सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ तक्षन्’ इति पञ्चर्चं षष्ठं सूक्तं कुत्सस्यार्षमार्भवम् । पञ्चमी त्रिष्टुप् । शिष्टाश्चतस्रो जगत्यः । तथा चानुक्रान्तं - ‘ तक्षन्पञ्चान्त्या त्रिष्टुप् ’ इति । अग्निष्टोमे वैश्वदेवशस्त्रे इदं सूक्तमार्भवं निविद्धानम् । सूत्रितं च - ‘ तक्षन्रथमयं वेनश्चोदयत्पृश्निगर्भाः ’ ( आश्व. श्रौ. ५. १८) इति ।।
Jamison Brereton
111
R̥bhus
Kutsa Āṅgirasa
5 verses: jagatī, except triṣṭubh 5
Unlike the preceding hymn, this one passes over the R̥bhus’ marvelous achieve ments very quickly, in the first verse, in favor of appeals to those gods to use their skills for our benefit (esp. vss. 2–3). The signature verb is √takṣ “fashion.” In the final two verses (4–5) it opens out into a sort of All God hymn, with appeals first to Indra as master of the R̥bhus and then to other gods with little or no connection to the R̥bhus.
Jamison Brereton Notes
Ṛbhus
01 तक्षन्रथं सुवृतम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू ।
तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥
मूलम् ...{Loading}...
तक्ष॒न्रथं॑ सु॒वृतं॑ विद्म॒नाप॑स॒स्तक्ष॒न्हरी॑ इन्द्र॒वाहा॒ वृष॑ण्वसू ।
तक्ष॑न्पि॒तृभ्या॑मृ॒भवो॒ युव॒द्वय॒स्तक्ष॑न्व॒त्साय॑ मा॒तरं॑ सचा॒भुव॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
त꣡क्षन् र꣡थं सुवृ꣡तं विद्मना꣡पसस्
त꣡क्षन् ह꣡री इन्द्रवा꣡हा वृ꣡षण्वसू
त꣡क्षन् पितृ꣡भ्याम् ऋभ꣡वो यु꣡वद् व꣡यस्
त꣡क्षन् वत्सा꣡य मात꣡रं सचाभु꣡वम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
suvŕ̥tam ← suvŕ̥t- (nominal stem)
{case:ACC, gender:M, number:SG}
tákṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
vidmanā́pasaḥ ← vidmanā́pas- (nominal stem)
{case:NOM, gender:M, number:PL}
hárī ← hári- (nominal stem)
{case:ACC, gender:M, number:DU}
indravā́hā ← indraváh- (nominal stem)
{case:ACC, gender:M, number:DU}
tákṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
vŕ̥ṣaṇvasū ← vŕ̥ṣaṇvasu- (nominal stem)
{case:ACC, gender:M, number:DU}
pitŕ̥bhyām ← pitár- (nominal stem)
{case:INS, gender:M, number:DU}
r̥bhávaḥ ← r̥bhú- (nominal stem)
{case:NOM, gender:M, number:PL}
tákṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
váyaḥ ← váyas- 2 (nominal stem)
{case:NOM, gender:N, number:SG}
yúvat ← yúvant- (nominal stem)
{case:NOM, gender:N, number:SG}
mātáram ← mātár- (nominal stem)
{case:ACC, gender:F, number:SG}
sacābhúvam ← sacābhū́- (nominal stem)
{case:ACC, gender:F, number:SG}
tákṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
vatsā́ya ← vatsá- (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
तक्ष॑न् । रथ॑म् । सु॒ऽवृत॑म् । वि॒द्म॒नाऽअ॑पसः । तक्ष॑न् । हरी॒ इति॑ । इ॒न्द्र॒ऽवाहा॑ । वृष॑ण्वसू॒ इति॒ वृष॑ण्ऽवसू ।
तक्ष॑न् । पि॒तृऽभ्या॑म् । ऋ॒भवः॑ । युव॑त् । वयः॑ । तक्ष॑न् । व॒त्साय॑ । मा॒तर॑म् । स॒चा॒ऽभुव॑म् ॥
Hellwig Grammar
- takṣan ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- suvṛtaṃ ← suvṛtam ← suvṛt
- [noun], accusative, singular, masculine
- vidmanāpasas ← vidmanā ← vidman
- [noun], instrumental, singular, neuter
- vidmanāpasas ← apasaḥ ← apas
- [noun], nominative, plural, masculine
- “busy; effective; hardworking.”
- takṣan ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- indravāhā ← indra
- [noun], masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- indravāhā ← vāhā ← vāha
- [noun], accusative, dual, masculine
- “transporting; flowing; removing.”
- vṛṣaṇvasū ← vṛṣaṇvasu
- [noun], accusative, dual, masculine
- “affluent.”
- takṣan ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- pitṛbhyām ← pitṛ
- [noun], dative, dual, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- ṛbhavo ← ṛbhavaḥ ← ṛbhu
- [noun], nominative, plural, masculine
- “Ribhus.”
- yuvad ← yuvat
- [noun], accusative, singular, neuter
- “young; youthful.”
- vayas ← vayaḥ ← vayas
- [noun], accusative, singular, neuter
- “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”
- takṣan ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- vatsāya ← vatsa
- [noun], dative, singular, masculine
- “calf; child; Vatsa; vatsa [word]; juvenile; Vatsa; Vatsa; Vatsa; son; male child.”
- mātaraṃ ← mātaram ← mātṛ
- [noun], accusative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- sacābhuvam ← sacābhū
- [noun], accusative, singular, masculine
- “ally.”
सायण-भाष्यम्
विद्मनापसः उत्कृष्टेन ज्ञानेन निष्पाद्यकर्माणो लाभवत्कर्माणः वा ऋभवः रथम् अश्विनोः आरोहणार्थं सुवृतं शोभनवर्तनं सुचक्रं वा तक्षन् अकुर्वन् । तथा इन्द्रवाहा इन्द्रस्य वाहनभूतौ हरी । हरणशीलावेतत्संज्ञकावश्वौ तक्षन् कृतवन्तः । कीदृशौ । वृषण्वसू सेचनसमर्थेन दृढतरेण धनेन बलेन वा युक्तौ । अपि च पितृभ्यां स्वकीयाभ्यां मातापितृभ्यां वृद्धाभ्यां युवत् यौवनोपेतं वयः आयुः ऋभवः तक्षन् कृतवन्तः । तथा वत्साय मातरं गां सचाभुवं सहभुवं सह वर्तमानां तक्षन् अकुर्वन् ॥ तक्षन् । तक्षू त्वक्षू तनूकरणे ’ । लङि • बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । सुवृतम् । शोभनं वर्तते इति सुवृत् ।’ वृतु वर्तने । ‘ क्विप् च ’ इति क्विप् । विद्मनापसः । ‘ विद ज्ञाने’। अन्येभ्योऽपि दृश्यन्ते ’ इति दृशिग्रहणात् भावे मनिन् । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः । बहुलवचनात् अलुक् । यद्वा । ‘ विद्लृ लाभे’ । औणादिको भावे मक् । ततः पामादिलक्षणो नप्रत्ययः । विद्मनं लाभवत् अपः कर्म येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । छान्दसः पूर्वसवर्णदीर्घः । इन्द्ववाहा । इन्द्रं वहतः इतीन्द्रवाहौ ।’ वहश्च ’ इति ण्विप्रत्ययः । ‘ अत उपधायाः’ इति वृद्धिः । ‘ सुपां सुलुक्’ इति विभक्तेः आकारः । वृषण्वसू । वृष सेचने । ‘ कनिन्युवृषितक्षि° ’ इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । वृषण्वस्वश्वयोरुपसंख्यानम् । ( पा. सू. १. ४. १८. ४) इति वसुशब्दे उत्तरपदे वृषण्भावः । . बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । युवत् । अत्र युवञ्शब्दः सामर्थ्यात् प्रवृत्तिनिमित्तं युवत्वमात्रमाचष्टे । तदस्यास्त्यस्मिन्” इति युवत् छान्दसो वर्णलोपः ॥
Wilson
English translation:
“The Ṛbhus, possessed of skill in their work, constructed (for the Aśvins) a well-built car; they framed the vigorous horses bearing Indra; they gave youthful existence to their parents; they gave to the calf its accompanying mother.”
