim ← turvī́ti- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vatam ← √avⁱ- (root)
{number:DU, person:2, mood:IND, tense:IPRF, voice:ACT}
dhvasántim ← dhvasánti- (nominal stem)
{case:ACC, gender:M, number:SG}
puruṣántim ← puruṣánti- (nominal stem)
{case:ACC, gender:M, number:SG}
yā́bhiḥ ← yá- (pronoun)
{case:INS, gender:F, number:PL}
ā́ ← ā́ (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
tā́bhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:F, number:PL}
u ← u (invariable)
{}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् ।
याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
Hellwig Grammar
- yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- kutsam ← kutsa
- [noun], accusative, singular, masculine
- “Kutsa; kutsa [word].”
- ārjuneyaṃ ← ārjuneyam ← ārjuneya
- [noun], accusative, singular, masculine
- “Kutsa.”
- śatakratū ← śata
- [noun], neuter
- “hundred; one-hundredth; śata [word].”
- śatakratū ← kratū ← kratu
- [noun], vocative, dual, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- pra
- [adverb]
- “towards; ahead.”
- turvītim ← turvīti
- [noun], accusative, singular, masculine
- “Turvīti.”
- pra
- [adverb]
- “towards; ahead.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- dabhītim ← dabhīti
- [noun], accusative, singular, masculine
- “Dabhīti.”
- āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- yābhir ← yābhiḥ ← yad
- [noun], instrumental, plural, feminine
- “who; which; yat [pronoun].”
- dhvasantim ← dhvasanti
- [noun], accusative, singular, masculine
- puruṣantim ← puruṣanti
- [noun], accusative, singular, masculine
- “Puruṣanti.”
- āvataṃ ← āvatam ← av
- [verb], dual, Imperfect
- “support; help; prefer; prefer; like.”
- tābhir ← tābhiḥ ← tad
- [noun], instrumental, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ūtibhir ← ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे शतक्रतू बहुविधकर्माणावश्विनौ आर्जुनेयम् । अर्जुन इतीन्द्रस्य नाम । तथा च वाजसनेयकम् - ’एतद्वा इन्द्रस्य गुह्यं नाम यदर्जुनः’ इति । तस्य पुत्रं कुत्सं याभिः ऊतिभिः प्र आवतं प्रकर्षेणारक्षतम् । तथा तुर्वीतिं दभीतिं च याभिः ऊतिभिः प्र आवतम् । अपि च याभिः ध्वसन्तिम् एतत्संज्ञ पुरुषन्तिम् एतन्नामानं च ऋषिम् आवतम् अरक्षतम् । ताभिः सर्वाभिः ऊतिभिः सहास्मानपि सुष्ठ्वागच्छतम् ॥ आर्जुनेयम् ।’ शुभ्रादिभ्यश्च ’ ( पा. सू. ४. १. १२३ ) इति चशब्दोऽनुक्तसमुच्चयार्थं इत्युक्तत्वात् ढक् । तुर्वीतिम् । ’ तुर्वी हिंसार्थः । शत्रूंस्तुर्वतीति तुर्वीतिः । औणादिक ईतिप्रत्ययः । दभीतिम् । ‘दम्भु दम्भे’। औणादिकः कीतिप्रत्ययः । ध्वसन्तिम् । ‘ध्वंसु गतौ च ’ । औणादिको झिङ्प्रत्ययः। ‘अनिदिताम्’ इति नलोपः । ‘झोऽन्तः’ । पुरुषन्तिम् । पुरु सनोति ददातीति पुरुषन्तिः । ‘क्तिच्क्तौ च संज्ञायाम् ’ इति क्तिच् ।’ न क्तिचि दीर्घश्च’ इति अनुनासिकलोपोपधादीर्घयोर्निषेधः ॥
Wilson
English translation:
“With those aids by which you, who are worshipped in many rites, protected Kutsa, the son of Arjuna, as well as Turviti, Dhabhiti, Dhvasant, and Puruśanti; with them, Aśvins, come willingly hither.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śatakratu, Indra, he to whom many rites are addressed, or by whom many acts are performed (here applied to the Aśvins); Puruśanti was a ṛṣi
Jamison Brereton
Those with which, o you of a hundred resolves, you promoted Kutsa Ārjuneya, promoted Turvīti and Dabhīti,
with which you helped Dhvasanti and Puruṣanti—with those forms of help come here, o Aśvins.
