सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘आ विद्युन्मद्भिः’ इति षडृचं चतुर्थं सूक्तम् । अत्रानुक्रम्यते - ‘ आ विद्युन्मद्भिराद्यान्त्ये प्रस्तारपङ्क्ती पञ्चमी विराड्रूपा’ इति । पूर्ववदृषिदेवते । आद्या षष्टी च द्वे प्रस्तारपङ्क्ती । आद्यौ पादौ जागतौ तृतीयचतुर्थौ गायत्रौ यस्याः सा प्रस्तारपङ्क्तिः । सूत्रितं च - ‘ प्रस्तारपङ्क्तिः पुरतः ’ ( पि. सू. ३. ४० ) इति । अस्यायमर्थः । ‘ जागतौ गायत्रौ च ’ इत्यनुवर्तते । यदि पुरतः पुरस्तात् द्वौ जागतौ पादौ स्याताम् अन्त्यौ गायत्रौ सा प्रस्तारपङ्क्तिरिति । एतत्त्यत्’ इत्येषा पञ्चमी विराड्रूपा । आदितस्त्रयः पादा एकादशका अन्त्योऽष्टकः सा विराड्रूपेत्युच्यते । विनियोगो लैङ्गिकः ॥
Jamison Brereton
88
Maruts
Gotama Rāhūgaṇa
6 verses: prastārapaṅkti 1, 6; triṣṭubh 2–4; virāḍrūpā 5
Metrically, thematically, and poetically complex, this hymn brings Gotama’s Marut collection to a worthy end. It is structured as a “journey” hymn—the Maruts’ jour ney to and arrival at the sacrifice—but unlike the general run of such hymns, with stereotyped and simple expressions, this is a superbly crafted example of the genre, which develops in unpredictable directions.
The hymn is organized by pairs of verses. The first two describe the glittering flight of the Maruts, in fairly typical terms, with special emphasis on their chariots. The focus shifts to the waiting poets in the next verse pair (3–4). At the beginning of verse 3 the Maruts are said to “have axes on their bodies.” This detail seems at first just to continue the inventory of the Maruts’ equipment found in the previous verses, but the poet turns it into a telling image: the poets will raise up their poems “like trees,” thus inviting the Maruts to chop them down with their axes—that is, to take possession of the poems. The next verse (4) picks up another superficially straightforward characterization of the Maruts and complicates it with reference to the poets. In verse 1 the Maruts were urged to “fly like birds” to the sacrifice; in verse 4 unspecified plural subjects “wheel like vultures” (pāda 1). In our view these vul tures are the poets (the Gotamas named later in the verse), mentally circling around the dhī́ “insight, poetic vision” (pāda b) that they are seeking in order to produce a bráhman, a “sacred formulation,” fit for the Maruts. In the second half of the verse they succeed in making this bráhman (pāda c) and, in a different image, push the fountainhead of poetic inspiration upward in order to drink from it (pāda d). They had also been wheeling around the goddess vārkāryā́ (pāda 4b). This hapax has been much discussed, and is generally considered to be the name of the Gotamas’ muse, their “Sangeskunst.” We will propose our own interpretation below.
The last two verses (5–6) depict the simultaneous arrival of the Maruts and of the inspired thought for the poem in their honor, again in complex and obscure imagery. The literary epiphany of a god is often marked linguistically by deictic pronouns and/or the aorist of immediacy (“just now”). The last two verses of I.88 begin with paired double deictics: (vs. 5) etát tyád and (vs. 6) eṣā́ syā́ both mean
ing “this very,” and verse 5 contains also the aorist aceti “has just appeared/been
perceived,” marking the arrival of both the poem and the gods. Verse 6 is the most enigmatic of the hymn, though the general situation is clear: the Maruts have just arrived, and they are greeted—by something that both “sounds” and is “caused to sound.” This something is identified as anubhartrī́, another feminine-gender hapax; it seems a good interpretive strategy to attempt to connect the two mysteri
ous feminines, vārkāryā́ in verse 4 and anubhartrī́ here. Both of them are fairly easy to understand on a literal level: the former means literally “water-maker,” while the latter is made up of the preverb ánu and an agent noun of the root bhr̥. The lexeme ánu-bhR̥has a quite specific value in the R̥gveda and Atharvaveda: it means “pen
etrate sexually, stick (one’s penis) in.” It is, of course, a piquant paradox that the “penis wielder” should be feminine. With this meaning in mind, vārkāryā́ in verse 4 becomes somewhat clearer: the “water-maker” can also refer to the penis. But what would be the figurative or metaphorical sense of these two words, and how, in par
ticular, can the literal sense be made to conform with the statements in verse 6 that the object is question both sounds and is made to sound? The riddle is solved if we assume that it is a musical instrument, and in fact that it is the first reference to the “Indian lute,” the vīṇā (the first occurrence of that word is in the Taittirīya Saṃhitā, an early Vedic prose text), a noun of feminine gender. At least some of the forms of this musical instrument bear a remarkable resemblance to male genitalia. The poet brings his hymn to a climax with this clever sexual pun, which surely would have been appreciated by the lusty Maruts. (This verse and its role in the hymn are discussed in more detail in Jamison 1981.)
Jamison Brereton Notes
Maruts
01 आ विद्युन्मद्भिर्मरुतः - प्रस्तारपङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
मूलम् ...{Loading}...
आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे॑भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः ।
आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - गोतमो राहूगणः
- छन्दः - प्रस्तारपङ्क्तिः
Thomson & Solcum
आ꣡ विद्यु꣡न्मद्भिर् मरुतः
सुअर्कइ꣡ र꣡थेभिर् यात
ऋष्टिम꣡द्भिर् अ꣡श्वपर्णैः
आ꣡ व꣡र्षिष्ठया न इषा꣡
व꣡यो न꣡ पप्तता सुमायाः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
ā́ ← ā́ (invariable)
{}
marutaḥ ← marút- (nominal stem)
{case:VOC, gender:M, number:PL}
svarkaíḥ ← svarká- (nominal stem)
{case:INS, gender:M, number:PL}
vidyúnmadbhiḥ ← vidyúnmant- (nominal stem)
{case:INS, gender:M, number:PL}
áśvaparṇaiḥ ← áśvaparṇa- (nominal stem)
{case:INS, gender:M, number:PL}
ráthebhiḥ ← rátha- (nominal stem)
{case:INS, gender:M, number:PL}
r̥ṣṭimádbhiḥ ← r̥ṣṭimánt- (nominal stem)
{case:INS, gender:M, number:PL}
yāta ← √yā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
iṣā́ ← íṣ- (nominal stem)
{case:INS, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
várṣiṣṭhayā ← várṣiṣṭha- (nominal stem)
{case:INS, gender:F, number:SG}
ná ← ná (invariable)
{}
paptata ← √pat- 1 (root)
{number:PL, person:2, mood:IMP, tense:AOR, voice:ACT}
sumāyāḥ ← sumāyá- (nominal stem)
{case:VOC, gender:M, number:PL}
váyaḥ ← ví- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
आ । वि॒द्युन्म॑त्ऽभिः । म॒रु॒तः॒ । सु॒ऽअ॒र्कैः । रथे॑भिः । या॒त॒ । ऋ॒ष्टि॒मत्ऽभिः॑ । अश्व॑ऽपर्णैः ।
आ । वर्षि॑ष्ठया । नः॒ । इ॒षा । वयः॑ । न । प॒प्त॒त॒ । सु॒ऽमा॒याः॒ ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vidyunmadbhir ← vidyunmadbhiḥ ← vidyunmat
- [noun], instrumental, plural, masculine
- marutaḥ ← marut
- [noun], vocative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- svarkai ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svarkai ← arkaiḥ ← arka
- [noun], instrumental, plural, masculine
- “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”
- rathebhir ← rathebhiḥ ← ratha
- [noun], instrumental, plural, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- yāta ← yā
- [verb], plural, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- ṛṣṭimadbhir ← ṛṣṭimadbhiḥ ← ṛṣṭimat
- [noun], instrumental, plural, masculine
- aśvaparṇaiḥ ← aśva
- [noun], masculine
- “horse; aśva [word]; Aśva; stallion.”
- aśvaparṇaiḥ ← parṇaiḥ ← parṇa
- [noun], instrumental, plural, masculine
- “leaf; feather; parṇa [word]; leaf; wing.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- varṣiṣṭhayā ← varṣiṣṭha
- [noun], instrumental, singular, feminine
- “highest.”
- na ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- iṣā ← iṣ
- [noun], instrumental, singular, feminine
- “refreshment; enjoyment; stores.”
- vayo ← vayaḥ ← vi
- [noun], nominative, plural, masculine
- “vi; bird; vi.”
- na
- [adverb]
- “not; like; no; na [word].”
- paptatā ← pat
- [verb], plural, Aorist imperative
- “fall down; drop; fly; issue; fall; fall; decay; hang down; banish; throw; lodge; disappear.”
- sumāyāḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sumāyāḥ ← māyāḥ ← māyā
- [noun], vocative, plural, masculine
- “magic trick; Māyā; deception; illusion; māyā [word]; disguise; trick.”
सायण-भाष्यम्
हे मरुतः मितं निर्मितमन्तरिक्षं प्राप्य रुवन्ति शब्दं कुर्वन्तीति मरुतः । यद्वा । अमितं भृशं शब्दकारिणः । अथवा मितं स्वैर्निर्मितं मेघं प्राप्य विद्युदात्मना रोचमानाः । अथवा महत्यन्तरिक्षे द्रवन्तीति मरुतः । ये मध्यमस्थाने देवगणाः समाम्नातास्ते सर्वे मरुतः आख्यायन्ते । तथा चाहुः– ‘ सर्वा स्त्री मध्यमस्थाना पुमान् वायुश्च सर्वगः । गणश्च सर्वे मरुत इति वृद्धानुशासनम् ’ इति । पौराणिकास्त्वाचक्षते- ‘ मारीचात्कश्यपात्सप्तगणामका एकोनपञ्चाशत्संख्याका मरुतो जज्ञिरे ’ इति । एवंभूता हे मरुतः रथेभिः आत्मीयैः रथैः आ यात अस्मदीयं यज्ञमागच्छत । कीदृशैः रथैः ॥ विद्युन्मद्भिः । विद्योतनं विद्युत् । विशिष्टदीप्तियुक्तैः स्वर्कैः स्वञ्चनैः शोभनगमनयुक्तैः । यद्वा । शोभनमर्कोऽर्चनं स्तुतिर्येषामस्ति तादृशैः । अथवा शोभनदीप्तियुक्तैः । ऋष्टिमद्भिः । ऋष्टयः शक्तिरूपाण्यायुधानि । स्थूणा इत्यन्ये । तद्वद्भिः । अश्वपर्णैः । अश्वानां पतनं गमनं येषामस्ति तादृशैः । यद्वा । रंहणशीला मेघा रथाः । तैः सह अन्तरिक्षे वर्षणार्थमागच्छत । कीदृशैः । विद्युन्मद्भिः । विद्युता तडिता तद्वद्भिः स्वर्कैः शोभनगमनैः ऋष्टिमद्भिः । अर्षणं गमनम्। तत्स्वभावनीरयुक्तैः । अश्वपर्णैः । अश्वं व्याप्तं पर्णं पतनं गमनं येषाम् । अन्तरिक्षं व्याप्य वर्तमानैरित्यर्थः । हे सुमायाः । माया इति कर्मणो ज्ञानस्य च नामधेयम् । शोभनकर्माणः शोभनप्रज्ञा वा मरुतः वर्षिष्ठया प्रवृद्धतरया इषा अस्मभ्यं दातव्येनान्नेन सह नः अस्मान्प्रति वयो न पक्षिण इव शीघ्रम् आ पप्तत आपतत आगच्छतेत्यर्थः । अत्र निरुक्तम् - ‘ अथातो मध्यस्थाना देवगणास्तेषां मरुतः प्रथमागामिनो भवन्ति । मरुतो मितराविणो वा मितरोचिनो वा महद्द्रवन्तीति वा ’ इति, विद्युन्मद्भिर्मरुतः स्वर्कैः स्वञ्चनैरिति वा स्वर्चनैरिति वा स्वर्चिभिरिति वा रथैरायात ऋष्टिमद्भिरश्वपर्णैश्वपतनैर्वर्षिष्ठेन च नोऽन्नेन वय इवापतत सुमायाः कल्याणकर्माणो वा कल्याणप्रज्ञा वा ’ ( निरु. ११. १३-१४ ) इति ॥ विद्युन्मद्भिः । यवादेराकृतिगणत्वेन विद्युच्छब्दस्य यवाद्यन्तर्भावात् अयवादिभ्यः ’ इत्यत्र अनुवृत्तेः ‘झयः’ ( पा. सू. ८. २. १० ) इति मतुपो वत्वं न प्रवर्तते । ऋष्टिमद्भिः । ‘ह्रस्वनुड्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । अश्वपर्णैः । अशू व्याप्तौ । अशिप्रुषि’ इत्यादिना क्वन्प्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वर्षिष्ठया । वृद्धशब्दात् आतिशायनिके इष्टनि ‘प्रियस्थिर इत्यादिना वर्षादेशः । पप्तत । ‘ पत्लृ गतौ ’ । लङि लृदित्त्वात् च्लेः अङादेशः । ‘ पतः पुम्’ (पा. सू. ७. ४. १९ ) इति पुमागमः ॥