Jamison Brereton
They fashioned the smooth-rolling chariot, working with their
know-how; they fashioned the two fallow bays that convey Indra and bring bullish goods.
They fashioned—the R̥bhus—for their parents youthful vigor; they fashioned for the calf a mother to stay by it.
Jamison Brereton Notes
vidmanā́pasaḥ is formally odd, though clear in meaning. Given the independent instr. vidmánā in the preceding hymn (I.110.6), we might expect a phrase *vidmánā *apásaḥ “working with know-how,” with the internally derived apás- ‘laboring’ to neut. ápas- ‘labor’. But though the sandhi would support this interpr., the accents are wrong on both words. For Wackernagel’s somewhat confused treatment of the cmpd., see comm. ad I.31.1. The correct analysis is, in my view, vidmanā-ápas-, a bahuvrīhi built to the neut. s-stem ápas- ‘labor’, work’, with the instr. to vidmán- as 1st member. The 2nd member receives the accent, somewhat unusually for a bahuvrīhi, like some other cmpds. with -as-stems as 2nd member.
Geldner refuses to tr. vṛ́ṣaṇvasū, which seems just peevish, given the far more difficult words he’s willing to tr.
Griffith
WORKING with skill they wrought the lightly rolling car: they wrought the Bays who bear Indra and bring great gifts.
The Rbhus for their Parents made life young again; and fashioned for the calf a mother by its side.
Geldner
Sie zimmerten den gutlaufenden Wagen der Asvin, kundig zu Werk gehend; sie zimmerten das Falbenpaar, das den Indra fährt, das ……Ihren Eltern zimmerten die Ribhu´s jugendliches Alter; sie zimmerten dem Kalbe eine begleitende Mutter.
Grassmann
Den schnellen Wagen schuf die weise Künstlerschar, die stiergewalt’gen Füchse, die den Indra ziehn, Die Ribhu’s schufen Jugendkraft dem Aelternpaar, dem Kalb die Mutter, die mit ihm sich neu vereint.
Elizarenkova
Они смастерили легкоходную колесницу со знанием дела.
Они смастерили двоих коней, везущих Индру, полных мужеских сил.
Рибху смастерили юный возраст родителям.
Они смастерили теленку мать-спутницу.
अधिमन्त्रम् (VC)
- ऋभवः
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब एकसौ ग्यारहवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में शिल्पविद्या में चतुर बुद्धिमान् क्या करें, यह उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (पितृभ्याम्) स्वामी और शिक्षा करनेवालों से युक्त (विद्मनापसः) जिनके अति विचारयुक्त कर्म हों वे (ऋभवः) क्रिया में चतुर मेधावीजन (वृषण्वसू) जिनमें विद्या और शिल्पक्रिया के बल से युक्त मनुष्य निवास करते-कराते हैं (हरी) उन एक स्थान से दूसरे स्थान को शीघ्र पहुँचाने तथा (इन्द्रवाहा) परमैश्वर्य को प्राप्त करानेवाले जल और अग्नि को (तक्षन्) अति सूक्ष्मता के साथ सिद्ध करें वा (सुवृतम्) अच्छे-अच्छे कोठे-परकोठेयुक्त (रथम्) विमान आदि रथ को (तक्षन्) अति सूक्ष्म क्रिया से बनावें वा (वयः) अवस्था को (तक्षन्) विस्तृत करें तथा (वत्साय) सन्तान के लिये (सचाभुवम्) विशेष ज्ञान की भावना कराती हुई (मातरम्) माता का (युवत्) मेल जैसे हो वैसे (तक्षन्) उसे उन्नति देवें, वे अधिक ऐश्वर्य को प्राप्त होवें ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् जन जब तक इस संसार में कार्य्य के दर्शन और गुणों की परीक्षा से कारण को नहीं पहुँचते हैं, तब तक शिल्पविद्या को नहीं सिद्ध कर सकते हैं ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये पितृभ्यां युक्ता विद्मनापस ऋभवो मेधाविनो जना वृषण्वसू हरी इन्द्रवाहा तक्षन् सुवृतं रथं तक्षन् वयस्तक्षन् वत्साय सचाभुवं मातरं युवत्तक्षंस्तेऽधिकमैश्वर्यं लभेरन् ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ शिल्पकुशला मेधाविनः किं कुर्य्युरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तक्षन्) सूक्ष्मरचनायुक्तं कुर्वन्तु (रथम्) विमानादियानसमूहम् (सुवृतम्) शोभनविभागयुक्तम् (विद्मनापसः) विज्ञानेन युक्तानि कर्माणि येषां ते। अत्र तृतीयाया अलुक्। (तक्षन्) सूक्ष्मीकुर्वन्तु (हरी) हरणशीलौ जलाग्न्याख्यौ (इन्द्रवाहा) याविन्द्रं विद्युतं परमैश्वर्य्यं वहतस्तौ। अत्राकारादेशः। (वृषण्वसू) वृषाणो विद्याक्रियाबलयुक्ता वसवो वासकर्त्तारो मनुष्या ययोस्तौ (तक्षन्) विस्तीर्णीकुर्वन्तु (पितृभ्याम्) अधिष्ठातृशिक्षकाभ्याम् (ऋभवः) क्रियाकुशला मेधाविनः (युवत्) मिश्रणामिश्रणयुक्तम्। अत्र युधातोरौणादिको बाहुलकात् क्तिन् प्रत्ययः। (वयः) जीवनम् (तक्षन्) विस्तारयन्तु (वत्साय) सन्तानाय (मातरम्) जननीम् (सचाभुवम्) सचा विज्ञानादिना भावयन्तीम् ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वांसो यावदिह जगति कार्यगुणदर्शनपरीक्षाभ्यां कारणं प्रति न गच्छन्ति तावच्छिल्पविद्यासिद्धिं कर्त्तुं न शक्नुवन्ति ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात बुद्धिमानांच्या गुणांच्या वर्णनाने या सूक्ताच्या अर्थाबरोबर संगती आहे, हे जाणले पाहिजे ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वान लोक जोपर्यंत या जगात कार्याचे दर्शन व गुणांच्या परीक्षेद्वारे कारणापर्यंत पोचत नाहीत तोपर्यंत शिल्पविद्या सिद्ध करू शकत नाहीत. ॥ १ ॥
02 आ नो - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् ।
यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥
मूलम् ...{Loading}...
