०९९

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘जातवेदसे ’ इति एकर्चं षष्ठं सूक्तं मरीचिपुत्रस्य कश्यपस्यार्षं त्रैष्टुभम् । जातवेदोगुणकोऽग्निः शुद्धाग्निर्वा देवता । तथा चानुक्रान्तम्- जातवेदस एका जातवेदस्यमेतदादीन्येकभूयांसि सूक्तसहस्रमेतत्तु कश्यपार्षम्’ इति । अहर्गणेषु द्वितीयादिष्वहःस्वाग्निमारुते जातवेदस्यनिविद्धानात् पूर्वमेषा शंसनीया । सूत्रितं च-’ जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानाम् ’ (आश्व. श्रौ. ७. १ ) इति ॥

Jamison Brereton

99
Agni Jātavedas
Kaśyapa Mārīca
1 verse: triṣṭubh
This one-verse hymn is the shortest of the R̥gveda. Embedded in the Kutsa hymns and placed at the end of his Agni cycle (I.94–98), it is the only hymn attributed to Kaśyapa Mārīca in Maṇḍala I, though a number of hymns and verses in hymns are ascribed to him elsewhere, especially in Maṇḍala IX. Its message is simple and straightforward. The imagery of the boat and the river matches that in I.97.7–8. Both because of this agreement and because the first of Kutsa’s Agni hymns begins with a praise of Jātavedas, also in the dative case (I.94.1a), this hymn seems well integrated in the Kutsa cycle.

Jamison Brereton Notes

Agni The only single-verse hymn in the RV, it closes Kutsa’s Agni cycle. Though attributed to Kaśyapa Mārīca by the Anukramaṇī, it shows clear connections with other parts of Kutsa’s Agni hymns, for which see published introduction.

Comm. I.100-191

01 जातवेदसे सुनवाम - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

जा॒तवे॑दसे(=जातज्ञानाय) सुनवाम॒ सोम॑म्
अरातीय॒तो(=शत्रुकामाय) निद॑हाति॒ वेदः॑(=वेत्तीति)
स नः॑ पर्ष॒द्(=अपारयत्) अति॑ दु॒र्गाणि॒ विश्वा॑
ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः॥