सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ ऋजुनीती ’ इति नवर्चं षष्ठं सूक्तं गोतमस्यार्षम् । अत्रानुक्रम्यते– ऋजुनीती नव गायत्रमन्त्यानुष्टुप् ’ इति । पूर्वत्र ‘ वैश्वदेवं तु ’ इत्युक्तत्वात् तुह्यादिपरिभाषया इदमपि सूक्तं बहुदेवताकम् । सूक्तविनियोगो लैङ्गिकः । चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य ऋजुनीती नः’ इत्येषा आरम्भणीया । ‘ चतुर्विंशे ’ इति खण्डे सूत्रितम् - ऋजुनीती नो वरुण इन्द्रं वो विश्वतस्परि’ (आश्व. श्रौ. ७. २ ) इति । अहर्गणेषु द्वितीयादिष्वहःस्वप्येषारम्भणीया शंसनीया । सूत्रितं च - आरम्भणीयाः पर्यासान्कद्वतोऽहरहः शस्यानीति होत्रका द्वितीयादिष्वेव ’ ( आश्व. श्रौ. ७. १ ) इति ।।
Jamison Brereton
90
All Gods
Gotama Rāhūgaṇa
9 verses: gāyatrī, except anuṣṭubh 9
In this hymn as in the last one it is clear that Gotama did not reserve his best efforts for All God hymns. With its elementary phraseology and patterned repetitions this hymn is blessedly easy to read but offers little of interest. It falls into three clear parts, which may well have been originally separate (though the hymn does not dis
turb the pattern of hymn arrangement in the Saṃhitā): verses 1–5, 6–8 (these two segments in the same meter), and 9.
The first segment begins with the principal Ādityas as our guides (vs. 1) and touches briefly on their general benefits to mortals in the next three verses. The final verse (5) is more specifically focused on the ritual interchange: the hymns we offer to the gods should produce cows in return. The next segment (vss. 6–8) sim ply attributes metaphorical “honey” to all natural phenomena, while the last verse (9) expresses the hope that a variety of gods will be luck or welfare for us. This final verse is highly reminiscent of a much longer such litany in VII.35.
Jamison Brereton Notes
All Gods
01 ऋजुनीती नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥
मूलम् ...{Loading}...
ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् ।
अ॒र्य॒मा दे॒वैः स॒जोषाः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
ऋजुनीती꣡ नो व꣡रुणो
मित्रो꣡ नयतु विद्वा꣡न्
अर्यमा꣡ देवइः꣡ सजो꣡षाः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
r̥junītī́ ← r̥junītí- (nominal stem)
{case:INS, gender:F, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
nayatu ← √nī- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
vidvā́n ← √vid- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
aryamā́ ← áryaman- (nominal stem)
{case:NOM, gender:M, number:SG}
devaíḥ ← devá- (nominal stem)
{case:INS, gender:M, number:PL}
sajóṣāḥ ← sajóṣas- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
ऋ॒जु॒ऽनी॒ती । नः॒ । वरु॑णः । मि॒त्रः । न॒य॒तु॒ । वि॒द्वान् ।
अ॒र्य॒मा । दे॒वैः । स॒ऽजोषाः॑ ॥
Hellwig Grammar
- ṛjunītī ← ṛju
- [noun]
- “honest; straight; straight; ṛju [word]; sincere; erect; upright.”
- ṛjunītī ← nītī ← nīti
- [noun], instrumental, singular, feminine
- “caution; good behavior; policy; politics.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- varuṇo ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- mitro ← mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- nayatu ← nī
- [verb], singular, Present imperative
- “bring; lead; spend; decant; enter (a state); remove; take out; take away; enforce; marry; carry; fill into; bring; learn; go out; add.”
- vidvān ← vid
- [verb noun], nominative, singular
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- aryamā ← aryaman
- [noun], nominative, singular, masculine
- “Aryaman; aryaman [word]; sun.”
- devaiḥ ← deva
- [noun], instrumental, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- sajoṣāḥ ← sajoṣas
- [noun], nominative, singular, masculine
- “consentaneous; combined; associated; united.”
सायण-भाष्यम्
अहरभिमानी देवः मित्रः, वरूणः रात्र्यभिमानी। मित्रश्च वरुणश्च विद्वान् नेतव्यमुत्तमं स्थानं जानन् नः अस्मान् ऋजुनीती ऋजुनीत्या ऋजुनयनेन कौटिल्यरहितेन गमनेन नयतु अभिमतं फलं प्रापयतु । तथा देवैः अन्यैरिन्द्रादिभिः सजोषाः समानप्रीतिः अर्यमा अहोरात्रविभागस्य कर्ता सूर्यश्चास्मानृजुगमनेनाभिमतं स्थानं प्रापयतु ॥ ऋजुनीती । ‘ सुपां सुलुक्°’ इति तृतीयायाः पूर्वसवर्णदीर्घत्वम् ।
Wilson
English translation:
“May Varuṇa and the wise Mitra lead us, by straight paths, (to our desires) and Aryaman, rejoicing with the gods.”
Jamison Brereton
With straight guidance let Varuṇa, let Mitra the knowing guide us; let Aryaman jointly with the gods.
Griffith
MAY Varuna with guidance straight, and Mitra lead us, he who knows,
And Aryaman in accord with Gods.
Geldner
Mit richtiger Führung sollen uns Varuna, Mitra, der Kundige, führen und Aryaman im Verein mit den Göttern.
Grassmann
Graden Weges mög’ uns leiten Varuna und Mitra kundig, Arjaman vereint den Göttern.
Elizarenkova
Прямо ведущий Варуна,
Митра-знаток пусть поведет нас,
(А также) Арьяман вместе с богами!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब नब्बेवें सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में फिर वह विद्वान् मनुष्यों में कैसे वर्त्ताव करे, यह उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे परमेश्वर धार्मिक मनुष्यों को धर्म प्राप्त कराता है, वैसे (देवैः) दिव्य गुण, कर्म और स्वभाववाले विद्वानों से (सजोषाः) समान प्रीति करनेवाला (वरुणः) श्रेष्ठ गुणों में वर्त्तने (मित्रः) सबका उपकारी और (अर्यमा) न्याय करनेवाला (विद्वान्) धर्मात्मा सज्जन विद्वान् (ऋजुनीती) सीधी नीति से (नः) हम लोगों को धर्मविद्यामार्ग को (नयतु) प्राप्त करावे ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। परमेश्वर वा आप्त मनुष्य सत्यविद्या के ग्राहक स्वभाववाले पुरुषार्थी मनुष्य को उत्तम धर्म और उत्तम क्रियाओं को प्राप्त कराता है, और को नहीं ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथेश्वरो धार्मिकमनुष्यान् धर्म्मं नयति, तथा देवैः सजोषा वरुणो मित्रोऽर्य्यमा विद्वानृजुनीती नोऽस्मान् धर्मविद्यामार्गं नयतु ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स विद्वान् मनुष्येषु कथं वर्त्तेतेत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋजुनीती) ऋजुः सरला शुद्धा चासौ नीतिश्च तया। अत्र सुपां सुलुगिति तृतीयायाः पूर्वसवर्णादेशः। (नः) अस्मान् (वरुणः) श्रेष्ठगुणस्वभावः (मित्रः) सर्वोपकारी (नयतु) प्रापयतु (विद्वान्) अनन्तविद्य ईश्वर आप्तमनुष्यो वा (अर्य्यमा) न्यायकारी (देवैः) दिव्यैर्गुणकर्मस्वभावैर्विद्वद्भिर्वा (सजोषाः) समानप्रीतिसेवी ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। परमेश्वर आप्तमनुष्यो वा सत्यविद्याग्रहणस्वभावपुरुषार्थिनं मनुष्यमनुत्तमे धर्मक्रिये च प्रापयति नेतरम् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात अध्ययन अध्यापन करणाऱ्यांचे व ईश्वराचे कर्तव्य, काम व त्याचे फळ सांगितलेले आहे. यामुळे या सूक्ताच्या अर्थाबरोबर मागच्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. परमेश्वर किंवा आप्त माणूस सत्यविद्या ग्रहण करण्याचा स्वभाव असणाऱ्या पुरुषार्थी माणसाला उत्तम धर्म व उत्तम क्रिया प्राप्त करवून देतो, इतरांना नाही. ॥ १ ॥
02 ते हि - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
मूलम् ...{Loading}...
ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
ते꣡ हि꣡ व꣡स्वो व꣡सवानास्
ते꣡ अ꣡प्रमूरा म꣡होभिः
व्रता꣡ रक्षन्ते विश्वा꣡हा
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
hí ← hí (invariable)
{}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
vásavānāḥ ← vásavāna- (nominal stem)
{case:NOM, gender:M, number:PL}
vásvaḥ ← vásu- (nominal stem)
{case:GEN, gender:N, number:SG}
ápramūrāḥ ← ápramūra- (nominal stem)
{case:NOM, gender:M, number:PL}
máhobhiḥ ← máhas- (nominal stem)
{case:INS, gender:N, number:PL}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
rakṣante ← √rakṣⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
viśvā́hā ← viśvā́hā (invariable)
{}
vratā́ ← vratá- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः ।
व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥
Hellwig Grammar
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- vasvo ← vasvaḥ ← vasu
- [noun], genitive, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- vasavānās ← vasavānāḥ ← vasavāna
- [noun], nominative, plural, masculine
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- apramūrā ← apramūrāḥ ← apramūra
- [noun], nominative, plural, masculine
- “prudent.”
- mahobhiḥ ← mahas
- [noun], instrumental, plural, neuter
- “greatness; festival; glory; reward; gladness.”
- vratā ← vrata
- [noun], accusative, plural, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- rakṣante ← rakṣ
- [verb], plural, Present indikative
- “protect; guard; keep; stow; govern; guard; spare; accumulate.”
- viśvāhā
- [adverb]
- “always.”
सायण-भाष्यम्
ते हि पूर्वोक्ता मित्रादयः वस्वः वसुनो धनस्य वसवानाः वासका आच्छादयितारः सर्वं जगद्धनेनाच्छादयन्तीत्यर्थः । अतः ते मित्रादयः अप्रमूराः अप्रमूर्च्छिता अमूढाः प्राज्ञाः सन्तः महोभिः आत्मीयैस्तेजोभिः विश्वाहा सर्वाण्यहानि । अत्यन्तसंयोगे द्वितीया । सर्वेष्वप्यहःसु व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि रक्षन्ते पालयन्ति ॥ वस्वः । आगमानुशासनस्य अनित्यत्वात् नुमभावे ‘ जसादिषु च्छन्दसि वावचनम् ’ इति: घेर्ङिति’ इति गुणस्य विकल्पनादभावे यणादेशः । वसवानाः । ‘ वस आच्छादने । अस्मात् अन्तर्भावितण्यर्थात् लटः शानच् । ‘ बहुलं छन्दसि ’ इति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । ‘ मुर्छा मोहसमुच्छ्राययोः ’ । अस्मात् संपदादिलक्षणो भावे क्विप् । राल्लोपः’ इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीयो रः । ‘ रो रि ’ ( पा. सू. ८. ३. १४ ) इति रेफलोपः। न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षन्ते । ‘ रक्ष पालने । व्यत्ययेन तङ् ॥
Wilson
English translation:
“For they are the distributors of wealth (over the world); and never heedless, discharge their functions every day.”
Jamison Brereton
For they are goods-possessors of goods; unerring, they with their mighty powers
guard the commandments everywhere.
Jamison Brereton Notes
On the small class of -āna-nominals to -u-stems (with guṇa of the suffixal vowel), mostly personal names, see AiG II.2.275.
Griffith
For they are dealers forth of wealth, and, not deluded, with their might
Guard evermore the holy laws.
Geldner
Denn sie sind die Bewahrer der Schätze; sie wachen durch ihre Macht allezeit unbeirrt über die Gebote.
Grassmann
Sie ja alles Guts Besitzer, unbethört, voll Macht und Grösse, Schützen ewig die Gesetze.
Elizarenkova
Ведь эти богатые повелители богатства,
Эти неодолимые благодаря (своим) силам (боги)
Все дни охраняют заветы.
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे विद्वान् कैसे होकर क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ते) वे पूर्वोक्त विद्वान् लोग (वसवानाः) अपने गुणों से सबको ढाँपते हुए (हि) निश्चय से (महोभिः) प्रशंसनीय गुण और कर्मों से (विश्वाहा) सब दिनों में (वस्वः) धन आदि पदार्थों की (रक्षन्ते) रक्षा करते हैं तथा जो (अप्रमूराः) मूढ़त्वप्रमादरहित धार्मिक विद्वान् हैं (ते) वे प्रशंसनीय गुण कर्मों से सब दिन (व्रता) सत्यपालन आदि नियमों को रखते हैं ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वानों के विना किसी से धन और धर्मयुक्त आचार रक्खे नहीं जा सकते। इससे सब मनुष्यों को नित्य विद्याप्रचार करना चाहिये, जिससे सब मनुष्य विद्वान् होके धार्मिक हों ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ते पूर्वोक्ता वसवाना हि महोभिर्विश्वाहा विश्वाहानि वस्वो रक्षन्ते। ये अप्रमूरा धार्मिकास्ते महोभिर्विश्वाहानि व्रता रक्षन्ते ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते विद्वांसः कथंभूत्वा किं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ते) (हि) खलु (वस्वः) वसूनि द्रव्याणि। वा च्छन्दसि सर्वे विधयो भवन्तीति नुमभावे। जसादिषु छन्दसि वा वचनमिति गुणाभावे च यणादेशः। (वसवानाः) स्वगुणैः सर्वानाच्छादयन्तः। अत्र बहुलं छन्दसीति शपो लुङ् न शानचि व्यत्ययेन मकारस्य वकारः। (ते) (अप्रमूराः) मूढत्वरहिता धार्मिकाः। अत्रापि वर्णव्यत्येन ढस्य स्थाने रेफादेशः। (महोभिः) महद्भिर्गुणकर्मभिः (व्रता) सत्यपालननियतानि व्रतानि (रक्षन्ते) व्यत्ययेनात्मनेपदम् (विश्वाहा) सर्वदिनानि ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि विद्वद्भिर्विना केनचिद्धनानि धर्माचरणानि च रक्षितुं शक्यन्ते, तस्मात् सर्वैर्मनुष्यैर्नित्यं विद्या प्रचारणीया यतः सर्वे विद्वांसो भूत्वा धार्मिका भवेयुरिति ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वानांशिवाय कुणालाही धन व धर्माचरणाचे रक्षण करता येऊ शकत नाही. त्यामुळे सर्व माणसांनी नित्य विद्याप्रचार करावा, ज्यामुळे सर्व माणसे विद्वान बनून धार्मिक व्हावीत ॥ २ ॥
03 ते अस्मभ्यम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
बाध॑माना॒ अप॒ द्विषः॑ ॥
मूलम् ...{Loading}...
ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये॑भ्यः ।
बाध॑माना॒ अप॒ द्विषः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
ते꣡ अस्म꣡भ्यं श꣡र्म यंसन्न्
अमृ꣡ता म꣡र्तियेभियः
बा꣡धमाना अ꣡प द्वि꣡षः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}
śárma ← śárman- (nominal stem)
{case:ACC, gender:N, number:SG}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
yaṁsan ← √yam- (root)
{number:PL, person:3, mood:SBJV, tense:AOR, voice:ACT}
amŕ̥tāḥ ← amŕ̥ta- (nominal stem)
{case:NOM, gender:M, number:PL}
mártyebhyaḥ ← mártya- (nominal stem)
{case:DAT, gender:M, number:PL}
ápa ← ápa (invariable)
{}
bā́dhamānāḥ ← √bādhⁱ- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:MED}
dvíṣaḥ ← dvíṣ- (nominal stem)
{case:ACC, gender:F, number:PL}
पद-पाठः
ते । अ॒स्मभ्य॑म् । शर्म॑ । यं॒स॒न् । अ॒मृताः॑ । मर्त्ये॑भ्यः ।
बाध॑मानाः । अप॑ । द्विषः॑ ॥
Hellwig Grammar
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- asmabhyaṃ ← asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- śarma ← śarman
- [noun], accusative, singular, neuter
- “protection; protective covering; refuge; joy.”
