सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ यज्ञो देवानाम् ’ इति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘ यज्ञस्तृचम्’ इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥
Jamison Brereton
107
All Gods
Kutsa Āṅgirasa
3 verses: triṣṭubh
The first verse of this brief and elementary hymn continues the theme of “broad space out of narrowness” found in the refrain of the previous hymn.
Jamison Brereton Notes
All Gods
01 यज्ञो देवानाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नम्(=सुखम्)
आदि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
आ वो॒ ऽर्वाची॑(=अभिमुखी) सुम॒तिर् व॑वृत्याद्
अं॒होश्(=पापि)-चि॒द् या व॑रिवो॒++(=धन)+++-वित्-त॑रा +आस॑त् ॥
मूलम् ...{Loading}...
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
यज्ञो꣡ देवा꣡नाम् प्र꣡ति एति सुम्न꣡म्
आ꣡दित्यासो भ꣡वता मॄळय꣡न्तः+
आ꣡ वो अर्वा꣡ची सुमति꣡र् ववृत्याद्
अंहो꣡श् चिद् या꣡ वरिवोवि꣡त्तरा꣡सत्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
práti ← práti (invariable)
{}
sumnám ← sumná- (nominal stem)
{case:NOM, gender:N, number:SG}
yajñáḥ ← yajñá- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́dityāsaḥ ← ādityá- (nominal stem)
{case:VOC, gender:M, number:PL}
bhávata ← √bhū- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
mr̥ḷayántaḥ ← √mr̥ḍ- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
arvā́cī ← arvā́ñc- (nominal stem)
{case:NOM, gender:F, number:SG}
sumatíḥ ← sumatí- (nominal stem)
{case:NOM, gender:F, number:SG}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
vavr̥tyāt ← √vr̥t- (root)
{number:SG, person:3, mood:OPT, tense:PRF, voice:ACT}
aṁhóḥ ← aṁhú- (nominal stem)
{case:ABL, gender:M, number:SG}
ásat ← √as- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
cit ← cit (invariable)
{}
varivovíttarā ← varivovíttara- (nominal stem)
{case:NOM, gender:F, number:SG}
yā́ ← yá- (pronoun)
{case:NOM, gender:F, number:SG}
पद-पाठः
य॒ज्ञः । दे॒वाना॑म् । प्रति॑ । ए॒ति॒ । सु॒म्नम् । आदि॑त्यासः । भव॑त । मृ॒ळ॒यन्तः॑ ।
आ । वः॒ । अ॒र्वाची॑ । सु॒ऽम॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्ऽत॑रा । अस॑त् ॥
Hellwig Grammar
- yajño ← yajñaḥ ← yajña
- [noun], nominative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- praty ← prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- eti ← i
- [verb], singular, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- sumnam ← sumna
- [noun], accusative, singular, neuter
- “favor; benevolence; sumna [word]; entreaty; favor.”
- ādityāso ← ādityāsaḥ ← āditya
- [noun], vocative, plural, masculine
- “sun; Aditya; Surya; āditya [word].”
- bhavatā ← bhū
- [verb], plural, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- mṛᄆayantaḥ ← mṛḍay ← √mṛḍ
- [verb noun], nominative, plural
- “pardon.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- ‘rvācī ← arvācī ← arvāñc
- [noun], nominative, singular, feminine
- “approaching; facing; less.”
- sumatir ← sumatiḥ ← sumati
- [noun], nominative, singular, feminine
- “benevolence; favor; Sumati.”
- vavṛtyād ← vavṛtyāt ← vṛt
- [verb], singular, Perfect optative
- “behave; happen; exist; return; dwell; die; roll; continue; act; exist; feed on; issue; move; travel; proceed; turn; situate; drive; account for; begin; do; inhere; revolve.”
- aṃhoś ← aṃhoḥ ← aṃhu
- [noun], ablative, singular, masculine
- cid ← cit
- [adverb]
- “even; indeed.”
