सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘जातवेदसे ’ इति एकर्चं षष्ठं सूक्तं मरीचिपुत्रस्य कश्यपस्यार्षं त्रैष्टुभम् । जातवेदोगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्तु कश्यपार्षम्’ इति । अहर्गणेषु द्वितीयादिष्वहःस्वाग्निमारुते जातवेदस्यनिविद्धानात् पूर्वमेषा शंसनीया । सूत्रितं च-’ जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम् ’ (आश्व. श्रौ. ७. १ ) इति ॥
Jamison Brereton
99
Agni Jātavedas
Kaśyapa Mārīca
1 verse: triṣṭubh
This one-verse hymn is the shortest of the R̥gveda. Embedded in the Kutsa hymns and placed at the end of his Agni cycle (I.94–98), it is the only hymn attributed to Kaśyapa Mārīca in Maṇḍala I, though a number of hymns and verses in hymns are ascribed to him elsewhere, especially in Maṇḍala IX. Its message is simple and straightforward. The imagery of the boat and the river matches that in I.97.7–8. Both because of this agreement and because the first of Kutsa’s Agni hymns begins with a praise of Jātavedas, also in the dative case (I.94.1a), this hymn seems well integrated in the Kutsa cycle.
Jamison Brereton Notes
Agni The only single-verse hymn in the RV, it closes Kutsa’s Agni cycle. Though attributed to Kaśyapa Mārīca by the Anukramaṇī, it shows clear connections with other parts of Kutsa’s Agni hymns, for which see published introduction.
Comm. I.100-191
01 जातवेदसे सुनवाम - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
जा॒तवे॑दसे(=जातज्ञानाय) सुनवाम॒ सोम॑म्
अरातीय॒तो(=शत्रुकामाय) निद॑हाति॒ वेदः॑(=वेत्तीति)।
स नः॑ पर्ष॒द्(=अपारयत्) अति॑ दु॒र्गाणि॒ विश्वा॑
ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः॥
मूलम् ...{Loading}...
जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒तात्य॒ग्निः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निरग्निर्जातवेदा वा
- ऋषिः - कश्यपो मारीचः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
जात꣡वेदसे सुनवाम सो꣡मम्
अरातीयतो꣡ नि꣡ दहाति वे꣡दः
स꣡ नः पर्षद् अ꣡ति दुर्गा꣡णि वि꣡श्वा
नावे꣡व सि꣡न्धुं दुरिता꣡ति अग्निः꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
jātávedase ← jātávedas- (nominal stem)
{case:DAT, gender:M, number:SG}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
sunavāma ← √su- (root)
{number:PL, person:1, mood:SBJV, tense:PRS, voice:ACT}
arātīyatáḥ ← √arātīy- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}
dahāti ← √dah- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
ní ← ní (invariable)
{}
védaḥ ← védas- 1 (nominal stem)
{case:NOM, gender:N, number:SG}
áti ← áti (invariable)
{}
durgā́ṇi ← durgá- (nominal stem)
{case:ACC, gender:N, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
parṣat ← √pr̥- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}
áti ← áti (invariable)
{}
duritā́ ← duritá- (nominal stem)
{case:ACC, gender:N, number:PL}
iva ← iva (invariable)
{}
nāvā́ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:SG}
síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
जा॒तऽवे॑दसे । सु॒न॒वा॒म॒ । सोम॑म् । अ॒रा॒ति॒ऽय॒तः । नि । द॒हा॒ति॒ । वेदः॑ ।
सः । नः॒ । प॒र्ष॒त् । अति॑ । दुः॒ऽगानि॑ । विश्वा॑ । ना॒वाऽइ॑व । सिन्धु॑म् । दुः॒ऽइ॒ता । अति॑ । अ॒ग्निः ॥
Hellwig Grammar
- jātavedase ← jātavedas
- [noun], dative, singular, masculine
- “Agni; fire.”
- sunavāma ← su
- [verb], plural, Present imperative
- “press out; su.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- arātīyato ← arātīyataḥ ← arātīy
- [verb noun], genitive, singular
- ni
- [adverb]
- “back; down.”
- dahāti ← dah
- [verb], singular, Present conjunctive (subjunctive)
- “burn; cauterize; heat; burn; burn; burn; roast; blaze; burn; distress; destroy.”
- vedaḥ ← vedas
- [noun], accusative, singular, neuter
- “property.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- parṣad ← parṣat ← pṛ
- [verb], singular, Aorist conj./subj.
- “protect; promote; rescue; help.”
- ati
- [adverb]
- “very; excessively; beyond; excessively.”
- durgāṇi ← durga
- [noun], accusative, plural, neuter
- “fortress; stronghold; difficulty; danger; passage.”
- viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- nāveva ← nāvā ← nau
- [noun], instrumental, singular, feminine
- “ship; boat; nau [word].”
- nāveva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- sindhuṃ ← sindhum ← sindhu
- [noun], accusative, singular, masculine
- “river; Indus; sindhu [word].”
- duritāty ← duritā ← durita
- [noun], accusative, plural, neuter
- “danger; sin; difficulty; difficulty; evil.”