Wilson
English translation:
“Come, Maruts, with your brilliant light-moving, well-weaponed, steed-harnessed chariots; doers of good deeds, descend like birds, (and bring us) abundant food.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Maruts: explanations: They sound (ruvanti, from ru), having attained mid-heaven (mitam); they sound without measure (amitam); they shine (from ruc) in the clouds made (mitam) by themselves; they hasten (dravanti) in the sky. ‘All feminine les whose station is the middle heaven, the all-pervading masculine Vāyu, and all the troops (of demigods), are Maruts’. Also cited: the legend of the birth of the forty-nine Maruts, in seven troops, as the sons of Kaśyapa (Viṣṇu Purāṇa, 152)
Jamison Brereton
With your chariots fitted with lightning bolts and with spears, whose wings are horses, accompanied by lovely chants, drive here, o Maruts. Fly here like birds, with highest refreshment for us, you masters of
artifice.
Griffith
COME hither, Maruts, on your lightning laden cars, sounding with sweet songs, armed with lances, winged with steeds.
Fly unto us with noblest food, like birds, O ye of mighty power.
Geldner
Kommet her, Marut, auf blitzenden, von schönem Gesang begleiteten, speerestarrenden, rossebeschwingten Wagen! Flieget gleich den Vögeln zu uns mit dem höchsten Labsal, ihr Zauberkünstler!
Grassmann
Kommt her, o Maruts, auf blitzbeladenen, schön glänzenden, speerversehenen, mit Rossen fliegenden Wagen; fliegt her wie Vögel mit sehr reichlichem Labetrunk, schöne Pläne verfolgend.
Elizarenkova
О Маруты, приезжайте на молниеносных
Колесницах, сопровождаемых напевами,
С копьями, с конями-крыльями!
С самым лучшим подкреплением,
Прилетайте к нам, как птицы, о благие повелители колдовской силы!
अधिमन्त्रम् (VC)
- मरुतः
- गोतमो राहूगणः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब छः मन्त्रोंवाले अठासीवें सूक्त का आरम्भ है। इसके प्रथम मन्त्र से फिर भी सभाध्यक्ष आदि का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुमायाः) उत्तम बुद्धिवाले (मरुतः) सभाध्यक्ष वा प्रजा पुरुषो ! तुम (नः) हमारे (वर्षिष्ठया) अत्यन्त बुढ़ापे से (इषा) उत्तम अन्न आदि पदार्थों (स्वर्कैः) श्रेष्ठ विचारवाले विद्वानों (ऋष्टिमद्भिः) तारविद्या में चलाने अर्थ डण्डे और शस्त्रास्त्र (अश्वपर्णैः) अग्नि आदि पदार्थरूपी घोड़ों के गमन के साथ वर्तमान (विद्युन्मद्भिः) जिनमें कि तार बिजली हैं, उन (रथेभिः) विमान आदि रथों से (वयः) पक्षियों के (न) समान (पप्तत) उड़ जाओ (आ) उड़ आओ (यात) जाओ (आ) आओ ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को चाहिये कि जैसे पखेरू ऊपर-नीचे आके चाहे हुए एक स्थान से दूसरे स्थान को सुख से जाते हैं, वैसे अच्छे प्रकार सिद्ध किये हुए तारविद्या प्रयोग से चलाये हुए विमान आदि यानों से आकाश और भूमि वा जल में अच्छे प्रकार जा-आके अभीष्ट देशों को सुख से जा-आके अपने कार्य्यों को सिद्ध करके निरन्तर सुख को प्राप्त हों ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सुमाया मरुतः सभाध्यक्षप्रजापुरुषा ! यूयं नोऽस्माकं वर्षिष्ठयेषा पूर्णैः स्वर्कैर्ऋष्टिमद्भिरश्वपर्णैर्विद्युन्मद्भी रथेभिर्वयो न पप्ततापप्तत यातायात ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः पूर्वोक्तसभाध्यक्षादिपुरुषाणां कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) अभितः (विद्युन्मद्भिः) तारयन्त्रादिसंबद्धा विद्युतो विद्यन्ते येषु तैः (मरुतः) सभाध्यक्षप्रजा मनुष्याः (स्वर्कैः) शोभना अर्का मन्त्रा विचारा वा देवा विद्वांसो येषु तैः। (रथेभिः) विमानादिभिर्यानैः (यात) गच्छत (ऋष्टिमद्भिः) कलाभ्रामणार्थयष्टिशस्त्रास्त्रादियुक्तैः (अश्वपर्णैः) अग्न्यादीनामश्वानां पतनैः सह वर्त्तमानैः (आ) समन्तात् (वर्षिष्ठया) अतिशयेन वृद्धया (नः) अस्माकम् (इषा) उत्तमान्नादिसमूहेन (वयः) पक्षिणः (न) इव (पप्तत) उत्पतत (सुमायाः) शोभना माया प्रज्ञा येषाम्, तत्सम्बुद्धौ ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैर्यथा पक्षिण उपर्यधः सङ्गत्याऽभीष्टं देशान्तरं सुखेन गच्छन्त्यागच्छन्ति तथैव सुसाधितैस्तडित्तारयन्त्रैर्विमानादिभिर्यानैरुपर्यधः समागमनेनाभीष्टान् समाचरान् वा देशान् सुखेन गत्वागत्य स्वकार्य्याणि संसाध्य सततं सुखयितव्यम् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात माणसांना विद्यासिद्धीसाठी अध्ययन, अध्यापनाची रीत सांगितलेली आहे. त्यामुळे या अर्थाची मागील सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे पक्षी आकाशात वर खाली उडून एका स्थानापासून दुसऱ्या स्थानी स्वच्छंदपणे विहार करतात तसे चांगल्या प्रकारे तयार केलेल्या तारविद्यायुक्त विमान इत्यादी यानाद्वारे आकाश, भूमी व जलामध्ये जाणे येणे करून अभीष्ट स्थानी पोचून आपले कार्य सिद्ध करावे व निरंतर सुख भोगावे. ॥ १ ॥
02 तेऽरुणेभिर्वरमा पिशङ्गैः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः॑ शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वैः॑ ।
रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥
मूलम् ...{Loading}...
