सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘आ नो भद्राः ’ इति दशर्चं पञ्चमं सूक्तम् । गोतमस्यार्षं वैश्वदेवम् । आदितः पञ्चर्चः सप्तमी च जगत्यः षष्ठी ‘ स्वस्ति न इन्द्रः’ इत्येषा विराट्स्थाना। ‘ नवकौ वैराजस्त्रैष्टुभश्च ’ ( अनु. ९. ५) इत्युक्तलक्षणयोगात् । अष्टम्याद्यास्तिस्रस्त्रिष्टुभः । तथा चानुकान्तम् - ’ आ नो दश वैश्वदेवं तु पञ्चाद्याः सप्तमी च जगत्यः षष्ठी विराट्स्थाना ’ इति । अग्निष्टोमे वैश्वदेवशस्त्रे उत्तमावर्जमेतत्सूक्तं वैश्वदेवनिविद्धानीयम् । सा तु प्रकृतौ विकृतौ च वैश्वदेवशस्त्रस्य परिधानीया । तथा च सूत्रितम् - ’ आ नो भद्राः क्रतवो यन्तु विश्वत इति नव वैश्वदेवम् ’ इति, अदितिर्द्यौरदितिरन्तरिक्षमिति परिदध्यात्सर्वत्र वैश्वदेवे’ ( आश्व. श्रौ. ५. १८) इति च । ब्राह्मणं च भवति-’ सदैव पञ्चजनीयया परिदध्यात्’ (ऐ. ब्रा. ३. ३१) इति । महाव्रते निष्केवल्ये एतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्र्यते’ आनोभद्रीयं च तस्य स्थाने ’ (ऐ. आ. ५. ३. २) इति ॥
Jamison Brereton
89
All Gods
Gotama Rāhūgaṇa
10 verses: jagatī 1–5, virāṭsthānā 6, triṣṭubh 8–10
Unlike Gotama’s often clever and verbally inventive hymns to particular gods, this hymn to all the gods has a dutiful air, and the gods chosen for inclusion (or exclu sion) don’t seem to conform to any pattern. Still, there is a pleasing symmetry, especially at the beginning and end. This feature is clear in the first two verses of the hymn, where the word bhadrá “auspicious” is applied both to the ideas that mortals will acquire and turn into the praise hymns for the gods and to the favors that the gods will bestow on the properly worshiping humans in return. These unspecified benevolent gods return toward the end of the hymn (vss. 8–9), and the particular favor we desire from them is to secure our proper length of life (see esp. vss. 8cd, 9), the very request with which the first verse pair ended (vs. 2d)
In between are a series of verses invoking various gods and asking for their help. The longest list is found in verse 3, but gods or cosmic forces are named in every verse—from the very prominent, such as the various Ādityas (vs. 3) and Indra (vs. 6), to the obscure and marginal, notably Tārkṣya (vs. 6c), a deified racehorse, to judge from its other appearance in the R̥gveda (X.178). The final verse (10) returns to the Ādityan emphasis of verse 3 by identifying their mother Aditi with the most important cosmic features, kinship relations, and beings.
Jamison Brereton Notes
All Gods
01 आ नो - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
मूलम् ...{Loading}...
आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वेदि॑वे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - जगती
Thomson & Solcum
आ꣡ नो भद्राः꣡ क्र꣡तवो यन्तु विश्व꣡तो
अ꣡दब्धासो अ꣡परीतास उद्भि꣡दः
देवा꣡ नो य꣡था स꣡दम् इ꣡द् वृधे꣡ अ꣡सन्न्
अ꣡प्रायुवो रक्षिता꣡रो दिवे꣡-दिवे
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
bhadrā́ḥ ← bhadrá- (nominal stem)
{case:NOM, gender:M, number:PL}
krátavaḥ ← krátu- (nominal stem)
{case:NOM, gender:M, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
viśvátas ← viśvátas (invariable)
{}
yantu ← √i- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
ádabdhāsaḥ ← ádabdha- (nominal stem)
{case:NOM, gender:M, number:PL}
áparītāsaḥ ← áparīta- (nominal stem)
{case:NOM, gender:M, number:PL}
udbhídaḥ ← udbhíd- (nominal stem)
{case:NOM, gender:M, number:PL}
ásan ← √as- 1 (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
ít ← ít (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sádam ← sádam (invariable)
{}
vr̥dhé ← vŕ̥dh- (nominal stem)
{case:DAT, gender:F, number:SG}
yáthā ← yáthā (invariable)
{}
áprāyuvaḥ ← áprāyu- (nominal stem)
{case:NOM, gender:M, number:PL}
divé-dive ← dyú- ~ div- (nominal stem)
{case:LOC, gender:N, number:SG}
rakṣitā́raḥ ← rakṣitár- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
आ । नः॒ । भ॒द्राः । क्रत॑वः । य॒न्तु॒ । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रिऽइतासः । उ॒त्ऽभिदः॑ ।
दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्र॑ऽआयुवः । र॒क्षि॒तारः॑ । दि॒वेऽदि॑वे ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- bhadrāḥ ← bhadra
- [noun], nominative, plural, masculine
- “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”
- kratavo ← kratavaḥ ← kratu
- [noun], nominative, plural, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- yantu ← i
- [verb], plural, Present imperative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- viśvato ← viśvatas
- [adverb]
- “everywhere; around; about.”
- ‘dabdhāso ← adabdhāsaḥ ← adabdha
- [noun], nominative, plural, masculine
- “unfailing; unimpaired.”
- aparītāsa ← aparītāsaḥ ← aparīta
- [noun], nominative, plural, masculine
- udbhidaḥ ← udbhid
- [noun], nominative, plural, masculine
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- yathā
- [adverb]
- “equally; as; so that; like; how; yathā [word]; that; wherein.”
- sadam
- [adverb]
- “always.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- vṛdhe ← vṛdh
- [verb noun]
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- asann ← asan ← as
- [verb], plural, Present conjunctive (subjunctive)
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- aprāyuvo ← aprāyuvaḥ ← aprāyu
- [noun], nominative, plural, feminine
- rakṣitāro ← rakṣitāraḥ ← rakṣ
- [verb], plural, periphrast. future
- “protect; guard; keep; stow; govern; guard; spare; accumulate.”
- dive ← diva
- [noun], locative, singular, neuter
- “day; sky; Svarga.”
- dive ← diva
- [noun], locative, singular, neuter
- “day; sky; Svarga.”
सायण-भाष्यम्
नः अस्मान् क्रतवः अग्निष्टोमादयो महायज्ञाः विश्वतः सर्वस्मादपि दिग्भागात् आ यन्तु आगच्छन्तु । कीदृशाः क्रतवः । भद्राः समीचीनफलसाधनत्वेन कल्याणाः भजनीया वा अदब्धासः असुरैरहिंसिताः अपरीतासः शत्रुभिरपरिगताः अप्रतिरुद्धा इत्यर्थः । उद्भिदः शत्रूणामुद्भेतारः । ईदृशाः क्रतवः अस्मांस्तथा आगच्छन्तु । अप्रायुवः अप्रगच्छन्तः स्वकीयं रक्षितव्यमपरित्यजन्तः अत एव दिवेदिवे प्रतिदिवसं रक्षितारः रक्षां कुर्वन्तः एवंगुणविशिष्टाः सर्वे देवाः नः अस्माकं सदमित् सदैव वृधे वर्धनाय यथा असन् भवेयुस्तथा आगच्छन्तु इति संबन्धः ॥ अदब्धासः । ‘ दम्भु दम्भे’। दम्भो हिंसा । निष्ठायां ‘ यस्य विभाषा’ इति इट्प्रतिषेधः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपरीतासः । ‘ इण् गतौ । पूर्ववत् कर्मणि निष्ठा । उभयत्र ‘ आज्जसेरसुक् । वृधे । ‘ वृध वृद्धौ ‘। संपदादिलक्षणो भावे क्विप् । सावेकाचः’ इति विभक्तेरुदात्तत्वम् । असन् । ‘ अस भुवि ‘। लेटि अडागमः । ‘ बहुलं छन्दसि ’ इति शपो लुगभावः । तस्य अङित्त्वात् ‘ असोरल्लोपः’ इति अकारलोपाभावः । अप्रायुवः । ‘ इण् गतौ । अस्मात् प्रपूर्वात् छन्दसीणः’ इति उण्प्रत्ययः । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । जसि जसादिषु च्छन्दसि वावचनम् ’ इति गुणस्य विकल्पितत्वादभावे तन्वादित्वात् उवङ् ॥
Wilson
English translation:
“May auspicious works, unmolested, unimpeded, and subversive (of foes), come to us from every quarter; may the gods, turning not away from us, but granting us protection day by day, be ever with us for our advancement.”
Jamison Brereton
Let auspicious ideas come here to us from all sides—undeceivable, uncircumscribable, bursting out—
so that the gods will be (ready) to increase us always, will be our
unfaltering protectors every day.
Jamison Brereton Notes
The subjunctive of √as plus infinitival vṛdhé, lit. “will be for the increasing/strengthening of…,” i.e., “will be (ready/available/amenable) to increase/strengthen” is found also in 5c: 1c vṛdhé ásan, 5c ásad vṛdhé.
On áprāyu- see comm. ad V.80.3.
Griffith
MAY powers auspicious come to us from every side, never deceived, unhindered, and victorious,
That the Gods ever may be with us for our gain, our guardians day by day unceasing in their care.
Geldner
Gute Gedanken sollen uns von allen Seiten kommen, unbeirrte, unerreichte, durchschlagende, auf daß die Götter uns immerdar zum Segen seien und unablässige Beschützer Tag für Tag.
Grassmann
Uns mögen heilvoll Kräfte nahn von jedem Ort, vorsprudelnd, unversehrt und ungehemmt, Damit die Götter immer uns zum Heile sein und uns beschirmen unablässig Tag für Tag.
Elizarenkova
Да придут к нам со всех сторон прекрасные силы духа,
Что нельзя обмануть, нельзя обойти, что бьют ключом, -
Чтобы боги всегда помогали нам возрастать,
(Чтоб были) защитниками изо дня в день!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब नवासीवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र से सब विद्वान् लोग कैसे हों और संसारी मनुष्यों के साथ कैसे अपना वर्त्ताव करें, यह उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यथा) जैसे जो (विश्वतः) सब ओर से (भद्राः) सुख करने और (क्रतवः) अच्छी क्रिया वा शिल्पयज्ञ में बुद्धि रखनेवाले (अदब्धासः) अहिंसक (अपरीतासः) न त्याग के योग्य (उद्भिदः) अपने उत्कर्ष से दुःखों का विनाश करनेवाले (अप्रायुवः) जिनकी उमर का वृथा नाश होना प्रतीत न हो (देवाः) ऐसे दिव्य गुणवाले विद्वान् लोग जैसे (नः) हम लोगों को (सदम्) विज्ञान व घर को (आ+यन्तु) अच्छे प्रकार पहुँचावें, वैसे (दिवेदिवे) प्रतिदिन (नः) हमारे (वृधे) सुख के बढ़ाने के लिये (रक्षितारः) रक्षा करनेवाले (इत्) ही (असन्) हों ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सब श्रेष्ठ सब ऋतुओं में सुख देने योग्य घर सब सुखों को पहुँचाता है, वैसे ही विद्वान् लोग, विद्या और शिल्पयज्ञ सुख करनेवाले होते हैं, यह जानना चाहिये ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा ये विश्वतो भद्राः क्रतवोऽदब्धासोऽपरीतास उद्भिदोऽप्रायुवो देवाश्च नः सदमायन्तु, तथैते दिवे नोऽस्माकं वृधे रक्षितारोऽसन् सन्तु ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
सर्वे विद्वांसः कीदृशा भवेयुर्जगज्जनैः सह कथं वर्त्तेरंश्चेत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) समन्तात् (नः) अस्मान् (भद्राः) कल्याणकारकाः (क्रतवः) प्रशस्तक्रियावन्तः शिल्पयज्ञधियो वा (यन्तु) प्राप्नुवन्तु (विश्वतः) सर्वाभ्यो दिग्भ्यः (अदब्धासः) अहिंसनीयाः (अपरीतासः) अवर्जनीयाः (उद्भिदः) उत्कृष्टतया दुःखविदारकाः (देवाः) दिव्यगुणाः (नः) अस्माकम् (यथा) येन प्रकारेण (सदम्) विज्ञानं गृहं वा (इत्) एव (वृधे) सुखवर्द्धनाय (असन्) सन्तु। लेट्प्रयोगः। (अप्रायुवः) न विद्यते प्रगतः प्रणष्ट आयुर्बोधो येषान्ते। जसादिषु छन्दसि वा वचनमिति गुणविकल्पात् इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसङ्ख्यानम् (अष्टा०वा०६.४.७७) इति वार्तिकेनोवङादेशः। (रक्षितारः) (दिवेदिवे) प्रतिदिनम् ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा श्रेष्ठं सर्वर्तुकं गृहं सर्वाणि सुखानि प्रापयति, तथैव विद्वांसो विद्याः शिल्पयज्ञाश्च सर्वसुखकारकाः सन्तीति वेदितव्यम् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात विद्वान, विद्यार्थी व प्रकाशमय पदार्थांचे विश्वेदेव पदामध्ये असल्यामुळे वर्णन केलेले आहे. यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती आहे, असे जाणले पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे चांगले घर सर्व ऋतूंत सर्व सुख देते. तसेच विद्वान लोक, विद्या व शिल्पयज्ञ सुखदायक असतात, हे जाणले पाहिजे. ॥ १ ॥
02 देवानां भद्रा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे॑ ॥
मूलम् ...{Loading}...
दे॒वानां॑ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां॑ रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वानां॑ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - जगती
Thomson & Solcum
देवा꣡नाम् भद्रा꣡ सुमति꣡र् ऋजूयतां꣡
देवा꣡नां राति꣡र् अभि꣡ नो नि꣡ वर्तताम्
देवा꣡नां सख्य꣡म् उ꣡प सेदिमा वयं꣡
देवा꣡ न आ꣡युः प्र꣡ तिरन्तु जीव꣡से
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhadrā́ ← bhadrá- (nominal stem)
{case:NOM, gender:F, number:SG}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
r̥jūyatā́m ← √r̥jūy- (root)
{case:GEN, gender:M, number:PL, tense:PRS, voice:ACT}
sumatíḥ ← sumatí- (nominal stem)
{case:NOM, gender:F, number:SG}
abhí ← abhí (invariable)
{}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
ní ← ní (invariable)
{}
rātíḥ ← rātí- (nominal stem)
{case:NOM, gender:F, number:SG}
vartatām ← √vr̥t- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:MED}
devā́nām ← devá- (nominal stem)
{case:GEN, gender:M, number:PL}
sakhyám ← sakhyá- (nominal stem)
{case:NOM, gender:N, number:SG}
sedima ← √sad- (root)
{number:PL, person:1, mood:IND, tense:PRF, voice:ACT}
úpa ← úpa (invariable)
{}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
jīváse ← √jīv- (root)
{case:DAT, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
prá ← prá (invariable)
{}
tirantu ← √tr̥̄- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
दे॒वाना॑म् । भ॒द्रा । सु॒ऽम॒तिः । ऋ॒जु॒ऽय॒ताम् । दे॒वाना॑म् । रा॒तिः । अ॒भि । नः॒ । नि । व॒र्त॒ता॒म् ।
दे॒वाना॑म् । स॒ख्यम् । उप॑ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः॑ । प्र । ति॒र॒न्तु॒ । जी॒वसे॑ ॥
Hellwig Grammar
- devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- bhadrā ← bhadra
- [noun], nominative, singular, feminine
- “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”
- sumatir ← sumatiḥ ← sumati
- [noun], nominative, singular, feminine
- “benevolence; favor; Sumati.”