Griffith
Wherewith ye, Lords of Hundred Powers, helped Kutsa, son of Arjuni, gave Turviti and Dabhiti strength,
Favoured Dhvasanti and lent Purusanti help,–Come hither unto us, O Asvins, with those aids.
Geldner
Mit denen ihr dem Kutsa, dem Sohn des Arjuna, ihr Ratreichen, und dem Turviti und Dabhiti beistandet, mit denen ihr dem Dhvasanti, dem Purusanti beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin!
Grassmann
Durch die ihr mächt’gen Kutsa, Sohn des Ardschuna, und den Turviti und Dabhiti fördertet Und dem Dhvasanti und dem Puruschanti halft, mit solchen Hülfen kommt, o Ritter, schnell herbei.
Elizarenkova
Какими (силами), о двое стоумных, вы Кутсу, сына Арджуны,
Турвити и Дабхити мощно поддержали,
Какими поддержали Дхвасанти, Пурушанти,
С этими самыми поддержками приходите сюда, о Ашвины!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब वे राजजन दुष्टों की निवृत्ति और श्रेष्ठों की रक्षा कैसे करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शतक्रतू) असंख्योत्तम बुद्धिकर्मयुक्त (अश्विना) सभा सेना के पति ! आप दोनों (याभिः) जिन (ऊतिभिः) रक्षा आदि से सूर्य-चन्द्रमा के समान प्रकाशमान होकर (आर्जुनेयम्) सुन्दर रूप के साथ सिद्ध किये हुए (कुत्सम्) वज्र का ग्रहण करके (तुर्वीतिम्) हिंसक (दभीतिम्) दम्भी (ध्वसन्तिम्) नीच गति को जानेवाले पापी को (प्र, आवतम्) अच्छे प्रकार मारो (च) और (याभिः) जिन रक्षाओं से (पुरुषन्तिम्) बहुतों को अलग बांटनेवाले की (प्र, आवतम्) रक्षा करो, (ताभिः, उ) उन्हीं रक्षाओं से धर्म की रक्षा करने को (सु, आ, गतम्) अच्छे प्रकार तत्पर हूजिये ॥ २३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादि मनुष्यों को योग्य है कि शस्त्रास्त्र प्रयोगों को जान, दुष्ट शत्रुओं का निवारण करके जितने इस संसार में अधर्मयुक्त कर्म हैं उतनों का धर्म्मोपदेश से निवारण कर, नाना प्रकार की रक्षा का विधानकर, प्रजा का अच्छे प्रकार पालन करके परम आनन्द का भोग किया करें ॥ २३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शतक्रतू अश्विना सभासेनेशौ युवां याभिरूतिभिः सूर्यचन्द्रवत् प्रकाशमानौ सन्तावार्जुनेयं कुत्सं संगृह्य तुर्वीतिं दभीतिं ध्वसन्तिं प्रावतम्। याभिः पुरुषन्तिं च प्रावतं ताभिरु धर्मं रक्षितुं स्वागतम् ॥ २३ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ ते दुष्टनिवृत्तिं श्रेष्ठरक्षां कथं कुर्य्युरित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (याभिः) (कुत्सम्) वज्रम् (आर्जुनेयम्) अर्जुनेन रूपेण निर्वृत्तम्। अत्र चातुरर्थिको ढक्। (शतक्रतू) शतं प्रज्ञा कर्माणि वा ययोस्तौ (प्र) (तुर्वीतिम्) हिंसकम्। अत्र बाहुलकात् कीतिः प्रत्ययः। (प्र) (च) समुच्चये (दभीतिम्) दम्भिनम् (आवतम्) हन्यातम् (याभिः) (ध्वसन्तिम्) अधोगन्तारं पापिनम् (पुरुषन्तिम्) पुरूणां बहूनां सन्तिं विभाजितारम् (आवतम्) रक्षतम् (ताभिः) इति पूर्ववत् ॥ २३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजादिमनुष्यैः शस्त्रास्त्रप्रयोगान् विदित्वा दुष्टान् शत्रून् निवार्य यावन्तीहाधर्मयुक्तानि कर्माणि सन्ति तावन्ति धर्मोपदेशेन निवार्य विविधा रक्षा विधाय प्रजाः संपाल्य परमानन्दो भोक्तव्यः ॥ २३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजा इत्यादींनी शस्त्रास्त्र प्रयोग जाणावे, दुष्ट शत्रूंचे निवारण करून या जगात जितके अधर्मयुक्त कर्म आहेत त्यांचे धर्मोपदेशनाने निवारण करून नाना प्रकारच्या रक्षणाचे कायदे करून प्रजेचे चांगल्या प्रकारे पालन करावे व परम आनंद भोगावा. ॥ २३ ॥
24 अप्नस्वतीमश्विना वाचमस्मे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
मूलम् ...{Loading}...