ते॑ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः॑ शु॒भे कं या॑न्ति रथ॒तूर्भि॒रश्वैः॑ ।
रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ते꣡ अरुणे꣡भिर् व꣡रम् आ꣡ पिश꣡ङ्गैः
शुभे꣡ कं꣡ यान्ति रथतू꣡र्भिर् अ꣡श्वैः
रुक्मो꣡ न꣡ चित्रः꣡ स्व꣡धितीवान्
पव्या꣡ र꣡थस्य जङ्घनन्त भू꣡म
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
ā́ ← ā́ (invariable)
{}
aruṇébhiḥ ← aruṇá- (nominal stem)
{case:INS, gender:M, number:PL}
piśáṅgaiḥ ← piśáṅga- (nominal stem)
{case:INS, gender:M, number:PL}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
váram ← vára- 1 (nominal stem)
{case:ACC, gender:M, number:SG}
áśvaiḥ ← áśva- (nominal stem)
{case:INS, gender:M, number:PL}
kám ← kám (invariable)
{}
rathatū́rbhiḥ ← rathatúr- (nominal stem)
{case:INS, gender:M, number:PL}
śubhé ← śúbh- (nominal stem)
{case:DAT, gender:F, number:SG}
yānti ← √yā- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
citráḥ ← citrá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
rukmáḥ ← rukmá- (nominal stem)
{case:NOM, gender:M, number:SG}
svádhitīvān ← svádhitīvant- (nominal stem)
{case:NOM, gender:M, number:SG}
bhū́ma ← bhū́man- (nominal stem)
{case:ACC, gender:N, number:SG}
jaṅghananta ← √han- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:MED}
pavyā́ ← paví- (nominal stem)
{case:INS, gender:M, number:SG}
ráthasya ← rátha- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
ते । अ॒रु॒णेभिः॑ । वर॑म् । आ । पि॒शङ्गैः॑ । शु॒भे । कम् । या॒न्ति॒ । र॒थ॒तूःऽभिः॑ । अश्वैः॑ ।
रु॒क्मः । न । चि॒त्रः । स्वधि॑तिऽवान् । प॒व्या । रथ॑स्य । ज॒ङ्घ॒न॒न्त॒ । भूम॑ ॥
Hellwig Grammar
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ‘ruṇebhir ← aruṇebhiḥ ← aruṇa
- [noun], instrumental, plural, masculine
- “red; tawny; dusty; gray.”
- varam ← vara
- [noun], accusative, singular, masculine
- “gift; favor; wish; privilege; varac; wages.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- piśaṅgaiḥ ← piśaṅga
- [noun], instrumental, plural, masculine
- “tawny; red; brown.”
- śubhe ← śubh
- [verb noun]
- “look; shine; beautify.”
- kaṃ ← kam ← kaṃ
- [adverb]
- “kaṃ [word].”
- yānti ← yā
- [verb], plural, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- rathatūrbhir ← rathatūrbhiḥ ← rathatur
- [noun], instrumental, plural, masculine
- aśvaiḥ ← aśva
- [noun], instrumental, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- rukmo ← rukmaḥ ← rukma
- [noun], nominative, singular, masculine
- “adornment.”
- na
- [adverb]
- “not; like; no; na [word].”
- citraḥ ← citra
- [noun], nominative, singular, masculine
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- svadhitīvān ← svadhitīvat
- [noun], nominative, singular, masculine
- pavyā ← pavi
- [noun], instrumental, singular, feminine
- “vajra; tire; rim.”
- rathasya ← ratha
- [noun], genitive, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- jaṅghananta ← jaṅghan ← √han
- [verb], plural, Imperfect
- “murder; kill.”
- bhūma ← bhūman
- [noun], accusative, singular, neuter
- “Earth; floor.”
