१०८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ य इन्द्राग्नी ’ इति त्रयोदशर्चं तृतीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभमैन्द्राग्नम् । तथा चानुक्रान्तं – ‘य इन्द्राग्नी सप्तोनैन्द्राग्नं तु ’ इति । विनियोगो लैङ्गिकः ॥

Jamison Brereton

108
Indra and Agni
Kutsa Āṅgirasa
13 verses: triṣṭubh
For the ritual pairing of Indra and Agni, see the introduction to I.21. This hymn is structured by patterned repetition that becomes decidedly more restrictive in the second half of the hymn. The vocative of the dual dvandva “o Indra and Agni” occurs in every verse but the middle one (vs. 6). In the first five verses this vocative moves around the verse (though it always occurs in second position in its pāda), but in the second half (vss. 7–13) it always occurs in second position of the first pāda, after the subordinator yád “when” (except in the final verse [13], where it appears after evā́ in the same position). The second half of these same verses (7–12) is a refrain, which has slowly been assembled in the earlier part of the hymn: its sec ond half is also found in 1d and 6d, and in part in 5d; the end of its first half first appears in 6c. These elements all come together first in 7cd. And the first halves of these same verses are thematically superimposable: in each verse several different potential locations of the gods are listed, which they are urged to leave in order to come to us.
The contents of the first six verses are more various. The united front and the joint activities of Indra and Agni are emphasized, though some verses have a dis tinctly Indraic character (esp. vs. 3, where both gods are called “Vṛtra-smashers”) and some are more in Agni’s camp (esp. vs. 4). The middle verse (6) is, as noted above, the only verse without an address to the gods (or any mention of them by name), and it also contains 1st-person direct speech. In it the speaker recalls his words when he “chose” the gods, presumably as his priests, and these words announce the necessity for competing with others (in this case the other human “lords” [not, in our opinion, the nonhuman Asuras, the later Vedic opponents of the gods]) for the gods’ visitation, the theme that will dominate the rest of the hymn. Though we hesitate to call verse 6 an omphalos, it does serve as pivot point for the hymn, and its deliberately different structure from both what precedes and what follows marks it and its position as exceptional.

Jamison Brereton Notes

Indra and Agni

01 य इन्द्राग्नी - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ ।
तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

02 यावदिदं भुवनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम् ।
तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥

03 चक्राथे हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ ।
तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ॥

04 समिद्धेष्वग्निष्वानजाना यतस्रुचा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा ।
ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥

05 यानीन्द्राग्नी चक्रथुर्विर्याणि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यानी॑न्द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि ।
या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

06 यदब्रवं प्रथमम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदब्र॑वं प्रथ॒मं वां॑ वृणा॒नो॒३॒॑ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ ।
तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

07 यदिन्द्राग्नी मदथः - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

08 यदिन्द्राग्नी यदुषु - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्राग्नी॒ यदु॑षु तु॒र्वशे॑षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

09 यदिन्द्राग्नी अवमस्याम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्राग्नी अव॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्यां॑ पर॒मस्या॑मु॒त स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

10 यदिन्द्राग्नी परमस्याम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्राग्नी पर॒मस्यां॑ पृथि॒व्यां म॑ध्य॒मस्या॑मव॒मस्या॑मु॒त स्थः ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

11 यदिन्द्राग्नी दिवि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

12 यदिन्द्राग्नी उदिता - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये॑ दि॒वः स्व॒धया॑ मा॒दये॑थे ।
अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥

13 एवेन्द्राग्नी पपिवांसा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒वेन्द्रा॑ग्नी पपि॒वांसा॑ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना॑नि ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