- yaṃsann ← yaṃsan ← yam
- [verb], plural, Aorist conj./subj.
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- amṛtā ← amṛtāḥ ← amṛta
- [noun], nominative, plural, masculine
- “immortal; amṛta; imperishable.”
- martyebhyaḥ ← martya
- [noun], dative, plural, masculine
- “mortal.”
- bādhamānā ← bādhamānāḥ ← bādh
- [verb noun], nominative, plural
- “afflict; annoy; chase away; tease; grieve; irritate.”
- apa
- [adverb]
- “away.”
- dviṣaḥ ← dviṣ
- [noun], accusative, plural, masculine
- “hostile; hating.”
सायण-भाष्यम्
अमृताः अमरणधर्माणः ते विश्वे देवाः मर्त्येभ्यः मरणधर्मभ्यः अस्मभ्यम् अनुष्ठातृभ्यः शर्म अमृतलक्षणं सुखं यंसन् यच्छन्तु प्रयच्छन्तु । किं कुर्वन्तः । द्विषः अस्मदीयान् पापलक्षणान् शत्रून् अप बाधमानाः विनाशं प्रापयन्तः ॥ यंसन् । यम उपरमे ‘। लेटि अडागमः । सिब्बहुलं लेटि’ इति सिप् । अमृताः । मृतं मरणं येषां नास्तीति अमृताः । ‘ नञो जरमरमित्रमृताः । इत्युत्तरपदाद्युदात्तत्वम् ॥
Wilson
English translation:
“May they, who are immortal, bestow upon us mortals, happiness, annihilating our foes.”
Jamison Brereton
They will extend shelter to us, the immortals to the mortals,
thrusting away hatreds.
Griffith
Shelter may they vouchsafe to us, Immortal Gods to mortal men,
Chasing our enemies away.
Geldner
Sie mögen uns Schutz gewähren, die Unsterblichen den Sterblichen, indem sie die Anfeindungen vertreiben.
Grassmann
Mögen sie uns Schutz gewähren, uns vergänglichen die ew’gen, Alle Hasser von uns treibend.
Elizarenkova
Да воздвигнут они нам защиту,
Бессмертные – смертным,
Прогоняя прочь враждебность!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- पिपीलिकामध्याविराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हों और क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (द्विषः) दुष्टों को (अप बाधमानाः) दुर्गति के साथ निवारण करते हुए (अमृताः) जीवन्मुक्त विद्वान् हैं (ते) वे (मर्त्येभ्यः) (अस्मभ्यम्) अस्मदादि मनुष्यों के लिये (शर्म) सुख (यंसन्) देवें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विद्वानों से शिक्षा को पाकर खोटे स्वभाववालों को दूर कर नित्य आनन्दित हों ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये द्विषोऽपबाधमाना अमृता विद्वांसः सन्ति ते मर्त्येभ्योऽस्मभ्यं शर्म यंसन् प्रापयन्तु ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कीदृशाः किं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ते) विद्वांसः (अस्मभ्यम्) (शर्म्म) सुखम् (यंसन्) यच्छन्तु ददतु (अमृताः) जीवन्मुक्ताः (मर्त्येभ्यः) मनुष्येभ्यः (बाधमानाः) निवारयन्तः (अप) दूरीकरणे (द्विषः) दुष्टान् ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्विद्वद्भ्यः शिक्षां प्राप्य दुष्टस्वभावान्निवार्य्य नित्यमानन्दितव्यम् ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्वानांकडून शिक्षण घेऊन दुष्ट स्वभावाच्या माणसांना दूर करून सदैव आनंदात राहावे. ॥ ३ ॥
04 वि नः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
पू॒षा भगो॒ वन्द्या॑सः ॥
मूलम् ...{Loading}...
वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो॑ म॒रुतः॑ ।
पू॒षा भगो॒ वन्द्या॑सः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
वि꣡ नः पथः꣡ सुविता꣡य
चिय꣡न्तु इ꣡न्द्रो मरु꣡तः
पूषा꣡ भ꣡गो व꣡न्दियासः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
patháḥ ← pánthā- ~ path- (nominal stem)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
suvitā́ya ← suvitá- (nominal stem)
{case:DAT, gender:N, number:SG}
ví ← ví (invariable)
{}
ciyántu ← √ci- 1 (root)
{number:PL, person:3, mood:IMP, tense:AOR, voice:ACT}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
marútaḥ ← marút- (nominal stem)
{case:NOM, gender:M, number:PL}
bhágaḥ ← bhága- (nominal stem)
{case:NOM, gender:M, number:SG}
pūṣā́ ← pūṣán- (nominal stem)
{case:NOM, gender:M, number:SG}
vándyāsaḥ ← vándya- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
वि । नः॒ । प॒थः । सु॒वि॒ताय॑ । चि॒यन्तु॑ । इन्द्रः॑ । म॒रुतः॑ ।
पू॒षा । भगः॑ । वन्द्या॑सः ॥
Hellwig Grammar
- vi
- [adverb]
- “apart; away; away.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- pathaḥ ← pathin
- [noun], accusative, plural, masculine
- “way; road; path [word]; journey; method.”
- suvitāya ← suvita
- [noun], dative, singular, neuter
- “prosperity; well-being.”
- ciyantv ← ciyantu ← ci
- [verb], plural, Aorist imperative
- “cover; accumulate; pile up; pick; cover.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- marutaḥ ← marut
- [noun], nominative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- pūṣā ← pūṣan
- [noun], nominative, singular, masculine
- “Pushan; pūṣan [word]; sun.”
- bhago ← bhagaḥ ← bhaga
- [noun], nominative, singular, masculine
- “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”
- vandyāsaḥ ← vand
- [verb noun], nominative, plural
- “worship; laud.”
सायण-भाष्यम्
वन्द्यासः सर्वैर्वन्दनीयाः स्तोतव्या नमस्कर्तव्या वा इन्द्रादयो देवाः नः अस्माकं पथः मार्गान् वि चियन्तु विचिन्वन्तु अशोभनेभ्यो मार्गेभ्यः सकाशात् पृथक्कुर्वन्तु । किमर्थम् । सुविताय सुष्ठु प्राप्तव्याय स्वर्गादिफलाय ॥ पथः । शसि भस्य टेर्लोपः’ इति टिलोपः । उदात्तनिवृत्तिस्वरेण शस उदात्तत्वम् । सुविताय । इण् गतौ ’ इत्यस्मात् कर्मणि निष्ठा ।’ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ’ इति उवङ्। ‘ गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते सूपमानात् कः’ इति उत्तरपदान्तोदात्तत्वम् । चियन्तु । चिञ् चयने । ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । इयङ् । पादादित्वात् निघाताभावः । वन्द्यासः । ‘ वदि अभिवादनस्तुत्योः’। ऋहलोर्ण्यत् । ‘ ईडवन्दवृशंसदुहां ण्यतः’ इति आद्युदात्तत्वम् । आज्जसेरसुक् ॥
Wilson
English translation:
“May the adorable Indra, the Maruts, Pūṣan, and Bhaga, so direct our paths, (that they may lead) to the attainment of good gifts.”
Jamison Brereton
Let them clear out paths for us for easy passage—Indra, the Maruts, Pūṣan, Bhaga, (all those) to be extolled.