- ṛjūyatāṃ ← ṛjūyatām ← ṛjūy
- [verb noun], genitive, plural
- devānāṃ ← devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- rātir ← rātiḥ ← rāti
- [noun], nominative, singular, feminine
- “gift; bounty; favor.”
- abhi
- [adverb]
- “towards; on.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- ni
- [adverb]
- “back; down.”
- vartatām ← vṛt
- [verb], singular, Present imperative
- “behave; happen; exist; return; dwell; die; roll; continue; act; exist; feed on; issue; move; travel; proceed; turn; situate; drive; account for; begin; do; inhere; revolve.”
- devānāṃ ← devānām ← deva
- [noun], genitive, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- sakhyam ← sakhya
- [noun], accusative, singular, neuter
- “friendship; aid; company.”
- upa
- [adverb]
- “towards; on; next.”
- sedimā ← sad
- [verb], plural, Perfect indicative
- “sit down; break down; slow; sink; crumble; fracture; perish; ride; stop; besiege; tire.”
- vayaṃ ← vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- na ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- pra
- [adverb]
- “towards; ahead.”
- tirantu ← tṛ
- [verb], plural, Present imperative
- “traverse; overcome; float; rescue; reach; satisfy.”
- jīvase ← jīv
- [verb noun]
- “survive; be; exist; live on; dwell.”
सायण-भाष्यम्
भद्रा सुखयित्री भजनीया वा देवानां सुमतिः शोभना मतिरनुग्रहात्मिका बुद्धिरस्माकमस्त्विति शेषः । कीदृशानाम्। ऋजूयताम् ऋजुमार्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम्। तथा देवानां रातिः दानं नः अस्मानाभिमुख्येन नितरां वर्तताम् । तदभिमतफलप्रदानमप्यस्माकं भवत्वित्यर्थः। वयं च तेषां देवानां सख्यं सखित्वं सख्युः कर्म वा उप सेदिम प्राप्नुवाम। तादृशाः देवाः नः अस्माकम् आयुः जीवसे जीवितुं प्र तिरन्तु वर्धयन्तु ॥ भद्रा । ‘ भदि कल्याणे सुखे च’ । ‘ऋजेन्द्राग्र’ (उ. सू. २. १८६ ) इत्यादौ रन्प्रत्ययान्तो निपातितः । ऋजूयताम् । ऋजुमात्मन इच्छति ऋजूयति । ‘ सुप आत्मनः क्यच् । तदन्तात् लटः शतृ। ‘शतुरनुमः० इति अजादिविभक्तेरुदात्तत्वम् । रातिः । ‘रा दाने’। ‘ मन्त्रे वृष° ’ इति क्तिन उदात्तत्वम् । सख्यम् । ‘सख्युर्यः’ इति भावे कर्मणि वा यप्रत्ययः । सेदिम । ‘षद्लृ विशरणगत्यवसादनेषु । ‘ छन्दसि लुङ्लङ्लिटः’ इति प्रार्थनायां लिट् । सत्वस्यानैमित्तिकत्वेन लिटि परत आदेशादित्वाभावात् “ अत एकहल्मध्ये ’ इति एत्वाभ्यासलोपौ । ‘ अन्येषामपि दृश्यते ’ इति संहितायां दीर्घत्वम् । प्र तिरन्तु । प्रपूर्वस्तिरतिर्वर्धनार्थः। तथा च यास्को व्यचख्यौ-’ देवानां सख्यमुपसीदेम वयं देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय’ (निरु. १२. ३९ ) इति ।
Wilson
English translation:
“May the benevolent favour of the gods (be ours); may the bounty of the gods, ever approving of the upright, light upon us; may we obtain the friendship of the gods, and may the gods extend our days to longevity.”
Jamison Brereton
The auspicious benevolence of the gods is for those who aim straight; let the generosity of the gods roll down toward us.
We have reverently approached the fellowship of the gods: let the gods lengthen our lifetime for us to live.
Jamison Brereton Notes
A form of devá- is stationed at the beginning of every pāda, the first three being the gen. pl. devā́nām – an effect difficult to capture in English without awkwardness.
Griffith
May the auspicious favour of the Gods be ours, on us descend the bounty of the righteous Gods.
The friendship of the Gods have we devoutly sought: so may the Gods extend our life that we may live.
Geldner
Der Götter Wohlwollen kommt den Rechtschaffenden zugute; der Götter Gunst soll bei uns einkehren. Der Götter Freundschaft haben wir umworben; die Götter sollen unsere Zeit zum Leben verlängern.
Grassmann
Der rechtgesinnten Götter segensreiche Huld, der Götter Gabe wende sich zu uns herab; Der Götter Freundschaft haben wir erworben uns, die Götter mögen mehren unsers Lebens Zeit.
Elizarenkova
Прекрасная милость богов – для идущих прямо:
Дар богов да обратится к нам!
Дружбы богов мы добились.
Боги да продлят наш срок – чтобы мы жили!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
सब मनुष्यों को विद्वानों से क्या-क्या पाना चाहिये, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वयम्) हम लोग जो (ऋजूयताम्) अपने को कोमलता चाहते हुए (देवानाम्) विद्वान् लोगों की (भद्रा) सुख करनेवाली (सुमतिः) श्रेष्ठ बुद्धि वा जो अपने को निरभिमानता चाहनेवाले (देवानाम्) दिव्य गुणों की (रातिः) विद्या का दान और जो अपने को सरलता चाहते हुए (देवानाम्) दया से विद्या की वृद्धि करना चाहते हैं, उन विद्वानों का जो सुख देनेवाला (सख्यम्) मित्रपन है, यह सब (नः) हमारे लिये (अभि+नि+वर्त्तताम्) सम्मुख नित्य रहे। और उक्त समस्त व्यवहारों को (उप+सेदिम) प्राप्त हों। और उक्त जो (देवाः) विद्वान् लोग हैं, वे (नः) हम लोगों के (जीवसे) जीवन के लिये (आयुः) उमर को (प्र+तिरन्तु) अच्छी शिक्षा से बढ़ावें ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उत्तम विद्वानों के सङ्ग और ब्रह्मचर्य्य आदि नियमों के विना किसी का शरीर और आत्मा का बल बढ़ नहीं सकता, इससे सबको चाहिये कि इन विद्वानों का सङ्ग नित्य करें और जितेन्द्रिय रहें ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं या ऋजूयतां देवानां भद्रा सुमतिर्या ऋजयूतां देवानां रातिः यदृजूयतां देवानां भद्रं सख्यं चाऽस्ति तदेतत्सर्वं नोऽस्मभ्यमभिनिवर्त्तताम्। तच्चोपसेदिमोपप्राप्नुयाम य उक्ता देवास्ते नोऽस्माकं जीवस आयुः प्रतिरन्तु ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
सर्वैर्मनुष्यैस्तेभ्यः किं प्रापणीयमित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (देवानाम्) विदुषाम् (भद्रा) कल्याणकारिणी (सुमतिः) शोभना बुद्धिः (ऋजूयताम्) आत्मन ऋजुमिच्छताम् (देवानाम्) दिव्यगुणानाम् (रातिः) विद्यादानम्। अत्र मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः। (अष्टा०३.३.१६) अनेन भावे क्तिन् स चोदात्तः। (अभि) आभिमुख्ये (नः) अस्मभ्यम् (नि) नित्यम् (वर्त्तताम्) (देवानाम्) दयया विद्यावृद्धिं चिकीर्षताम् (सख्यम्) मित्रभावम् (उप) (सेदिम) प्राप्नुयाम। अत्रान्येषामपि दृश्यत इति दीर्घः। (वयम्) (देवाः) विद्वांसः (नः) अस्माकम् (आयुः) जीवनम् (प्र) (तिरन्तु) सुशिक्षया वर्द्धयन्तु (जीवसे) जीवितुम्। इमं मन्त्रं यास्कमुनिरेवमाचष्टे। देवानां वयं सुमतौ कल्याण्यां मतौ। ऋजुगामिनाम्। ऋतुगामिनामिति वा। देवानां दानमभि नो निवर्तताम्। देवानां सख्यमुपसीदेम वयम्। देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय। (निरु०१२.३९) ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नह्याप्तानां विदुषां सङ्गेन ब्रह्मचर्यादिनियमैश्च विना कस्यापि शरीरात्मबलं वर्द्धितुं शक्यं तस्मात्सर्वैरेतेषां सङ्गो नित्यं विधेयः ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - उत्तम विद्वानांची संगत व ब्रह्मचर्य इत्यादी नियम याशिवाय कुणाचेही शरीर व आत्म्याचे बल वाढू शकत नाही. त्यामुळे सर्वांनी विद्वानांची संगती नित्य करावी व जितेंद्रिय राहावे. ॥ २ ॥
03 तान्पूर्वया निविदा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
मूलम् ...{Loading}...
तान्पूर्व॑या नि॒विदा॑ हूमहे व॒यं भगं॑ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध॑म् ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - जगती
Thomson & Solcum
ता꣡न् पू꣡र्वया निवि꣡दा हूमहे वय꣡म्
भ꣡गम् मित्र꣡म् अ꣡दितिं द꣡क्षम् अस्रि꣡धम्
अर्यम꣡णं व꣡रुणं सो꣡मम् अश्वि꣡ना
स꣡रस्वती नः सुभ꣡गा म꣡यस् करत्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
hūmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
nivídā ← nivíd- (nominal stem)
{case:INS, gender:F, number:SG}
pū́rvayā ← pū́rva- (nominal stem)
{case:INS, gender:F, number:SG}
tā́n ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:PL}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
áditim ← áditi- (nominal stem)
{case:ACC, gender:F, number:SG}
asrídham ← asrídh- (nominal stem)
{case:ACC, gender:M, number:SG}
bhágam ← bhága- (nominal stem)
{case:ACC, gender:M, number:SG}
dákṣam ← dákṣa- (nominal stem)
{case:ACC, gender:M, number:SG}
mitrám ← mitrá- (nominal stem)
{case:ACC, gender:M, number:SG}
aryamáṇam ← áryaman- (nominal stem)
{case:ACC, gender:M, number:SG}
aśvínā ← aśvín- (nominal stem)
{case:ACC, gender:M, number:DU}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
váruṇam ← váruṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
karat ← √kr̥- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
máyaḥ ← máyas- (nominal stem)
{case:NOM, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sárasvatī ← sárasvant- (nominal stem)
{case:NOM, gender:F, number:SG}
subhágā ← subhága- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
तान् । पूर्व॑या । नि॒ऽविदा॑ । हू॒म॒हे॒ । व॒यम् । भग॑म् । मि॒त्रम् । अदि॑तिम् । दक्ष॑म् । अ॒स्रिध॑म् ।
अ॒र्य॒मण॑म् । वरु॑णम् । सोम॑म् । अ॒श्विना॑ । सर॑स्वती । नः॒ । सु॒ऽभगा॑ । मयः॑ । क॒र॒त् ॥
Hellwig Grammar
- tān ← tad
- [noun], accusative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- pūrvayā ← pūrva
- [noun], instrumental, singular, feminine
- “aforesaid(a); antecedent; previous(a); first; eastern; former(a); pūrva [word]; age-old; anterior; bygone; fore(a); predictive; firstborn; easterly; instrumental.”
- nividā ← nivid
- [noun], instrumental, singular, feminine
- hūmahe ← hvā
- [verb], plural, Present indikative
- “raise; call on; call; summon.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- bhagam ← bhaga
- [noun], accusative, singular, masculine
- “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”
- mitram ← mitra
- [noun], accusative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- aditiṃ ← aditim ← aditi
- [noun], accusative, singular, feminine
- “Aditi; aditi [word].”
- dakṣam ← dakṣa
- [noun], accusative, singular, masculine
- “Dakṣa; ability; cock; fitness; will; purpose; disposition; cock.”
- asridham ← asridh
- [noun], accusative, singular, masculine
- “unfailing.”
- aryamaṇaṃ ← aryamaṇam ← aryaman
- [noun], accusative, singular, masculine
- “Aryaman; aryaman [word]; sun.”
- varuṇaṃ ← varuṇam ← varuṇa
- [noun], accusative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- aśvinā ← aśvin
- [noun], accusative, dual, masculine
- “Asvins; two.”
- sarasvatī
- [noun], nominative, singular, feminine
- “Sarasvati; Sarasvatī; language; voice; speech; eloquence; balloon vine; river.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- subhagā ← subhaga
- [noun], nominative, singular, feminine
- “beautiful; auspicious; beloved; fine-looking; fortunate; subhaga [word]; charming; pleasing; lucky.”
- mayas
- [noun], accusative, singular, neuter
- “pleasure; refreshment.”
- karat ← kṛ
- [verb], singular, Aorist conj./subj.