- yā ← yad
- [noun], nominative, singular, feminine
- “who; which; yat [pronoun].”
- varivovittarāsat ← varivaḥ ← varivas
- [noun], neuter
- “room; varivas [word]; space; escape.”
- varivovittarāsat ← vittarā ← vittara
- [noun], nominative, singular, feminine
- varivovittarāsat ← asat ← as
- [verb], singular, Present conjunctive (subjunctive)
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
अस्मदीयः यज्ञो देवानाम् इन्द्रादीनां सुम्नं सुखं प्रत्येति प्राप्नोतु ।
अपि च हे आदित्यासः आदित्याः मृळयन्तः अस्मान् सुखयन्तः भवत ।
तथा वः युष्माकं सुमतिः शोभना मतिः भद्रानुग्रहपरा बुद्धिः अर्वाची अस्मदभिमुखी आ ववृत्यात् आवर्तताम् ।
या मतिः अंहोश् चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य वरिवोवित्तरा । वरिवः इति धननाम । अतिशयेन धनस्य लम्भयित्री असत् भवेत् ।
सैषा मतिरस्मान् रक्षतुं वर्ततामित्यर्थः ॥
भवत । आमन्त्रितं पूर्वमविद्यमानवत्’ इति आदिल्यास इति पादादौ वर्तमानस्य आमन्त्रितस्य अविद्यमानवत्वेनास्य पादादित्वात् ‘०अपादादौ’ इति पर्युदासात् निघाताभावः ।
मृळ्यन्तः । ‘ मृड सुखने ‘। प्यन्तात् लटः शतृ । शप् । छन्दस्युभयथा ’ इति शतुः आर्धधातुकत्वेन अदुपदेशात् लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते ।
ववृत्यात् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुलं छन्दसि ’ इति शप: श्लुः ।
अंहोः । ‘ अहि गतौ ’ । इदित्त्वात् नुम् । औणादिक उप्रत्ययः ।
वरिवोवित्तरा । ‘विद्लृ लाभे’। अस्मादन्तर्भावितण्यर्थात् क्विप् । तत आतिशायनिक तरप् ।
असत् ।’ अस भुवि ‘। लेटि अडागमः ॥
भट्टभास्कर-टीका
अयं यज्ञो ऽस्मदीयं धनं देवानां सुम्नं सुखं प्रति एति एतु प्राप्नोतु सुखं सम्पादयतु ।
यद्वा - अयं देवानां यज्ञः अस्माकं सुखं प्रत्येतु प्रत्याययतु ।
किञ्च - हे आदित्यासः आदित्याः अस्मान् मृडयन्तस् सुखयन्तो भवत । असुन्, आमन्त्रितस्याविद्यमानत्वात्तिङन्तं न निहन्यते । ‘छन्दस्युभयथा’ इति शतुरार्धधातुकत्वे ‘अदुपदेशात्’ इति लसार्वधातुकानुदात्तत्वाभावः ।
किञ्च - वः यष्माकं या सुमतिः शोभनात्मिकानुग्रहपरा मतिः सा ऽर्वाची अस्मद्-अभिमुखी आववृत्यात् आवर्तताम् ।
वृतेर्व्यत्ययेन परस्मैपदम्, लिङि यासुट्, ‘बहुलं छन्दसि’ इति शप् श्लुः । अर्वागञ्चतीत्यर्वाची, ऋत्विगादिना क्विन्, ‘अञ्चतेश्चोपसङ्ख्यानम्’ इति ङीप्, ‘मन्क्तिन्व्याख्यान’ इत्यादिना सुमतिशब्दस्योत्तरपदान्तोदात्तत्वम् ।
पुनरपि सुमतिर्विशेष्यते - या युष्माकं सुमतिः अंहोः हनन-शीलस्य दुरात्मनः चित् स्ववच्छेत्री ।