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡प्नस्वतीम् अश्विना वा꣡चम् अस्मे꣡
कृतं꣡ नो दस्रा वृ꣡षणा मनीषा꣡म्
अद्यूतिये꣡ अ꣡वसे नि꣡ ह्वये वां
वृधे꣡ च नो भवतं वा꣡जसातौ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M;; repeated line
Morph
ápnasvatīm ← ápnasvant- (nominal stem)
{case:ACC, gender:F, number:SG}
asmé ← ahám (pronoun)
{case:DAT, number:PL}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
vā́cam ← vā́c- (nominal stem)
{case:ACC, gender:F, number:SG}
dasrā ← dasrá- (nominal stem)
{case:VOC, gender:M, number:DU}
kr̥tám ← √kr̥- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
manīṣā́m ← manīṣā́- (nominal stem)
{case:ACC, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
vr̥ṣaṇā ← vŕ̥ṣan- (nominal stem)
{case:VOC, gender:M, number:DU}
adyūtyè ← adyūtyà- (nominal stem)
{case:LOC, gender:N, number:SG}
ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}
hvaye ← √hvā- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
ní ← ní (invariable)
{}
vām ← tvám (pronoun)
{case:ACC, number:DU}
bhavatam ← √bhū- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
ca ← ca (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
vā́jasātau ← vā́jasāti- (nominal stem)
{case:LOC, gender:F, number:SG}
vr̥dhé ← vŕ̥dh- (nominal stem)
{case:DAT, gender:F, number:SG}
पद-पाठः
अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।
अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥
Hellwig Grammar
- apnasvatīm ← apnasvat
- [noun], accusative, singular, feminine
- “profitable; profitable.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- vācam ← vāc
- [noun], accusative, singular, feminine
- “speech; statement; voice; voice; speech; language; vāc [word]; word; literary composition; conversation; sound; Sarasvati; cry; assurance; spell.”
- asme ← mad
- [noun], dative, plural
- “I; mine.”
- kṛtaṃ ← kṛtam ← kṛ
- [verb], dual, Aorist imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- dasrā ← dasrāḥ ← dasra
- [noun], vocative, plural, masculine
- “Asvins.”
- vṛṣaṇā ← vṛṣan
- [noun], vocative, dual, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- manīṣām ← manīṣā
- [noun], accusative, singular, feminine
- “hymn; inspiration; idea; thinking; wish; consideration; intelligence.”
- adyūtye ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- adyūtye ← dyūtye ← dyūtya
- [noun], locative, singular, neuter
- ‘vase ← avase ← av
- [verb noun]
- “support; help; prefer; prefer; like.”
- ni
- [adverb]
- “back; down.”
- hvaye ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- vāṃ ← vām ← tvad
- [noun], accusative, dual
- “you.”
- vṛdhe ← vṛdh
- [verb noun]
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- bhavataṃ ← bhavatam ← bhū
- [verb], dual, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- vājasātau ← vājasāti
- [noun], locative, singular, feminine
- “victory; battle.”