सायण-भाष्यम्
ते पूर्वोक्ता मरुतः अरुणेभिः अरुणवर्णैः पिशङ्गैः पिङ्गलवर्णैरुभयवर्णोपेतैः रथतूर्भिः रथस्य प्रेरयितृभिः अश्वैः वरं देवानां वरीतारं कं शब्दयितारं स्तुवन्तं यजमानम् आ यान्ति आगच्छन्ति । किमर्थम्। शुभे तस्य शोभां कर्तुम् । अथवा शुभे उदकाय । वृष्ट्यर्थमित्यर्थः । तेषां मरुतां गणः रुक्मो न रोचमानं सुवर्णमिव चित्रः अतिशयेन दर्शनीयः स्वधितीवान् । स्वधितिः इति वज्रनाम । शत्रूणां खण्डकेनायुधेनोपेतः । एवंविधगणरूपास्ते मरुतः रथस्य पव्या चक्रधारया भूम भूमिं जङ्घनन्त अत्यर्थं घ्नन्ति । स्तोतृरक्षणार्थमागतानां तेषां मरुतां भारमसहमाना भूमिरतिपीडिता बभूवेत्यर्थः ॥ वरम् । व्रियन्ते देवाः अनेनेति वरः । ‘ ग्रहवृदृनिश्चि° ’ इति करणे अप् । कम्। ‘ कै गै शब्दे । कायतीति कः । बहुलवचनात् कप्रत्ययः । रथतूर्भिः । ‘ तुर वरणे’। रथं तुतुरति त्वरा युक्तं कुर्वन्तीति रथतुरः । ‘क्विप् च ’ इति क्विप् । भिसि ‘हलि च’ इति दीर्घत्वम् । पव्या । ‘ पवी रथनेमिर्भवति’ (निरु. ५. ५) इति यास्कः । ‘ पृङ् पवने । अस्मात् अच इः’ इति इप्रत्ययः । ‘ उदात्तयणः० ’ इति विभक्तेरुदात्तत्वम् । जङ्घनन्त । हन्तेर्यङन्तात् वर्तमाने छान्दसो लङ् । ‘छन्दस्युभयथा ’ इति शप आर्धधातुकत्वात् अतोलोपयलोपौ । भूम। भूमिशब्दादुत्तरस्य अमः ‘सुपां सुलुक् इति डादेशः । छान्दसं ह्रस्वत्वम् ।
Wilson
English translation:
“To what glorifier (of the gods) do they repair with their ruddy, tawny, car-bearing horses for his advantage? bright as burnished (gold), and armed with the thunderbolt, they furrow the earth with their chariot-wheels.”
Jamison Brereton
With the ruddy, tawny horses they drive at will for beauty, with their horses that outstrip chariots—
provided with hatchets (the Marut flock) is sparkling like a brilliant. They keep pounding the earth with the wheel-rim of their chariot.
Griffith
With their red-hued or, haply, tawny coursers which speed their chariots on, they come for glory.
Brilliant like gold is he who holds the thunder. Earth have they smitten with the chariot’s felly.
Geldner
Nach Wunsch fahren sie mit ihren rötlichen, gelbroten, andere Wagen überholenden Rossen zum Prunke. Wie ein Goldschmuck die Augen auf sich ziehend, mit Äxten versehen, zerstampfen sie mit der Radschiene des Wagens den Erdboden.
Grassmann
Sie kommen mit den röthlichen, goldfarbenen, Wagen beeilenden Rossen nach eigner Lust zur Pracht herbei; wie Gold glänzend, mit Aexten versehen ist ihr Wagen; mit dessen Schienen erschüttern sie die Erde.
Elizarenkova
В свое удовольствие они ездят на алых,
Золотистых конях, обгоняющих колесницы – для блеска.
Сверкает, как золотая пластинка (их колесница) с топорами.
Они прибивают землю ободом колесницы.
अधिमन्त्रम् (VC)
- मरुतः
- गोतमो राहूगणः
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
उक्त कामों से वे क्या पाते हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे कारीगरी को जाननेहारे विद्वान् लोग (शुभे) उत्तम व्यवहार के लिये (अरुणेभिः) अच्छे प्रकार अग्नि के ताप से लाल (पिशङ्गैः) वा अग्नि और जल के संयोग की उठी हुई भाफों से कुछेक श्वेत (रथतूर्भिः) जो कि विमान आदि रथों को चलानेवाले अर्थात् अति शीघ्र उनको पहुँचाने के कारण आग और पानी की कलों के घररूपी (अश्वैः) घोड़े हैं, उनके साथ (रथस्य) विमान आदि रथ की (पव्या) वज्र के तुल्य पहियों की धार से (स्वधितीवान्) प्रशंसित वज्र से अन्तरिक्ष वायु को काटने (रुक्मः) और उत्तेजना रखनेवाले (चित्रः) शूरता, धीरता, बुद्धिमत्ता आदि गुणों से अद्भुत मनुष्य के (न) समान मार्ग को (जङ्घनन्त) हनन करते और देश-देशान्तर को जाते-आते हैं (ते) वे (वरम्) उत्तम (कम्) सुख को (आयान्ति) चारों ओर से प्राप्त होते हैं, वैसे हम भी (भूम) इसको करके आनन्दित होवें ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे शूरवीर अच्छे शस्त्र रखनेवाला पुरुष वेग से जाकर शत्रुओं को मारता है, वैसे मनुष्य वेगवाले रथों पर बैठ देश-देशान्तर को जा-आ के शत्रुओं को जीतते हैं ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा शिल्पविदो विद्वांसः शुभे अरुणेभिः पिशङ्गै रथतूर्भिरश्वै रथस्य पव्या स्वधितीवान् रुक्मश्चित्रो नेव जङ्घनन्त ते वरं कमायान्ति प्राप्नुवन्ति तथा वयमपि भूम ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
तैस्ते किं प्राप्नुवन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ते) शिल्पविद्याविचक्षणाः (अरुणेभिः) आरक्तवर्णैरग्निप्रयोगजैः (वरम्) श्रेष्ठम् (आ) आभिमुख्ये (पिशङ्गैः) अग्निजलसंयोगजैर्वाष्पैः पीतैः (शुभे) श्रेष्ठाय व्यवहाराय (कम्) सुखम् (यान्ति) गच्छन्ति (रथतूर्भिः) ये रथान् विमानादियानानि तूर्वन्ति शीघ्रं गमयन्ति तैः (अश्वैः) आशुगमनहेतुभिरग्निजलकलागृहरूपैरश्वैः (रुक्मः) देदीप्यमानः (न) इव (चित्रः) शौर्यादिगुणैरद्भुतः (स्वधितीवान्) स्वधितिः प्रशस्तो वज्रो विद्यते यस्य (पव्या) वज्रतुल्यया चक्रधारया (रथस्य) विमानादियानसमूहस्य (जङ्घनन्त) अत्यन्तं घ्नन्ति। लडर्थे लङ्। छन्दस्युभयथेति आर्द्धधातुसंज्ञयाऽकारयकारयोर्लोपः अडभावश्च। (भूम) भवेम। अत्र लुङ्यडभावश्च ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारौ। यथा शूरवीरः सुशस्त्रवान् पुरुषो वेगेन गत्वागत्य शत्रून् हन्ति, तथैव मनुष्या वेगवत्सु यानेषु स्थित्वा देशदेशान्तरं गत्वा शत्रून् विजयन्ते ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा शूरवीर चांगली शस्त्रे बाळगून वेगवान बनून शत्रूंचे हनन करतो. तशी माणसेही वेगवान रथात बसून देशदेशांतरी जाणे येणे करून शत्रूंना जिंकतात. ॥ २ ॥
03 श्रिये कम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा ।
यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥
मूलम् ...{Loading}...