छिदेः कर्तरि क्विप्, आदिवर्णव्यत्ययः ।
हन्तीत्यंहुः, हन्तेरौणादिक उप्रत्ययः । आद्यो हकारोन्तेवतिष्ठते, नकारस्यानुस्वारः ।
यद्वा - अहि गतौ, स एव प्रत्ययः । गत्यर्थाश्च बुद्ध्यर्थाः । पुरुषस्य या चित् चेतिः । चेततेः क्विप् । ज्ञाता हि मतिस्सुमतिर्भवतीति भावः ।
व्युत्पत्तिद्वयेपि चिच्छब्दस्यानुदात्तत्वं मृग्यम् ।
अथ ब्रूमः - चिद् इति निपातः चादित्वादनुदात्तः, अवधाराणे वर्तते, इवार्थे वा ।
अंहोर् एव ज्ञातुरिव वा या मतिः सा आवर्ततामिति ।
वरिवोवित्तरा च या मतिर् असत् भवेत् । अस्तेर्लेङन्तस्य अडागमः । सा आवर्ततामिति ।
वरिवो धनं, तस्य वेदयित्री लम्भयित्री वरिवोवित् । विन्दतेर्ण्यन्तात्क्विपि, ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक्, ततोतिशायने तरप्प्रत्ययः । ज्ञातुरेव हि मतिर्वरिवोवित्तरा भवति । तस्माद्या ईदृशी मतिर्भवति सा सुमतिरस्मानावर्ततामिति ॥
Wilson
English translation:
“May our sacrifice give satisfaction to the gods; Ādityas, be gracious, and may your good intentions be directed towards us, so as to be abundant source of affliction to the poor.”
Jamison Brereton
The sacrifice goes toward the benevolence of the gods: o Ādityas, become compassionate.254 I.108
Your benevolent thought, inclined our way, should turn you hither—that which will be excellent at finding a wide place even out of narrow
straits.
Jamison Brereton Notes
I take ā́… vavṛtyāt as transitive, with vaḥ as object, contra all standard tr.
An intransitive tr. is tempting (and see VII.59.4), but this stem is overwhelming transitive elsewhere.
Griffith
THE sacrifice obtains the Gods’ acceptance: be graciously inclined to us, Adityas.
Hitherward let your favour be directed, and be our best deliverer from trouble.
Keith
The sacrificer seeketh the favour of the gods;
Be ye kindly, O Adityas;
May thy lovingkindness come hither,
That it may the more free us from affliction.
Geldner
Das Opfer kommt der Huld der Götter entgegen. Adityas! Seid barmherzig! Eure Gunst soll zu uns einlenken, die auch aus Not am besten befreien wird.
Grassmann
Zur Huld der Götter eilet hin das Opfer, o seid uns gnädig, ihr Aditi-Söhne, Zu uns hinstrebend lenk euch eure Gunst her, die auch aus Drangsal freisten Raum uns schaffe.
Elizarenkova
Жертва движется навстречу милости богов.
О Адитьи, будьте снисходительны!