सायण-भाष्यम्
हे अश्विनौ अस्मे अस्माकं वाचम् अप्नस्वतीम् । अप्न इति कर्मनाम । विहितैः कर्मभिः संयुक्तां कृतं कुरुतम् । तथा नः अस्माकं मनीषां बुद्धिं हे वृषणा कामानां वर्षकौ दस्रा शत्रूणामुपक्षपयितारावश्विनौ वेदार्थज्ञानसमर्थां कुरुतम् । अपि च यस्मात् युवामेवंगुणविशिष्टौ तस्मात् वां युवाम् अवसे रक्षणाय नि ह्वये नितरामाह्वये । कदा । अद्यूत्ये द्योतनरहिते प्रकाशनरहिते रात्रेः पश्चिमे यामे । तस्मिन् काले हि प्रातरनुवाकाश्विनशस्त्रयोरिदं सूक्तं पठ्यते । आहूतौ च युवां वाजसातौ वाजस्यान्नस्य संभजने । यद्वा । संग्रामनामैतत् । संग्रामे नः अस्माकं वृधे वर्धनाय भवतम् ॥ अप्नस्वतीम् । ‘आपः कर्माख्यायां ह्रस्वो नुट् च वा’ इति असुन् नुडागमश्च । तदस्यास्ति’ इति मतुप् । ‘मादुपधायाः’ इति मतुपो वत्वम् । तसौ मत्वर्थे ’ इति भत्वेन पदत्वाभावात् रुत्वाद्यभावः । अस्मे । ‘सुपां सुलुक् ’ इति षष्ठ्याः शेआदेशः । कृतम् । करोतेर्लोटि ‘बहुलं छन्दसि । इति विकरणस्य लुक् । अद्यूत्ये । ‘द्युत दीप्तौ’ ।’ ऋहलोर्ण्यत्’ इति भावे ण्यत् । वर्णव्यापत्त्या ऊकारः । द्यूत्यं प्रकाशनमस्मिन्नास्तीति बहुव्रीहौ व्यत्ययेनान्तस्वरितत्वम् । नि ह्वये । निसमुपविभ्यो ह्वः’ इति आत्मनेपदम् । वृधे । वृधु वृद्धौ’। संपदादिलक्षणो भावे क्विप् । ‘सावेकाच:० इति विभक्तेरुदात्तत्वम् ॥
Wilson
English translation:
“Aśvins, sanctify our words with works; showerers (of benefits), subduers of foes (invigorate) our understandin g(for the sacred study); we invoke you both, in the last watch of the night, for our preservation; be to us for increase in the provision of food.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Adyūtye, in the absense of light, i.e. in the last watch of the night, or that preceding the dawn, at which time, according to Āśvalāyana Śrauta Sūtra, the Aśvins are especially to be worshipped
Jamison Brereton
Make speech fruitful for us, o Aśvins; make for us inspired thought, o wondrous bulls.
I call you down for help at a time when one shouldn’t gamble. Be there to strengthen us at the winning of prizes.
Jamison Brereton Notes
To avoid vegetative confusion, ‘fruitful’ would be better tr. as ‘profitable’ (ápnasvatīm). See ápnaḥ in the next hymn (I.113.9d).
Geldner tr. adyūtyé as “wo nicht der Würfel entscheidet”; this is certainly possible, but I think it more likely refers to a situation dire enough that we don’t want to take chances.
Griffith
Make ye our speech effectual, O ye Asvins, and this our hymn, ye mighty Wonder-Workers.
In luckless game I call on you for succour: strengthen us also on the field of battle.
Geldner
Machet ihr, ihr Asvin, unsere Rede, machet unser Gedicht belohnt, ihr Meister, ihr Bullen! Wo nicht der Würfel entscheidet, da rufe ich euch zum Beistand herbei, und seid uns zum Segen bei der Lohngewinnung!
Grassmann
Macht, o Açvinen, unser Wort erfolgreich und unser Gebet, o wunderthätige Helden; bei unglücklichem Spiele rufe ich euch zu Hülfe; seid uns zum Heil auch bei dem Kampf um Beute.
Elizarenkova
О Ашвины, нашу речь сделайте приносящей вознаграждение,
Наше произведение, о пара удивительных быков!
Когда нет (счастливой) игры, вас двоих мы призываем на помощь.