आ नो॑ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा॑य सुप्र॒जाव॑ती॒मिष॑म् ।
यथा॒ क्षया॑म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा॑य धासथा॒ स्वि॑न्द्रि॒यम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
आ꣡ नो यज्ञा꣡य तक्षत र्भुम꣡द् व꣡यः
क्र꣡त्वे द꣡क्षाय सुप्रजा꣡वतीम् इ꣡षम्
य꣡था क्ष꣡याम स꣡र्ववीरया विशा꣡
त꣡न् नः श꣡र्धाय धासथा सु꣡ इन्द्रिय꣡म्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
r̥bhumát ← r̥bhumánt- (nominal stem)
{case:NOM, gender:N, number:SG}
takṣata ← √takṣ- (root)
{number:PL, person:2, mood:IMP, tense:AOR, voice:ACT}
váyaḥ ← váyas- 2 (nominal stem)
{case:NOM, gender:N, number:SG}
yajñā́ya ← yajñá- (nominal stem)
{case:DAT, gender:M, number:SG}
dákṣāya ← dákṣa- (nominal stem)
{case:DAT, gender:M, number:SG}
íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}
krátve ← krátu- (nominal stem)
{case:DAT, gender:M, number:SG}
suprajā́vatīm ← suprajā́vant- (nominal stem)
{case:ACC, gender:F, number:SG}
kṣáyāma ← √kṣi- (root)
{number:PL, person:1, mood:SBJV, tense:PRS, voice:ACT}
sárvavīrayā ← sárvavīra- (nominal stem)
{case:INS, gender:F, number:SG}
viśā́ ← víś- (nominal stem)
{case:INS, gender:F, number:SG}
yáthā ← yáthā (invariable)
{}
dhāsatha ← √dhā- 1 (root)
{number:PL, person:2, mood:SBJV, tense:AOR, voice:ACT}
indriyám ← indriyá- (nominal stem)
{case:ACC, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śárdhāya ← śárdha- (nominal stem)
{case:DAT, gender:M, number:SG}
sú ← sú (invariable)
{}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
आ । नः॒ । य॒ज्ञाय॑ । त॒क्ष॒त॒ । ऋ॒भु॒ऽमत् । वयः॑ । क्रत्वे॑ । दक्षा॑य । सु॒ऽप्र॒जाव॑तीम् । इष॑म् ।
यथा॑ । क्षया॑म । सर्व॑ऽवीरया । वि॒शा । तत् । नः॒ । शर्धा॑य । धा॒स॒थ॒ । सु । इ॒न्द्रि॒यम् ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- yajñāya ← yajña
- [noun], dative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- takṣata ← takṣ
- [verb], plural, Present imperative
- “produce; shape; fashion; chisel; invent.”
- ṛbhumad ← ṛbhumat
- [noun], accusative, singular, neuter
- “prudent.”
- vayaḥ ← vayas
- [noun], accusative, singular, neuter
- “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”
- kratve ← kratu
- [noun], dative, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- dakṣāya ← dakṣa
- [noun], dative, singular, masculine
- “Dakṣa; ability; cock; fitness; will; purpose; disposition; cock.”
- suprajāvatīm ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suprajāvatīm ← prajāvatīm ← prajāvat
- [noun], accusative, singular, feminine
- “prolific.”
- iṣam ← iṣ
- [noun], accusative, singular, feminine
- “refreshment; enjoyment; stores.”
- yathā
- [adverb]
- “equally; as; so that; like; how; yathā [word]; that; wherein.”
- kṣayāma ← kṣi
- [verb], plural, Present conjunctive (subjunctive)
- “govern; inhabit; dwell; stay; predominate; bide; own.”
- sarvavīrayā ← sarva
- [noun]
- “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”
- sarvavīrayā ← vīrayā ← vīra
- [noun], instrumental, singular, feminine
- “hero; man; Vīra; vīra; vīra [word]; Vīra.”
- viśā ← viś
- [noun], instrumental, singular, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- śardhāya ← śardha
- [noun], dative, singular, masculine
- “troop.”
- dhāsathā ← dhāsatha ← dhā
- [verb], plural, Aorist conj./subj.
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- sv ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- indriyam ← indriya
- [noun], accusative, singular, neuter
- “sense organ; Indriya; sense; power; semen; indriya [word]; mind; penis; manfulness; force.”
सायण-भाष्यम्
हे ऋभवः नः अस्माकं यज्ञाय यज्ञार्थं ऋभुमत् उरुभासनयुक्तं वयः हविर्लक्षणमन्नम् आ तक्षत आ समन्तादुत्पादयत । एतदेव विव्रियते। क्रत्वे क्रतवेऽस्मदीयाय कर्मणे दक्षाय बलाय च ॥ तादर्थ्ये चतुथीं। एतदुभयार्थं सुप्रजावती शोभनाभिः पुत्रपौत्रादिलक्षणाभिः प्रजाभिर्युक्ताम् इषम् अन्नम् आ तक्षत इति शेषः । अपि च सर्ववीरया सर्वैर्वीरैः पुत्रादिभिरुपेतया विशा प्रजया सह यथा येन प्रकारेण क्षयाम सुखेन निवसाम तत् तादृशम् इन्द्रियम् । धननामैतम् । धनं नः अस्मभ्यं शर्धाय बलार्थं सु धासथ सुष्ठु धत्त प्रयच्छतेत्यर्थः ॥ ऋभुमत् । उरु भाति’ इति नैरुक्तव्युत्पत्त्या (निरु. ११. १५) ऋभुशब्दः प्रकाशमात्रवाची। ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । क्रत्वे । जसादिषु च्छन्दसि वावचनम्’ इति ‘घेर्ङिति ’ इति गुणाभावे यणादेशः । क्षयाम् । ‘क्षि निवासगत्योः’ । व्यत्ययेन शप् । धासथ । धाञो लेटि अडागमः। ‘सिब्बहुलं लेटि’ इति सिप् । अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् ॥
Wilson
English translation:
“Prepare fully for our sacrifice resplendent sacrificial food, and for our rite and for our strength, such nutriments as may be the cause of excellent progeny, so that we may live (surrounded) by vigorous descendants, such wealth do you confer upon us for our benefit.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛbhumat = resplendent, having much light; from uru, much, and bha, to shine (Nirukta 11.15)
Jamison Brereton
For our sacrifice fashion R̥bhu-like vigor; for will, for skill (fashion) refreshment along with good offspring.
So that we may dwell peacefully with a clan possessing hale heroes, you shall establish this Indrian strength for our troop.
Griffith
For sacrifice make for us active vital power for skill and wisdom food with noble progeny.
Grant to our company this power most excellent, that with a family all-heroic we may dwell.
Geldner
Zimmert uns meisterliche Kraft für das Opfer zu Rat und Tat, reichen Kindersegen! Daß wir mit unserem Stamm aus vollzähligen Mannen sicher wohnen, möget ihr unserer Heerschar doch ja die indragleiche Kraft verleihen.
Grassmann
Für unser Opfer schafft uns rüst’ge Jugendkraft, zu Macht und Weisheit kinderreiche Labung uns, Und unsrer Schar verleihet solche Indramacht, dass fest wir wohnen mit dem ganzen Heldenstamm.