Да повернет сюда ваша благожелательность,
Та, что лучше всех находит широкий выход даже из узости!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- कुत्स आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब तीन ऋचावाले एकसौ सातवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र से समस्त विद्वान् जन कैसे हों, यह उपदेश किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मृडयन्तः) हे आनन्दित करते हुए (आदित्यासः) सूर्य्य के तुल्य विद्यायोग से प्रकाश को प्राप्त विद्वानो ! तुम जो (देवानाम्) विद्वानों की (यज्ञः) सङ्गति से सिद्ध हुआ शिल्प काम (सुम्नम्) सुख की (प्रति, एति) प्रतीति कराता है, उसको प्रकट करनेहारे (भवत) होओ, (या) जो (वः) तुम लोगों को (अंहोः) विशेष ज्ञान जैसे हो वैसे (अर्वाची) इस समय की (सुमतिः) उत्तम बुद्धि (ववृत्यात्) वर्त्ति रही है वह (चित्) भी हम लोगों के लिये (वरिवोवित्तरा) ऐसी हो कि जिससे उत्तम जनों की अच्छी प्रकार शुश्रूषा (आ, असत्) सब ओर से होवे ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस संसार में विद्वानों को चाहिये कि जो उन्होंने अपने पुरुषार्थ से शिल्पक्रिया प्रत्यक्ष कर रक्खी हैं, उनको सब मनुष्यों के लिये प्रकाशित करें कि जिससे बहुत मनुष्य शिल्पक्रियाओं को करके सुखी हों ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मृडयन्त आदित्यासो विद्वांसो यूयं यो देवानां यज्ञः सुम्नं प्रत्येति तस्य प्रकाशका भवत। या वोहोरर्वाची सुमतिर्ववृत्यात् सा चिदस्मभ्यं वरिवोवित्तराऽऽसद् भवतु ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
विश्वे देवाः कीदृशा इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यज्ञः) सङ्गत्या सिद्धः शिल्पाख्यः (देवानाम्) (प्रति) (एति) प्राप्नोति प्रापयति। अत्रान्तर्गतो ण्यर्थः। (सुम्नम्) सुखम् (आदित्यासः) सूर्य्यवद्विद्यायोगेन प्रकाशिता विद्वांसः (भवत) अत्रान्येषामपि दृश्यत इति दीर्घः। (मृडयन्तः) आनन्दयन्तः (आ) (वः) युष्माकम् (अर्वाची) इदानीन्तनी (सुमतिः) शोभना प्रज्ञा (ववृत्यात्) वर्त्तेत। अत्र व्यत्ययेन परस्मैपदम् शपः स्थाने श्लुश्च। (अंहोः) विज्ञानवत्। अत्राहि धातोरौणादिक उः प्रत्ययः। (चित्) अपि (या) (वरिवोवित्तरा) वरिवः सेवनं विद्वद्वन्दनं वा यया सुमत्या सातिशयिता (असत्) भवतु ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अस्मिञ्जगति विद्वद्भिः स्वपुरुषार्थेन याः शिल्पक्रियाः प्रत्यक्षीकृतास्ताः सर्वेभ्यो मनुष्येभ्यः प्रकाशिताः कार्या यतो बहवो मनुष्याः शिल्पक्रियाः कृत्वा सुखिनः स्युः ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात संपूर्ण विद्वानांच्या गुणांचे वर्णन आहे. त्यामुळे या सूक्ताची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या जगात विद्वानांनी आपल्या पुरुषार्थाने जी शिल्पविद्या (कारागिरी) प्रत्यक्ष केलेली आहे. त्यांनी ती सर्व माणसांसाठी प्रकट करावी ज्यामुळे पुष्कळ माणसे शिल्पक्रियेमुळे सुखी व्हावीत. ॥ १ ॥
02 उप नो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
मूलम् ...{Loading}...
उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
उ꣡प नो देवा꣡ अ꣡वसा꣡ गमन्तु
अ꣡ङ्गिरसां सा꣡मभि स्तूय꣡मानाः
इ꣡न्द्र इन्द्रियइ꣡र् मरु꣡तो मरु꣡द्भिर्
आदित्यइ꣡र् नो अ꣡दितिः श꣡र्म यंसत्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
ávasā ← ávas- (nominal stem)
{case:INS, gender:N, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
gamantu ← √gam- (root)
{number:PL, person:3, mood:IMP, tense:AOR, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
úpa ← úpa (invariable)
{}
áṅgirasām ← áṅgiras- (nominal stem)
{case:GEN, gender:M, number:PL}
sā́mabhiḥ ← sā́man- (nominal stem)
{case:INS, gender:N, number:PL}
stūyámānāḥ ← √stu- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:PASS}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
indriyaíḥ ← indriyá- (nominal stem)
{case:INS, gender:M, number:PL}
marúdbhiḥ ← marút- (nominal stem)
{case:INS, gender:M, number:PL}
marútaḥ ← marút- (nominal stem)
{case:NOM, gender:M, number:PL}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
ādityaíḥ ← ādityá- (nominal stem)
{case:INS, gender:M, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śárma ← śárman- (nominal stem)
{case:ACC, gender:N, number:SG}
yaṁsat ← √yam- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
पद-पाठः
उप॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न्तु॒ । अङ्गि॑रसाम् । साम॑ऽभिः । स्तू॒यमा॑नाः ।
इन्द्रः॑ । इ॒न्द्रि॒यैः । म॒रुतः॑ । म॒रुत्ऽभिः॑ । आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ॥
Hellwig Grammar
- upa
- [adverb]
- “towards; on; next.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- avasā ← avas
- [noun], instrumental, singular, neuter
- “aid; favor; protection.”