Будьте нам на благо при завоевании добычи!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अध्यापक और उपदेशकों को क्या करना चाहिये, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दस्रा) सबके दुःखनिवारक (वृषणा) सुखको वर्षानेहारे (अश्विना) अध्यापक उपदेशक लोगो ! तुम दोनों (अस्मे) हममें (अप्नस्वतीम्) बहुत पुत्र-पौत्र करनेहारी (वाचम्) वाणी को (कृतम्) कीजिये (अद्यूत्ये) छलादि दोषरहित व्यवहार में (नः) हमारी (अवसे) रक्षादि के लिये (मनीषाम्) योग विज्ञानवाली बुद्धि को कीजिये (वाजसातौ) युद्धादि व्यवहार में (नः) हमारी (च) और अन्य लोगों की (वृधे) वृद्धि के लिये निरन्तर (भवतम्) उद्यत हूजिये, इसी के लिये (वाम्) तुम दोनों को मैं (निह्वये) नित्य बुलाता हूँ ॥ २४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी पुरुष आप्त विद्वानों के समागम के विना पूर्ण विद्यायुक्त वाणी और बुद्धि को प्राप्त नहीं हो सकता, न इन दोनों के विना शत्रुओं का जय और सब ओर से बढ़ती को प्राप्त हो सकता है ॥ २४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे दस्रा वृषणाऽश्विनाध्यापकोपदेशकौ युवामस्मेऽस्मभ्यमप्नस्वतीं वाचं कृतम्। अद्यूत्येनोऽवसे मनीषां कृतम्। वाजसातौ नोऽस्माकमन्येषां च वृधे सततं भवतम्। एतदर्थं वा युवामहं निह्वये ॥ २४ ॥
दयानन्द-सरस्वती (हि) - विषयः
अध्यापकोपदेशकाभ्यां किं कर्त्तव्यमित्याह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अप्नस्वतीम्) प्रशस्तापत्ययुक्ताम् (अश्विना) आप्तावध्यापकोपदेशकौ (वाचम्) वेदादिशास्त्रसंस्कृतां वाणीम् (अस्मे) अस्मासु (कृतम्) कुरुतम्। अत्र विकरणस्य लुक्। (नः) (अस्मभ्यम्) (दस्रा) दुःखोपक्षयितारौ (वृषणा) सुखाभिवर्षकौ (मनीषाम्) योगविज्ञानवतीम्बुद्धिम् (अद्यूत्ये) द्यूते भवो व्यवहारो द्यूत्यश्छलादिदूषितस्तद्भिन्ने (अवसे) रक्षणाद्याय (नि) नितराम् (ह्वये) आह्वानं कुर्वे (वाम्) युवाम् (वृधे) सर्वतो वर्धनाय (च) अन्येषां समुच्चये (नः) अस्माकम् (भवतम्) (वाजसातौ) युद्धादिव्यवहारे ॥ २४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न खलु कश्चिदप्याप्तयोर्विदुषोः समागमेन विना पूर्णविद्यायुक्तां वाचं प्रज्ञां च प्राप्तुमर्हति नह्येते अन्तरा शत्रुजयमभितो वृद्धिं च ॥ २४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणताही माणूस आप्त विद्वानांच्या संगतीशिवाय पूर्ण विद्यायुक्त वाणी व बुद्धी प्राप्त करू शकत नाही. या दोन्हीशिवाय शत्रूंवर विजय व सर्व प्रकारे वाढ होऊ शकत नाही. ॥ २४ ॥
25 द्युभिरक्तुभिः परि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
मूलम् ...{Loading}...
द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
द्यु꣡भिर् अक्तु꣡भिः प꣡रि पातम् अस्मा꣡न्
अ꣡रिष्टेभिर् अश्विना सउ꣡भगेभिः
त꣡न् नो मित्रो꣡ व꣡रुणो मामहन्ताम्
अ꣡दितिः सि꣡न्धुः पृथिवी꣡ उत꣡ द्यउः꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
Morph
aktúbhiḥ ← aktú- (nominal stem)
{case:INS, gender:M, number:PL}
asmā́n ← ahám (pronoun)
{case:ACC, number:PL}
dyúbhiḥ ← dyú- ~ div- (nominal stem)
{case:INS, gender:M, number:PL}
pári ← pári (invariable)
{}
pātam ← √pā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
áriṣṭebhiḥ ← áriṣṭa- (nominal stem)
{case:INS, gender:N, number:PL}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
saúbhagebhiḥ ← saúbhaga- (nominal stem)
{case:INS, gender:N, number:PL}
māmahantām ← √maṁh- (root)
{number:PL, person:3, mood:IMP, tense:PRF, voice:MED}
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}
síndhuḥ ← síndhu- (nominal stem)
{case:NOM, gender:M, number:SG}
utá ← utá (invariable)
{}
पद-पाठः
द्युऽभिः॑ । अ॒क्तुऽभिः॑ । परि॑ । पा॒त॒म् । अ॒स्मान् । अरि॑ष्टेभिः । अ॒श्वि॒ना॒ । सौभ॑गेभिः ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
Hellwig Grammar
- dyubhir ← dyubhiḥ ← div
- [noun], instrumental, plural, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- aktubhiḥ ← aktu
- [noun], instrumental, plural, masculine
- “night; dark; beam.”