Jamison Brereton Notes
It is unclear from Geldner’s ‘aussuchen’ (/Witzel Gotō’s ‘auswählen’) whether they attribute ví … cyantu to √ci ‘pile’ or √ci ‘observe’, since the proposed meaning would require metaphorical stretching for either root. With Grassmann (and, judging from his ‘dégager’, also Renou), I take it to the ‘pile’ root, with the literal sense being ‘pile [obstructions, detritus, etc.] apart or away’, thus ‘clear’, of paths. This idiom is found several times elsewhere of paths: IV.37.7, IV.55.4, VI.53.4 (passages collected also by Geldner ad IV.55.4).
Griffith
May they mark out our paths to bliss, Indra, the Maruts, Pusan,
and Bhaga, the Gods to be adored.
Geldner
Indra, die Marut sollen uns zu guter Fahrt die Wege aussuchen, Pusan, Bhaga, die Löblichen.
Grassmann
Mögen Indra und die Maruts uns zum Glück die Wege bahnen, Puschan, Bhaga, werth des Rühmens.
Elizarenkova
Да отыщут нам пути
Для счастливого путешествия Индра, Маруты,
Пушан, Бхага, достойные почитания!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे वर्त्तें, यह उपदेश अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (इन्द्रः) विद्या और ऐश्वर्ययुक्त वा (पूषा) दूसरे का पोषण पालन करनेवाला (भगः) और उत्तम भाग्यशाली (वन्द्यासः) स्तुति और सत्कार करने योग्य (मरुतः) मनुष्य हैं वे (नः) हम लोगों को (सुविताय) ऐश्वर्य की प्राप्ति के लिये (पथः) उत्तम मार्गों को (वि चियन्तु) नियत करें ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि विद्वानों से ऐश्वर्य, पुष्टि और सौभाग्य पाकर उस सौभाग्य की योग्यता को औरों को भी प्राप्त करावें ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: य इन्द्रः पूषा भगश्च वन्द्यासो मरुतस्ते नोऽस्मान् सुविताय पथो विचियन्तु ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कथं वर्त्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वि) विशेषार्थे (नः) अस्मान् (पथः) उत्तममार्गान् (सुविताय) ऐश्वर्यप्राप्तये (चियन्तु) चिन्वन्तु। अत्र बहुलं छन्दसीति विकरणलुक् इयङादेशश्च। (इन्द्रः) विद्यैश्वर्यवान् (मरुतः) मनुष्याः (पूषा) पोषकः (भगः) सौभाग्यवान् (वन्द्यासः) स्तोतव्याः सत्कर्त्तव्याश्च ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वद्भिर्मनुष्यैरैश्वर्यं पुष्टिं सौभाग्यं प्राप्यान्येऽपि तादृशा सौभाग्यवन्तः कर्त्तव्याः ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी विद्वानांकडून ऐश्वर्य, पुष्टी व सौभाग्य प्राप्त करावे व ते सौभाग्य इतरांनाही प्राप्त करून द्यावे. ॥ ४ ॥
05 उत नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः ।
कर्ता॑ नः स्वस्ति॒मतः॑ ॥
मूलम् ...{Loading}...
उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः ।
कर्ता॑ नः स्वस्ति॒मतः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
उत꣡ नो धि꣡यो गो꣡अग्राः
पू꣡षन् वि꣡ष्णव् ए꣡वयावः
क꣡र्ता नः सुअस्तिम꣡तः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
dhíyaḥ ← dhī́- (nominal stem)
{case:ACC, gender:F, number:PL}
góagrāḥ ← góagra- (nominal stem)
{case:ACC, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
utá ← utá (invariable)
{}
évayāvaḥ ← evayā́van- (nominal stem)
{case:VOC, gender:M, number:SG}
pū́ṣan ← pūṣán- (nominal stem)
{case:VOC, gender:M, number:SG}
víṣṇo ← víṣṇu- (nominal stem)
{case:VOC, gender:M, number:SG}
kárta ← √kr̥- (root)
{number:PL, person:2, mood:IMP, tense:AOR, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
svastimátaḥ ← svastimánt- (nominal stem)
{case:ACC, gender:M, number:PL}
पद-पाठः
उ॒त । नः॒ । धियः॑ । गोऽअ॑ग्राः । पूष॑न् । विष्णो॒ इति॑ । एव॑ऽयावः ।
कर्त॑ । नः॒ । स्व॒स्ति॒ऽमतः॑ ॥
Hellwig Grammar
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- dhiyo ← dhiyaḥ ← dhī
- [noun], accusative, plural, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- goagrāḥ ← go
- [noun], masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- goagrāḥ ← agrāḥ ← agra
- [noun], accusative, plural, feminine
- “tip; beginning; peak; end; front; top; beginning; battlefront; agra [word]; acme; fingertip; top; best; optimum; climax; matter; glans.”
- pūṣan
- [noun], locative, singular, masculine
- “Pushan; pūṣan [word]; sun.”
- viṣṇav ← viṣṇu
- [noun], vocative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- evayāvaḥ ← eva
- [noun]
- “fast; rapid; agile.”
- evayāvaḥ ← yāvaḥ ← yāvan
- [noun], vocative, singular, masculine
- “traveler.”
- kartā ← kṛ
- [verb], plural, Aorist imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- svastimataḥ ← svastimat
- [noun], accusative, plural, masculine
- “happy; favored.”
सायण-भाष्यम्
हे पूषन् पोषक देव हे विष्णो व्यापनशील देव हे एवयावः । एवैर्गन्तृभिरश्वैर्याति गच्छतीति एवयावा मरुद्गणः । हे मरुद्गण ते सर्वे यूयं नः अस्माकं धियः अप्तोर्यामलक्षणानि कर्माणि गोअग्राः पश्वग्राणि पशुप्रमुखान्यस्मत्सकाशात् भ्रष्टैः पशुभिर्युक्तानि कर्त कुरुत । अप्तोर्यामकर्मणश्च पशुप्राप्तिहेतुत्वमाम्नायते - ‘ यस्मात्पशवः प्रप्रेव भ्रंशेरन स एतेन यजेत ’ ( तै. ब्रा. २. ७. १४. २ ) इति । उत अपि च नः अस्मान् स्वस्तिमतः अविनाशिनः कुरुत ॥ एवयावः । ‘ इण् गतौ । ‘ इण्शीङ्भ्यां वन्’ इति वन्प्रत्ययः । अस्मिन्नुपपदे ’ या प्रापणे ’ इत्यस्मात् ‘ आतो मनिन् ’ इति वनिप् । संबुद्धौ ‘ वन उपसंख्यानम् ’ ( पा. सू. ८. ३. १. १ ) इति नकारस्य रुत्वम् ॥ ॥ १७ ॥
Wilson
English translation:
“Pūṣan, Viṣṇu, Maruts, make our rites restorative of our cattle; make us prosperous”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Viṣṇu = pervading deity
Jamison Brereton
And (make) our poetic insights tipped with cows, o Pūṣan and Viṣṇu traveling your ways;
make us possessed of well-being.
Griffith
Yea, Pusan, Visnu, ye who run your course, enrich our hymns with kine;
Bless us with all prosperity.
Geldner
Und machet unsere Dichtungen kuhgekrönt, Pusan und du raschgehender Vishnu! Machet uns glückbegabt!
Grassmann
Und macht heilvoll unsre Lieder, Puschan, Vischnu, rasch hinschreitend, Macht durch Rindbesitz sie herrlich.
Elizarenkova
А также (увенчайте) наши поэтические мысли коровами,
О Пушан (и) Вишну, быстро идущий!