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
सायण-भाष्यम्
तान् विश्वान् देवान् पूर्वया पूर्वकालीनया नित्यया निविदा वेदात्मिकया वाचा । निविदिति वाङ्नाम । यद्वा निविदा ’ विश्वे देवाः सोमस्य मत्सन् ’ इत्यादिकया वैश्वदेव्या निविदा वयं हूमहे आह्वयामः । देवानिति यत्सामान्येनोक्तं तदेव विव्रियते । भगं भजनीयं द्वादशानामादित्यानामन्यतमं मित्रं प्रमीतेस्त्रायकमहरभिमानिनं देवम् । ’ मैत्रं वा अहः’ (तै. ब्रा. १. ७. १०. १) इति श्रुतेः । अदितिम् अखण्डनीयामदीनां वा देवमातरं दक्षं सर्वस्य जगतो निर्माणे समर्थं प्रजापतिम् । यद्वा । प्राणरूपेण सर्वेषु प्राणिषु व्याप्य वर्तमानं हिरण्यगर्भम् । ‘प्राणो वै दक्षः’ ( तै. सं. २. ५. २. ४) इति श्रुतेः । अस्रिधं शोषणरहितं सर्वदैकरूपेण वर्तमानं मरुद्गणम् । अर्यमणम् । अरीन् मन्देहादीनसुरान् यच्छति नियच्छतीति अर्यमा सूर्यः। ‘असौ वा आदित्योऽर्यमा’(तै. सं. २. ३.४. १) इति श्रुतेः । तम्। वरुणम्। वृणोति पापकृतः स्वकीयैः पाशैरावृणोतीति रात्र्यभिमानिदेवो वरुणः । श्रूयते च- वारुणी रात्रिः ’ (तै. ब्रा. १. ७. १०.१) इति । सोमं द्वेधा’ आत्मानं विभज्य पृथिव्यां लतारूपेण दिवि च चन्द्रात्मना देवतारूपेण वर्तमानम् । अश्विना अश्ववन्तौ । यद्वा सर्वं व्याप्नुवन्तौ । तथा च याकः- अश्विनौ यद्व्यश्नुवाते सर्वं रसेनान्यो ज्योतिषान्योऽश्वैरश्विनावित्यौर्णवाभस्तत्कावश्विनौ द्यावापृथिव्यावित्येकेऽहोरात्रावित्येके सूर्याचन्द्रमसावित्येके राजानौ पुण्यकृतावित्यैतिहासिकाः (निरु. १२. १ ) इति । एवंभूतान् सर्वान् देवान् अस्मद्रक्षणार्थमाह्वयामः इति पूर्वत्र संबन्धः । अस्माभिराहूता सुभगा शोभनधनोपेता सरस्वती नः अस्मभ्यं मयः सुखं करत् करोतु ॥ हूमहे । ह्वेञो लटि ‘ह्वः’ इत्यनुवृत्तौ ‘बहुलं छन्दसि ’ इति संप्रसारणम् । परपूर्वत्वे ‘हलः ’ इति दीर्घत्वम् । बहुलं छन्दसि ’ इति शपो लुक् । अस्रिधम् । ‘ स्त्रिधु शोषणे’। संपदादिलक्षणोभावे क्विप् । बहुव्रीहौ ‘नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । मयस्करत् । करोतेर्लेटि अडागमः । ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । अतः कृकमि इति विसर्जनीयस्य’ सत्वम् ॥
Wilson
English translation:
“We invoke them with an ancient text, Bhaga, Mitra, Aditi, Dakṣa, Asridh, Aryaman, Varuṇa, Soma, the Aśvins; and may the gracious Sarasvatī grant us happiness.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pūrvoyā nividā: nivid = vāk, speech, or a text. Bhaga and Mitra are Ādityas (Mitra is the lord of the day: maitram vā ahar (Taittirīya Brāhmaṇa); Dakṣa is a Prajāpati, able to make the world (he is also the creator, Hiraṇyagarbha, diffused among breathing or living creatures as breath or life; prāṇo vai dakṣaḥ, dakṣa is verily breath (Taittirīya Saṃhitā: 2.5.2.4);
Asrid = from sridh, to dry up; hence, undrying, unchanging (i.e. the class of Maruts);
Aryaman = the sun (asau vā āditya aryama, he, the sun, is Aryaman (Taittirīya Saṃhitā 2.3.4.1);
Varuṇa = from vṛ, to surround, encompassing the wicked with his bond; he is also the lord of the night: vāruṇi rātrī (Taittirīya Brāhmaṇa 1.7.10.1); Soma is two-fold, the product of the earth and the moon, as a divinity in heaven. The Aśvins are so termed either from having horses (aśvavantau), or from pervading all things, the one with moisture, the other with light; they are heaven and earth, they are day and night, the sun and the moon; aitihāsika, traditionists; they were two virtuous princes (Nirukta, 12,1)
Jamison Brereton
Them do we call upon with our age-old formal invocation
[=nivid]: Bhaga, Mitra, Aditi, Skill unfailing,
Aryaman, Varuṇa, Soma, the Aśvins. May well-portioned Sarasvatī
create joy for us.
Griffith
We call them hither with a hymn of olden time, Bhaga, the friendly Daksa, Mitra, Aditi,
Aryaman, Varuna, Soma, the Asvins. May Sarasvati, auspicious, grant felicity.
Geldner
Diese rufen wir mit altem Spruch an: Bhaga, Mitra, Aditi, Daksa, den Unfehlbaren, Aryaman, Varuna, Soma, die Asvin. Die holde Sarasvati möge uns Glück bescheren.
Grassmann
Nach alter Vorschrift rufen wir die Götter an, den holden Dakscha, Bhaga, Mitra, Aditi, Die Ritter, Soma, Arjaman und Varuna, die selige Sarasvati verschaff’ uns Lust.
Elizarenkova
К ним обращаемся мы с обычным призывом:
К Бхаге, Митре, Адити, Дакше не ошибающемуся,
Арьяману, Варуне, Соме, Ашвинам.
Сарасвати благодатная да создаст нам счастье!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्य किससे किन्हें पाकर विश्वासयुक्त पदार्थ में विश्वास करें, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (वयम्) हम लोग (पूर्वया) सनातन (निविदा) वेदवाणी जिससे सब प्रकार से निश्चित किये हुए पदार्थों को प्राप्त होते हैं, उससे कहे हुए वा जिनको कहेंगे (तान्) उन सब विद्वानों को वा (अस्रिधम्) अहिंसक अर्थात् जो हिंसा नहीं करता उस (भगम्) ऐश्वर्ययुक्त (मित्रम्) सबका मित्र (अदितिम्) समस्त विद्याओं का प्रकाश (दक्षम्) और उनकी चतुराइयोंवाला विद्वान् (अर्य्यमणम्) न्यायकारी (वरुणम्) उत्तम गुणयुक्त दुष्टों का बन्धनकर्त्ता (सोमम्) सृष्टि के क्रम से सब पदार्थों का निचोड़ करनेवाला तथा जो शान्तचित्त है, उस (अश्विना) विद्या के पढ़ने-पढ़ाने का काम रखनेवाले वा जल और आग दो-दो पदार्थों को (हूमहे) स्तुति करते हैं और जो संग से उत्पन्न हुई (सरस्वती) विद्या और (सुभगा) श्रेष्ठ शिक्षा से युक्त वाणी (नः) हम लोगों को (मयः) सुख (करन्) करें, वैसे तुम भी करो और वाणी तुम्हारे लिये भी वैसे कहें ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - किसी को भी वेदोक्त लक्षणों के विना विद्वान् और मूर्खों के लक्षण जाने नहीं जा सकते और न उनके विना विद्या और श्रेष्ठ शिक्षा से सिद्ध की हुई वाणी सुख करनेवाली हो सकती है। इससे सब मनुष्य वेदार्थ के विशेष ज्ञान से विद्वान् और मूर्खों के लक्षण जानकर विद्वानों का संग कर, मूर्खों का संग छोड़ के समस्त विद्यावाले हों ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यथा वयं पूर्वया निविदाऽभिलक्षितानुक्तांस्तान् सर्वान् विदुषोऽस्रिधं भगं मित्रमदितिं दक्षमर्यमणं वरुणं सोमं च हूमहे। यथैतेषां समागमोत्पन्ना सुभगा सरस्वत्यश्विना नोऽस्माकं मयस्करन् सुखकारिणो भवेयुस्तथा यूयं कुरुत ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्याः कया कान् प्राप्य विश्वसिते विश्वसेयुरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तान्) उक्तान् वक्ष्यमाणान् सर्वान् विदुषः (पूर्वया) सनातन्या (निविदा) वेदावाण्याऽभिलक्षितान् निश्चितानर्थान् विदन्ति यया तया वाचा। निविदिति वाङ्नामसु पठितम्। (निघं०१.११) (हूमहे) प्रशंसेम (वयम्) (भगम्) ऐश्वर्य्यवन्तम् (मित्रम्) सर्वसुहृदम् (अदितिम्) सर्वविद्याप्रकाशवन्तम् (दक्षम्) विद्याचातुर्य्यबलयुक्तम् (अस्रिधम्) अहिंसकम् (अर्य्यमणम्) न्यायकारिणम् (वरुणम्) वरगुणयुक्तं दुष्टानां बन्धकारिणम् (सोमम्) सृष्टिक्रमेण सर्वपदार्थाभिषवकर्त्तारं शान्तम् (अश्विना) शिल्पविद्याध्यापकाध्ययनक्रियायुक्तावग्निजलादिद्वन्द्वं वा (सरस्वती) विद्यासुशिक्षया युक्ता वागिव विदुषी स्त्री (नः) अस्माकम् (सुभगा) सुष्ठ्वैश्वर्यपुत्रपौत्रादिसौभाग्यसहिता (मयः) सुखम् (करन्) कुर्य्युः। लेट्प्रयोगोऽयम्। बहुलं छन्दसीति विकरणाभावः ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। नहि कस्यचिद्वेदोक्तलक्षणैर्विना विदुषामविदुषां च लक्षणानि यथावद्विदितानि भवितुं शक्यानि न च विद्यासुशिक्षासंस्कृता वाक् सुखकारिणी भवितुं शक्या तस्मात्सर्वे मनुष्या वेदार्थविज्ञानेनैतेषां लक्षणानि विदित्वा विद्वत्सङ्गस्वीकरणमविद्वत्सङ्गत्यागं च कृत्वा सर्वविद्यायुक्ता भवन्तु ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. वेदोक्त लक्षणाशिवाय कुणालाही विद्वान व मूर्खांचे लक्षण जाणता येऊ शकत नाहीत. त्याशिवाय विद्या व श्रेष्ठ शिक्षणाने सिद्ध झालेली वाणी सुख देणारी असू शकत नाही. त्यासाठी सर्व माणसांनी वेदार्थाच्या विशेष ज्ञानाने विद्वान व मूर्खांचे लक्षण जाणून विद्वानांची संगती व मूर्खांचा संग त्यागून संपूर्ण विद्या प्राप्त करावी. ॥ ३ ॥
04 तन्नो वातो - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥
मूलम् ...{Loading}...
तन्नो॒ वातो॑ मयो॒भु वा॑तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद्ग्रावा॑णः सोम॒सुतो॑ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - जगती
Thomson & Solcum
त꣡न् नो वा꣡तो मयोभु꣡ वातु भेषजं꣡
त꣡न् माता꣡ पृथिवी꣡ त꣡त् पिता꣡ दियउः꣡
त꣡द् ग्रा꣡वाणः सोमसु꣡तो मयोभु꣡वस्
त꣡द् अश्विना शृणुतं धिष्णिया युव꣡म्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
bheṣajám ← bheṣajá- (nominal stem)
{case:ACC, gender:N, number:SG}
mayobhú ← mayobhú- (nominal stem)
{case:ACC, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vā́taḥ ← vā́ta- (nominal stem)
{case:NOM, gender:M, number:SG}
vātu ← √vā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
mātā́ ← mātár- (nominal stem)
{case:NOM, gender:F, number:SG}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
grā́vāṇaḥ ← grā́van- (nominal stem)
{case:NOM, gender:M, number:PL}
mayobhúvaḥ ← mayobhū́- (nominal stem)
{case:NOM, gender:M, number:PL}
somasútaḥ ← somasút- (nominal stem)
{case:NOM, gender:M, number:PL}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
dhiṣṇyā ← dhíṣṇya- (nominal stem)
{case:VOC, gender:M, number:DU}
śr̥ṇutam ← √śru- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
yuvám ← tvám (pronoun)
{case:NOM, number:DU}
पद-पाठः
तत् । नः॒ । वातः॑ । म॒यः॒ऽभु । वा॒तु॒ । भे॒ष॒जम् । तत् । मा॒ता । पृ॒थि॒वी । तत् । पि॒ता । द्यौः ।
तत् । ग्रावा॑णः । सो॒म॒ऽसुतः॑ । म॒यः॒ऽभुवः॑ । तत् । अ॒श्वि॒ना॒ । शृ॒णु॒त॒म् । धि॒ष्ण्या॒ । यु॒वम् ॥
Hellwig Grammar
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vāto ← vātaḥ ← vāta
- [noun], nominative, singular, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- mayobhu
- [noun], accusative, singular, neuter
- vātu ← vā
- [verb], singular, Present imperative
- “blow; blow; emit.”
- bheṣajaṃ ← bheṣajam ← bheṣaja
- [noun], accusative, singular, neuter
- “drug; medicine; herb; bheṣaja [word]; remedy; reagent.”
- tan ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- mātā ← mātṛ
- [noun], nominative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- pṛthivī
- [noun], nominative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- grāvāṇaḥ ← grāvan
- [noun], nominative, plural, masculine
- “stone; millstone; grindstone; mountain.”
- somasuto ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somasuto ← sutaḥ ← sut
- [noun], nominative, plural, masculine
- mayobhuvas ← mayobhuvaḥ ← mayobhu
- [noun], nominative, plural, masculine
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- śṛṇutaṃ ← śṛṇutam ← śru
- [verb], dual, Present imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- dhiṣṇyā ← dhiṣṇya
- [noun], nominative, dual, masculine
- “wise; beneficent.”
- yuvam ← tvad
- [noun], nominative, dual
- “you.”
सायण-भाष्यम्
वातः वायुः तत् भेषजम् औषधं नः अस्मान् वातु प्रापयतु । यद्भेषजं मयोभु मयसः सुखस्य भावयितृ । माता सर्वेषां जननी पृथिवी भूमिरपि तत् भेषजम् अस्मान् प्रापयतु । पिता वृष्टिप्रदानेन सर्वेषां रक्षिता द्यौः द्युलोकोऽपि तत् भेषजम् अस्मान् प्रापयतु । सोमसुतः सोमाभिषवं कृतवन्तः मयोभुवः मयसः यागफलभूतस्य सुखस्य भावयितारः ग्रावाणः अभिषवसाधनाः पाषाणाश्च तत् भेषजम् अस्मान प्रापयन्तु । हे धिष्ण्या । धिषणा बुद्धिः । तदर्हावश्विनौ युवं युवां तत् भेषजं शृणुतं आकर्णयतम् । यद्भेषजमस्माभिर्वाय्वादिषु प्रार्थ्यते तद्भेषजं देवानां भिषजौ युवामस्माकमनुकूलं यथा भवति तथा जानीतमित्यर्थः ॥ मयोभु । ‘ ह्रस्वो नपुंसके प्रातिपदिकस्य ’ ( पा. सू. १. २. ४७ ) इति ह्रस्वत्वम् । वातु ।’ वा गतिगन्धनयोः । अन्तर्भावितण्यर्थात् प्रार्थनायां लोट् । सोमसुतः । ‘ सोमे सुञः ’ ( पा. सू. ३. २. ९० ) इति भूते क्विप् । धिष्ण्या । धिषणाशब्दात् अह्वार्थे ’ छन्दसि च’ इति यः । वर्णलोपश्छान्दसः । ‘ सुपां सुलुक्’ इति आकारः ॥
Wilson
English translation:
“May the wind waft to us the grateful medicament; may mother earth, may father heaven, (convey) it (to us); may the stones that express Soma, and are productive of plural asure (bring) it (to us); Aśvins, who are to be meditated upon, hear (our submission).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Bheṣajam: aśvins, the physicians of the gods bestow the medicament
Jamison Brereton
At this let the Wind blow us a remedy that is joy itself. At this (let) Mother Earth, at this (let) Father Heaven,
at this (let) the soma-pressing stones (be) joy itself. To this, o holy
Aśvins, give ear.