Elizarenkova
Сладьте нам за жертву жизненную силу, как это свойственно Рибху,
За силу духа, за силу действия – подкрепление, состоящее из прекрасного потомства!
Чтобы жили мы племенем здоровых мужей,
Щедро даруйте нашему войску силу Индры!
अधिमन्त्रम् (VC)
- ऋभवः
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे बुद्धिमानो ! तुम (नः) हमारी (यज्ञाय) जिससे एक दूसरे से पदार्थ मिलाया जाता है उस शिल्पक्रिया की सिद्धि के लिये वा (क्रत्वे) उत्तम ज्ञान और न्याय के काम और (दक्षाय) बल के लिये (ऋभुमत्) जिसमें प्रशंसित मेधावी अर्थात् बुद्धिमान् जन विद्यमान हैं उस (वयः) जीवन को तथा (सुप्रजावतीम्) जिसमें अच्छी प्रजा विद्यमान हो अर्थात् प्रजाजन प्रसन्न होते हों (इषम्) उस चाहे हुए अन्न को (आतक्षत) अच्छे प्रकार उत्पन्न करो, (यथा) जैसे हम लोग (सर्ववीरया) समस्त वीरों से युक्त (विशा) प्रजा के साथ (क्षयाम) निवास करें तुम भी प्रजा के साथ निवास करो वा जैसे हम लोग (शर्द्धाय) बल के लिये (तत्) उस (सु, इन्द्रियम्) उत्तम विज्ञान और धन को धारण करें वैसे तुम भी (नः) हमारे बल होने के लिये उत्तम ज्ञान और धन को (धासथ) धारण करो ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में विद्वानों के साथ अविद्वान् और अविद्वानों के साथ विद्वान् जन प्रीति से नित्य अपना वर्त्ताव रक्खें। इस काम के विना शिल्पविद्यासिद्धि, उत्तम बुद्धि, बल और श्रेष्ठ प्रजाजन कभी नहीं हो सकते ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे ऋभवो यूयं नोऽस्माकं यज्ञाय क्रत्वे दक्षाय ऋभुमद्वयः सुप्रजावतीमिषं चातक्षत यथा वयं सर्ववीरया विशा क्षयाम तथा यूयमपि प्रजया सह निवसत यथा वयं शर्द्धाय स्विन्द्रियं दध्याम तथा यूयमपि नोऽस्माकं शर्द्धाय तत् स्विन्द्रियं धासथ ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कीदृशा इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) समन्तात् (नः) अस्माकम् (यज्ञाय) संगतिकरणाख्यशिल्पक्रियासिद्धये (तक्षत) निष्पादयत (ऋभुमत्) प्रशस्ता ऋभवो मेधाविनो विद्यन्ते यस्मिँस्तत् (वयः) आयुः (क्रत्वे) प्रज्ञायै न्यायकर्मणे वा (दक्षाय) बलाय (सुप्रजावतीम्) सुष्ठु प्रजा विद्यन्ते यस्यां ताम् (इषम्) इष्टमन्नम् (यथा) (क्षयाम) निवासं करवाम (सर्ववीरया) सर्वैर्वीरैर्युक्तया (विशा) प्रजया (तत्) (नः) अस्माकम् (शर्द्धाय) बलाय (धासथ) धरत। अत्रान्येषामपीति दीर्घः। (सु) (इन्द्रियम्) विज्ञानं धनं वा ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। इह जगति विद्वद्भिः सहाविद्वांसोऽविद्वद्भिः सह विद्वांसश्च प्रीत्या नित्यं वर्तेरन्। नैतेन कर्मणा विना शिल्पविद्यासिद्धिः प्रजाबलं शोभनाः प्रजाश्च जायन्ते ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या जगात विद्वानांबरोबर अविद्वान व अविद्वानांबरोबर विद्वान लोकांनी सदैव प्रेमाचा व्यवहार ठेवावा. या कामाशिवाय शिल्पाविद्यासिद्धी, उत्तम बुद्धी, बल व श्रेष्ठ प्रजा कधी निर्माण होऊ शकत नाही. ॥ २ ॥
03 आ तक्षत - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥
मूलम् ...{Loading}...
आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा॑य सा॒तिमर्व॑ते नरः ।
सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा॑ जा॒मिमजा॑मिं॒ पृत॑नासु स॒क्षणि॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
आ꣡ तक्षत साति꣡म् अस्म꣡भ्यम् ऋभवः
सातिं꣡ र꣡थाय साति꣡म् अ꣡र्वते नरः
सातिं꣡ नो जइ꣡त्रीं स꣡म् महेत विश्व꣡हा
जामि꣡म् अ꣡जामिम् पृ꣡तनासु सक्ष꣡णिम्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
asmábhyam ← ahám (pronoun)
{case:DAT, gender:M, number:PL}
r̥bhavaḥ ← r̥bhú- (nominal stem)
{case:VOC, gender:M, number:PL}
sātím ← sātí- (nominal stem)
{case:ACC, gender:F, number:SG}
takṣata ← √takṣ- (root)
{number:PL, person:2, mood:IMP, tense:AOR, voice:ACT}
árvate ← árvant- (nominal stem)
{case:DAT, gender:M, number:SG}
naraḥ ← nár- (nominal stem)
{case:VOC, gender:M, number:PL}
ráthāya ← rátha- (nominal stem)
{case:DAT, gender:M, number:SG}
sātím ← sātí- (nominal stem)
{case:ACC, gender:F, number:SG}
sātím ← sātí- (nominal stem)
{case:ACC, gender:F, number:SG}
jaítrīm ← jaítra- (nominal stem)
{case:ACC, gender:F, number:SG}
maheta ← √mah- (?) (root)
{number:PL, person:2, mood:OPT, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sám ← sám (invariable)
{}
sātím ← sātí- (nominal stem)
{case:ACC, gender:F, number:SG}
viśváhā ← viśváhā (invariable)
{}
ájāmim ← ájāmi- (nominal stem)
{case:ACC, gender:M, number:SG}
jāmím ← jāmí- (nominal stem)
{case:ACC, gender:M, number:SG}
pŕ̥tanāsu ← pŕ̥tanā- (nominal stem)
{case:LOC, gender:F, number:PL}
sakṣáṇim ← sakṣáṇi- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
आ । त॒क्ष॒त॒ । सा॒तिम् । अ॒स्मभ्य॑म् । ऋ॒भ॒वः॒ । सा॒तिम् । रथा॑य । सा॒तिम् । अर्व॑ते । न॒रः॒ ।
सा॒तिम् । नः॒ । जैत्री॑म् । सम् । म॒हे॒त॒ । वि॒श्वहा॑ । जा॒मिम् । अजा॑मिम् । पृत॑नासु । स॒क्षणि॑म् ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- takṣata ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- sātim ← sāti
- [noun], accusative, singular, feminine
- “victory; acquisition; contest.”
- asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- ṛbhavaḥ ← ṛbhu
- [noun], vocative, plural, masculine
- “Ribhus.”
- sātiṃ ← sātim ← sāti
- [noun], accusative, singular, feminine
- “victory; acquisition; contest.”