Сделайте нас счастливыми!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पूषन्) विद्या और उत्तम शिक्षा से पोषण करने वा (विष्णो) समस्त विद्याओं में व्यापक होने वा (एवयावः) जिससे सब व्यवहार ज्ञात होता है, उस अगाध बोध को प्राप्त होनेवाले विद्वान् लोगो ! तुम (नः) हम लोगों के लिये (गोअग्राः) इन्द्रिय अग्रगामी जिनमें हों, उन (धियः) उत्तम बुद्धि वा उत्तम कर्मों को (कर्त्त) प्रसिद्ध करो (उत) उसके पश्चात् (नः) हम लोगों को (स्वस्तिमतः) सुखयुक्त करो ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पढ़नेवालों को चाहिये कि पढ़ानेवाले जैसे विद्या की शिक्षा करे, वैसे उनका ग्रहण कर अच्छे विचार से नित्य उनकी उन्नति करें ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे पूषन् विष्णवेवयावश्च विद्वांसो ! यूयं नोऽस्मभ्यं गोअग्रा धियः कर्त्तः। उतापि नोऽस्मान् स्वस्तिमतः कर्त्तः ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते किं कुर्य्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत) अपि (नः) अस्मभ्यम् (धियः) उत्तमाः प्रज्ञाः कर्माणि च (गोअग्राः) गाव इन्द्रियाण्यग्रे यासां ताः। सर्वत्र विभाषा गोः। (अष्टा०६.१.१२२) अनेन सूत्रेणाऽत्र प्रकृतिभावः। (पूषन्) विद्याशिक्षाभ्यां पुष्टिकर्त्तः (विष्णो) सर्वविद्यासु व्यापनशील (एवयावः) एति जानाति सर्वव्यवहारं येन स एवो बोधस्तं याति प्राप्नोति प्रापयति वा तत्सम्बुद्धौ। मतुवसोरादेशे वन उपसंख्यानम्। (अष्टा०वा०८.३.१) अनेन वार्त्तिकेनात्र सम्बोधने रुः। (कर्त्त) कुरुत। अत्र बहुलं छन्दसीति विकरणस्य लुक् लोडादेशस्य तस्य स्थाने तबादेशः। द्व्यचोऽतस्तिङ इति दीर्घश्च। (नः) अस्मान् (स्वस्तिमतः) सुखयुक्तान् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अध्येतृभिर्यथाऽध्यापका विद्याशिक्षाः कुर्य्युस्तथैव सङ्गृह्यैताः सुविचारेण नित्यमुन्नेयाः ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - अध्ययन करणाऱ्यांनी अध्यापन करणाऱ्याप्रमाणे शिक्षण घ्यावे. तसेच ते ग्रहण करून सुविचाराने सदैव उन्नत व्हावे. ॥ ५ ॥
06 मधु वाता - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
मूलम् ...{Loading}...
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी॑र्नः स॒न्त्वोष॑धीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
म꣡धु वा꣡ता ऋतायते꣡
म꣡धु क्षरन्ति सि꣡न्धवः
मा꣡ध्वीर् नः सन्तु ओ꣡षधीः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
mádhu ← mádhu- (nominal stem)
{case:ACC, gender:N, number:SG}
r̥tāyaté ← √r̥tāy- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
vā́tāḥ ← vā́ta- (nominal stem)
{case:NOM, gender:M, number:PL}
kṣaranti ← √kṣar- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
mádhu ← mádhu- (nominal stem)
{case:ACC, gender:N, number:SG}
síndhavaḥ ← síndhu- (nominal stem)
{case:NOM, gender:M, number:PL}
mā́dhvīḥ ← mā́dhvī- (nominal stem)
{case:NOM, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
óṣadhīḥ ← óṣadhī- (nominal stem)
{case:NOM, gender:F, number:PL}
santu ← √as- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
मधु॑ । वाताः॑ । ऋ॒त॒ऽय॒ते । मधु॑ । क्ष॒र॒न्ति॒ । सिन्ध॑वः ।
माध्वीः॑ । नः॒ । स॒न्तु॒ । ओष॑धीः ॥
Hellwig Grammar
- madhu
- [noun], accusative, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- vātā ← vātāḥ ← vāta
- [noun], nominative, plural, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- ṛtāyate ← ṛtāy
- [verb noun], dative, singular
- madhu
- [noun], accusative, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- kṣaranti ← kṣar
- [verb], plural, Present indikative
- “run; melt.”
- sindhavaḥ ← sindhu
- [noun], nominative, plural, masculine
- “river; Indus; sindhu [word].”
- mādhvīr ← mādhvīḥ ← mādhvī
- [noun], nominative, plural, feminine
- “Mādhvī; sweet; mādhvī [word]; Hiptage benghalensis.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- santv ← santu ← as
- [verb], plural, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- oṣadhīḥ ← oṣadhī
- [noun], nominative, plural, feminine
- “herb; plant; drug; herb.”
सायण-भाष्यम्
ऋतायते ऋतं यज्ञमात्मन इच्छते यजमानाय वाताः वायवः मधु माधुर्योपेतं कर्मफलं क्षरन्ति वर्षन्ति प्रयच्छन्तीत्यर्थः । तथा सिन्धवः स्यन्दनशीला नद्यः समुद्रा वा मधु माधुर्योपेतं स्वकीयं रसं क्षरन्ति । एवं नः अस्मभ्यम् ओषधीः फलपाकान्ता ओषधयस्ताश्च माध्वीः माधुर्योपेताः सन्तु भवन्तु ॥ मधु । अस्मादुत्तरस्य मत्वर्थीयस्य: लुगकारेकाररेफाश्च वक्तव्याः । ( पा. सू. ४, ४. १२८. २ ) इति लुक् । ऋतायते । ऋतमात्मन इच्छति । ‘सुप आत्मनः क्यच् । न च्छन्दस्यपुत्रस्य’ इति ईत्वदीर्घयोर्निषेधः । अन्येषामपि संहितायां दीर्घत्वम् । क्यजन्तात् लटः शतृ । ‘ शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । माध्वीः । मधोरञ् च ‘ ( पा. सू. ४. ४. १२९) इति मत्वर्थीयः अञ्प्रत्ययः । ‘ ऋत्व्यवास्त्व्य ’ इत्यादौ अञि यणादेशो निपात्यते । ‘ वा छन्दसि । इति पूर्वसवर्णदीर्घत्वम् । ओषधीः । ओषः पाकः आसु धीयते इति ओषधयः । ‘ कर्मण्यधिकरणे च " इति किप्रत्ययः । ‘ कृदिकारादक्तिनः’ इति ङीष् । जसि पूर्ववत् पूर्वसवर्णदीर्घः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । तच्च घञन्तमाद्युदात्तम् ॥
Wilson
English translation:
“The winds bring sweet (rewards) to the sacrificer; the rivers bring sweet (waters); may the herbs yield sweetness to us.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Evayavaḥ, the winds, i.e. the troops of Maruts, because of ther going with horses, evaiḥ
Jamison Brereton
Honey do the winds (blow) to the one who follows truth; honey do the rivers stream.
Honeyed be the plants for us.
Jamison Brereton Notes
Supplying ‘blow’ as the verb of pāda a not only conforms to universal good sense, but is suppored by vs. 4a of the previous hymn (I.89) vā́taḥ … vā́tu.
Griffith
The winds waft sweets, the rivers pour sweets for the man who keeps the Law
So may the plants be sweet for us.
Geldner
Süßigkeit wehen die Winde für den Gesetzestreuen, Süßigkeit strömen die Flüsse. Voll Süßigkeit sollen uns die Pflanzen sein!
Grassmann
Dem frommen Mann ergiessen Meth die Winde, und die Ströme Meth, Uns sein die Kräuter reich an Meth.
Elizarenkova
Мед (навевают) ветры благочестивому,
Мед струят реки.