Jamison Brereton Notes
Geldner (/Witzel Gotō) take the repeated tád’s of a-c (but not the one in d) as referring to the mayobhú … bheṣajám “the remedy that is joy itself” and supply verbs in pāda bc to support this object. Renou by contrast takes the repeated tád as adverbial, ‘ainsi’. This is more or less what I arrived at, though ascribing somewhat more meaning to the adverbially used neuter pronoun. I assume it refers to the call embodied in the nivídof 3a (though nivíd- itself is fem.), which call is finally the suppressed object of tád … śṛṇutam “listen to this” in d.
Griffith
May the Wind waft to us that pleasant medicine, may Earth our Mother give it, and our Father Heaven,
And the joy-giving stones that press the Soma’s juice. Asvins, may ye, for whom our spirits long, hear this.
Geldner
Diese beglückende Arzenei soll uns der Wind zuwehen, diese die beglückenden somapressenden Steine. Ihr weisen Asvin, höret das!
Grassmann
Dies Labemittel wehe uns der Wind herbei, die Mutter Erde und der Vater Himmel dies, Die Steine dies, die somapressenden zum Heil, vernehmet dies, o gabenreiche Ritter ihr.
Elizarenkova
Да навеет нам ветер лекарство, приносящее счастье,
(Да ниспошлет) его Мать-Земля, его – Отец-Небо,
Его-давильные камни, выжимающие сому, приносящие счастье!
Услышьте это, о Ашвины, вы, возбуждающие вдохновение!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- भुरिक्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (धिष्ण्या) शिल्पविद्या के उपदेश करने और (अश्विना) पढ़ने-पढ़ानेवालो ! (युवम्) तुम दोनों जो (शृणुतम्) सुनो (तत्) उस (मयोभु) सुखदायक उत्तम (भेषजम्) सब दुःखों को दूर करनेहारी ओषधि को (नः) हम लोगों के लिये (वातः) पवन के तुल्य वैद्य (वातु) प्राप्त करे वा (पृथिवी) विस्तारयुक्त भूमि जो कि (माता) माता के समान मान-सम्मान देने की निदान है वह (तत्) उस मान करानेहारे जिससे कि अत्यन्त सुख होता और समस्त दुःख की निवृत्ति होती है, औषधि को प्राप्त करावे वा (द्यौः) प्रकाशमय सूर्य्य (पिता) पिता के तुल्य जो कि रक्षा का निदान है, वह (तत्) उस रक्षा करानेहारे जिससे कि समस्त दुःख की निवृत्ति होती है, औषधि को प्राप्त करे वा (सोमसुतः) औषधियों का रस जिनसे निकाला जाय (तत्) वह कर्म तथा (ग्रावाणः) मेघ आदि पदार्थ (तत्) जो उनसे रस का निकालना वा जो (मयोभुवः) सुख के करानेहारे उक्त पदार्थ हैं, वे (तत्) उस क्रियाकुशलता और अत्यन्त दुःख की निवृत्ति करानेवाले ओषधि को प्राप्त करें ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - शिल्पविद्या की उन्नति करनेहारे जो उसके पढ़ने-पढ़ानेहारे विद्वान् हैं, वे जितना पढ़के समझें उतना यथार्थ सबके सुखके लिये नित्य प्रकाशित करें, जिससे हम लोग ईश्वर की सृष्टि के पवन आदि पदार्थों से अनेक उपकारों को लेकर सुखी हों ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे धिष्ण्यावश्विनावध्येत्रध्यापकौ ! युवं यच्छृणुतं तन्मयोभु भेषजं नो वात इव वैद्यो वातु मातेव पृथिवी तन्मयोभु भेषजं वातु द्यौः पिता तन्मयोभु भेषजं वातु सोमसुतस्तत् ग्रावाणस्तन्मयोभुवो भेषजं वान्तु ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तौ किं कुर्यातामित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) विज्ञानम् (नः) अस्मभ्यम् (वातः) (मयोभु) परमसुखं भवति यस्मात्तत् (वातु) प्रापयतु (भेषजम्) सर्वदुःखनिवारकमौषधम् (तत्) मान्यम् (माता) मातृवन्मान्यहेतुः (पृथिवी) विस्तीर्णा भूमिः (तत्) पालनम् (पिता) जनक इव पालनहेतुः (द्यौः) प्रकाशमयः सूर्यः (तत्) कर्म (ग्रावाणः) मेघादयः पदार्थाः (सोमसुतः) सोमाः सुता येभ्यस्ते (मयोभुवः) सुखस्य भावयितारः (तत्) क्रियाकौशलम् (अश्विना) शिल्पविद्याध्येत्रध्यापकौ (शृणुतम्) यथावत् श्रवणं कुरुतम् (धिष्ण्या) शिल्पविद्योपदेष्टारौ (युवम्) युवाम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - शिल्पविद्यावर्द्धितारावध्येत्रध्यापकौ यावदधीत्य विजानीयातां तावत् सर्वे सर्वेषां मनुष्याणां सुखाय निष्कपटतया नित्यं प्रकाशयेताम्। यतो वयमीश्वरसृष्टिस्थानां वाय्वादीनां पदार्थानां सकाशादनेकानुपकारान् गृहीत्वा सुखिनः स्याम ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - शिल्पविद्येची उन्नती करणारे व ते शिकणारे आणि शिकविणारे विद्वान आहेत, ते जितके समजू शकतात तितके सर्वांच्या सुखासाठी सदैव प्रकट करावे, ज्यामुळे आम्ही लोक ईश्वराच्या सृष्टीतील वायू इत्यादी अनेक पदार्थांपासून अनेक उपकार घेऊन सुखी होऊ ॥ ४ ॥
05 तमीशानं जगतस्तस्थुषस्पतिम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
मूलम् ...{Loading}...
तमीशा॑नं॒ जग॑तस्त॒स्थुष॒स्पतिं॑ धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - जगती
Thomson & Solcum
त꣡म् ई꣡शानं ज꣡गतस् तस्थु꣡षस् प꣡तिं
धियंजिन्व꣡म् अ꣡वसे हूमहे वय꣡म्
पूषा꣡ नो य꣡था वे꣡दसाम् अ꣡सद् वृधे꣡
रक्षिता꣡ पायु꣡र् अ꣡दब्धः सुअस्त꣡ये
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
ī́śānam ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
jágataḥ ← jágat- (nominal stem)
{case:GEN, gender:N, number:SG}
pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
tasthúṣaḥ ← √sthā- (root)
{case:GEN, gender:M, number:SG, tense:PRF, voice:ACT}
ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}
dhiyaṁjinvám ← dhiyaṁjinvá- (nominal stem)
{case:NOM, gender:M, number:SG}
hūmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
ásat ← √as- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pūṣā́ ← pūṣán- (nominal stem)
{case:NOM, gender:M, number:SG}
védasām ← védas- 1 (nominal stem)
{case:GEN, gender:N, number:PL}
vr̥dhé ← vŕ̥dh- (nominal stem)
{case:DAT, gender:F, number:SG}
yáthā ← yáthā (invariable)
{}
ádabdhaḥ ← ádabdha- (nominal stem)
{case:NOM, gender:M, number:SG}
pāyúḥ ← pāyú- (nominal stem)
{case:NOM, gender:M, number:SG}
rakṣitā́ ← rakṣitár- (nominal stem)
{case:NOM, gender:M, number:SG}
svastáye ← svastí- (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
तम् । ईशा॑नम् । जग॑तः । त॒स्थुषः॑ । पति॑म् । धि॒य॒म्ऽजि॒न्वम् । अव॑से । हू॒म॒हे॒ । व॒यम् ।
पू॒षा । नः॒ । यथा॑ । वेद॑साम् । अस॑त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद॑ब्धः । स्व॒स्तये॑ ॥
Hellwig Grammar
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- īśānaṃ ← īśānam ← īś
- [verb noun], accusative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- jagatas ← jagataḥ ← jagat
- [noun], genitive, singular, neuter
- “movable; Jagatī; moving.”
- tasthuṣas ← sthā
- [verb noun], genitive, singular
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- patiṃ ← patim ← pati
- [noun], accusative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- dhiyañjinvam ← dhiyaṃjinva
- [noun], accusative, singular, masculine
- avase ← av
- [verb noun]
- “support; help; prefer; prefer; like.”
- hūmahe ← hvā
- [verb], plural, Present indikative
- “raise; call on; call; summon.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- pūṣā ← pūṣan
- [noun], nominative, singular, masculine
- “Pushan; pūṣan [word]; sun.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- yathā
- [adverb]
- “equally; as; so that; like; how; yathā [word]; that; wherein.”
- vedasām ← vedas
- [noun], genitive, plural, neuter
- “property.”
- asad ← asat ← as
- [verb], singular, Present conjunctive (subjunctive)
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- vṛdhe ← vṛdh
- [verb noun]
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- rakṣitā ← rakṣ
- [verb], singular, periphrast. future
- “protect; guard; keep; stow; govern; guard; spare; accumulate.”
- pāyur ← pāyuḥ ← pāyu
- [noun], nominative, singular, masculine
- “guard; pāyu [word]; Pāyu.”
- adabdhaḥ ← adabdha
- [noun], nominative, singular, masculine
- “unfailing; unimpaired.”
- svastaye ← svasti
- [noun], dative, singular, feminine
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
सायण-भाष्यम्
पूर्वार्धेनेन्द्रः स्तूयते अपरार्धेन पूषा । ईशानम् ऐश्वर्यवन्तं अत एव जगतः जङ्गमस्य प्राणिजातस्य तस्थुषः स्थावरस्य च पतिं स्वामिनं धियंजिन्वं धीभिः कर्मभिः प्रीणयितव्यं एवंभूतं तम् इन्द्रम् अवसे रक्षणाय वयं हूमहे आह्वयामः । पूषा नः अस्माकं वेदसां धनानां वृधे वर्धनाय रक्षिता यथा असत् येन प्रकारेण भवति तेनैव प्रकारेण अदब्धः केनाप्यहिंसितः पूषा स्वस्तये अस्माकमविनाशाय पायुः रक्षिता भवतु ॥ तस्थुषः । तिष्ठतेर्लिटः क्वसुः । षष्ठ्येकवचने ‘ वसोः संप्रसारणम्’ इति संप्रसारणम् । ‘शासिवसिघसीनां च ’ इति षत्वम् । षष्ठ्याः पतिपुत्र’ इति विसर्जनीयस्य सत्वम् । धियंजिन्वम् । जिविः प्रीणनार्थः । ‘ कृत्यल्युटो बहलम् ’ इति बहुलवचनात् खच् । ‘इच एकाचोऽम् प्रत्ययवच्च ’ ( पा. सू. ६. ३. ६८ ) इति अमागमः । असत् । अस भुवि ‘। लेटि अडागमः । ‘ बहुलं छन्दसि ’ इति शपो लुगभावः । पायुः । ‘ पा रक्षणे ‘। ‘कृवापाजि’ इति उण् । स्वस्तये । सुपूर्वात् अस्तेः भावे क्तिन् । ‘छन्दस्युभयथा’ इति तस्य सार्वधातुकत्वात् “ अस्तेर्भूः’ (पा. सू. २. ४. ५२) इति भूभावाभावः’ इति वृत्तावुक्तम्॥१५॥
Wilson
English translation:
“We invoke that lord of living beings, that protector of things immoveable, Indra, who is to be propitiated by pious rites, for our protection; as Pūṣan has ever been our defender for the increase of our riches, so may he (continue) the unmolested guardian of our welfare.”
Jamison Brereton
The one who holds sway, the lord of the moving and the still, who quickens insight, do we call upon for help,
so that Pūṣan will be (ready) to increase our possessions, will be a
guardian, an undeceivable protector for our well-being.
Griffith
Him we invoke for aid who reigns supreme, the Lord of all that stands or moves, inspirer of the soul,
That Pusan may promote the increase of our wealth, our keeper and our guard infallible for our good.
Geldner
Den mächtigen Herrn dessen, was geht und steht, den Gedankenwecker rufen wir zur Gunsterweisung, auf daß Pusan zur Mehrung unseres Besitzes helfe als ein unbeirrter Schützer und Behüter zum Glück.
Grassmann
Ihn, der als Herr beherrschet, was da geht und steht, den Andachtfördrer rufen wir um Hülfe an, Den Puschan, dass zur Mehrung unsrer Habe er ein treuer Schützer und Behüter sei zum Heil.
Elizarenkova
Этого правящего (всем) движущимся (и) неподвижным, господина,
Вдохновляющего мысль, мы призываем на помощь,
Чтобы Пушан помог увеличить наше достояние,
Как защитник, охранитель, не терпящий обмана – (нам) на благо.