- duritāty ← ati
- [adverb]
- “very; excessively; beyond; excessively.”
- agniḥ ← agni
- [noun], nominative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
सायण-भाष्यम्
जातवेदसे जातानामुत्पत्तिमतां सर्वेषां वेदित्रे यद्वा जातैः सर्वैः प्राणिभिर्ज्ञायमानाय जातधनाय जातप्रज्ञाय वा अग्नये लतारूपं सोमं सुनवाम अभिषुणुयाम । जातवेदोगुणकमग्निं यष्टुं सोमाभिषवं करवामेत्यर्थः । सः अग्निः अरातीयतः अरातिं शत्रुमिवास्मानाचरतः शत्रोः वेदः धनं नि दहाति नितरां दहतु भस्मीकरोतु । अपि च सः अग्निः नः अस्मान् विश्वा विश्वानि सर्वाणि दुर्गाणि दुर्गमनानि भोक्तुमशक्यानि दुःखानि अति पर्षत् अतिपारयतु अतिक्रमय्य दुःखरहितं सुखं प्रापयतु । तत्र दृष्टान्तः । नावेव सिन्धुम् । यथा कश्चित् कर्णधारो ग्राहादिभिर्दुष्टसत्त्वैराकुलितां नदीं नावा तारयति तद्वत् । तथा दुरिता दुरितानि दुःखहेतुभूतानि पापानि अस्मान् अग्निः अति पारयतु । दुःखनिमित्तात् पापादपि अस्मानुत्तारयत्वित्यर्थः । अत्र निरुक्तं-जातवेदाः कस्मात् जातानि वेद जातानि वैनं विदुर्जाते जाते विद्यत इति वा जातवित्तो वा जातधनो वा जातविद्यो वा जातप्रज्ञो वा यत्तज्जातःपशूनविन्दतेति तज्जातवेदसो जातवेदस्त्वमिति हि ब्राह्मणम्’ ( निरु. ७. १९) इत्यादि ॥ जातवेदसे । जातानि वेत्तीति जातवेदाः। गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च’ इति वचनात् कारकपूर्वात् वेत्तेरसुन् पूर्वपदप्रकृतिस्वरत्वं च । अरातीयतः । न विद्यते रातिर्दानमस्मिन्नित्यरातिः शत्रुः । तमिव अस्मानाचरति । ‘उपमानादाचारे ’ ( पा. सू. ३. १. १०) इति उपमानभूतात् कर्मणः क्यच् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः’ इति ङसः उदात्तत्वम् । दहाति । ‘ दह भस्मीकरणे ‘। लेटि आडागमः । विद्यते लभ्यते इति वेदः धनम् । विद्लृ लाभे ‘। औणादिकः कर्मणि असुन् । पर्षत् । ‘ पॄ पालनपूरणयोः’ । अस्मात् अन्तर्भावितण्यर्थात् लेटि अडागमः । ‘ सिब्बहुलं लेटि’ इति सिप् । दुर्गाणि । दुःखेन गम्यते एष्विति ‘सुदुरोरधिकरणे ’ इति गमेः डः ॥ ॥ ७ ॥
Wilson
English translation:
“We offer oblations of Soma to Jātavedas, may he consume the wealth of those who feel enmity against us; may he transport us over all difficulties; may Agni convey us, as in a boat over a river, across all wickedness.”
Jamison Brereton
For Jātavedas we will press soma. He will burn down the property of the hostile.
He will carry us across all difficult passages, across difficult transits, as if with a boat across a river—Agni.
Griffith
FOR Jatavedas let us press the Soma: may he consume the wealth of the malignant.
May Agni carry us through all our troubles, through grief as in a boat across the river.
Oldenberg
Let us press Soma for Gâtavedas 1. May he burn down the property of the niggard 2. May he, Agni, bring us across all troubles, across all difficulties, as across a stream with a boat.
Geldner
Dem Jatavedas wollen wir Soma pressen; er soll das Besitztum des Mißgünstigen niederbrennen. Er führe uns über alle Schwierigkeiten, Agni über die Fährlichkeiten wie mit dem Schiff über den Strom.
Grassmann
Dem Wesenkenner lasst uns Soma brauen, des Bösen Reichthum möge er verbrennen, Uns fahre Agni über alle Leiden durch die Gefahr, wie auf dem Schiff durch Stromflut.
Elizarenkova
Мы хотим выжать сому для Джатаведаса.
Да спалит он имущество враждебного!
Да перевезет он нас через все трудности,
Как на лодке через реку, Агни – через опасности!