- rathāya ← ratha
- [noun], dative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- sātim ← sāti
- [noun], accusative, singular, feminine
- “victory; acquisition; contest.”
- arvate ← arvant
- [noun], dative, singular, masculine
- “horse.”
- naraḥ ← nṛ
- [noun], vocative, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
- sātiṃ ← sātim ← sāti
- [noun], accusative, singular, feminine
- “victory; acquisition; contest.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- jaitrīṃ ← jaitrīm ← jaitra
- [noun], accusative, singular, feminine
- sam
- [adverb]
- “sam; together; together; saṃ.”
- maheta ← mah
- [verb], plural, Present optative
- “give; accord.”
- viśvahā
- [adverb]
- jāmim ← jāmi
- [noun], accusative, singular, masculine
- “related; ancestral; customary; usual.”
- ajāmim ← ajāmi
- [noun], accusative, singular, masculine
- “unrelated; foreign-born.”
- pṛtanāsu ← pṛtanā
- [noun], locative, plural, feminine
- “army; battle; pṛtanā [word]; pṛtanā.”
- sakṣaṇim ← sakṣaṇi
- [noun], accusative, singular, masculine
सायण-भाष्यम्
हे नरः यज्ञस्य नेतारः ऋभवः अस्मभ्यम् अनुष्ठातृभ्यः सातिं संभजनीयमन्नं धनं वा आ तक्षत । अ समन्तात्कुरुत। तथा अस्मदीयाय रथाय रंहणशीलाय पुत्रादये रथायैव वा सातिं संभजनीयं धनम् आतक्षत । तथा अर्वते अश्वाय सातिं संभजनीयमन्नं धनं वा अश्वयोग्यम् आतक्षतेत्येव । किं च विश्वहा सर्वेष्वहःसु नः अस्माकं जैत्रीं जयशीलामपरिमितत्वेन सर्वाधिकां सातिं संभजनीयं धनं सं महेत । सर्वो जनः सम्यक् पूजयतु। वयं च पृतनासु संग्रामेषु जामिं सहजातम् अजामिं सहानुत्पन्नं शत्रुं वा सक्षणिम् अस्मानभिभवन्तं युष्मत्प्रसादादभिभवेमेति शेषः ॥ सातिम् । ‘ ऊतियूतिजूतिसाति° ’ इत्यादिना क्तिन उदात्तत्वम् । महेत । मह पूजायाम् । सक्षणिम् । षह अभिभवे । औणादिकः सनिप्रत्ययः । ढत्वकत्वषत्वानि ॥
Wilson
English translation:
“Ṛbhus conductors (of sacrifice), bestow ample sustenance upon us, upon our chariots, upon our horses; let every one daily acknowledge our victorious wealth, and may we triumph in battle over our foes; whether strangers or kinsmen.”
Jamison Brereton
Fashion winning for us, o R̥bhus, winning for our chariot, winning for our steed, o men.
Might you bring to pass victorious winning for us always, conquering kin and non-kin in battles.
Jamison Brereton Notes
On √mah ‘bring to pass’, see comm. ad I.94.1.
Griffith
Do ye, O Rbhus, make prosperity for us, prosperity for car, ye Heroes, and for steed.
Grant us prosperity victorious evermore,
conquering foes in battle, strangers or akin.
Geldner
Zimmert uns Gewinn, ihr Ribhu´s, Gewinn dem Wagen, Gewinn dem Rennpferd, ihr Herren! Siegreichen Gewinn möget ihr uns allezeit schenken, einen Verwandt wie Fremd in den Kämpfen überwindenden Helden.
Grassmann
O Ribhu’s, schafft, o Helden, uns Gewinn herbei, Gewinn dem Wagen, und Gewinn dem Renner auch, Des Siegs Gewinn lasst uns erlangen jederzeit, durch den im Kampf wir Freund und Feind bewältigen.
Elizarenkova
Сладьте нам удачу, о Рибху,
Удачу колеснице, удачу скакуну, о мужи!
Щедро наделяйте нас удачей, достойной победителя, - все дни,
(Героем,) одолевающим в боях (врага,) будь то кровный родственник или чужой!
अधिमन्त्रम् (VC)
- ऋभवः
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ऋभवः) शिल्पक्रिया में अति चतुर (नरः) मनुष्यो ! तुम (अस्मभ्यम्) हम लोगों के लिये (विश्वहा) सब दिन (रथाय) विमान आदि यानसमूह की सिद्धि के लिये (सातिम्) अलग विभाग करना और (अवते) उत्तम अश्व के लिये (सातिम्) अलग-अलग घोड़ों की सिखावट को (आ, तक्षत) सब प्रकार से सिद्ध करो और (पृतनासु) सेनाओं में (सातिम्) विद्यादि उत्तम-उत्तम पदार्थ वा (जामिम्) प्रसिद्ध और (अजामिम्) अप्रसिद्ध (सक्षणिम्) सहन करनेवाले शत्रु को जीतके (नः) हमारे लिये (जैत्रीम्) जीत देनेहारी (सातिम्) उत्तम भक्ति को (सम्, महेत) अच्छे प्रकार प्रशंसित करो ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् जन हमारी रक्षा करने और शत्रुओं को जीतनेहारे हैं, उनका सत्कार हम लोग निरन्तर करें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे ऋभवो नरो यूयमस्मभ्यं विश्वहा रथाय सातिमर्वते च सातिमातक्षत पृतनासु सातिं जामिमजामिं सक्षणिं शत्रुं जित्वा नोऽस्मभ्यं जैत्रीं सातिं संमहेत ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते किं कुर्य्युरित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) अभितः (तक्षत) निष्पादयत (सातिम्) विद्यादिदानम् (अस्मभ्यम्) (ऋभवः) मेधाविनः (सातिम्) संविभागम् (रथाय) विमानादियानसमूहसिद्धये (सातिम्) अश्वशिक्षाविभागम् (अर्वते) अश्वाय (नरः) विद्यानायकाः (सातिम्) संभक्तिम् (नः) अस्मभ्यम् (जैत्रीम्) जयशीलाम् (सम्) (महेत) पूजयेत (विश्वहा) सर्वाणि दिनानि। अत्र कृतो बहुलमित्यधिकरणे क्विप्। सुपां सुलुगित्यधिकरणस्य स्थान आकारादेशः। (जामिम्) प्रसिद्धं (अजामिम्) अप्रसिद्धं वैरिणम् (पृतनासु) सेनासु (सक्षणिम्) सोढारम् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये विद्वांसोऽस्माकं रक्षकाः शत्रूणां विजेतारः सन्ति तेषां सत्कारं वयं सततं कुर्य्याम ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विद्वान आमचे रक्षण करणारे व शत्रूंना जिंकणारे आहेत त्यांचा सत्कार आम्ही सदैव करावा. ॥ ३ ॥
04 ऋभुक्षणमिन्द्रमा हुव - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।
उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥
मूलम् ...{Loading}...
ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा॑न्म॒रुतः॒ सोम॑पीतये ।
उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो॑ हिन्वन्तु सा॒तये॑ धि॒ये जि॒षे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
ऋभुक्ष꣡णम् इ꣡न्द्रम् आ꣡ हुव ऊत꣡य
ऋभू꣡न् वा꣡जान् मरु꣡तः सो꣡मपीतये
उभा꣡ मित्रा꣡व꣡रुणा नून꣡म् अश्वि꣡ना
ते꣡ नो हिन्वन्तु सात꣡ये धिये꣡ जिषे꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
huve ← √hū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
r̥bhukṣáṇam ← r̥bhukṣán- (nominal stem)
{case:ACC, gender:M, number:SG}
ūtáyaḥ ← ūtí- (nominal stem)
{case:NOM, gender:F, number:PL}
marútaḥ ← marút- (nominal stem)
{case:ACC, gender:M, number:PL}
r̥bhū́n ← r̥bhú- (nominal stem)
{case:ACC, gender:M, number:PL}
sómapītaye ← sómapīti- (nominal stem)
{case:DAT, gender:F, number:SG}
vā́jān ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:PL}
aśvínā ← aśvín- (nominal stem)
{case:ACC, gender:M, number:DU}
mitrā́váruṇā ← mitrā́váruṇa- (nominal stem)
{case:ACC, gender:M, number:DU}
nūnám ← nūnám (invariable)
{}
ubhā́ ← ubhá- (pronoun)
{case:ACC, gender:M, number:DU}
dhiyé ← dhī́- (nominal stem)
{case:DAT, gender:F, number:SG}
hinvantu ← √hi- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
jiṣé ← √ji- 1 (root)
{case:DAT, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sātáye ← sātí- (nominal stem)
{case:DAT, gender:F, number:SG}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
पद-पाठः
ऋ॒भु॒क्षण॑म् । इन्द्र॑म् । आ । हु॒वे॒ । ऊ॒तये॑ । ऋ॒भून् । वाजा॑न् । म॒रुतः॑ । सोम॑ऽपीतये ।
उ॒भा । मि॒त्रावरु॑णा । नू॒नम् । अ॒श्विना॑ । ते । नः॒ । हि॒न्व॒न्तु॒ । सा॒तये॑ । धि॒ये । जि॒षे ॥
Hellwig Grammar
- ṛbhukṣaṇam ← ṛbhukṣan
- [noun], accusative, singular, masculine
- “Indra.”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- huva ← huve ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- ūtaya ← ūtaye ← ūti
- [noun], dative, singular, feminine
- “aid; favor; ūti [word].”
- ṛbhūn ← ṛbhu
- [noun], accusative, plural, masculine
- “Ribhus.”
- vājān ← vāja
- [noun], accusative, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- marutaḥ ← marut
- [noun], accusative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- somapītaye ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapītaye ← pītaye ← pīti
- [noun], dative, singular, feminine
- “drinking; haritāla.”
- ubhā ← ubh
- [noun], accusative, dual, masculine
- “both(a).”
- mitrāvaruṇā ← mitrāvaruṇa
- [noun], accusative, dual, masculine
- “Varuna; Mitra.”
- nūnam
- [adverb]
- “now; surely; immediately; just.”
- aśvinā ← aśvin
- [noun], accusative, dual, masculine
- “Asvins; two.”
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- hinvantu ← hi
- [verb], plural, Present imperative
- “impel; send; spur; stimulate; urge.”
- sātaye ← sāti
- [noun], dative, singular, feminine
- “victory; acquisition; contest.”
- dhiye ← dhī
- [noun], dative, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- jiṣe ← ji
- [verb noun]
- “overcome; cure; win; conquer; control; win; succeed; remove; beat; govern; surpass; suppress.”
सायण-भाष्यम्
ऋभुक्षणम् । महन्नामैतत् । महान्तम् इन्द्रम् आ हुवे आह्वयामि। किमर्थम्। ऊतये रक्षणार्थम् । तथा ऋभून्वाजान् । ऋभुर्विभ्वा वाज इति त्रयः सुधन्वनः पुत्राः। तत्र प्रथमोत्तमवाचकशब्दाभ्यां मध्यमोऽपि लक्ष्यते । अतः शब्दद्वयेन त्रयोऽप्युच्यन्ते । तदुक्तं यास्केन - ‘ प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन’ (निरु. ११. १६) इति । एवंविधानृभून् मरुतः च सोमपीतये सोमपानायाह्वयामि । तथा उभा युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रावरुणावश्विनौ च नूनम् अवश्यं सोमपानायाह्वयामीति शेषः । अपि च आहूताश्चेन्द्रादयः नः अस्मान् हिन्वन्तु प्रेरयन्तु गमयन्त्वित्यर्थः । किमर्थम् । सातये संभजनीयाय धनाय धिये धनसाध्याय कर्मणे जिषे जेतुं शत्रूणां जयार्थं च ॥ ऋभुक्षणम् । उरुभासमाने स्थाने क्षियति निवसतीति ऋभुक्षाः । उरुपूर्वाद्भातेः ’ मृगय्वादयश्च’ ( उ. सू. १. ३७ ) इति कुप्रत्ययः । ‘ आतो लोप इटि च ’ इति आकारलोपः पूर्वपदस्य ऋभावश्च । ऋभुशब्दोपपदात् ’ क्षि निवासगत्योः’ इत्यस्मात् ‘ पतेस्थ च ’ इति विधीयमान इनिप्रत्ययो बहुलवचनात् भवति । टिलोपः । ‘ इतोऽत्सर्वनामस्थाने ’ ( पा. सू. ७. १. ८६ ) इति अत्वम् इकारस्य । ‘ वा षपूर्वस्य निगमे ’ इति विकल्पनात् उपधादीर्घाभावः । यद्वा । अर्तेः भुक्षिनक्। कित्त्वाद्गुणाभावः । अत एव न अवगृह्यते । सोमपीतये । ‘पा पाने ‘। ‘स्थागापापचो भावे ’ इति भावे क्तिन् । ‘ घुमास्था° ’ इति ईत्वम् । दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् । हिन्वन्तु । ’ हि गतौ वृद्धौ च ’ । अस्मात् अन्तर्भावितण्यर्थात् लोटि स्वादित्वात् श्नुः । जिषे। ‘जि जये। ‘ तुमर्थे सेसेन्” इति क्सेप्रत्ययः ॥
Wilson
English translation:
“I invoke the mighty Indra for protection, and the Ṛbhu, Vājas and Maruts to drink the Soma, also both Mitra, Varuṇa and the Aśvins; and may they direct us to opulence, to holy rites, and to victory.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛbhukṣaṇam indram: Indra who is Ṛbukṣin (of which Ṛbhukṣaṇam is the accusative ative), i.e. the mighty Indra; ṛbhūn and vājān, plural accusative, refer to the three sons of Sudhanvan: Ṛbhu, Vibhu and Vāja (Nirukta 11.16)
Jamison Brereton
Indra, master of the R̥bhus, do I call upon for help, and the R̥bhus, the Vājas, the Maruts for soma-drinking.
Both Mitra and Varuṇa now and both the Aśvins—let them impel us to winning, to insight, to victory.
Griffith
Indra, the Rbhus’ Lord, I invocate for aid, the Rbhus, Vajas, Maruts to the Soma draught.
Varuna, Mitra, both, yea, and the Asvins Twain: let them speed us to wealth, wisdom, and victory.
Geldner
Den Indra Ribhuksan rufe ich herbei zum Beistand, die Ribhu´s die Vaja´s, die Marut zum Somatrunk, Mitra und Varuna, das Paar, und die Asvin jetzt: die sollen uns aneifern, daß das Gedicht den Preis gewinne.