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को सर्वविद्या के प्रकाश करनेवाले जगदीश्वर की आश्रयता, स्तुति, प्रार्थना और उपासना करके सब विद्या की सिद्धि के लिये अत्यन्त पुरुषार्थ करना चाहिये, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! (यथा) जैसे (पूषा) पुष्टि करनेवाला परमेश्वर (नः) हम लोगों के (वेदसाम्) विद्या आदि धनों की (वृधे) वृद्धि के लिये (रक्षिता) रक्षा करनेवाला (स्वस्तये) सुख के लिये (अदब्धः) अहिंसक अर्थात् जो हिंसा में प्राप्त न हुआ हो (पूषा) सब प्रकार की पुष्टि का दाता और (पायुः) सब प्रकार से पालना करनेवाला (असत्) होवे वैसे तू हो जैसे (वयम्) हम (अवसे) रक्षा के लिये (तम्) उस सृष्टि का प्रकाश करने (जगतः) जङ्गम और (तस्थुषः) स्थावरमात्र जगत् के (पतिम्) पालनेहारे (धियम्) समस्त पदार्थों का चिन्तनकर्त्ता (जिन्वम्) सुखों से तृप्त करने (ईशानम्) समस्त सृष्टि की विद्या के विधान करनेहारे ईश्वर को (हूमहे) आह्वान करते हैं, वैसे तू भी कर ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को चाहिये कि वैसा अपना व्यवहार करें कि जैसा ईश्वर के उपदेश के अनुकूल हो और जैसे ईश्वर सबका अधिपति है, वैसे मनुष्यों को भी सदा उत्तम विद्या और शुभ गुणों की प्राप्ति और अच्छे पुरुषार्थ से सब पर स्वामिपन सिद्ध करना चाहिये। और जैसे ईश्वर विज्ञान से पुरुषार्थयुक्त, सब सुखों को देने, संसार की उन्नति और सब की रक्षा करनेवाला सब के सुख के लिये प्रवृत्त हो रहा है, वैसे ही मनुष्यों को भी होना चाहिये ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वन् ! यथा पूषा नोऽस्माकं वेदसां वृधे यो रक्षिता स्वस्तयेऽदब्धः पूषा पायुरसत्तथा त्वं भव यथा वयमवसे तं जगतस्तस्थुषस्पतिं धियं जिन्वमीशानं परमात्मानं हूमहे तथैतं त्वमप्याह्वय ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यैः सर्वविद्याप्रकाशकं जगदीश्वरमाश्रित्य स्तुत्वा प्रार्थयित्वोपास्य सर्वविद्यासिद्धये परमपुरुषार्थः कार्य्य इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तम्) सृष्टिविद्याप्रकाशकम् (ईशानम्) सर्वस्याः सृष्टेर्विधातारम् (जगतः) जङ्गमस्य (तस्थुषः) स्थावरस्य (पतिम्) पालकम् (धियम्) समस्तपदार्थचिन्तकम् (जिन्वम्) सर्वैः सुखैस्तर्प्पकम् (अवसे) रक्षणाय (हूमहे) स्पर्धामहे (वयम्) (पूषा) पुष्टिकर्त्ता परमेश्वरः (नः) अस्माकम् (यथा) (वेदसाम्) विद्यादिधनानाम्। वेद इति धननाम। (निघं०२.१०) (असत्) भवेत् (वृधे) वृद्धये (रक्षिता) (पायुः) पालनकर्त्ता (अदब्धः) अहिंसिता (स्वस्तये) सुखाय ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। मनुष्यैस्तथाऽनुष्ठातव्यं यथेश्वरोपदेशानुकूल्यं स्यात्। यथेश्वरः सर्वस्याऽधिपतिस्तथा मनुष्यैरपि सर्वोत्तमविद्याशुभगुणप्राप्त्या सुपुरुषार्थेन सर्वाऽधिपत्यं साधनीयम्। यथेश्वरो विज्ञानमयः पुरुषार्थमयः सर्वसुखप्रदो जगद्वर्धकः सर्वाभिरक्षकः सर्वेषां सुखाय प्रवर्त्तते, तथैव मनुष्यैरपि भवितव्यम् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहेत. माणसांनी असा व्यवहार करावा की जो ईश्वराच्या उपदेशानुकूल असेल व जसा ईश्वर सर्वांचा अधिपती आहे तसे माणसांनी सदैव उत्तम विद्या व शुभ गुणांची प्राप्ती व उत्तम पुरुषार्थ करून सर्वांवर स्वामित्व सिद्ध करावे व जसा ईश्वर विज्ञानाने पुरुषार्थयुक्त असून सर्व सुख देणारा, जगाचा विकास करणारा, सर्वरक्षक असून सर्वांच्या सुखासाठी प्रवृत्त होतो तसे सर्व माणसांनीही बनले पाहिजे. ॥ ५ ॥
06 स्वस्ति न - विराट्स्थाना
विश्वास-प्रस्तुतिः ...{Loading}...
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्ध-श्र॑वाः(=यशाः)
स्व॒स्ति नः॑ पू॒षा वि॒श्व-वे॑दाः(=ज्ञानानि) ।
स्व॒स्ति न॒स् तार्क्ष्यो॒ अरि॑ष्ट-नेमिः
स्व॒स्ति नो॒ बृह॒स्पति॑र् दधातु ॥
मूलम् ...{Loading}...
स्व॒स्ति न॒ इन्द्रो॑ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे॑दाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - विराट्स्थाना
Thomson & Solcum
सुअस्ति꣡ न · इ꣡न्द्रो वृद्ध꣡श्रवाः
सुअस्ति꣡ नः · पूषा꣡ विश्व꣡वेदाः
सुअस्ति꣡ नस् ता꣡र्क्ष्यो अ꣡रिष्टनेमिः
सुअस्ति꣡ नो बृ꣡हस्प꣡तिर् दधातु
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}
vr̥ddháśravāḥ ← vr̥ddháśravas- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pūṣā́ ← pūṣán- (nominal stem)
{case:NOM, gender:M, number:SG}
svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}
viśvávedāḥ ← viśvávedas- (nominal stem)
{case:NOM, gender:M, number:SG}
áriṣṭanemiḥ ← áriṣṭanemi- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}
tā́rkṣyaḥ ← tā́rkṣya- (nominal stem)
{case:NOM, gender:M, number:SG}
bŕ̥haspátiḥ ← bŕ̥haspáti- (nominal stem)
{case:NOM, gender:M, number:SG}
dadhātu ← √dhā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
svastí ← svastí- (nominal stem)
{case:ACC, gender:N, number:SG}
पद-पाठः
स्व॒स्ति । नः॒ । इन्द्रः॑ । वृ॒द्धऽश्र॑वाः । स्व॒स्ति । नः॒ । पू॒षा । वि॒श्वऽवे॑दाः ।
स्व॒स्ति । नः॒ । तार्क्ष्यः॑ । अरि॑ष्टऽनेमिः । स्व॒स्ति । नः॒ । बृह॒स्पतिः॑ । द॒धा॒तु॒ ॥
Hellwig Grammar
- svasti
- [noun], accusative, singular, neuter
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vṛddhaśravāḥ ← vṛddha ← vṛdh
- [verb noun]
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- vṛddhaśravāḥ ← śravāḥ ← śravas
- [noun], nominative, singular, masculine
- “fame; glory; ear.”
- svasti
- [noun], accusative, singular, neuter
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- pūṣā ← pūṣan
- [noun], nominative, singular, masculine
- “Pushan; pūṣan [word]; sun.”
- viśvavedāḥ ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvavedāḥ ← vedāḥ ← vedas
- [noun], nominative, singular, masculine
- “property.”
- svasti
- [noun], accusative, singular, neuter
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
- nas ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- tārkṣyo ← tārkṣyaḥ ← tārkṣya
- [noun], nominative, singular, masculine
- “emerald; Garuda; Shiva.”
- ariṣṭanemiḥ ← ariṣṭa
- [noun]
- “safe; unharmed.”
- ariṣṭanemiḥ ← nemiḥ ← nemi
- [noun], nominative, singular, masculine
- “rim; felloe.”
- svasti
- [noun], accusative, singular, neuter
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- bṛhaspatir ← bṛhaspatiḥ ← bṛhaspati
- [noun], nominative, singular, masculine
- “Brihaspati; Jupiter; Bṛhaspati.”
- dadhātu ← dhā
- [verb], singular, Present imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
सायण-भाष्यम्
वृद्धश्रवाः वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य तादृशः इन्द्रः नः अस्माकम् । ‘स्वस्तीत्स्यविनाशनाम ’ ( निरु. ३. २१)। स्वस्ति अविनाशं दधातु विदधातु करोतु । विश्ववेदाः। विश्वानि वेत्तीति विश्ववेदाः । यद्वा विश्वानि सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्य । तादृशः पूषा पोषको देवः नः अस्माकं स्वस्ति विदधातु । अरिष्टनेमिः । नेमिः इति आयुधनाम । अरिष्टोऽहिंसितो नेमिर्यस्य । यद्वा रथचक्रस्य धारा नेमिः । यत्संबन्धिनो रथस्य नेमिर्न हिंस्यते सोऽरिष्टनेमिः। एवंभूतः तार्क्ष्यः तृक्षस्य पुत्रो गरुत्मान् नः अस्माकं स्वस्ति अविनाशं विदधातु । तथा बृहस्पतिः बृहतां देवानां पालयिता नः अस्माकं स्वस्ति अविनाशं विदधातु ॥ वृद्धश्रवाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । विश्ववेदाः । ‘ विद ज्ञाने’, ‘ विद्लृ लाभे’। आभ्यामसुन्प्रत्ययान्तो वेदशब्दः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् । तार्क्ष्यः । तृक्षस्यापत्यम् । गर्गादिभ्यो यञ्’ (पा. सू. ४. १. १०५ )। ञित्वादाद्युदात्तत्वम् । अरिष्टनेमिः । न रिष्टा अरिष्टा । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अरिष्टा नेमिर्यस्य स तथोक्तः । बृहस्पतिः । ‘ तद्बृहतोः करपत्योः०’ (पा. सू. ६. १. १५७. ग. ) इति सुट्तलोपौ ।’ उभे वनस्पत्यादिषु । इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“May Indra, who listens to much praise, guard our welfare; may Pūṣan, who knows all things, guard our welfare; may Tārkṣya, with unblemished weapons, guard our welfare.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tārkṣya, son of Tṛkṣa is Garuḍa. He is Ariṣṭanemi, he who has unharmed or irresistible (aṛṣṭa) weapons (nemi, circumerference of a wheel). Ariṣṭanemi is a Prajāpati (Vāyu Purāṇa). Tārkṣya = Aruṇa, the person nified dawn
Jamison Brereton
Well-being for us (may) Indra of strengthened fame (establish);
well-being for us (may) Pūṣan of all possessions;
well-being for us (may) Tārkṣya of indestructible wheel-rims; well-being for us may Br̥haspati establish.
Jamison Brereton Notes
The rigid parallel structure of the four pādas is resolved by the final word of the verse dadhātu, which verb must be supplied for the first three pādas. This rigid structure, svastí naḥ GOD EPITHET, also allows the metrical irregularity of the first two pādas to be kept under strict control. Under Holland & van Nooten Rig Veda edition’s interpretation each of those two pādas has a rest after the s u vastí naḥ opening, with the GOD EPITHET phrase taking the rest of the line. Oldenberg suggests reading trisyllabic indi ra, as often, as well as pū̂ṣā́, with distracted ū. The former seems more likely than the latter, but because of the parallelism of a and b in Holland & van Nooten Rig Veda edition’s reading, I prefer theirs.
Griffith
Illustrious far and wide, may Indra prosper us: may Pusan prosper us, the Master of all wealth.
May Tarksya with uninjured fellies prosper us: Brhaspati vouchsafe to us prosperity.
Geldner
Glück soll uns Indra von hohem Ruhme, Glück uns Pusan, der alle Güter hat, Glück uns Tarksya mit unversehrtem Radkranz , Glück soll uns Brihaspati bringen.
Grassmann
Heil schenke uns Indra, der hochberühmte, Heil uns Puschan der alles besitzende, Heil uns Tārkschja [das Sonnenross], dessen Radkranz unversehrt bleibt, Heil schenke uns Brihaspati.
Elizarenkova
Благо – нам Индра с возросшей славой,
Благо – нам Пушан, у кого все достояние,
Благо – вам Таркшья с невредимым ободом,
Благо пусть даст нам Брихаспати!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- स्वराड्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को किस प्रकार ईश्वर की प्रार्थना करके किसकी इच्छा करनी चाहिये, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वृद्धश्रवाः) संसार में जिसकी कीर्त्ति वा अन्न आदि सामग्री अति उन्नति को प्राप्त है वह (इन्द्रः) परम ऐश्वर्यवान् परमेश्वर (नः) हम लोगों के लिये (स्वस्ति) शरीर के सुख को (दधातु) धारण करावे (विश्ववेदाः) जिसको संसार का विज्ञान और जिसका सब पदार्थों में स्मरण है, वह (पूषा) पुष्टि करनेवाला परमेश्वर (नः) हम लोगों के लिये (स्वस्ति) धातुओं की समता के सुख को धारण करावे जो (अरिष्टनेमिः) दुःखों का वज्र के तुल्य विनाश करनेवाला (तार्क्ष्यः) और जानने योग्य परमेश्वर है, वह (नः) हम लोगों के लिये (स्वस्ति) इन्द्रियों की शान्तिरूप सुख को धारण करावे और जो (बृहस्पतिः) वेदवाणी का प्रभु परमेश्वर है, वह (नः) हम लोगों को (स्वस्ति) विद्या से आत्मा के सुख को धारण करावे ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर की प्रार्थना और अपने पुरुषार्थ के विना किसी को शरीर, इन्द्रिय और आत्मा का परिपूर्ण सुख नहीं होता, इससे उसका अनुष्ठान अवश्य करना चाहिये ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वृद्धश्रवा इन्द्रो नः स्वस्ति दधातु विश्ववेदाः पूषा नः स्वस्ति दधातु। अरिष्टनेमिस्तार्क्ष्यो नः स्वस्ति दधातु बृहस्पतिर्नः स्वस्ति दधातु ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यैः कथं प्रार्थित्वा किमेष्टव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (स्वस्ति) शरीरसुखम् (नः) अस्मभ्यम् (इन्द्रः) परमैश्वर्यवान् परमेश्वरः (वृद्धश्रवाः) वृद्धं श्रवः श्रवणमन्नं वा सृष्टौ यस्य सः (स्वस्ति) धातुसाम्यसुखम् (नः) अस्मभ्यम् (पूषा) पुष्टिकर्त्ता (विश्ववेदाः) विश्वस्य वेदो विज्ञानं विश्वेषु सर्वेषु पदार्थेषु वेदः स्मरणं वा यस्य सः (स्वस्ति) इन्द्रियशान्तिसुखम् (नः) अस्मभ्यम् (तार्क्ष्यः) तृक्षितुं वेदितुं योग्यस्तृक्ष्यः। तृक्ष्य एव तार्क्ष्यः। अत्र गत्यर्थात् तृक्ष धातोर्ण्यत्। ततः स्वार्थेऽण्। (अरिष्टनेमिः) अरिष्टानां दुःखानां नेमिर्वज्रवच्छेता। नेमिरिति वज्रनामसु पठितम्। (निघं०२.२०) (स्वस्ति) विद्ययाऽऽत्मसुखम् (नः) अस्मभ्यम् (बृहस्पतिः) बृहत्या वेदवाचः पतिः (दधातु) धारयतु ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न हीश्वरप्रार्थनास्वपुरुषार्थाभ्यां विना कस्यचिच्छरीरेन्द्रियात्मसुखं सम्पूर्णं सम्भवति तस्मादेतदनुष्ठेयम् ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वराची प्रार्थना व आपल्या पुरुषार्थाशिवाय कुणालाही शरीर, इंद्रिये व आत्मा यांचे परिपूर्ण सुख मिळत नाही, त्यामुळे त्याचे अनुष्ठान अवश्य करावे. ॥ ६ ॥
07 पृषदश्वा मरुतः - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
मूलम् ...{Loading}...
