११२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ईळे ’ इति पञ्चविंशत्यृचं सप्तमं सूक्तम् । आङ्गिरसस्य कुत्सस्यार्षम् । चतुर्विंशीपञ्चविंश्यौ त्रिष्टुभौ शिष्टास्त्रयोविंशतिर्जगत्यः । आद्यः पादो द्यावापृथिव्यः । द्वितीय आग्नेयः । शिष्टं सूक्तमाश्विनम् । तथा चानुक्रान्तम्-‘ईळे पञ्चाधिकाश्विनमाद्यौ पादौ लिङ्गोक्तदेवतावन्त्ये त्रिष्टुभौ ’ इति । प्रवर्ग्ये अभिष्टवेऽप्येतत्सूक्तम् ॥ सूत्रितं च–’ग्रावाणेवेळे द्यावापृथिवी इति’ (आश्व. श्रौ. ४. ६ ) इति । प्रातरनुवाके चाश्विने क्रतौ जागते छन्दस्येतत्सूक्तम् । सूत्रितं च -’अगन्म महातारिष्मेळे द्यावापृथिवी इति जागतम् ’ ( आश्व. श्रौ. ४. १५ ) इति । आश्विनशस्त्रेऽप्येतत् ‘ प्रातरनुवाकन्यायेन ’ ( आश्व. श्रौ. ६. ५) इति अतिदेशात् । तथा अप्तोर्यामे सन्ति चत्वार्यतिरिक्तोक्थानि। तत्राच्छावाकातिरिक्तोक्थे एतत्सूक्तम् ।’ यस्य पशवः’ इति खण्डे सूत्रितम्-‘ईळे द्यावापृथिवी उभा उ नूनम् ’ (आश्व. श्रौ. ९. ११ ) इति ।।

Jamison Brereton

112
Aśvins (except Heaven and Earth 1a, Agni 1b) Kutsa Āṅgirasa
25 verses: jagatī, except triṣṭubh 24–25
This tightly structured hymn conforms to the list format frequently found in Aśvin hymns. A pāda-length refrain ends every verse but the last two (24–25), urging the Aśvins to come with the same forms of help they have used in past rescues and marvelous deeds. The first three quarters of each verse provides examples of said deeds; as often in Aśvin hymns, many of these involve little-known or unknown episodes and proper names of otherwise unidentified clients of the Aśvins, inter
mixed with allusions to myths and legends found at least glancingly elsewhere. This fast-moving catalogue occupies most of the hymn (starting especially with vs. 5, through vs. 23), and its effect is to convince the audience that, with so many helpful interventions behind them, the Aśvins will surely answer our calls for help, as finally articulated in vss. 24–25.

The beginning of the hymn (vss. 1–4), while the rhetorical pattern is still being estab lished, is more difficult and more syntactically and conceptually dense. The climax of this portion of the hymn is verse 4, where the rhetorical pattern gets its full shape but the content has not yet settled into the litany that follows. The pervasive double mean ing of verse 4 cannot be conveyed directly in translation, for each part of the verse, on the one hand, identifies an unnamed divinity associated with the early-morning sacri fice (Wind [Vāyu], Agni, and Soma) by characteristic epithets, while, on the other, all three descriptions are also appropriate to the Aśvins’ chariot (already mentioned in vs. 2), on which they will make the journey constantly alluded to in the refrain.

Jamison Brereton Notes

Aśvins On the structure of the hymn, see the published introduction. The challenging verses are the first four. I will not comment on the many obscure mythic fragments that constitute the Aśvins’ various rescues, nor attempt to etymologize the many personal names.

01 ईळे द्यावापृथिवी - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

ईळे॒ द्यावा॑पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम॑न्नि॒ष्टये॑ ।
याभि॒र्भरे॑ का॒रमंशा॑य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

02 युवोर्दानाय सुभरा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वोर्दा॒नाय॑ सु॒भरा॑ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे ।
याभि॒र्धियोऽव॑थः॒ कर्म॑न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

03 युवं तासाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वं तासां॑ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना॑ ।
याभि॑र्धे॒नुम॒स्वं१॒॑ पिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

04 याभिः परिज्मा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना॑ द्विमा॒ता तू॒र्षु त॒रणि॑र्वि॒भूष॑ति ।
याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

05 याभी रेभम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।
याभिः॒ कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

06 याभिरन्तकं जसमानमारणे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ ।
याभिः॑ क॒र्कन्धुं॑ व॒य्यं॑ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

07 याभिः शुचन्तिम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्याव॑न्त॒मत्र॑ये ।
याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

08 याभिः शचीभिवृड़्षणा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।
याभि॒र्वर्ति॑कां ग्रसि॒ताममु॑ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

09 याभिः सिन्धुम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि॑न्वतम् ।
याभिः॒ कुत्सं॑ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

10 याभिर्विश्पलां धनसामथर्व्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॑र्वि॒श्पलां॑ धन॒साम॑थ॒र्व्यं॑ स॒हस्र॑मीळ्ह आ॒जावजि॑न्वतम् ।
याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

11 याभिः सुदानू - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे॑ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् ।
क॒क्षीव॑न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

12 याभी रसाम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।
याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

13 याभिः सूर्यम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ सूर्यं॑ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् ।
याभि॒र्विप्रं॒ प्र भ॒रद्वा॑ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

14 याभिर्महामतिथिग्वं कशोजुवम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॑र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो॑दासं शम्बर॒हत्य॒ आव॑तम् ।
याभिः॑ पू॒र्भिद्ये॑ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

15 याभिर्वम्रं विपिपानमुपस्तुतम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।
याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

16 याभिर्नरा शयवे - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॑र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ ।
याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

17 याभिः पटर्वा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ पठ॑र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी॑देच्चि॒त इ॒द्धो अज्म॒न्ना ।
याभिः॒ शर्या॑त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

18 याभिरङ्गिरो मनसा - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ॑र्णसः ।
याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

19 याभिः पत्नीर्विमदाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ पत्नी॑र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् ।
याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्यं१॒॑ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

20 याभिः शन्ताती - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ शन्ता॑ती॒ भव॑थो ददा॒शुषे॑ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् ।
ओ॒म्याव॑तीं सु॒भरा॑मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

21 याभिः कृशानुमसने - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्यूनो॒ अर्व॑न्त॒माव॑तम् ।
मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

22 याभिर्नरं गोषुयुधम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभि॒र्नरं॑ गोषु॒युधं॑ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः ।
याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

23 याभिः कुत्समार्जुनेयम् - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् ।
याभि॑र्ध्व॒सन्तिं॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ॥

24 अप्नस्वतीमश्विना वाचमस्मे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षाम् ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥

25 द्युभिरक्तुभिः परि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