Grassmann
Den Ribhuherrscher Indra ruf’ zu Hülfe ich, die Ribhu’s, Vadscha’s, Maruts zu dem Somatrunk; Die beiden Mitra, Varuna, die Ritter nun, dass sie uns fördern zu Gewinn, zu Muth und Sieg.
Elizarenkova
Рибхукшана-Индру я призываю на помощь,
(Всех) Рибху, Ваджу, Марутов – на питье сомы,
Обоих: Митру и Варуну, (а также) теперь (и) Ашвинов:
Пусть они вдохновят нас на удачу, на поэтическое творчество, на победу!
अधिमन्त्रम् (VC)
- ऋभवः
- कुत्स आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
इनका किसलिये हम सत्कार करें, इस विषय को अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (ऊतये) रक्षा आदि व्यवहार के लिये (ऋभुक्षणम्) जो बुद्धिमानों को वसाता वा समझाता है उस (इन्द्रम्) परमैश्वर्ययुक्त उत्तम बुद्धिमान् को (आहुवे) अच्छी प्रकार स्वीकार करता हूँ। मैं (सोमपीतये) पदार्थों के निकाले हुए रस पिआनेहारे यज्ञ के लिये (वाजान्) जो कि अतीव ज्ञानवान् (मरुतः) और ऋतु-ऋतु में अर्थात् समय-समय पर यज्ञ करने वा करानेहारे (ऋभून्) ऋत्विज् हैं उन बुद्धिमानों को स्वीकार करता हूँ। मैं (उभा) दोनों (मित्रावरुणा) सबके मित्र, सबसे श्रेष्ठ, (अश्विना) समस्त अच्छे-अच्छे गुणों में रहनेहारे, पढ़ाने और पढ़नेहारों को स्वीकार करता हूँ। जो (धिये) उत्तम बुद्धि के पाने के लिये (सातये) वा बांट-चूंट के लिये वा (जिषे) शत्रुओं के जीतने को (नः) हम लोगों के समझाने वा बढ़ाने को समर्थ हैं (ते) विद्वान् जन हम लोगों को (नूनम्) एक निश्चय से (हिन्वन्तु) बढ़ावें और समझावें ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शास्त्र में दक्ष, सत्यवादी, क्रियाओं में अतिचतुर और विद्वानों का सेवन करते हैं, वे अच्छी शिक्षायुक्त उत्तम बुद्धि को प्राप्त हों और शत्रुओं को जीतकर कैसे न उन्नति को प्राप्त हों ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहमूतय ऋभुक्षणमिन्द्रमाहुवे। अहं सोमपीतये वाजान् मरुत ऋभूनाहुवे। अहमुभा मित्रावरुणाश्विना हुवे। ये धिये सातये शत्रून् जिषे नोऽस्मान् विज्ञापयन्तु वर्द्धयितुं शक्नुवन्तु ते विद्वांसो नोऽस्मान् नूनं हिन्वन्तु ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
एतान् किमर्थं सत्कुर्यामेत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋभुक्षणम्) य ऋभून् मेधाविनः क्षाययति निवासयति ज्ञापयति वा तम् (इन्द्रम्) परमैश्वर्ययुक्तम् (आ) समन्तात् (हुवे) आददामि गृह्णामि (ऊतये) रक्षणाद्याय (ऋभून्) मेधाविनः (वाजान्) ज्ञानोत्कृष्टान् (मरुतः) ऋत्विजः (सोमपीतये) सोमपानार्थाय यज्ञाय (उभा) उभौ द्वौ। अत्र सुपां सुलुगित्याकारादेशः। (मित्रावरुणा) सर्वसुहृत्सर्वोत्कृष्टौ। अत्राप्याकारादेशः। (नूनम्) निश्चये (अश्विना) सर्वशुभगुणव्यापनशीलावध्यापकाध्येतारौ (ते) (नः) अस्मान् (हिन्वन्तु) विज्ञापयन्तु वर्द्धयन्तु वा (सातये) संविभागाय (धिये) प्रज्ञाप्राप्तये (जिषे) शत्रूञ्जेतुम्। तुमर्थे से० इति क्सेप्रत्ययः ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - य आप्तान् क्रियाकुशलान् सेवन्ते ते सुशिक्षाविद्यायुक्तां प्रज्ञां प्राप्य शत्रून् विजित्य कुतो न वर्द्धेरन् ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे शास्त्रात दक्ष सत्यवादी, अत्यंत क्रियाकुशल असून विद्वानांचा अंगीकार करतात त्यांना चांगल्या शिक्षणाने उत्तम बुद्धी प्राप्त होते तेव्हा शत्रूंना जिंकून त्यांची उन्नती कशी होणार नाही?
05 ऋभुर्भराय सम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
मूलम् ...{Loading}...
ऋ॒भुर्भरा॑य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो॑ अ॒स्माँ अ॑विष्टु ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ऋभु꣡र् भ꣡राय सं꣡ शिशातु सातिं꣡
समर्यजि꣡द् वा꣡जो अस्माँ꣡ अविष्टु
त꣡न् नो मित्रो꣡ व꣡रुणो मामहन्ताम्
अ꣡दितिः सि꣡न्धुः पृथिवी꣡ उत꣡ द्यउः꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
Morph
bhárāya ← bhára- (nominal stem)
{case:DAT, gender:M, number:SG}
r̥bhúḥ ← r̥bhú- (nominal stem)
{case:NOM, gender:M, number:SG}
sám ← sám (invariable)
{}
sātím ← sātí- (nominal stem)
{case:ACC, gender:F, number:SG}
śiśātu ← √śā- ~ śī- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
asmā́n ← ahám (pronoun)
{case:ACC, number:PL}
aviṣṭu ← √avⁱ- (root)
{number:SG, person:3, mood:IMP, tense:AOR, voice:ACT}
samaryajít ← samaryajít- (nominal stem)
{case:NOM, gender:M, number:SG}
vā́jaḥ ← vā́ja- (nominal stem)
{case:NOM, gender:M, number:SG}
māmahantām ← √maṁh- (root)
{number:PL, person:3, mood:IMP, tense:PRF, voice:MED}
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}
síndhuḥ ← síndhu- (nominal stem)
{case:NOM, gender:M, number:SG}
utá ← utá (invariable)
{}
पद-पाठः
ऋ॒भुः । भरा॑य । सम् । शि॒शा॒तु॒ । सा॒तिम् । स॒म॒र्य॒ऽजित् । वाजः॑ । अ॒स्मान् । अ॒वि॒ष्टु॒ ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
Hellwig Grammar
- ṛbhur ← ṛbhuḥ ← ṛbhu
- [noun], nominative, singular, masculine
- “Ribhus.”
- bharāya ← bhara
- [noun], dative, singular, masculine
- “battle; weight; foray; bhṛ; load.”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- śiśātu ← śā
- [verb], singular, Present imperative
- “sharpen; whet; strengthen.”
- sātiṃ ← sātim ← sāti
- [noun], accusative, singular, feminine
- “victory; acquisition; contest.”
- samaryajid ← samarya
- [noun], neuter
- samaryajid ← jit
- [noun], nominative, singular, masculine
- “curative; removing; victorious; winning.”