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा॑नो वि॒दथे॑षु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे॑ नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - जगती
Thomson & Solcum
पृ꣡षदश्वा मरु꣡तः पृ꣡श्निमातरः
शुभंया꣡वानो विद꣡थेषु ज꣡ग्मयः
अग्निजिह्वा꣡ म꣡नवः सू꣡रचक्षसो
वि꣡श्वे नो देवा꣡ अ꣡वसा꣡ गमन्न् इह꣡
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
marútaḥ ← marút- (nominal stem)
{case:NOM, gender:M, number:PL}
pŕ̥ṣadaśvāḥ ← pŕ̥ṣadaśva- (nominal stem)
{case:NOM, gender:M, number:PL}
pŕ̥śnimātaraḥ ← pŕ̥śnimātar- (nominal stem)
{case:NOM, gender:M, number:PL}
jágmayaḥ ← jágmi- (nominal stem)
{case:NOM, gender:M, number:PL}
śubhaṁyā́vānaḥ ← śubhaṁyā́van- (nominal stem)
{case:NOM, gender:M, number:PL}
vidátheṣu ← vidátha- (nominal stem)
{case:LOC, gender:N, number:PL}
agnijihvā́ḥ ← agnijihvá- (nominal stem)
{case:NOM, gender:M, number:PL}
mánavaḥ ← mánu- (nominal stem)
{case:NOM, gender:M, number:PL}
sū́racakṣasaḥ ← sū́racakṣas- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
ávasā ← ávas- (nominal stem)
{case:INS, gender:N, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
gaman ← √gam- (root)
{number:PL, person:3, mood:SBJV, tense:AOR, voice:ACT}
ihá ← ihá (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
víśve ← víśva- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
पृष॑त्ऽअश्वाः । म॒रुतः॑ । पृश्नि॑ऽमातरः । शु॒भ॒म्ऽयावा॑नः । वि॒दथे॑षु । जग्म॑यः ।
अ॒ग्नि॒ऽजि॒ह्वाः । मन॑वः । सूर॑ऽचक्षसः । विश्वे॑ । नः॒ । दे॒वाः । अव॑सा । आ । ग॒म॒न् । इ॒ह ॥
Hellwig Grammar
- pṛṣadaśvā ← pṛṣat
- [noun]
- “motley; patched.”
- pṛṣadaśvā ← aśvāḥ ← aśva
- [noun], nominative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- marutaḥ ← marut
- [noun], nominative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- pṛśnimātaraḥ ← pṛśni
- [noun], feminine
- “Pṛśni; beam.”
- pṛśnimātaraḥ ← mātaraḥ ← mātṛ
- [noun], nominative, plural, masculine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- śubhaṃyāvāno ← śubhaṃyāvānaḥ ← śubhaṃyāvan
- [noun], nominative, plural, masculine
- vidatheṣu ← vidatha
- [noun], locative, plural, neuter
- “meeting; wisdom; council.”
- jagmayaḥ ← jagmi
- [noun], nominative, plural, masculine
- agnijihvā ← agni
- [noun], masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- agnijihvā ← jihvāḥ ← jihvā
- [noun], nominative, plural, masculine
- “tongue; tongue; jihvā [word]; fire.”
- manavaḥ ← manu
- [noun], nominative, plural, masculine
- sūracakṣaso ← sūra
- [noun], masculine
- “sun.”
- sūracakṣaso ← cakṣasaḥ ← cakṣas
- [noun], nominative, plural, masculine
- “eye; look; radiance.”
- viśve ← viśva
- [noun], nominative, plural, masculine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- avasā ← avas
- [noun], instrumental, singular, neuter
- “aid; favor; protection.”
- gamann ← gaman ← gam
- [verb], plural, Aorist inj. (proh.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
सायण-भाष्यम्
पृषदश्वः । पृषद्भिः श्वेतबिन्दुभिर्युक्ता अश्वा येषां ते तथोक्ताः । पृश्निमातरः । पृश्निर्नानावर्णा गौर्माता येषाम्। शुभंयावानः । शुभं शोभनं यान्ति गच्छन्तीति शुभंयावानः। शोभनगतय इत्यर्थः । विदथेषु यज्ञेषु जग्मयः गन्तारः अग्निजिह्वाः अग्नेर्जिह्वायां वर्तमानाः । सर्वे हि देवा हविःस्वीकरणायाग्नेर्जिह्वायां वर्तन्ते । तात्स्थ्यात् ताच्छब्द्यम् । मनवः सर्वस्य मन्तारः सूरचक्षसः सूर्यप्रकाश इव चक्षः प्रकाशो येषां ते एवंभूताः मरुतः मरुत्संज्ञकाः विश्वे देवाः सर्वे देवाः नः अस्मान् इह अस्मिन्काले अवसा रक्षणेन सह आ गमन् आगच्छन्तु ॥ शुभंयावानः । ‘ या प्रापणे ‘। ‘ आतो मनिन्’ इति वनिप् । तत्पुरुषे कृति बहुलम्’ इति बहुलवचनात् द्वितीयाया आप अलुक् । गमन् । गमेः प्रार्थनायां लेटि अडागमः । इतश्च लोपः° ’ इति इकारलोपः । ‘ बहुलं छन्दसि ’ इति शपो लुक् ॥
Wilson
English translation:
“May the Maruts, whose coursers are spotted deer, who are the sons of Pṛśni, gracefully-moving frequenters of sacrifices, (seated) on the tongue of Agni, regarders (of all), and radiant as the sun, may all the gods come hither for our preservation.”
Jamison Brereton
The Maruts having dappled horses, having Pr̥śni as mother, charging to beauty, coming regularly to the rites,
the men having Agni as tongue and the Sun as eye: may all the gods come here to us with help.
Jamison Brereton Notes
The identify of the mánavaḥ in c is not clear. I take it as a continuation of the description of the Maruts, though it is the case that mánu- and its derivatives do not otherwise characterize the Maruts. Geldner (/Witzel Gotō) suggests that it refers to men who have become gods or been assimilated to the gods, like the Ṛbhus, while Renou thinks c belongs with d and refers to the All Gods, though this explanation runs into the same problem as the Marut identification.
Griffith
The Maruts, Sons of Prsni, borne by spotted steeds, moving in glory, oft visiting holy rites,
Sages whose tongue is Agni, brilliant as the Sun,–hither let all the Gods for our protection come.
Geldner
Die Marut mit scheckigen Rossen, die Söhne der Mutter Prisni, die prunkvoll ausfahrenden, die gern zu den weisen Reden kommen, die Manusöhne, die Agni zur Zunge und die Sonne zum Auge haben, alle Götter mögen hierher zu uns mit ihrer Gnade kommen.
Grassmann
Mit Hirschen fahrend, Priçni’s Stamm, die Marutschar, zum Prunke eilend, die zu Opferfesten kommt; Die Schar mit Agni’s Zunge trinkend, sonnengleich, die Götter alle mögen huldvoll kommen her.
Elizarenkova
Маруты с пестрыми конями, (они,) чья мать Пришни,
Выезжающие для блеска, спешащие на жертвенные раздачи,
(Эти) люди с Агни-языком, солнцем-глазом,
Все-Боги да придут сюда нам на помощь!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर की उपासना करनेवाले मनुष्यों को कैसा होना चाहिये, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शुभंयावानः) जो श्रेष्ठ व्यवहार की प्राप्ति कराने (अग्निजिह्वाः) और अग्नि को हवनयुक्त करनेवाले (मनवः) विचारशील (सूरचक्षसः) जिनके प्राण और सूर्य में प्रसिद्ध वचन वा दर्शन है (पृषदश्वाः) सेना में रङ्ग-विरङ्ग घोड़ों से युक्त पुरुष (विदथेषु) जो कि संग्राम वा यज्ञों में (जग्मयः) जाते हैं, वे (विश्वे) समस्त (देवाः) विद्वान् लोग (इह) संसार में (नः) हम लोगों को (अवसा) रक्षा आदि व्यवहारों के साथ (पृश्निमातरः) आकाश से उत्पन्न होनेवाले (मरुतः) पवनों के तुल्य (आ) (अगमन्) आवें प्राप्त हुआ करें ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैस बाहर और भीतरले पवन सब प्राणियों के सुख के लिये प्राप्त होते हैं, वैसे विद्वान् लोग सबके सुख के लिये प्रवृत्त होवें ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: शुभंयावानोऽग्निजिह्वा मनवः सूरचक्षसः पृषदश्वा विदथेषु जग्मयो विश्वेदेवा इह नोऽस्मभ्यमवसा पृश्निमातरो मरुत इवागमन् ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तदुपासकैर्मनुष्यैः कथं भवितव्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पृषदश्वाः) सेनाया पृषान्तोऽश्वा येषान्ते (मरुतः) वायवः (पृश्निमातरः) आकाशादुत्पद्यमाना इव (शुभंयावानः) शुभस्य प्रापकाः। अत्र तत्पुरुषे कृति बहुलमिति बहुलवचनाद् द्वितीयाया अलुक्। (विदथेषु) संग्रामेषु यज्ञेषु वा। (जग्मयः) गमनशीलाः (अग्निजिह्वाः) अग्निर्जिह्वाः हूयमानो येषान्ते (मनवः) मननशीलाः (सूरचक्षसः) सूरे सूर्ये प्राणे वा चक्षो व्यक्तं वचो दर्शनं वा येषान्ते (विश्वे) सर्वे (नः) अस्मान् (देवाः) विद्वांसः (अवसा) रक्षणादिना सह वर्त्तमानाः (आ) (अगमन्) आगच्छन्तु प्राप्नुवन्तु। अत्र लिङर्थे लुङ्प्रयोगः। (इह) अस्मिन् संसारे ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा बाह्याभ्यन्तरस्था वायवः सर्वान् प्राणिनः सुखाय प्राप्नुवन्ति, तथैव विद्वांसः सर्वेषा प्राणिनां सुखाय प्रवर्त्तेरन् ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे बाहेरचे व आतले वायू सर्व प्राण्यांच्या सुखासाठी असतात तसे विद्वान लोकांनी सर्वांच्या सुखासाठी प्रवृत्त व्हावे. ॥ ७ ॥
08 भद्रं कर्णेभिः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
भ॒द्रं कर्णे॑भिः शृणु॒याम॑ देवा
भ॒द्रं प॑श्येमा॒क्षभि॒र् यज॑त्राः(=यष्टव्याः) ।
स्थि॒रैर् अङ्गै॑स् तुष्टु॒वाꣳस॑स्(=स्तुवन्तः) त॒नूभि॑र्
व्यशे॑म(=प्राप्नुयाम) दे॒वहि॑तं॒ यद् आयुः॑॥
मूलम् ...{Loading}...
भ॒द्रं कर्णे॑भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गै॑स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
भद्रं꣡ क꣡र्णेभिः शृणुयाम देवा
भद्र꣡म् पश्येम अक्ष꣡भिर् यजत्राः
स्थिरइ꣡र् अ꣡ङ्गैस् तुष्टुवां꣡सस् तनू꣡भिर्
वि꣡ अशेम देव꣡हितं य꣡द् आ꣡युः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}
devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}
kárṇebhiḥ ← kárṇa- (nominal stem)
{case:INS, gender:M, number:PL}
śr̥ṇuyāma ← √śru- (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
akṣábhiḥ ← ákṣi ~ akṣán- (nominal stem)
{case:INS, gender:N, number:PL}
bhadrám ← bhadrá- (nominal stem)
{case:NOM, gender:N, number:SG}
paśyema ← √paś- (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
yajatrāḥ ← yájatra- (nominal stem)
{case:VOC, gender:M, number:PL}
áṅgaiḥ ← áṅga- (nominal stem)
{case:INS, gender:N, number:PL}
sthiraíḥ ← sthirá- (nominal stem)
{case:INS, gender:N, number:PL}
tanū́bhiḥ ← tanū́- (nominal stem)
{case:INS, gender:F, number:PL}
tuṣṭuvā́ṁsaḥ ← √stu- (root)
{case:NOM, gender:M, number:PL, tense:PRF, voice:ACT}
aśema ← √naś- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
deváhitam ← deváhita- (nominal stem)
{case:NOM, gender:N, number:SG}
ví ← ví (invariable)
{}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
भ॒द्रम् । कर्णे॑भिः । शृ॒णु॒या॒म॒ । दे॒वाः॒ । भ॒द्रम् । प॒श्ये॒म॒ । अ॒क्षऽभिः॑ । य॒ज॒त्राः॒ ।
स्थि॒रैः । अङ्गैः॑ । तु॒स्तु॒ऽवांसः॑ । त॒नूभिः॑ । वि । अ॒शे॒म॒ । दे॒वऽहि॑तम् । यत् । आयुः॑ ॥
Hellwig Grammar
- bhadraṃ ← bhadram ← bhadra
- [noun], accusative, singular, neuter
- “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”
- karṇebhiḥ ← karṇa
- [noun], instrumental, plural, masculine
- “ear; Karṇa; karṇa [word]; auricle; fluke; diameter; lobule.”
- śṛṇuyāma ← śru
- [verb], plural, Present optative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- devā ← devāḥ ← deva
- [noun], vocative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- bhadram ← bhadra
- [noun], accusative, singular, neuter
- “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”
- paśyemākṣabhir ← paśyema ← paś
- [verb], plural, Present optative
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
- paśyemākṣabhir ← akṣabhiḥ ← akṣa
- [noun], instrumental, plural, neuter
- “eye; akṣa [word]; hole.”
- yajatrāḥ ← yajatra
- [noun], vocative, plural, masculine
- “adorable.”
- sthirair ← sthiraiḥ ← sthira
- [noun], instrumental, plural, neuter
- “firm; hard; lasting; calm; stable; immovable; firm; strong; sthira [word]; vegetable; potent; steadfast; durable; firm; trustworthy; trustworthy; diligent.”
- aṅgais ← aṅgaiḥ ← aṅga
- [noun], instrumental, plural, neuter
- “body part; body; part; limb; extremity; Vedāṅga; section; root; army unit; aṅga [word]; subsection; aṅgamantra; part; body; ingredient.”
- tuṣṭuvāṃsas ← tuṣṭuvāṃsaḥ ← stu
- [verb noun], nominative, plural
- “laud; praise; declare; stu.”
- tanūbhir ← tanūbhiḥ ← tanū
- [noun], instrumental, plural, feminine
- “body; self; own(a); person; form.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- aśema ← aś
- [verb], plural, Present optative
- “get; reach; enter (a state).”
- devahitaṃ ← deva
- [noun], masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- devahitaṃ ← hitam ← dhā
- [verb noun], nominative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- yad ← yat ← yad
- [noun], nominative, singular, neuter
- “who; which; yat [pronoun].”