Медовыми для нас да будут растения!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
विद्या से क्या उत्पन्न होता है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पूर्ण विद्यावाले विद्वानो ! जैसे तुम्हारे लिये और (ऋतायते) अपने को सत्य व्यवहार चाहनेवाले पुरुष के लिये (वाताः) वायु (मधु) मधुरता और (सिन्धवः) समुद्र वा नदियाँ (मधु) मधुर गुण को (क्षरन्ति) वर्षा करती हैं, वैसे (नः) हमारे लिये (ओषधीः) सोमलता आदि ओषधि (माध्वीः) मधुरगुण के विशेष ज्ञान करानेवाली (सन्तु) हों ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे पढ़ाने वालो ! तुम और हम ऐसा अच्छा यत्न करें कि जिससे सृष्टि के पदार्थों से समग्र आनन्द के लिये विद्या करके उपकारों को ग्रहण कर सकें ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे पूर्णविद्य ! यथा युष्मभ्यमृतायते च वाता मधु सिन्धवश्च मधु क्षरन्ति तथा न ओषधीर्माध्वीः सन्तु ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
विद्यया किं जायत इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मधु) मधुरं ज्ञानम् (वाताः) पवनाः (ऋतायते) ऋतमात्मन इच्छवे। वा च्छन्दसि सर्वे विधयो भवन्तीति क्यचीत्वं न। (मधु) मधुताम् (क्षरन्ति) वर्षन्ति (सिन्धवः) समुद्रा नद्यो वा (माध्वीः) मधुविज्ञाननिमित्तं विद्यते यासु ताः। मधोर्ञ च। (अष्टा०४.४.१२९) अनेन मधुशब्दाञ् ञः। ऋत्व्यवास्त्व्य० इति यणादेशनिपातनम्। वाच्छन्दसीति पूर्वसवर्णादेशः। (नः) अस्मभ्यम् (सन्तु) (ओषधीः) सोमलतादय ओषध्यः। अत्रापि पूर्ववत्पूर्वसवर्णदीर्घः ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे अध्यापका ! यूयं वयं चैवं प्रयतेमहि यतः सर्वेभ्यः पदार्थेभ्योऽखिलानन्दाय विद्ययोपकारान् ग्रहीतुं शक्नुयाम ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे अध्यापकानो! तुम्ही व आम्ही मिळून संपूर्ण आनंदासाठी असा प्रयत्न करावा की, ज्यामुळे सृष्टीच्या पदार्थांपासून विद्येद्वारे उपकार ग्रहण करता यावेत. ॥ ६ ॥
07 मधु नक्तमुतोषसो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मूलम् ...{Loading}...
मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
म꣡धु न꣡क्तम् उतो꣡ष꣡सो
म꣡धुमत् पा꣡र्थिवं र꣡जः
म꣡धु द्यउ꣡र् अस्तु नः पिता꣡
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
mádhu ← mádhu- (nominal stem)
{case:NOM, gender:N, number:SG}
náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}
uṣásaḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:PL}
utá ← utá (invariable)
{}
mádhumat ← mádhumant- (nominal stem)
{case:NOM, gender:N, number:SG}
pā́rthivam ← pā́rthiva- (nominal stem)
{case:NOM, gender:N, number:SG}
rájaḥ ← rájas- (nominal stem)
{case:NOM, gender:N, number:SG}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
mádhu ← mádhu- (nominal stem)
{case:NOM, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
मधु॑ । नक्त॑म् । उ॒त । उ॒षसः॑ । मधु॑ऽमत् । पार्थि॑वम् । रजः॑ ।
मधु॑ । द्यौः । अ॒स्तु॒ । नः॒ । पि॒ता ॥
Hellwig Grammar
- madhu
- [noun], nominative, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- naktam ← nakta
- [noun], accusative, singular, neuter
- “night; night.”
- utoṣaso ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- utoṣaso ← uṣasaḥ ← uṣas
- [noun], accusative, plural, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- madhumat
- [noun], nominative, singular, neuter
- “sweet; honeyed; sweet; pleasant.”
- pārthivaṃ ← pārthivam ← pārthiva
- [noun], nominative, singular, neuter
- “earthly; earthen; mundane; royal; tellurian; sublunar.”
- rajaḥ ← rajas
- [noun], nominative, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- madhu
- [noun], nominative, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- dyaur ← dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
सायण-भाष्यम्
नक्तं रात्रिः नः अस्माकं मधु मधुमती माधुर्योपेतफलप्रदा भवतु। उत अपि च उषसः उषःकालोपलक्षितान्यहानि च मधुमन्ति भवन्तु । पार्थिवं रजः पृथिव्याः संबन्धी लोकोऽस्माकं मधुमत् माधुर्यविशिष्टफलयुक्तो भवतु । पिता वृष्टिप्रदानेन सर्वेषां पालयिता द्यौः द्युलोकोऽपि मधु मधुयुक्तः भवतु ॥ पार्थिवम् । ‘ पृथिव्या ञाञौ ’ (पा. सू. ४. १. ८५. २ ) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । रजः । रजःशब्दो लोकवाची । लोका रजांस्युच्यन्ते ’ (निरु. ४. १९) इति यास्कः । रजन्त्यस्मिन् जना इति रजः । असुनि रजकरजनरजःसूपसंख्यानम् ’ ( का. ६. ४. २४. ४ ) इति रञ्जेर्नलोपः ॥
Wilson
English translation:
“May night and moring be sweet; may the region of the earth (lokā rajāṃsyucyate-Nirukta 4.19) be full of sweetness; may the protecting heaven be sweet to us.”
Jamison Brereton
Honey by night and at dawn; honeyed is the earthly realm.
Honey be Father Heaven for us.
Griffith
Sweet be the night and sweet the dawns, sweet the terrestrial atmosphere;
Sweet be our Father Heaven to us.
Geldner
Süßigkeit sei uns bei Nacht und des Morgens, Süßes spendend der irdische Raum; Süßigkeit sei uns der Vater Himmel.
Grassmann
Die Nacht sei Meth, die Morgen Meth, und reich an Meth der Erde Raum, Der Himmel, unser Vater, auch.
Elizarenkova
Мед – ночью и на утренней заре!
Медоносным (пусть будет) земное пространство!
Медом пусть будет Небо – наш отец!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर हम किसके लिये किस पुरुषार्थ को करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! जैसे (नः) हम लोगों के लिये (नक्तम्) रात्रि (मधु) मधुर (उषसः) दिन मधुर गुणवाले (पार्थिवम्) पृथिवी में (रजः) अणु और त्रसरेणु आदि छोटे-छोटे भूमि के कणके (मधुमत्) मधुर गुणों से युक्त सुख करनेवाले (उत) और पिता पालन करनेवाली (द्यौः) सूर्य्य की कान्ति (मधु) मधुर गुणवाली (अस्तु) हो, वैसे तुम लोगों के लिये भी हो ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पढ़ानेवाले लोगों से जैसे मनुष्यों के लिये पृथिवीस्थ पदार्थ आनन्दायक हों, वैसे सब मनुष्यों को गुण, ज्ञान, और हस्तक्रिया से विद्या का उपयोग करना चाहिए ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वांसो ! यथा नोऽस्मभ्यं नक्तं मधूषसो मधूनि पार्थिवं रजो मधुमदुत पिता द्यौर्मध्वस्तु तथा युष्मभ्यमप्येते स्युः ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्वयं कस्मै कं पुरुषार्थं कुर्य्यामेत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मधु) मधुरा (नक्तम्) रात्रिः (उत) अपि (उषसः) दिवसानि (मधुमत्) मधुरगुणयुक्तम् (पार्थिवम्) पृथिव्यां विदितम् (रजः) अणुत्रसरेण्वादि (मधु) माधुर्यसुखकारिका (द्यौः) सूर्यकान्तिः (अस्तु) भवतु (नः) अस्मभ्यम् (पिता) पालकः ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। अध्यापकैर्यथा मनुष्येभ्यः पृथिवीस्थाः पदार्था आनन्दप्रदाः स्युस्तथा गुणज्ञानेन हस्तक्रियया च विद्योपयोगः सर्वैरनुष्ठेयः ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे माणसांसाठी पृथ्वीवरील पदार्थ आनंददायक असतात. तसे अध्यापकांनी सर्व माणसांना गुण, ज्ञान व हस्तक्रियांनी विद्येचा उपयोग करून दिला पाहिजे. ॥ ७ ॥
08 मधुमान्नो वनस्पतिर्मधुमाँ - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥
मूलम् ...{Loading}...