- vājo ← vājaḥ ← vāja
- [noun], nominative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- asmāṃ ← mad
- [noun], accusative, plural
- “I; mine.”
- aviṣṭu ← av
- [verb], singular, Aorist imperative
- “support; help; prefer; prefer; like.”
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- mitro ← mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- varuṇo ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- māmahantām ← mah
- [verb], plural, Perfect imperative
- “give; accord.”
- aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- sindhuḥ ← sindhu
- [noun], nominative, singular, masculine
- “river; Indus; sindhu [word].”
- pṛthivī
- [noun], nominative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
सायण-भाष्यम्
ऋभुः प्रथमोऽस्माकं सातिं संभजनीयं धनं भराय संग्रामार्थं सं शिशातु सम्यक् तीक्ष्णीकरोतु । संग्रामोचितं धनमस्मभ्यं प्रयच्छत्वित्यर्थः । तथा समर्यजित् । मर्या मनुष्याः । तैः सह वर्तते इति समर्यः संग्रामः । तत्र शत्रूणां जेता वाजः एतत्संज्ञस्तृतीयश्च अस्मान् स्तोतॄन् अविष्टु अवतु संग्रामाद्रक्षत्वित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तत् मित्रादयः ममहन्तां पूजयन्तु ॥ शिशातु । ‘ शो तनूकरणे’। बहुलं छन्दसि ’ इति विकरणस्य श्लुः। ‘आदेचः’ इति आत्वम् । द्विर्भावः । ह्रस्वत्वे ‘बहुलं छन्दसि ’ इति अभ्यासस्य इत्वम् । अविष्टु । अवतेर्लोटि ‘सिब्बहुलं लेटि’ इति बहुलग्रहणात् सिप् । इडागमः । षत्वष्टुत्वे ॥ ॥ ३२ ॥
Wilson
English translation:
“May Ṛbhu supply us with wealth for war; may Vāja, victorious in battle, protect us, and may Mitra, Varuṇa, Aditi–ocean, earth, and heaven, be propitious ot this our prayer.”
Jamison Brereton
Let R̥bhu sharpen winning for the taking; let Vāja, victorious in the clash, help us.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Jamison Brereton Notes
Geldner takes bhárāya as a (quasi-)infinitive with sātím as obj. (“dass wir den Gewinn davontragen”), but the other exx. of dat. bhárāya do not show such verbal usage.
Griffith
May Rbhu send prosperity for battle, may Vaja conquering in the fight protect us.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner
Ribhu soll uns scharf machen, daß wir den Gewinn davontragen; Vaja, der Sieger im Wettstreit, soll uns beistehen. - Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel.
Grassmann
Gewinn beeile Ribhu für die Schlacht uns, uns helfe Vadscha, der in Kämpfen sieget, Das mög’ uns Mitra, Varuna gewähren und Aditi, das Meer und Erd’ und Himmel.
Elizarenkova
Да отточит Рибху для нас удачу, чтоб (мы) унесли (награду)!
Да поможет нам Ваджа, побеждающий в соревнованиях!
Пусть это нам щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!
अधिमन्त्रम् (VC)
- ऋभवः
- कुत्स आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह मेधावी श्रेष्ठ विद्वान् क्या करे, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मेधावी (समर्य्यजित्) संग्रामों के जीतनेवाले (ऋभुः) प्रशंसित विद्वान् ! (वाजः) वेगादि गुणयुक्त आप (भराय) संग्राम के अर्थ आये शत्रुओं का (संशिशातु) अच्छी प्रकार नाश कीजिये (अस्मान्) हम लोगों की (अविष्टु) रक्षा आदि कीजिये जैसे (नः) हम लोगों के लिये जो (मित्रः) मित्र (वरुणः) उत्तम गुणवाला (अदितिः) विद्वान् (सिन्धुः) समुद्र (पृथिवी) पृथिवी (उत) और (द्यौः) सूर्य्य का प्रकाश (मामहन्ताम्) सिद्ध करें उन्नति देवें वैसे ही आप (तत्) उस (सातिम्) पदार्थों के अलग-अलग करने को हम लोगों के लिये सिद्ध कीजिये ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों का यही मुख्य कार्य्य है कि जो जिज्ञासु अर्थात् ज्ञान चाहनेवाले, विद्या के न पढ़े हुए विद्यार्थियों को अच्छी शिक्षा और विद्यादान से बढ़ावें, जैसे मित्र आदि सज्जन वा प्राण आदि पवन सबकी वृद्धि करके उनको सुखी करते हैं वैसे ही विद्वान् जन भी अपना वर्ताव रक्खें ॥ ५ ॥इस सूक्त में बुद्धिमानों के गुणों के वर्णन से इस सूक्त के अर्थ की पूर्व सूक्त के अर्थ के साथ संगति है, यह जानना चाहिये ॥यह ३२ बत्तीसवाँ वर्ग और १११ एकसौ ग्यारहवाँ सूक्त समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मेधाविन् समर्यजिदृभुर्वाजो भवान् भराय शत्रून् संशिशातु। अस्मानविष्टु तथा नोऽस्मदर्थं यन्मित्रो वरुणोऽदितिः सिन्धुः पृथिवी उत द्यौर्मामहन्तां तथैव भवाँस्तत् तां सातिं नोऽस्मदर्थं निष्पादयतु ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स मेधावी नरः किं कुर्यादित्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋभुः) प्रशस्तो विद्वान् (भराय) संग्रामाय। भर इति संग्रामना०। निघं० २। १७। (सम्) (शिशातु) क्षयतु। अत्र शो तनूकरण इत्यस्मात् श्यनः स्थाने बहुलं छन्दसीति श्लुः। ततः श्लाविति द्वित्वम्। (सातिम्) संविभागम् (समर्यजित्) यः समर्यान् संग्रामान् जयति सः। समर्य इति संग्रामना०। निघं० २। १७। (वाजः) वेगादिगुणयुक्तः (अस्मान्) (अविष्टु) रक्षणादिकं करोतु। अत्रावधातोर्लोटि सिबुत्सर्ग इति सिब्विकरणः। (तन्नः०) इत्यादि पूर्ववत् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विदुषामिदमेव मुख्यं कर्मास्ति यद् जिज्ञासूनविदुषो विद्यार्थिनः सुशिक्षाविद्यादानाभ्यां वर्द्धयेयुः। यथा मित्रादयः प्राणादयो वा सर्वान् वर्द्धयित्वा सुखयन्ति तथैव विद्वांसोऽपि वर्त्तेरन् ॥ ५ ॥।अत्र मेधाविनां गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह संगतिरस्तीति वेद्यम् ॥इति द्वात्रिंशो वर्ग एतत्सूक्तं (१११) च समाप्तम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वानांचे हेच मुख्य कार्य आहे की जे जिज्ञासू अर्थात ज्ञानी लोक आहेत त्यांनी अज्ञानी विद्यार्थ्यांना चांगले शिक्षण देऊन विद्यादानाने वाढवावे. जसे मित्र किंवा प्राणवायू सर्वांची वृद्धी करून त्यांना सुखी करतात तसेच विद्वान लोकांनीही आपले वर्तन ठेवावे. ॥ ५ ॥