- āyuḥ ← āyus
- [noun], nominative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
सायण-भाष्यम्
हे देवाः दानादिगुणयुक्ताः सर्वे देवाः कर्णेभिः अस्मदीयैः श्रोत्रैः भद्रं भजनीयं कल्याणं वचनं शृणुयाम युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे यजत्राः योगेषु चरुपुरोडाशादिभिर्यष्टव्या देवाः अक्षभिः अक्षिभिरात्मीयैश्चक्षुर्भिः भद्रं शोभनं पश्येम द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् ( ’ इत्यस्यानन्तरं ‘ श्रोत्रचक्षुषोः भद्राभद्रविषयश्रवणदर्शने प्रतिनियते । अतो नित्यं भद्रविषयश्रवणदर्शने स्यातामिति प्रार्थ्यते ’ इत्यधिकम् )। स्थिरैः दृढैः अङ्गैः हस्तपादादिभिरवयवैः तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसः युष्मान् स्तुवन्तः यत् आयुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तत् व्यशेम प्राप्नुयाम ॥ कर्णेभिः ‘ बहुलं छन्दसि ’ इति भिसः ऐसभावः । अक्षभिः । छन्दस्यपि दृश्यते ’ इति अनङ् स च उदात्तः । यजत्राः । ‘ अमिनक्षि° ’ इत्यादिना यजे: अत्रन्प्रत्ययः । तुष्टुवांसः । ‘ ष्टुञ् स्तुतौ । लिटः क्वसुः । ‘ शर्पूर्वाः खयः’ इति तकारः शिष्यते । अशेम । अशू व्याप्तौ ’ । लिङ्याशिष्यङ्’। यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् ।’ तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Let us hear, gods, with our ears, what is good; objects of sacrifice, let us see with our eyes what is good; let us, engaged in your praises, enjoy, with firm limb and (sound) bodies, the term of life granted by the gods.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Devahitam = (singular) Prajāpati, a patriarch or Brahmā
Jamison Brereton
Might we hear (only what is) auspicious with our ears, o gods; might we see (only what is) auspicious with our eyes, o you who are worthy of the sacrifice.
Having praised (you?), with sturdy limbs and bodies might we traverse the lifetime that has been established by the gods.
Griffith
Gods, may we with our ears listen to what is good, and with our eyes see what is good, ye Holy Ones.
With limbs and bodies firm may we extolling you attain the term of life appointed by the Gods.
Geldner
Gutes wollen wir mit Ohren hören, ihr Götter, Gutes mit Augen sehen, ihr Opferwürdige. Mit festen Gliedern und Leibern wollen wir, die wir lobgesungen haben, das gottgesetzte Alter erreichen.
Grassmann
Heilvolles lasst uns mit den Ohren hören, heilvolles schaun mit Augen, hehre Götter, Mit festen Gliedern stehend, festen Leibern, das gottgesetzte Lebensziel erreichen.
Elizarenkova
Прекрасное да услышим мы ушами, о боги!
Прекрасное да увидим мы глазами, о достойные жертв!
Восхвалив вас, с крепкими членами и телами
Мы хотим достигнуть срока жизни, что положен (нам) богами!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को ऐसा करके क्या-क्या करना चाहिये, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (यजत्राः) संगम करनेवाले (देवाः) विद्वानो ! आप लोगों के संग से (तनूभिः) बढ़े हुए बलोंवाले शरीर (स्थिरैः) दृढ़ (अङ्गैः) पुष्ट शिर आदि अङ्ग वा ब्रह्मचर्यादि नियमों से (तुष्टुवांसः) पदार्थों के गुणों की स्तुति करते हुए हम लोग (कर्णेभिः) कानों से (यत्) जो (भद्रम्) कल्याणकारक पढ़ना-पढ़ाना है, उसको (शृणुयाम) सुनें-सुनावें (अक्षभिः) बाहरी-भीतरली आँखों से जो (भद्रम्) शरीर और आत्मा का सुख है, उसको (पश्येम) देखें, इस प्रकार उक्त शरीर और अङ्गों से जो (देवहितम्) विद्वानों की हित करनेवाली (आयुः) अवस्था है, उसको (वि) (अशेम) वार-वार प्राप्त होवें ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान्, आप्त और सज्जनों के संग के विना कोई सत्यविद्या का वचन सत्य-दर्शन और सत्य व्यवहारमय अवस्था को नहीं पा सकता और न इसके विना किसी का शरीर और आत्मा दृढ़ हो सकता है, इससे सब मनुष्यों को यह उक्त व्यवहार वर्त्तना योग्य है ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे यजत्रा देवा ! भवत्सङ्गेन तनूभिः स्थिरैरङ्गैस्तुष्टुवांसः सन्तो वयं कर्णेभिर्यद्भद्रं तच्छृणुयामाक्षभिर्यद्भद्रं तत्पश्येम एवं तनूभिः स्थिरैरङ्गैर्यद्देवहितमायुस्तदशेम ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यैरेवं कृत्वा किं किमाचरणीयमित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (भद्रम्) कल्याणकारकमध्ययनाध्यापनम् (कर्णेभिः) श्रोत्रैः। अत्र ऐसभावः। (शृणुयाम) (देवाः) विद्वांसः (भद्रम्) शरीरात्मसुखम् (पश्येम) (अक्षभिः) बाह्याभ्यन्तरैर्नेत्रैः। छन्दस्यपि दृश्यते। (अष्टा०७.१.७६) अनेन सूत्रेणाक्षिशब्दस्य भिस्यनङादेशः। (यजत्रा) यजन्ति सङ्गच्छन्ते ये ते। अमिनक्षियजिवधिपतिभ्योऽत्रन्। (उणा०३.१०३) अनेनौणादिकसूत्रेण यजधातोरत्रन्। (स्थिरैः) निश्चलैः (अङ्गैः) शिर आदिभिर्ब्रह्मचर्यादिभिर्वा (तुष्टुवांसः) पदार्थगुणान् स्तुवन्तः (तनूभिः) विस्तृतबलैः शरीरैः (वि) विविधार्थे (अशेम) प्राप्नुयाम। अत्राऽशूङ् धातो लिङ्याशिष्यङ् (अष्टा०३.१.८६) इत्यङ्। सार्वधातुकसंज्ञया लिङः सलोप इति सकारलोपः। आर्द्धधातुकसंज्ञया शपोऽभावः। (देवहितम्) देवेभ्यो विद्वद्भ्यो हितम् (यत्) (आयुः) जीवनम् ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि विदुषां सत्पुरुषाणामाप्तानां सङ्गेन विना कश्चित्ससत्यविद्यावचः सत्यं दर्शनं सत्यनिष्ठामायुश्च प्राप्तुं शक्नोति, न ह्येतैर्विना कस्यचिच्छरीमात्मा च दृढो भवितुं शक्यस्तस्मादेतत्सर्वैर्मनुष्यैः सदाऽनुष्ठेयम् ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वान, आप्त व सज्जनांच्या संगतिशिवाय कुणीही सत्यविद्येची वाणी, सत्यदर्शन व व्यवहार प्राप्त करू शकत नाही व त्यांच्याशिवाय कुणाचे शरीर व आत्मा दृढ होऊ शकत नाही, त्यासाठी सर्व माणसांनी वरील व्यवहाराप्रमाणे वागणे योग्य आहे. ॥ ८ ॥
09 शतमिन्नु शरदो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
श॒तम् इन् नु श॒रदो॒ अन्ति॑(कं) देवा॒,
यत्रा॑ नश् च॒क्रा(क्रुः) ज॒रस॑न् त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒
(तादृशे काले) मा नो॑ म॒ध्या री॑रिष॒ताऽऽयु॒र् (आ स्वतो)गन्तोः॑(=गमनात्) ।(४)
मूलम् ...{Loading}...
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा॑ नश्च॒क्रा ज॒रसं॑ त॒नूना॑म् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति॒ मा नो॑ म॒ध्या री॑रिष॒तायु॒र्गन्तोः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शत꣡म् इ꣡न् नु꣡ शर꣡दो अ꣡न्ति देवा
य꣡त्रा नश् चक्रा꣡ जर꣡सं तनू꣡नाम्
पुत्रा꣡सो य꣡त्र पित꣡रो भ꣡वन्ति
मा꣡ नो मध्या꣡ रीरिषता꣡यु° ग꣡न्तोः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
ánti ← ánti (invariable)
{}
devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}
ít ← ít (invariable)
{}
nú ← nú (invariable)
{}
śarádaḥ ← śarád- (nominal stem)
{case:NOM, gender:F, number:PL}
śatám ← śatá- (nominal stem)
{case:NOM, gender:N, number:SG}
cakrá ← √kr̥- (root)
{number:PL, person:2, mood:IND, tense:PRF, voice:ACT}
jarásam ← jarás- (nominal stem)
{case:ACC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tanū́nām ← tanū́- (nominal stem)
{case:GEN, gender:F, number:PL}
yátra ← yátra (invariable)
{}
bhávanti ← √bhū- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
pitáraḥ ← pitár- (nominal stem)
{case:NOM, gender:M, number:PL}
putrā́saḥ ← putrá- (nominal stem)
{case:NOM, gender:M, number:PL}
yátra ← yátra (invariable)
{}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
gántoḥ ← √gam- (root)
{case:GEN, gender:M, number:SG}
mā́ ← mā́ (invariable)
{}
madhyā́ ← madhyā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rīriṣata ← √riṣ- (root)
{number:PL, person:2, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
श॒तम् । इत् । नु । श॒रदः॑ । अन्ति॑ । दे॒वाः॒ । यत्र॑ । नः॒ । च॒क्र । ज॒रस॑म् । त॒नूना॑म् ।
पु॒त्रासः॑ । यत्र॑ । पि॒तरः॑ । भव॑न्ति । मा । नः॒ । म॒ध्या । रि॒रि॒ष॒त॒ । आयुः॑ । गन्तोः॑ ॥
Hellwig Grammar
- śatam ← śata
- [noun], nominative, singular, neuter
- “hundred; one-hundredth; śata [word].”
- in ← id
- [adverb]
- “indeed; assuredly; entirely.”
- nu
- [adverb]
- “now; already.”
- śarado ← śaradaḥ ← śarad
- [noun], nominative, plural, feminine
- “fall; year; śarad [word].”
- anti
- [adverb]
- devā ← devāḥ ← deva
- [noun], vocative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- yatrā ← yatra
- [adverb]
- “wherein; once [when].”
- naś ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- cakrā ← kṛ
- [verb], plural, Perfect indicative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- jarasaṃ ← jarasam ← jaras
- [noun], accusative, singular, feminine
- “old age.”
- tanūnām ← tanū
- [noun], genitive, plural, feminine
- “body; self; own(a); person; form.”
- putrāso ← putrāsaḥ ← putra
- [noun], nominative, plural, masculine
- “son; putra [word]; male child; Putra; Bodhisattva.”
- yatra
- [adverb]
- “wherein; once [when].”
- pitaro ← pitaraḥ ← pitṛ
- [noun], nominative, plural, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- bhavanti ← bhū
- [verb], plural, Present indikative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- mā
- [adverb]
- “not.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- madhyā
- [adverb]
- rīriṣatāyur ← rīriṣata ← riṣ
- [verb], plural, Aorist inj. (proh.)
- “suffer; harm.”
- rīriṣatāyur ← āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- gantoḥ ← gantu
- [noun], genitive, singular, masculine
- “going.”
सायण-भाष्यम्
हे देवाः अन्ति अन्तिके मनुष्याणां समीपे आयुष्ट्वेन भवद्भिः कल्पिताः शरदः संवत्सराः शतम् इत् नु शतं खलु । यस्मात् सृष्टिकाले मनुष्याणां शतं संवत्सरा आयुरिति युष्माभिः परिकल्पितं तस्मात् नः अस्मान् आयुर्गन्तोः क्लृप्तस्यायुषो गमनात्पूर्वं मध्या मध्ये मा रीरिषत मा हिंसिष्ट । कीदृशान् । नः अस्माकं तनूनां शरीराणां जरसं जरां यत्र यस्यामवस्थायां चक्र कृतवन्तो यूयं यत्र च पुत्रासः पुत्राः पितरः अस्माकं रक्षितारः ”भवन्ति(यद्वा । यत्र यस्यामवस्थायां पुत्रासः अस्माकं पुत्राः स्वपुत्राणां पितरो भवन्ति । अस्माकं यदा पौत्रा भवन्ति’)। ईदृग्दशापन्नानित्यर्थः ॥ अन्ति । अन्तिकशब्दस्य - कादिलोपो बहुलमिति वक्तव्यम्’ इति कलोपः। यत्र । ‘ ऋचि तुनुघमक्षुतङ्कुत्र’ इति संहितायां दीर्घः । चक्र। लिटि मध्यमबहुवचनस्य कित्त्वात् गुणाभावे यणादेशः । ‘द्व्यचोऽतस्तिङः’ इति संहितायां दीर्घत्वम्। जरसम्। जराया जरसन्यतरस्याम्’ (पा. सू. ७. २. १०१ ) इति जरसादेशः । मध्या । ‘सुपां सुलुक्’ इति सप्तम्या डादेशः । रीरिषत ।’ रिष रुष हिंसायाम् । अस्मात् ण्यन्तात् माङि लुङि मध्यमबहुवचने च्लेः चङि णिलोपोपधाह्रस्वद्विर्वचनहलादिशेषसन्वद्भावेत्वदीर्घाः(पाठभेदः –णिलोपोपधाहस्वचर्त्वद्विवचनहलादिशेषसन्वद्भावेत्वदीर्घाः )। छान्दसः पदकालीनो ह्रस्वः । गन्तोः । ‘ भावलक्षणे स्थेण्° ’ ( पा. सू. ३. ४. १६ ) इति गमेः तोसुन्प्रत्ययः ॥
Wilson
English translation:
“Since a hundred years were appointed (for the life of man), interpose not, gods, in the midst of our passing existence, by inflicting infirmity in our bodies so that our sons become our sires (i.e. let us not become so feeble and firm as to be, infants and to require the paternal care of our own sons].”
Jamison Brereton
A hundred autumns are now in front (of us), o gods, where you have made old age for our bodies,
where sons become fathers. Do not harm our lifetime in the midst of our progress.
Jamison Brereton Notes
The published translation takes ā́yuḥ as obj. of rīriṣata, but it may be better to take naḥ as the obj. of that verb and construe ā́yuḥ with the inf. gántoḥ. Cf. Krick’s rendering (316): “Schädigt (tötet) uns nich mittendrinnen, bevor wir die volle Lebensdauer erreicht haben.” I would differ from Krick in taking gántoḥ as a gen. dependent on madhyā́“Do not harm us in the middle of our going through our lifetime.” For madhyā́+ gen. inf., cf. madhyā́kártoḥ I.115.4, II.38.4.
Griffith
A hundred autumns stand before us, O ye Gods, within whose space ye bring our bodies to decay;
Within whose space our sons become fathers in turn. Break ye not in the midst our course of fleeting life.
Geldner
Ihr Götter, hundert Jahre liegen vor uns, in denen ihr uns das Alter der Leiber bestimmt habt, in denen die Söhne zu Vätern werden. Tut uns mitten auf dem Lebensweg am Leben keinen Schaden!
Grassmann
Lasst hundert Herbste, Götter, uns bevorstehn, eh ihr dem Leibe Altersschwäche zutheilt, In denen unsre Söhne Väter werden, brecht unser Leben nicht in seinem Lauf ab.
Elizarenkova
Да, впереди сто осеней, о боги,
В которые вы заключили старость (наших) тел,
В которые сыновья станут отцами.
