१०७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ यज्ञो देवानाम् ’ इति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘ यज्ञस्तृचम्’ इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥

Jamison Brereton

107
All Gods
Kutsa Āṅgirasa
3 verses: triṣṭubh
The first verse of this brief and elementary hymn continues the theme of “broad space out of narrowness” found in the refrain of the previous hymn.

Jamison Brereton Notes

All Gods

01 यज्ञो देवानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नम्(=सुखम्)
आदि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑
आ वो॒ ऽर्वाची॑(=अभिमुखी) सुम॒तिर् व॑वृत्याद्
अं॒होश्(=पापि)-चि॒द् या व॑रिवो॒++(=धन)+++-वित्-त॑रा +आस॑त्

02 उप नो - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा॑नाः ।
इन्द्र॑ इन्द्रि॒यैर्म॒रुतो॑ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ॥

03 तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद॑र्य॒मा तत्स॑वि॒ता चनो॑ धात् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