अधिमन्त्रम् (VC)
- अग्निर्जातवेदाः
- कश्यपो मरीचिपुत्रः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब एक ऋचावाले निन्नानवें सूक्त का आरम्भ है। उसमें ईश्वर कैसा है, यह वर्णन किया है ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस (जातवेदसे) उत्पन्न हुए चराचर जगत् को जानने और प्राप्त होनेवाले वा उत्पन्न हुए सर्व पदार्थों में विद्यमान जगदीश्वर के लिये हम लोग (सोमम्) समस्त ऐश्वर्य्ययुक्त सांसारिक पदार्थों का (सुनवाम) निचोड़ करते हैं अर्थात् यथायोग्य सबको वर्त्तते हैं और जो (अरातीयतः) अधर्मियों के समान वर्त्ताव रखनेवाले दुष्ट जन के (वेदः) धन को (नि, दहाति) निरन्तर नष्ट करता है (सः) वह (अग्निः) विज्ञानस्वरूप जगदीश्वर जैसे मल्लाह (नावेव) नौका से (सिन्धुम्) नदी वा समुद्र के पार पहुँचाता है वैसे (नः) हम लोगों को (अति) अत्यन्त (दुर्गाणि) दुर्गति और (अतिदुरिता) अतीव दुःख देनेवाले (विश्वा) समस्त पापाचरणों के (पर्षत्) पार करता है, वही इस जगत् में खोजने के योग्य है ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे मल्लाह कठिन बड़े समुद्रों में अत्यन्त विस्तारवाली नावों से मनुष्यादिकों को सुख से पार पहुँचाते हैं, वैसे ही अच्छे प्रकार उपासना किया हुआ जगदीश्वर दुःखरूपी बड़े भारी समुद्र में स्थित मनुष्यों को विज्ञानादि दानों से उसके पार पहुँचाता है, इसलिये उसकी उपासना करनेहारा ही मनुष्य शत्रुओं को हरा के उत्तम वीरता के आनन्द को प्राप्त हो सकता है, और का क्या सामर्थ्य है ॥ १ ॥इस सूक्त में ईश्वर के गुणों के वर्णन से इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ सङ्गति है, यह जानना चाहिये ॥यह ९९ निन्नानवाँ सूक्त और ७ सातवाँ वर्ग समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यस्मै जातवेदसे जगदीश्वराय वयं सोमं सुनवाम यश्चारातीयतो वेदो निदहाति सोऽग्निर्नावेव सिन्धुं नोऽतिदुर्गाण्यतिदुरिता विश्वा पर्षत्सोऽत्रान्वेषणीयः ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथेश्वरः कीदृश इत्युपदिश्यते ।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जातवेदसे) यो जातं सर्वं वेत्ति विन्दति जातेषु विद्यमानोऽस्ति तस्मै (सुनवाम) पूजयाम (सोमम्) सकलैश्वर्य्यमुत्पन्नं संसारस्थं पदार्थसमूहम् (अरातीयतः) शत्रोरिवाचरणशीलस्य (नि) निश्चयार्थे (दहाति) दहति (वेदः) धनम् (सः) (नः) अस्मान् (पर्षत्) संतारयति (अति) (दुर्गाणि) दुःखेन गन्तुं योग्यानि स्थानानि (विश्वा) सर्वाणि (नावेव) यथा नौका तथा (सिन्धुम्) समुद्रम् (दुरिता) दुःखेन नेतुं योग्यानि (अति) (अग्निः) विज्ञानस्वरूपो जगदीश्वरः। इमं मन्त्रं यास्काऽऽचार्य्य एवं समाचष्टे। जातवेदस इति जातमिदं सर्वं सचराचरं स्थित्युत्पत्तिप्रलयन्यायेनास्थाय सुनवाम सोममिति प्रसवेनाभिषवाय सोमं राजानममृतमराती यतो यज्ञार्थमिति स्मो निश्चये निदहाति दहति भस्मीकरोति सोमो दददित्यर्थः। स नः पर्षदति दुर्गाणि दुर्गमनानि स्थानानि नावेव सिन्धुं यथा कश्चित्कर्णधारो नावेव सिन्धोः स्यन्दनान्नदीं जलदुर्गां महाकूलां तारयति दुरितात्यग्निरिति दुरितानि तारयति । निरु० १४। ३३। ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा कर्णधाराः कठिनमहासमुद्रेषु महानौकाभिर्मनुष्यादीन् सुखेन पारं नयन्ति तथैव सूपासितो जगदीश्वरो दुःखरूपे महासमुद्रे स्थितान्मनुष्यान् विज्ञानादिदानैस्तत्पारं नयति परमेश्वरोपासक एव मनुष्यः शत्रुपराभवं कृत्वा परमानन्दं प्राप्तुं शक्नोति किं सामर्थ्यमन्यस्य ॥ १ ॥।अत्रेश्वरगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम् ॥इत्येकोनशततमं सूक्तं सप्तमो वर्गश्च समाप्तः ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात ईश्वराच्या गुणांच्या वर्णनाने या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती आहे, हे जाणले पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे नाविक मोठ्या गहन समुद्रात विस्तीर्ण नावांद्वारे माणसे इत्यादींना सुखाने पलीकडे पोहोचवितात, तसा चांगल्या प्रकारे उपासना केलेला जगदीश्वर दुःखरूपी गहन अशा मोठ्या समुद्रात स्थित माणसांना विज्ञान इत्यादी दानांनी त्याच्या पलीकडे पोहोचवितो. त्यासाठी त्याची उपासना करणाराच शत्रूंचा पराभव करून उत्तम वीरता दाखवून आनंद प्राप्त करू शकतो. इतर कुणाचे असे सामर्थ्य असू शकते काय?