- gamantv ← gamantu ← gam
- [verb], plural, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- aṅgirasāṃ ← aṅgirasām ← aṅgiras
- [noun], genitive, plural, masculine
- “Aṅgiras; Aṅgiras; Brahman; Atharva-Veda; aṅgiras [word]; Aṅgiras.”
- sāmabhi ← sāman
- [noun], instrumental, plural, neuter
- “Sāman; Sama-Veda; song; sāman [word]; hymn.”
- stūyamānāḥ ← stu
- [verb noun], nominative, plural
- “laud; praise; declare; stu.”
- indra ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- indriyair ← indriyaiḥ ← indriya
- [noun], instrumental, plural, masculine
- maruto ← marutaḥ ← marut
- [noun], nominative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- marudbhir ← marudbhiḥ ← marut
- [noun], instrumental, plural, masculine
- “Marut; vāta; wind; Vayu.”
- ādityair ← ādityaiḥ ← āditya
- [noun], instrumental, plural, masculine
- “sun; Aditya; Surya; āditya [word].”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- śarma ← śarman
- [noun], accusative, singular, neuter
- “protection; protective covering; refuge; joy.”
- yaṃsat ← yam
- [verb], singular, Aorist conj./subj.
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
सायण-भाष्यम्
देवाः दानादिगुणयुक्ताः सर्वे देवाः अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ताः नः अस्मान् स्तोतॄन् उप आ गमन्तु उपागच्छन्तु प्राप्नुवन्तु । कथंभूताः। अङ्गिरसाम् एतत्संज्ञकानामृषीणां संबन्धिभिः सामभिः प्रगीतैर्मन्त्रैः स्तूयमानाः । अपि च इन्द्रः इन्द्रियैः । धननामैतत् । स्वसंबन्धिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा मरुतः सप्तगणरूपा एकोनपञ्चाशत्संख्याकाः ‘ ईदृङ् चान्यादृङ् च ’ इत्येवमादिनामानो देवाः मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैः वायुभिः सहास्मानागच्छन्तु। तथा अदितिः अखण्डनीया अदीना वा देवमाता आदित्यैः स्वकीयैः पुत्रैः सह नः अस्मभ्यं शर्म सुखं यंसत् यच्छतु ॥ गमन्तु । लोटि बहुलं छन्दसि’ इति शपो लुक् । ‘ छन्दस्युभयथा ’ इति झेः आर्धधातुकत्वेन ङित्त्वाभावात् ‘ गमहन’ इत्यादिना उपधालोपाभावः । यंसत् । यम उपरमे ‘। लेटि अडागमः ।’ सिब्बहुलं लेटि’ इति सिप् ॥
Wilson
English translation:
“May the gods, who are to be lauded by the hymns of the Aṅgirasas, come hither for our protection; may Indra with his treasures, the Maruts with the vital airs, and Aditi with the Ādityas (come and) give us felicity.”
Jamison Brereton
Let the gods come close to us here with help, being praised with the melodies of the Aṅgirases.
Indra with his Indrian powers, the Maruts with the Maruts, Aditi with the Ādityas will extend shelter to us.
Griffith
By praise-songs of Angirases exalted, may the Gods come to us with their protection.