- pari
- [adverb]
- “from; about; around.”
- pātam ← pā
- [verb], dual, Present imperative
- “protect; govern.”
- asmān ← mad
- [noun], accusative, plural
- “I; mine.”
- ariṣṭebhir ← ariṣṭebhiḥ ← ariṣṭa
- [noun], instrumental, plural, neuter
- “safe; unharmed.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- saubhagebhiḥ ← saubhaga
- [noun], instrumental, plural, neuter
- “well-being.”
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- mitro ← mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- varuṇo ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- māmahantām ← mah
- [verb], plural, Perfect imperative
- “give; accord.”
- aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- sindhuḥ ← sindhu
- [noun], nominative, singular, masculine
- “river; Indus; sindhu [word].”
- pṛthivī
- [noun], nominative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
सायण-भाष्यम्
हे अश्विनौ द्युभिः दिवसैः अक्तुभिः रात्रिभिश्च अस्मान् स्तोतॄन् परि पातं परितो रक्षतं सर्वदास्मान् रक्षतमित्यर्थः । तथा अरिष्टेभिः अहिंसितैः सौभगेभिः सुभगत्वैः सुभगत्वापादकैर्धनैः अस्मान् रक्षतम् । यस्माभिः प्रार्थितं नः अस्मदीयं तत् मित्रादयः षड्देवताः ममहन्तां पूजयन्तु । उतशब्दः समुच्चये ॥ द्युभिः । ‘दिव उत्’ इति उत्वम् । “ दिवो झल्’ ( पा. सू. ६. १. १८३ ) इति ‘सावेकाचः° ’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य प्रतिषेधः । अरिष्टेभिः । ‘रिष हिंसायाम् । निष्ठा ’ इति क्तः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम्। ‘बहुलं छन्दसि इति भिसः ऐसभावः । अश्विना । ‘सुपां सुलुक्’ इति विभक्तेः आकारः । ‘आमन्त्रितस्य च ’ इति सर्वानुदात्तत्वम् । सौभगेभिः। शोभनो भगः श्रीर्यस्यासौ सुभगः । तस्य भावः सौभगम् । ‘सुभगान्मन्त्रे’ इत्युद्गात्रादिषु पाठात् अञ्प्रत्ययः । ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ’ इति उभयपदवृद्धिर्न भवति, तस्याः ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति विकल्पितत्वात् । पूर्ववत् ऐसभावः । ‘ञ्नित्यादिर्नित्यम्’ इत्याद्युदात्तत्वम् ॥ ॥ ३७ ॥
Wilson
English translation:
“Cherish us, Aśvins, always, by night or day, with undiminished blessings; and may Mitra, Varuṇa, Aditi–ocean, earth and heaven, be favourable to this our (prayer).”
Jamison Brereton
Through the days, through the nights protect us all around, o Aśvins, with your blessings that can come to no harm.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Griffith
With, undiminished blessings, O ye Asvins, for evermore both night and day protect us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner
Tag und Nacht schützet uns mit unversehrtem Glück, ihr Asvin! Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Grassmann
Beschützt uns rings bei Tag und Nacht, o Açvinen, mit unverletzlichen Segnungen. Das möge uns Mitra, Varuna gewähren und Aditi, das Meer und Erd’ und Himmel.
Elizarenkova
Днями и ночами охраняйте нас со всех сторон,
О Ашвины, нерушимым счастьем!
Пусть это нам щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!