श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी॑र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा ।
यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो॑ धनयन्ते॒ अद्रि॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
श्रिये꣡ कं꣡ वो अ꣡धि तनू꣡षु वा꣡शीर्
मेधा꣡ व꣡ना न꣡ कृणवन्त ऊर्ध्वा꣡
युष्म꣡भ्यं · क꣡म् मरुतः सुजातास्
तुविद्युम्ना꣡सो धनयन्ते अ꣡द्रिम्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
ádhi ← ádhi (invariable)
{}
kám ← kám (invariable)
{}
śriyé ← śrī́- (nominal stem)
{case:DAT, gender:F, number:SG}
tanū́ṣu ← tanū́- (nominal stem)
{case:LOC, gender:F, number:PL}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
vā́śīḥ ← vā́śī- (nominal stem)
{case:NOM, gender:F, number:PL}
kr̥ṇavante ← √kr̥- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:MED}
medhā́ḥ ← medhā́- (nominal stem)
{case:ACC, gender:F, number:PL}
ná ← ná (invariable)
{}
ūrdhvā́ ← ūrdhvá- (nominal stem)
{case:ACC, gender:N, number:PL}
vánā ← vána- (nominal stem)
{case:ACC, gender:N, number:PL}
kám ← kám (invariable)
{}
marutaḥ ← marút- (nominal stem)
{case:VOC, gender:M, number:PL}
sujātāḥ ← sujātá- (nominal stem)
{case:VOC, gender:M, number:PL}
yuṣmábhyam ← tvám (pronoun)
{case:DAT, gender:M, number:PL}
ádrim ← ádri- (nominal stem)
{case:ACC, gender:M, number:SG}
dhanayante ← √dhanⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
tuvidyumnā́saḥ ← tuvidyumná- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
श्रि॒ये । कम् । वः॒ । अधि॑ । त॒नूषु॑ । वाशीः॑ । मे॒धा । वना॑ । न । कृ॒ण॒व॒न्ते॒ । ऊ॒र्ध्वा ।
यु॒ष्मभ्य॑म् । कम् । म॒रु॒तः॒ । सु॒ऽजा॒ताः॒ । तु॒वि॒ऽद्यु॒म्नासः॑ । ध॒न॒य॒न्ते॒ । अद्रि॑म् ॥
Hellwig Grammar
- śriye ← śrī
- [noun], dative, singular, feminine
- “mister; Ms.; Lakshmi; good fortune; well-being; magnificence; glory; beauty; Aegle marmelos (Linn.) Correa; dignity; power; śrī [word]; śrī; prosperity; auspiciousness.”
- kaṃ ← kam ← kaṃ
- [adverb]
- “kaṃ [word].”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- adhi
- [adverb]
- “on; from; accordingly.”
- tanūṣu ← tanū
- [noun], locative, plural, feminine
- “body; self; own(a); person; form.”
- vāśīr ← vāśīḥ ← vāśī
- [noun], nominative, plural, feminine
- “ax; chisel.”
- medhā ← medhāḥ ← medhā
- [noun], accusative, plural, feminine
- “intelligence; medhā [word]; Medhā.”
- vanā ← vana
- [noun], accusative, plural, neuter
- “forest; wood; tree; grove; vana [word]; forest; brush.”
- na
- [adverb]
- “not; like; no; na [word].”
- kṛṇavanta ← kṛ
- [verb], plural, Present conjunctive (subjunctive)
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- ūrdhvā ← ūrdhva
- [noun], accusative, plural, neuter
- “upper; up(a); upper; upward; erect; more(a); raised; ūrdhva [word]; acclivitous; overturned; loud; eminent; high.”
- yuṣmabhyaṃ ← yuṣmabhyam ← tvad
- [noun], dative, plural
- “you.”
- kam ← kaṃ
- [adverb]
- “kaṃ [word].”
- marutaḥ ← marut
- [noun], vocative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- sujātās ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sujātās ← jātāḥ ← jan
- [verb noun], vocative, plural
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- tuvidyumnāso ← tuvidyumnāsaḥ ← tuvidyumna
- [noun], nominative, plural, masculine
- dhanayante ← dhanay ← √dhan
- [verb], plural, Present indikative
- adrim ← adri
- [noun], accusative, singular, masculine
- “mountain; rock; seven; stone; adri; grindstone; adri; rock.”