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ ।
माध्वी॒र्गावो॑ भवन्तु नः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
म꣡धुमान् नो व꣡नस्प꣡तिर्
म꣡धुमाँ अस्तु सू꣡रियः
मा꣡ध्वीर् गा꣡वो भवन्तु नः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
mádhumān ← mádhumant- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
vánaspátiḥ ← vánaspáti- (nominal stem)
{case:NOM, gender:M, number:SG}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
mádhumān ← mádhumant- (nominal stem)
{case:NOM, gender:M, number:SG}
sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}
bhavantu ← √bhū- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:F, number:PL}
mā́dhvīḥ ← mā́dhvī- (nominal stem)
{case:NOM, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
पद-पाठः
मधु॑ऽमान् । नः॒ । वन॒स्पतिः॑ । मधु॑ऽमान् । अ॒स्तु॒ । सूर्यः॑ ।
माध्वीः॑ । गावः॑ । भ॒व॒न्तु॒ । नः॒ ॥
Hellwig Grammar
- madhumān ← madhumat
- [noun], nominative, singular, masculine
- “sweet; honeyed; sweet; pleasant.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vanaspatir ← vanaspatiḥ ← vanaspati
- [noun], nominative, singular, masculine
- “tree; banyan; vanaspati [word]; vanaspativarga; vaṭādi.”
- madhumāṃ ← madhumat
- [noun], nominative, singular, masculine
- “sweet; honeyed; sweet; pleasant.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- sūryaḥ ← sūrya
- [noun], nominative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- mādhvīr ← mādhvīḥ ← mādhvī
- [noun], nominative, plural, feminine
- “Mādhvī; sweet; mādhvī [word]; Hiptage benghalensis.”
- gāvo ← gāvaḥ ← go
- [noun], nominative, plural, feminine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- bhavantu ← bhū
- [verb], plural, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
सायण-भाष्यम्
नः अस्माकं वनस्पतिः वनानां पालयिता यूपाभिमानी देवः मधुमान् माधुर्योपेतफलवान् अस्तु । तादृशं फलमस्मभ्यं प्रयच्छत्वित्यर्थः। सूर्यः सर्वस्य प्रेरकः सविता च मधुमान् अस्तु । गावः अग्निहोत्राद्यर्था धेनवश्च नः अस्माकं माध्वीः माधुर्योपेतेन पयसा युक्ताः भवन्तु ॥ वनस्पतिः । वनानां पतिर्वनस्पतिः । पारस्करादित्वात् सुट् । वनपतिशब्दावाद्युदात्तौ ।’ उभे वनस्पत्यादिषु युगपत् ’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“May Vanaspati be possessed of sweetness towards us; may the sun be imbued with sweetness; may the cattle be sweet to us.”
Jamison Brereton
Honeyed be the tree for us, honeyed the sun.
Honeyed be the cows for us.
Griffith
May the tall tree be full of sweets for us, and full of sweets the Sun:
May our milch-kine be sweet for us.
Geldner
Voll Süßigkeit sei uns der Baum, voll Süßigkeit die Sonne, voll Süßigkeit sollen uns die Kühe sein.
Grassmann
Uns sei der Waldbaum reich an Meth, und reich an Meth die Sonne uns, Die Kühe reich an süssem Meth.
Elizarenkova
Медоносным (пусть будет) нам лесное дерево!
Медоносным пусть будет солнце!
Медовыми пусть станут нам коровы!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर हम लोगों को किसलिए विद्या का अनुष्ठान करना चाहिये ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वानो ! जैसे (नः) हम लोगों के लिये (मधुमान्) जिसमें प्रशंसित मधुर सुख है, ऐसा (वनस्पतिः) वनों में रक्षा के योग्य वट आदि वृक्षों का समूह वा मेघ और (सूर्यः) ब्रह्माण्डों में स्थिर होनेवाला सूर्य वा शरीरों में ठहरनेवाला प्राण (मधुमान्) जिसमें मधुर गुणों का प्रकाश है, ऐसा (अस्तु) हो तथा (नः) हम लोगों के हित के लिये (गावः) सूर्य को किरणें (माध्वीः) मधुर गुणवाली (भवन्तु) होवें, वैसी तुम लोग हमको शिक्षा करो ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वान् लोगो ! तुम और हम आओ मिलके ऐसा पुरुषार्थ करें कि जिससे हम लोगों के सब काम सिद्ध होवें ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: भो विद्वांसो ! यथा नोऽस्मभ्यं वनस्पतिर्मधुमान् सूर्यश्च मधुमानस्तु नोऽस्माकं गावो माध्वीर्भवन्तु तथा यूयमस्मान् शिक्षध्वम् ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरस्माभिः किमर्थं विद्याऽनुष्ठानं कर्त्तव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मधुमान्) प्रशस्तानि मधूनि सुखानि विद्यन्ते यस्मिन्सः (नः) अस्मदर्थम् (वनस्पतिः) वनानां मध्ये रक्षणीयो वटादिवृक्षसमूहो मेघो वा (मधुमान्) प्रशस्तो मधुरः प्रकाशो विद्यते यस्मिन् सः (अस्तु) भवतु (सूर्यः) ब्रह्माण्डस्थो मार्त्तण्डः शरीरस्थः प्राणो वा (माध्वीः) माध्व्यः (गावः) किरणाः (भवन्तु) (नः) अस्माकं हिताय ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वांसो ! यूयं वयं चेत्थं मिलित्वैवं पुरुषार्थं कुर्याम, येनाऽस्माकं सर्वाणि कार्याणि सिध्येयुः ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे विद्वान लोकांनो! तुम्ही व आम्ही मिळून असा पुरुषार्थ करावा की ज्यामुळे आमचे सर्व कार्य सिद्ध व्हावे. ॥ ८ ॥
09 शं नो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥
मूलम् ...{Loading}...
शं नो॑ मि॒त्रः शं वरु॑णः॒ शं नो॑ भवत्वर्य॒मा ।
शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
शं꣡ नो मित्रः꣡ शं꣡ व꣡रुणः
शं꣡ नो भवतु अर्यमा꣡
शं꣡ न इ꣡न्द्रो बृ꣡हस्प꣡तिः
शं꣡ नो वि꣡ष्णुर् उरुक्रमः꣡
Vedaweb annotation
Strata
Popular for non-linguistic reasons
Pāda-label
genre D;; epic anuṣṭubh (424)
genre D;; epic anuṣṭubh (424)
genre D;; epic anuṣṭubh (424)
genre D;; epic anuṣṭubh (424)
Morph
mitráḥ ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śám ← śám (invariable)
{}
śám ← śám (invariable)
{}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
aryamā́ ← áryaman- (nominal stem)
{case:NOM, gender:M, number:SG}
bhavatu ← √bhū- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śám ← śám (invariable)
{}
bŕ̥haspátiḥ ← bŕ̥haspáti- (nominal stem)
{case:NOM, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śám ← śám (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śám ← śám (invariable)
{}
urukramáḥ ← urukramá- (nominal stem)
{case:NOM, gender:M, number:SG}
víṣṇuḥ ← víṣṇu- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
शम् । नः॒ । मि॒त्रः । शम् । वरु॑णः । शम् । नः॒ । भ॒व॒तु॒ । अ॒र्य॒मा ।
शम् । नः॒ । इन्द्रः॑ । बृह॒स्पतिः॑ । शम् । नः॒ । विष्णुः॑ । उ॒रु॒ऽक्र॒मः ॥
Hellwig Grammar
- śaṃ ← śam
- [adverb]
- “śam [word].”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- mitraḥ ← mitra
- [noun], nominative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- śaṃ ← śam
- [adverb]
- “śam [word].”
- varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- śaṃ ← śam
- [adverb]
- “śam [word].”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- bhavatv ← bhavatu ← bhū
- [verb], singular, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- aryamā ← aryaman
- [noun], nominative, singular, masculine
- “Aryaman; aryaman [word]; sun.”
- śaṃ ← śam
- [adverb]
- “śam [word].”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- bṛhaspatiḥ ← bṛhaspati
- [noun], nominative, singular, masculine
- “Brihaspati; Jupiter; Bṛhaspati.”
- śaṃ ← śam
- [adverb]
- “śam [word].”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- viṣṇur ← viṣṇuḥ ← viṣṇu
- [noun], nominative, singular, masculine
- “Vishnu; Krishna; Viṣṇu; Om; Shiva.”