अधिमन्त्रम् (VC)
- आदिमे मन्त्रे प्रथमपादस्य द्यावापृथिव्यौ, द्वितीयस्य अग्निः, शिष्टस्य सूक्तस्याश्विनौ
- कुत्स आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) पूर्वोक्त अध्यापक और उपदेशक लोगो ! तुम दोनों (द्युभिः) दिन और (अक्तुभिः) रात्रि (अरिष्टेभिः) हिंसा के न योग्य (सौभगेभिः) सुन्दर ऐश्वर्यों के साथ वर्त्तमान (अस्मान्) हम लोगों को सर्वदा (परि, पातम्) सब प्रकार रक्षा कीजिये (तत्) तुम्हारे उस काम को (मित्रः) सबका सुहृद् (वरुणः) धर्मादि कार्यों में उत्तम (अदितिः) माता (सिन्धुः) समुद्र वा नदी (पृथिवी) भूमि वा आकाशस्थ वायु (उत) और (द्यौः) विद्युत् वा सूर्य का प्रकाश (नः) हमारे लिये (मामहन्ताम्) बार-बार बढ़ावें ॥ २५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे माता और पिता अपने-अपने सन्तानों, सखा मित्रों और प्राण शरीर को प्रसन्न करते हैं और समुद्र गम्भीरतादि, पृथिवी वृक्षादि और सूर्य प्रकाश को धारण कर और सब प्राणियों को सुखी करके उपकार को उत्पन्न करते हैं, वैसे पढ़ाने और उपदेश करनेहारे सब सत्य विद्या और अच्छी शिक्षा को प्राप्त कराके सबको इष्ट सुख से युक्त किया करें ॥ २५ ॥इस सूक्त में सूर्य पृथिवी आदि के गुणों और सभा सेना के अध्यक्षों के कर्त्तव्यों तथा उनके किये परोपकारादि कर्मों का वर्णन किया है, इससे इस सूक्त के अर्थ की पूर्व सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये ॥यह सैंतीसवाँ वर्ग और एकसौ बारहवाँ सूक्त पूरा हुआ ॥ ।इस अध्याय में दिन, रात्रि, अग्नि और विद्वान् आदि के गुणों के वर्णन से इस सप्तमाध्याय में कहे अर्थों की षष्ठाध्याय में कहे अर्थों के साथ सङ्गति जाननी चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अश्विना पूर्वोक्तौ युवां द्युभिरक्तुभिररिष्टेभिः सौभगेभिः सह वर्त्तमानानस्मान् सदा परिपातं तत् युष्मत्कृत्यं मित्रो वरुणोऽदितिः सिन्धुः पृथिवी उत द्यौर्नोऽस्मभ्यं मामहन्ताम् ॥ २५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (द्युभिः) दिवसैः (अक्तुभिः) रात्रिभिः सह वर्त्तमानान् (परि) सर्वतः (पातम्) रक्षतम् (अस्मान्) भवदाश्रितान् (अरिष्टेभिः) हिंसितुमनर्हैः (अश्विना) (सौभगेभिः) शोभनैश्वर्यैः (तत्) (नः) (मित्रः) (वरुणः) (मामहन्ताम्) (अदितिः) (सिन्धुः) (पृथिवी) (उत) (द्यौः) एषां पूर्ववदर्थः ॥ २५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा मातापितरौ सन्तानान्मित्रः सखायं प्राणश्च शरीरं प्रीणाति समुद्रो गाम्भीर्यादिकं पृथिवी वृक्षादीन् सूर्यः प्रकाशं च धृत्वा सर्वान् प्राणिनः सुखिनः कृत्वोपकारं जनयन्ति तथाऽध्यापकोपदेष्टारस्सर्वाः सत्यविद्याः सुशिक्षाश्च प्रापय्येष्टं सुखं प्रापयेयुः ॥ २५ ॥अत्र द्यावापृथिवीगुणवर्णनं सभासेनाध्यक्षकृत्यं तत्कृतपरोपकारवर्णनं च कृतमत एतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥ इति सप्तत्रिंशत्तमो वर्गो द्वादशोत्तरशततमं सूक्तं च समाप्तम् ॥अस्मिन्नध्यायेऽहोरात्राग्निविद्वदादिगुणवर्णनादेतदध्यायोक्तार्थानां षष्ठाध्यायोक्तार्थैः सह सङ्गतिर्वेदितव्या ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे मातापिता आपापल्या संतानांना, सखा मित्रांना, प्राण शरीराला प्रसन्न करतात. समुद्र गंभीरता, पृथ्वी वृक्ष व सूर्यप्रकाश धारण करून सर्व प्राण्यांना सुखी करून उपकार करतात तसे अध्यापक व उपदेशक यांनी सर्व सत्य विद्या व चांगले शिक्षण प्राप्त करून सर्वांना इष्ट असे सुख द्यावे. ॥ २५ ॥