May Indra with his powers, Maruts with Maruts, Aditi with Adityas grant us shelter.
Geldner
Die Götter sollen mit ihrem Beistand zu uns kommen, mit den Weisen der Angiras´ besungen, Indra mit den Indrischen, die Marut mit den Marut, Aditi mit den Aditya´s sollen uns ihren Schutz gewähren.
Grassmann
Die Götter mögen hülfreich zu uns kommen, gepriesen durch der Angiras Gesänge; Uns reiche Indra Schutz mit Indrafreunden, mit den Aditja’s Aditi, mit Rudra’s Rudra.
Elizarenkova
Да придут к нам боги о поддержкой,
Прославляемые напевами Ангирасов!
Индра с силами Индры, Маруты с силами Марутов,
Адити с Адитьями пусть даруют нам защиту!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- कुत्स आङ्गिरसः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हों, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सामभिः) सामवेद के गानों से (स्तूयमानाः) स्तुति को प्राप्त होते हुए (आदित्यैः) पूर्ण विद्यायुक्त मनुष्य वा बारह महीनों (मरुद्भिः) विद्वानों वा पवनों और (इन्द्रियैः) धनों के सहित (इन्द्रः) सभाध्यक्ष (मरुतः) वा पवन (अदितिः) विद्वानों का पिता वा सूर्य्य प्रकाश और (देवाः) विद्वान् जन (अङ्गिरसाम्) प्राणविद्या के जाननेवालों (नः) हम लोगों के (अवसा) रक्षा आदि व्यवहार से (उप, आ, गमन्तु) समीप में सब प्रकार से आवें और (नः) हम लोगों के लिये (शर्म) सुख (यंसत्) देवें ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ज्ञानप्रचार सीखनेहारे जन जिन विद्वानों के समीप वा विद्वान् जन जिन विद्यार्थियों के समीप जावें, वे विद्या, धर्म और अच्छी शिक्षा के व्यवहार को छोड़कर और कर्म कभी न करें, जिससे दुःख की हानि होके निरन्तर सुख की सिद्धि हो ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: सामभिः स्तूयमाना आदित्यैर्मरुद्भिरिन्द्रियैः सहेन्द्रो मरुतोऽदितिर्देवाश्चाङ्गिरसां नोऽस्माकमवसोपागमन्तु ते नोऽस्मभ्यं शर्म्म यंसत् प्रददतु ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कीदृशा इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उप) सामीप्ये (नः) अस्माकम् (देवाः) विद्वांसः (अवसा) रक्षणादिना (आ) सर्वतः (गमन्तु) गच्छन्तु (अङ्गिरसाम्) प्राणविद्याविदाम् (सामभिः) सामवेदस्थैर्गानैः (स्तूयमानाः) (इन्द्रः) सभाद्यध्यक्षः (इन्द्रियैः) धनैः (मरुतः) पवनाः (मरुद्भिः) विद्वद्भिः पवनैर्वा (आदित्यैः) पूर्णविद्यैर्मनुष्यैर्द्वादशभिर्मासैर्वा सह (नः) अस्मभ्यम् (अदितिः) विद्वत्पिता सूर्यदीप्तिर्वा (शर्म्म) सुखम् (यंसत्) यच्छन्तु प्रददतु। अत्र वचनव्यत्ययेन बहुवचनस्थान एकवचनम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिज्ञासवो येषां विदुषां विद्वांसो वा जिज्ञासूनां सामीप्यं गच्छेयुस्ते नैव विद्याधर्मसुशिक्षाव्यवहारं विहायान्यत्कर्म कदाचित्कुर्य्युः। यतो दुःखहान्या सुखं सततं सिध्येत् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जिज्ञासू लोक ज्या विद्वानांच्या जवळ किंवा विद्वान लोक ज्या विद्यार्थ्याजवळ जातील त्यांनी विद्या, धर्म व चांगल्या शिक्षणाचा व्यवहार सोडून इतर कर्म कधी करू नये. ज्यामुळे दुःख नाहीसे होऊन निरंतर सुखाची सिद्धी व्हावी. ॥ २ ॥
03 तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
मूलम् ...{Loading}...
तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - कुत्स आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡न् न इ꣡न्द्रस् त꣡द् व꣡रुणस् त꣡द् अग्नि꣡स्
त꣡द् अर्यमा꣡ त꣡त् सविता꣡ च꣡नो धात्
त꣡न् नो मित्रो꣡ व꣡रुणो मामहन्ताम्
अ꣡दितिः सि꣡न्धुः पृथिवी꣡ उत꣡ द्यउः꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
Morph
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
aryamā́ ← áryaman- (nominal stem)
{case:NOM, gender:M, number:SG}
cánaḥ ← cánas- (nominal stem)
{case:NOM, gender:N, number:SG}
dhāt ← √dhā- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
māmahantām ← √maṁh- (root)
{number:PL, person:3, mood:IMP, tense:PRF, voice:MED}
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}
síndhuḥ ← síndhu- (nominal stem)
{case:NOM, gender:M, number:SG}
utá ← utá (invariable)
{}
पद-पाठः
तत् । नः॒ । इन्द्रः॑ । तत् । वरु॑णः । तत् । अ॒ग्निः । तत् । अ॒र्य॒मा । तत् । स॒वि॒ता । चनः॑ । धा॒त् ।
तत् । नः॒ । मि॒त्रः । वरु॑णः । म॒म॒ह॒न्ता॒म् । अदि॑तिः । सिन्धुः॑ । पृ॒थि॒वी । उ॒त । द्यौः ॥
Hellwig Grammar
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indras ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- varuṇas ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- agnis ← agniḥ ← agni
- [noun], nominative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- aryamā ← aryaman
- [noun], nominative, singular, masculine
- “Aryaman; aryaman [word]; sun.”
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- cano ← canaḥ ← canas
- [noun], accusative, singular, neuter
- “delight.”
- dhāt ← dhā
- [verb], singular, Aorist conj./subj.
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- mitro ← mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- varuṇo ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- māmahantām ← mah
- [verb], plural, Perfect imperative
- “give; accord.”
- aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- sindhuḥ ← sindhu
- [noun], nominative, singular, masculine
- “river; Indus; sindhu [word].”
- pṛthivī
- [noun], nominative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
सायण-भाष्यम्
यदस्माभिः प्रार्थ्यमानमन्नमस्ति । चन इत्यन्ननाम । तत् तादृशं चनः अन्नं नः अस्मभ्यम् इन्द्रः धात् दधातु ददातु । एवं तद्वरुणः इत्यादावपि योज्यम् । तत् इदमिन्द्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयः ममहन्तां पूजयन्तु पालयन्वित्यर्थः ॥ चनः । ‘ चायृ पूजानिशामनयोः । ‘चायेरन्ने ह्रस्वश्च ’ ( उ. सू. ४. ६३९) इति असुन् नुडागमश्च धातोर्ह्रस्वत्वं च । वलि लोपः। नित्त्वादाद्युदात्तत्वम् । धात् । छन्दसि लुङ्लङलिटः’ इति प्रार्थनायां लुङ् । ‘ गातिस्था’ इति सिचो लुक् ॥ ॥ २५ ॥
Wilson
English translation:
“May Indra, may Varuṇa, may Agni, may Aryaman, may Savitā, bestow upon us that food (which we solicit); and may Mitra, Varuṇa, Aditi–ocean, earth and heaven, preserve it (to us).”
Jamison Brereton
In this of ours shall Indra take delight, in this shall Varuṇa, in this Agni, in this shall Aryaman, in this Savitar take delight.
– This let Mitra and Varuṇa grant to us, and Aditi, River, and Earth and Heaven.
Griffith
This laud of ours may Varuna and Indra, Aryaman Agni, Savitar find pleasant.