Не повредите наш век посреди пути!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर विद्वान् लोग विद्यार्थियों के साथ कैसे वर्त्तें, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अन्ति) विद्या आदि सुख साधनों से जीनेवाले (देवाः) विद्वानो ! तुम (यत्र) जिस सत्य व्यवहार में (तनूनाम्) अपने शरीरों के (शतम्) सौ (शरदः) वर्ष (जरसम्) वृद्धपन का (चक्र) व्यतीत कर सको (यत्र) जहाँ (नः) हमारे (मध्या) मध्य में (पुत्रासः) पुत्र लोग (इत्) ही (पितरः) अवस्था और विद्या से युक्त वृद्ध (नु) शीघ्र (भवन्ति) होते हैं, उस (आयुः) जीवन को (गन्तोः) प्राप्त होने को प्रवृत्त हुए (नः) हम लोगों को शीघ्र (मा रीरिषत) नष्ट मत कीजिये ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस विद्या में बालक भी वृद्ध होते वा जिस शुभ आचरण में वृद्धावस्था होती है, वह सब व्यवहार विद्वानों के संग ही से हो सकता है और विद्वानों को चाहिये कि यह उक्त व्यवहार सबको प्राप्त करावें ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अन्ति देवा ! यूयं यत्र तनूनां शतं शरदो जरसं चक्र यत्राऽस्माकं नो मध्या मध्ये पुत्रास इत्पितरो नु भवन्ति, तदायुर्गन्तोर्गन्तुं प्रवृत्तान्नोऽस्मान्नु मा रिरीषत ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्विद्वांसो विद्यार्थिनः प्रति कथं वर्त्तेरन्नित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शतम्) शतवर्षसंख्याकान् (इत्) एव (नु) शीघ्रम् (शरदः) शरदृतूपलक्षितान् संवत्सरान् (अन्ति) अनन्ति जीवन्ति विद्यादिसुखसाधनैर्ये तेऽन्तयः। अत्रानधातोरौणादिकस्तिन् प्रत्ययः। सुपां सुलुगिति जसो लुक् च। (देवाः) विद्वांसः (यत्र) यस्मिन् सत्ये व्यवहारे। अत्र ऋचि तुनुघेति दीर्घः। (नः) अस्माकम् (चक्र) कुरुत। लोडर्थे लिट्। द्व्यचोऽतस्तिङ इति दीर्घः। (जरसम्) जरां वृद्धावस्थाम्। जराया जरसन्यतरस्याम्। (अष्टा०७.२.१०१) अनेन जराशब्दस्य जरसादेशः। (तनूनाम्) शरीराणाम् (पुत्रासः) (यत्र) (पितरः) वयोविद्यावृद्धाः (भवन्ति) (मा) निषेधे (नः) अस्माकम् (मध्या) मध्ये। अत्र सुपां सुलुगिति सप्तम्याः स्थाने डादेशः। (रीरिषत) हिंस्त (आयुः) जीवनम् (गन्तोः) गन्तुम् प्राप्तुम् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यस्यां प्राप्तायां विद्यायां बालका अपि वृद्धा भवन्ति, यत्र शुभाचरणेन वृद्धावस्था जायते, तत्सर्वं विदुषां सङ्गेनैव भवितुं शक्यते। विद्वद्भिरेतत्सर्वेभ्यः प्रापयितव्यं च ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ज्या विद्येमुळे बालकही वृद्ध (अनुभवी) होते व ज्या शुभ आचरणाने वृद्धावस्था प्राप्त होते तो सर्व व्यवहार विद्वानांच्या संगतीनेच होऊ शकतो. हा वरील व्यवहार विद्वानांनी सर्वांना प्राप्त करून द्यावा. ॥ ९ ॥
10 अदितिद्यौड़्रदितिरन्तरिक्षमदितिर्माता स - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
मूलम् ...{Loading}...
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - विश्वेदेवाः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡दितिर् द्यउ꣡र् अ꣡दितिर् अन्त꣡रिक्षम्
अ꣡दितिर् माता꣡ स꣡ पिता꣡ स꣡ पुत्रः꣡
वि꣡श्वे देवा꣡ अ꣡दितिः प꣡ञ्च ज꣡ना
अ꣡दितिर् जात꣡म् अ꣡दितिर् ज꣡नित्वम्
Vedaweb annotation
Strata
Popular for non-linguistic reasons
Pāda-label
genre D
genre D
genre D
genre D
Morph
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
antárikṣam ← antárikṣa- (nominal stem)
{case:NOM, gender:N, number:SG}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
mātā́ ← mātár- (nominal stem)
{case:NOM, gender:F, number:SG}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
putráḥ ← putrá- (nominal stem)
{case:NOM, gender:M, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
jánāḥ ← jána- (nominal stem)
{case:NOM, gender:M, number:PL}
páñca ← páñca- (nominal stem)
{case:NOM, gender:M, number:PL}
víśve ← víśva- (nominal stem)
{}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
áditiḥ ← áditi- (nominal stem)
{case:NOM, gender:F, number:SG}
jánitvam ← jánitva- (nominal stem)
{case:NOM, gender:N, number:SG}
jātám ← √janⁱ- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
पद-पाठः
अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः ।
विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥
Hellwig Grammar
- aditir ← aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- dyaur ← dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- aditir ← aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- antarikṣam ← antarikṣa
- [noun], nominative, singular, neuter
- “sky; atmosphere; air; abhra.”
- aditir ← aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- mātā ← mātṛ
- [noun], nominative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- putraḥ ← putra
- [noun], nominative, singular, masculine
- “son; putra [word]; male child; Putra; Bodhisattva.”
- viśve ← viśva
- [noun], nominative, plural, masculine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- pañca ← pañcan
- [noun], nominative, plural, neuter
- “five; fifth; pañcan [word].”
- janā ← janāḥ ← jana
- [noun], nominative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- aditir ← aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- jātam ← jan
- [verb noun], nominative, singular
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- aditir ← aditiḥ ← aditi
- [noun], nominative, singular, feminine
- “Aditi; aditi [word].”
- janitvam ← janitva
- [noun], nominative, singular, neuter
- “future.”
सायण-भाष्यम्
अदितिः अदीना अखण्डनीया वा पृथिवी देवमाता वा सैव द्यौः द्योतनशीलो नाकः । सैव अन्तरिक्षम् अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योम । सैव माता निर्मात्री जगतो जननी। सैव पिता उत्पादकः । ततश्च सः पुत्रः मातापित्रौर्जातः पुत्रोऽपि सैव । विश्वे देवाः सर्वेऽपि देवाः अदितिः एव। पञ्च जनाः निषादपञ्चमाश्चत्वारो वर्णाः । यद्वा गन्धर्वाः पितरो देवा असुरा रक्षांसि। तदुक्तं यास्केन- गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः । ( निरु. ३. ८) इति । ब्राह्मणे त्वेवमाम्नातं-’ सर्वेषां वा एतत्पञ्चजनानामुक्थं देवमनुष्याणां गन्धर्वाप्सरसां सर्पाणां च पितॄणां च ’ ( ऐ. ब्रा. ३. ३१ ) इति । तत्र गन्धर्वाप्सरसामैक्यात्पञ्चजनत्वम् । एवंविधाः पञ्च जना अपि अदितिः एव ।“जातं जननं प्रजानामुत्पत्तिः सा अपि अदितिः एव । जनित्वं जन्माधिकरणं तदपि अदितिः एव । एवं सकलजगदात्मनादितिः स्तूयते । उक्तं यास्केन-’ इत्यदितेर्विभूतिमाचष्टे ’ ( निरु. ४. २३) इति ॥ अदितिः । दो अवखण्डने ’ । अस्मात् कर्मणि क्तिनि ’ द्यतिस्यतिमास्थाम् ’ ( पा. सू. ७. ४. ४० ) इति इत्वम् । यास्कपक्षे तु • दीङ् क्षये ’ इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । स पिता । निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकतामापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गतामुपाददते इत्युद्देश्यलिङ्गतया पुंलिङ्गत्वम् । जनित्वम् । जनेरौणादिकः त्वन्प्रत्ययः ॥ ॥ १६ ॥
Wilson
English translation:
“Aditi is heaven; Aditi is the firmament; Aditi is mother, father and son; Aditi is all the gods; Aditi is the five classes of people; Aditi is genitive ration and birth.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Aditi = lit. independent or indivisible, may signify the earth or the mother of the gods. Aditi is hymned as the same with the universe. aditer vibhutim ācaṣṭe, the hymn declares the might of Aditi (Nirukta 4,23); five classes of people: gandharvas (including apsarāsas, serpents), pitṛs (ancestors), gods, asuras and rākṣasas;
Janitvam = faculty of being born, hence, genitive ration
Jamison Brereton
Aditi is heaven. Aditi is the midspace. Aditi is the mother; she is the father, she the son.
Aditi is the All Gods, the five peoples. Aditi is what has been born,
Aditi what is to be born.
Jamison Brereton Notes
Pāda b is a textbook example of gender attraction of the pronoun in equational clauses. Since the referent of the pronoun is feminine Aditi, we might expect sā́pitā́sā́putraḥ, but the gender of the predicated noun is transferred to the pronoun.
Griffith
Aditi is the heaven, Aditi is mid-air, Aditi is the Mother and the Sire and Son.
Aditi is all Gods, Aditi five-classed men, Aditi all that hath been born and shall be born.
Geldner
Aditi ist der Himmel, Aditi das Luftreich, Aditi die Mutter, dieselbe auch Vater und Sohn, Aditi alle Götter, die fünf Völker, Aditi das Geborene, Aditi das Zukünftige.
Grassmann
Aditi ist der Himmel, Aditi die Luft; Aditi ist Mutter, ist Vater, ist Sohn; Aditi sind alle Götter, Aditi die fünf Menschenstämme, Aditi ist was geboren ist, Aditi was geboren werden wird.
Elizarenkova
Адити – небо, Адити – воздушное пространство,
Адити – мать, она – отец, она – сын.
Все-Боги – Адити, Адити – пять родов (людей),
Адити – то, что рождено, Адити – то, что должно родиться.
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- गोतमो राहूगणः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब इन विद्वानों के संग से क्या-क्या सेवने और जानने योग्य है, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुमको चाहिये कि (द्यौः) प्रकाशयुक्त परमेश्वर वा सूर्य्य आदि प्रकाशमय पदार्थ (अदितिः) अविनाशी (अन्तरिक्षम्) आकाश (अदितिः) अविनाशी (माता) माँ वा विद्या (अदितिः) अविनाशी (सः) वह (पिता) उत्पन्न करने वा पालनेहारा पिता (सः) वह (पुत्रः) औरस अर्थात् निज विवाहित पुरुष से उत्पन्न वा क्षेत्रज अर्थात् नियोग करके दूसरे से क्षेत्र में हुआ विद्या से उत्पन्न पुत्र (अदितिः) अविनाशी है तथा (विश्वे) समस्त (देवाः) विद्वान् वा दिव्य गुणवाले पदार्थ (अदितिः) अविनाशी हैं (पञ्च) पाँचों ज्ञानेन्द्रिय और (जनाः) जीव भी (अदितिः) अविनाशी हैं, इस प्रकार जो कुछ (जातम्) उत्पन्न हुआ वा (जनित्वम्) होनेहारा है, वह सब (अदितिः) अविनाशी अर्थात् नित्य है ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में परमाणुरूप वा प्रवाहरूप से सब पदार्थ नित्य मानकर दिव् आदि पदार्थों की अदिति संज्ञा की है। जहाँ-जहाँ वेद में अदिति शब्द पढ़ा है, वहाँ-वहाँ प्रकरण की अनुकूलता से दिव् आदि पदार्थों में से जिस-जिस की योग्यता हो उस-उस का ग्रहण करना चाहिये। ईश्वर, जीव और प्रकृति अर्थात् जगत् का कारण इनके अविनाशी होने से उसकी भी अदिति संज्ञा है ॥ १० ॥ इस सूक्त में विद्वान्, विद्यार्थी और प्रकाशमय पदार्थों का विश्वेदेव पद के अन्तर्गत होने से वर्णन किया है। इससे इस सूक्त के अर्थ की पिछले सूक्त के अर्थ के साथ संगति है, ऐसा जानना चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! युष्माभिर्द्यौरदितिरन्तरिक्षमदितिर्माताऽदितिः स पिता स पुत्रश्चादितिर्विश्वे देवा अदितिः पञ्चेन्द्रियाणि जनाश्च तथा एवं जातमात्रं कार्य्यं जनित्वं जन्यञ्च सर्वमदितिरेवेति वेदितव्यम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
एतेषां सङ्गेन किं किं सेवितुं विज्ञातुं च योग्यमित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अदितिः) विनाशरहिता (द्यौः) प्रकाशमानः परमेश्वरः सूर्य्यादिर्वा (अदितिः) (अन्तरिक्षम्) (अदितिः) (माता) मान्यहेतुर्जननी विद्या वा (सः) (पिता) जनकः पालको वा (सः) (पुत्रः) औरसः क्षेत्रजादिर्विद्याजो वा (विश्वे) सर्वे (देवाः) विद्वांसो दिव्यगुणाः पदार्था वा (अदितिः) (पञ्च) इन्द्रियाणि (जनाः) जीवाः (अदितिः) उत्पत्तिनाशरहिता (जातम्) यत्किञ्चिदुत्पन्नम् (अदितिः) (जनित्वम्) उत्पत्स्यमानम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र द्यौः इत्यादीनां कारणरूपेण प्रवाहरूपेण वाऽविनाशित्वं मत्वा दिवादीनामदितिसंज्ञा क्रियते। अत्र यत्र वेदेष्वदितिशब्दः पठितस्तत्र प्रकरणाऽनुकूलतया दिवादीनां मध्याद्यस्य यस्य योग्यता भवेत्तस्य तस्य ग्रहणं कार्य्यम्। ईश्वरस्य जीवानां कारणस्य प्रकृतेश्चाविनाशित्वाददितिसंज्ञा वर्त्तत एव ॥ १० ॥ अत्र विदुषां विद्यार्थिनां प्रकाशादीनां च विश्वे देवान्तर्गतत्वाद्वर्णनं कृतमत एतदुक्तार्थस्य सूक्तस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात परमाणूरूप (कारणरूप) किंवा प्रवाहरूपाने सर्व पदार्थ नित्य मानून दिव (दिव्य) इत्यादी पदार्थांची अदिती ही संज्ञा आहे. वेदामध्ये जेथे जेथे अदिती शब्द आलेला आहे तेथे तेथे प्रकरणानुसार दिव इत्यादी पदार्थातून जो योग्य असेल तो अर्थ ग्रहण केला पाहिजे. ईश्वर जीव व प्रकृती अर्थात जगाचे कारण हे अविनाशी असल्यामुळे त्याची अदिती ही संज्ञा आहे. ॥ १० ॥