सायण-भाष्यम्
हे मरुतः वः युष्माकं तनूषु शरीरेष्वंसप्रदेशेषु वाशीः शत्रूणामाक्रोशकम् आराख्यमायुधं श्रिये कम् ऐश्वर्यार्थं वर्तते इति शेषः । कम् इत्येतत् पादपूरणम् । तदुक्तम्- अथापि पादपूरणाः कमीमिद्विति’ इति । तादृशा मरुतः वना न उच्छ्रितान् वृक्षसमूहानिव मेधा मेधान् यज्ञान ऊर्ध्वा ऊर्ध्वान् एकाहाहीनसत्ररूपेणोच्छ्रितान् कृणवन्ते यजमानैः कारयन्ति । हे सुजाताः शोभन जननयुक्ताः मरुतः युष्मभ्यं युष्मदर्थं कं सुखकरम् अद्रिं सोमाभिषवे प्रवृत्तं ग्रावाणं तुविद्युम्नासः प्रभूतधना यजमानाः धनयन्ते धनं कुर्वन्ति युष्माकं यागाय ग्रावभिरभिषुण्वन्तीत्यर्थः ॥ वाशीः । शत्रूणां भयोत्पादनेनाक्रोशशब्दकरणं वाशः । ततः छन्दसीवनिपौ’ ’ इति मत्वर्थीय ईकारः । व्यत्ययेनाद्युदात्तत्वम् । मेधा । ‘ सुपां सुलुक् ’ इति शसो डादेशः । वना । ‘ शेश्छन्दसि बहुलम् इति शेर्लोपः । कृणवन्ते । कृवि हिंसाकरणयोश्च’। लटि व्यत्ययेन आत्मनेपदम् । ‘धिन्विकृण्व्योर च’ इति उप्रत्ययः । पुनरपि व्यत्ययेन अन्तादेशः । ‘ छन्दस्युभयथा ’ इति आर्धधातुकत्वेन झस्य अङित्वात् गुणे अवादेशः । ऊर्ध्वा । पूर्ववत् डादेशः । धनयन्ते । धनशब्दात् तत्करोति’ इति णिच् ॥
Wilson
English translation:
“Maruts, the threatening (weapons) are upon your person ns, (able to win) dominion; (to you) they praise lofty sacrifices, like (tall) trees; well-born Maruts, for you do wealthy worshippers enrich the stone (that grinds the Soma)].”
Jamison Brereton
For splendor you have axes on your bodies; (the poets) will make their wise thoughts erect like trees
for you, well-born Maruts. The powerfully brilliant ones [=Maruts] are running to the (pressing) stone.
Jamison Brereton Notes
As indicated in the published translation, I take the so-far-unnamed poets (who appear as the Gotamas in the next verse) as the subject of kṛṇavante. They are erecting their thoughts like trees for the Maruts to chop down with the axes in pāda a. By contrast, most tr. take the Maruts as subject of kṛṇavante (so explicitly Renou, implicitly Witzel Gotō; Geldner hesitates between the Maruts and the poets).
The simile in pāda b causes some minor grammatical problems. The Pp reads medhā́, but if this word belongs to medhā́- (fem.) ‘wise thought’, we should rather read medhā́ḥ (so Geldner, Grassmann). This is of course possible in this sandhi context, but pādafinal ūrdhvā́is not amenable to such an analysis: it must be neuter plural and therefore can’t modify a fem. medhā́ḥ. Grassmann sets up a neut. medhá- ‘Schaft’ for just this passage, presumably to deal with the apparent gender disharmony. But it is simpler to assume that ūrdhva- has been attracted into the neuter by the vánā in the simile (so Oldenberg).
The epithet tuvidyumná- is otherwise only used of gods, save for IX.98.1, where it modifies the wealth brought by Soma. The only other plural form (V.87.7) modifies the Maruts, but the standard tr. assume that it here qualifies the priests, because the Maruts appear in the dative in pāda c and should therefore not be the subjects of the verb in the same clause. The difficulty disappears if we read c with b, rather than d. I then take the Maruts to be the subject in d, with the epithet appropriate to them, and also take the middle dhanayante as intransitive with an acc. of goal, rather than transitive “set the (pressing) stone in motion” with other tr.
Griffith
For beauty ye have swords upon your bodies. As they stir woods so may they stir our spirits.
For your sake, O ye Maruts very mighty and well-born, have they set the stone, in motion.
Geldner
Zur Zierde habt ihr die Äxte an euren Leibern. Sie sollen die dichterischen Gedanken erheben wie die Bäume. Für euch, ihr edlen Marut, setzen erlauchte Opferherren den Preßstein in Bewegung.
Grassmann
Streitäxte sind zum Schmuck an euren Leibern, sie lassen ihre Schäfte wie Bäume hervorragen; die opferreichen [Priester] setzen euch, o schöngeborne Maruts, den Pressstein in Bewegung.
Elizarenkova
Для блеска – топоры на ваших телах.
Высоко, как деревья, пусть вздымают они (свои) силы вдохновения.
Только для вас, о Маруты прекраснорожденные,
(Жрецы) с могучим озарением приводят в движение давильный камень.