This prayer’ of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner
Das sollen uns Indra, das Varuna, das Agni, das Aryaman und Savitri gut aufnehmen. Das sollen uns Mitra und Varuna gewähren, Aditi, Sindhu, Erde und Himmel!
Grassmann
Das mög’ uns Indra, Varuna und Agni, das Arjaman und Savitar verleihen; Das mög’ uns Mitra, Varuna gewähren, und Aditi, das Meer und Erd’ und Himmel.
Elizarenkova
В этом нас Индра, в этом Варуна, в этом Агни,
В этом Арьяман, в этом Савитар пусть нас удовлетворит!
Пусть нам это щедро даруют Митра, Варуна,
Адити, Синдху, Земля и Небо!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- कुत्स आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हों, यह विषय अगले मन्त्र में कहा है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (मित्रः) मित्रजन (वरुणः) श्रेष्ठ विद्वान् (अदितिः) अखण्डित आकाश (सिन्धुः) समुद्र (पृथिवी) भूमि (उत) और (द्यौः) सूर्य आदि का प्रकाश (नः) हमको (मामहन्ताम्) आनन्दित करते हैं (तत्) वैसे (इन्द्रः) बिजुली वा धनाढ्य जन (नः) हमारे लिये (तत्) उस धन वा अन्न को अर्थात् उनके दिये हुए धनादि पदार्थ को (वरुणः) जल वा गुणों से उत्कृष्ट (तत्) उस शरीरसुख को (अग्निः) पावक अग्नि वा न्यायमार्ग में चलानेवाला विद्वान् (तत्) उस आत्मसुख को (अर्यमा) नियमकर्त्ता पवन वा न्यायकर्त्ता सभाध्यक्ष (तत्) इन्द्रियों के सुख को (सविता) सूर्य वा धर्म कार्य्यों में प्रेरणा करनेवाला धर्मज्ञ जन (तत्) उस सामाजिक सुख और (चनः) अन्न को (धात्) धारण करता वा धारण करे ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे संसारस्थ पृथिवी आदि पदार्थ सुख देनेवाले हैं, वैसे ही विद्वानों को सुख देनेवाले होना चाहिये ॥ ३ ॥इस सूक्त में समस्त विद्वानों के गुणों का वर्णन है। इससे इस सूक्त की पिछले सूक्त के अर्थ के साथ सङ्गति है, यह जानना चाहिये ॥यह १०७ एकसौ सातवाँ सूक्त और २५ पच्चीसवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा मित्रो वरुणोऽदितिः सिन्धुः पृथिवी उत द्यौर्वा मामहन्तां तत् तथेन्द्रो नस्तद्वरुणस्तदग्निस्तदर्यमा तत् सविता तच्च नो धात् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कीदृशा इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) धनम्। अन्नम् (नः) अस्मभ्यम् (इन्द्रः) विद्युत् धनाध्यक्षो वा (तत्) शारीरं सुखम् (वरुणः) जलं गुणैरुत्कृष्टो वा (तत्) आत्मसुखम् (अग्निः) प्रसिद्धो भौतिको न्यायमार्गे गमयिता विद्वान् वा (तत्) इन्द्रियसुखम् (अर्यमा) नियन्ता वायुर्न्यायकर्त्ता वा (तत्) सामाजिकं सुखम् (सविता) सूर्यो धर्मकृत्येषु प्रेरको वा (चनः) अन्नम् (धात्) धारयेत् (तन्नो मित्रो०) इति पूर्ववत् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्यथा संसारस्थाः पृथिव्यादयः पदार्थाः सुखप्रदाः सन्ति तथैव सुखप्रदातृभिर्भवितव्यम् ॥ ३ ॥अत्र विश्वेषां देवानां गुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥इति सप्तदशतमं सूक्तं पञ्चविंशो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे संसारातील पृथ्वी इत्यादी पदार्थ सुख देणारे असतात तसे विद्वानांनी सुख देणारे बनले पाहिजे. ॥ ३ ॥