- urukramaḥ ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- urukramaḥ ← kramaḥ ← krama
- [noun], nominative, singular, masculine
- “sequence; ordering; method; series; arrangement; treatment; arrangement; course; kram; krama [word]; saṃskāra; footstep; foot; step; measure.”
सायण-भाष्यम्
अहरभिमानी मित्रः देवः नः अस्माकं शं सुखकरो भवतु । यद्वा । अस्मदीयानामुपद्रवाणां शमयिता भवतु । राज्यभिमानी वरुणः च शं सुखकरः भवतु । अर्यमा अहोरात्रयोः ख्यापयिता सूर्यश्च नः अस्माकं शं सुखकरो भवतु । बृहस्पतिः बृहतां देवानां पालयिता इन्द्रः च नः अस्माकं शं सुखकरो भवतु । उरुक्रमः । उरु विस्तीर्णं क्रामति पादौ विक्षिपतीति उरुक्रमः । विष्णुर्हि वामनावतारे पृथिव्यादीन् लोकान् पदत्रयरूपेणाक्रान्तवान् । अतः उरुक्रमः विष्णुः च नः अस्माकं शं सुखकरः उपद्रवाणां शमयिता वा भवतु ॥ उरुक्रमः । ‘ क्रमु पादविक्षेपे । पचाद्यच् । यद्वा । उरून् क्रामतीति उरुक्रमः । कर्मणि अण् । ‘नोदात्तोपदेशस्य मान्तस्य’ इति वृद्धिप्रतिषेधः ॥ ॥१८॥
Wilson
English translation:
“May Mitra be propitious to us; may Varuṇa, may Aryaman, be propitious to us; may Indra and Bṛhaspati be propitious to us; may the wide-stepping Viṣṇu be propitious to us.”
Jamison Brereton
Luck for us Mitra, luck Varuṇa; luck be Aryaman for us—
Luck for us Indra and Br̥haspati; luck for us Viṣṇu of the wide strides.
Griffith
Be Mitra gracious unto us, and Varuna and Aryaman:
Indra, Brhaspati be kind, and Visnu of the mighty stride.
Geldner
Zum Glück soll uns Mitra, zum Glück uns Varuna, zum Glück uns Aryaman sein, zum Glück soll uns Indra und Brihaspati, zum Glück uns der weitschreitende Vishnu sein.
Grassmann
Zum Heile sei uns Mitra, zum Heile Varuna, zum Heile uns Arjaman, zum Heil uns Indra und Brihaspati, zum Heil uns Vischnu, der weitschreitende.
Elizarenkova
На счастье нам – Митра, на счастье – Варуна!
На счастье да будет нам Арьяман!
На счастье нам – Индра, Брихаспати!
На счастье нам – Вишну, широко шагающий!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर और विद्वान् लोग मनुष्यों के लिये क्या-क्या करते हैं, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे हमारे लिये (उरुक्रमः) जिसके बहुत पराक्रम हैं, वह (मित्रः) सबका सुख करनेवाला, (नः) हम लोगों के लिये (शम्) सुखकारी, वा जिसके बहुत पराक्रम हैं, वह (वरुणः) सबमें अति उन्नतिवाला, हम लोगों के लिये (शम्) शान्ति सुख का देनेवाला, वा जिसके बहुत पराक्रम हैं, वह (अर्य्यमा) न्याय करनेवाला, (नः) हम लोगों के लिये (शम्) आरोग्य सुख का देनेवाला, जिसके बहुत पराक्रम हैं, वह (बृहस्पतिः) महत् वेदविद्या का पालनेवाला, वा जिसके बहुत पराक्रम हैं वह (इन्द्रः) परमैश्वर्य देनेवाला, (नः) हम लोगों के लिये (शम्) ऐश्वर्य सुखकारी, वा जिसके बहुत पराक्रम हैं, वह (विष्णुः) सब गुणों में व्याप्त होनेवाला परमेश्वर तथा उक्त गुणोंवाला विद्वान् सज्जन पुरुष (नः) हम लोगों के लिये पूर्वोक्त सुख और (शम्) विद्या में सुख देनेवाला (भवतु) हो ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर के समान मित्र, उत्तम न्याय का करनेवाला, ऐश्वर्य्यवान्, बड़े-बड़े पदार्थों का स्वामी तथा व्यापक सुख देनेवाला और विद्वान् के समान प्रेम उत्पादन करने, धार्मिक सत्य व्यवहार वर्त्तने, विद्या आदि धनों को देने और विद्या पालनेवाला शुभ गुण और सत्कर्मों में व्याप्त महापराक्रमी कोई नहीं हो सकता। इससे सब मनुष्यों को चाहिये कि परमात्मा की स्तुति, प्रार्थना, उपासना, निरन्तर विद्वानों की सेवा और संग करके नित्य आनन्द में रहें ॥ ९ ॥ इस सूक्त में पढ़ने-पढ़ानेवालों के और ईश्वर के कर्त्तव्य काम तथा उनके फल का कहना है, इससे इस सूक्त के अर्थ के साथ पिछले सूक्त के अर्थ की संगति जाननी चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यथाऽस्मदर्थमुरुक्रमो मित्रो नः शमुरुक्रमो वरुणो नः शमुरुक्रमोऽर्यमा नः शमुरुक्रमो बृहस्पतिरिन्द्रो नः शमुरुक्रमो विष्णुर्नः शं च भवतु तथा युष्मदर्थमपि भवतु ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरीश्वरो विद्वांसश्च मनुष्येभ्यः किं कुर्वन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शम्) सुखकारी (नः) अस्मभ्यम् (मित्रः) सर्वसुखकारी (शम्) शान्तिप्रदः (वरुणः) सर्वोत्कृष्टः (शम्) आरोग्यसुखदः (नः) अस्मभ्यम् (भवतु) (अर्यमा) न्यायव्यवस्थाकारी (शम्) ऐश्वर्यसौख्यप्रदः (नः) अस्मदर्थम् (इन्द्रः) परमैश्वर्यप्रदः (बृहस्पतिः) बृहत्यो वाचो विद्यायाः पतिः पालकः (शम्) विद्याव्याप्तिप्रदः (नः) अस्मभ्यम् (विष्णुः) सर्वगुणेषु व्यापनशीलः (उरुक्रमः) बहवः क्रमाः पराक्रमा यस्य सः ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि परमेश्वरेण समः कश्चित्सखा श्रेष्ठो न्यायकार्यैश्वर्यवान् बृहत्स्वामी व्यापकः सुखकारी च विद्यते। नहि च विदुषा तुल्यः प्रियकारी धार्मिकः सत्यकारी विद्यादिधनप्रदो विद्यापालकः शुभगुणकर्मसु व्याप्तिमान् महापराक्रमी च भवितुं शक्यः। तत्स्मात्सर्वैर्मनुष्यैरीश्वरस्य स्तुतिप्रार्थनोपासना विदुषां सेवासङ्गौ च सततं कृत्वा नित्यमानन्दयितव्यमिति ॥ ९ ॥ अत्राऽध्यापकाऽध्येतॄणामीश्वरस्य च कर्त्तव्यफलस्योक्तत्वादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - परमेश्वराप्रमाणे मित्र, उत्तम न्यायकर्ता, ऐश्वर्यवान मोठमोठ्या पदार्थांचा स्वामी व व्यापक सुख देणारा आणि विद्वानाप्रमाणे प्रेम उत्पन्न करणारा, धार्मिक सत्य व्यवहाराने वागणारा, विद्या इत्यादी धन देणारा आणि विद्येचे पालन करणारा, शुभ गुण व सत्कर्मामध्ये व्याप्त, महापराक्रमी कोणी असू शकत नाही. त्यासाठी सर्व माणसांनी परमेश्वराची स्तुती, प्रार्थना, उपासना, सतत विद्वानांची सेवा व संगती करून सदैव आनंदात राहावे. ॥ ९ ॥