अधिमन्त्रम् (VC)
- मरुतः
- गोतमो राहूगणः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब सभाध्यक्षादिकों को उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) सभाध्यक्षादि सज्जनो ! जो (वः) तुम्हारे (तनूषु) शरीरों में (श्रिये) लक्ष्मी के लिये (कम्) सुख (ऊर्ध्वा) अच्छे सुख को प्राप्त करनेवाली (वाशीः) वेदवाणी (मेधा) शुद्ध बुद्धियों को (वना) ऊँचे-ऊँचे बनैले पेड़ों के (न) समान (अधि कृणवन्ते) अधिकृत करते हैं अर्थात् उनके आचरण के लिये अधिकार देते हैं। हे (सुजाताः) विद्यादि श्रेष्ठ गुणों में प्रसिद्ध उक्त सज्जनो ! जो (तुविद्युम्नासः) बहुत विद्या प्रकाशोंवाले महात्मा जन (युष्मभ्यम्) तुम लोगों के लिये (कम्) अत्यन्त सुख जैसे हो वैसे (अद्रिम्) पर्वत के समान (धनयन्ते) बहुत धन प्रकाशित कराते हैं, वे तुम लोगों को सदा सेवने योग्य हैं ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे मेघ वा कूप जल से सिंचे हुए वन और उपवन, बाग-बगीचे अपने फलों से प्राणियों को सुखी करते हैं, वैसे विद्वान् लोग विद्या और अच्छी शिक्षा करके अपने परिश्रम के फल से सब मनुष्यों को सुखसंयुक्त करते हैं ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मरुतो ! ये वस्तनूषूर्ध्वा वाशीर्मेधा वना नोच्छ्रितवनवृक्षसमूहानि वाधिकृणवन्ते तदाचरणायाधिकारं ददति। हे सुजातास्तुविद्युम्नासो महान्तो ! युष्मभ्यं कं यथा स्यात् तथाद्रिं धनयन्ते पर्वतसदृशं महान्तं धनं कुर्वन्ति ते युष्माभिः सदा सेवनीयाः ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सभाध्यक्षाद्युपदेशमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (श्रिये) विद्याराज्यशोभाप्राप्तये (कम्) सुखम् (वः) युष्माकम् (अधि) आधेयत्वे (तनूषु) शरीरेषु (वाशीः) वेदविद्यायुक्ता वाणीः (मेधा) पवित्रकारिका प्रज्ञा। केचिद् भ्रान्ताः ‘मेधा’ इत्यत्र ‘मेध्या’ इति पदमाश्रित्याद्युदात्तेन मेध्यपदार्थायै तत्पदमिच्छन्ति। तच्चासमञ्जसमेव। कुतः? ‘मेधा’ इत्यन्तोदात्तस्य दर्शनात्। भट्टमोक्षमूलरोऽपि ‘मेधा’ इति सविसर्गं पदं मत्वा बुद्धिपदार्थायैनत् पदं विवृणोति तच्चाप्यसमञ्जसमेव। कुतः? ‘मेधा’ इति निर्विसर्जनीयस्य पदस्य जागरूकत्वात्। (वना) वनानि (न) इव (कृणवन्ते) कुर्वन्ति। व्यत्ययेनात्रात्मनेपदम्। (ऊर्ध्वा) उत्कृष्टसुखप्रापिकाः (युष्मभ्यम्) (कम्) कल्याणम् (मरुतः) (सुजाताः) शोभनेषु विद्यादिगुणेषु प्रसिद्धाः (तुविद्युम्नासः) तुवीनि बहूनि द्युम्नानि विद्याप्रकाशनानि येषान्ते (धनयन्ते) धनं कुर्वन्ति (अद्रिम्) पर्वतमिव ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा मेघेन कूपोदकेन वा सिक्ताः वनान्युपवनानि वा निजफलैः प्राणिनः सुखयन्ति, तथैव विद्वांसो विद्यासुशिक्षा जनयित्वा निजपरिश्रमफलेन सर्वान् मनुष्यान् सुखयन्तीति ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे मेघ किंवा कूप जलाने सिंचित झालेली वने, उपवने, बागबगीचे आपल्या फळांनी प्राण्यांना सुखी करतात तसे विद्वान लोक विद्या व चांगले शिक्षण घेऊन परिश्रमपूर्वक सर्व माणसांना सुखी करतात. ॥ ३ ॥
04 अहानि गृध्राः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् ।
ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
मूलम् ...{Loading}...
अहा॑नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं॑ वार्का॒र्यां च॑ दे॒वीम् ।
ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡हानि गृ꣡ध्राः प꣡रि आ꣡ व आ꣡गुर्
इमां꣡ धि꣡यं वार्कारियां꣡ च देवी꣡म्
ब्र꣡ह्म कृण्व꣡न्तो गो꣡तमासो अर्कइ꣡र्
ऊर्ध्वं꣡ नुनुद्र उत्सधि꣡म् पि꣡बध्यै
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
ā́ ← ā́ (invariable)
{}
ā́ ← ā́ (invariable)
{}
aguḥ ← √gā- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
áhāni ← áhar ~ áhan- (nominal stem)
{case:ACC, gender:N, number:PL}
gŕ̥dhrāḥ ← gŕ̥dhra- (nominal stem)
{case:NOM, gender:M, number:PL}
pári ← pári (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
ca ← ca (invariable)
{}
devī́m ← devī́- (nominal stem)
{case:ACC, gender:F, number:SG}
dhíyam ← dhī́- (nominal stem)
{case:ACC, gender:F, number:SG}
imā́m ← ayám (pronoun)
{case:ACC, gender:F, number:SG}
vārkāryā́m ← vārkāryá- (nominal stem)
{case:ACC, gender:F, number:SG}
arkaíḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}
bráhma ← bráhman- (nominal stem)
{case:ACC, gender:N, number:SG}
gótamāsaḥ ← gótama- (nominal stem)
{case:NOM, gender:M, number:PL}
kr̥ṇvántaḥ ← √kr̥- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
nunudre ← √nud- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
píbadhyai ← √pā- 2 (root)
{case:DAT, number:SG, tense:PRS}
ūrdhvám ← ūrdhvá- (nominal stem)
{case:ACC, gender:M, number:SG}
utsadhím ← utsadhí- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अहा॑नि । गृध्राः॑ । परि॑ । आ । वः॒ । आ । अ॒गुः॒ । इ॒माम् । धिय॑म् । वा॒र्का॒र्याम् । च॒ । दे॒वीम् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । गोत॑मासः । अ॒र्कैः । ऊ॒र्ध्वम् । नु॒नु॒द्रे॒ । उ॒त्स॒ऽधिम् । पिब॑ध्यै ॥
Hellwig Grammar
- ahāni ← ahar
- [noun], accusative, plural, neuter
- “day; day; ahar [word]; day; day.”
- gṛdhrāḥ ← gṛdhra
- [noun], nominative, plural, masculine
- “vulture.”
- pary ← pari
- [adverb]
- “from; about; around.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- va ← vaḥ ← tvad
- [noun], dative, plural
- “you.”
- āgur ← āguḥ ← āgā ← √gā
- [verb], plural, Root aorist (Ind.)
- “come; arrive.”
- imāṃ ← imām ← idam
- [noun], accusative, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- dhiyaṃ ← dhiyam ← dhī
- [noun], accusative, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- vārkāryāṃ ← vārkāryām ← vārkārya
- [noun], accusative, singular, feminine
- ca
- [adverb]
- “and; besides; then; now; even.”
- devīm ← devī
- [noun], accusative, singular, feminine
- “Parvati; queen; goddess; Devi.”
- brahma ← brahman
- [noun], accusative, singular, neuter
- “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”
- kṛṇvanto ← kṛṇvantaḥ ← kṛ
- [verb noun], nominative, plural
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- gotamāso ← gotamāsaḥ ← gotama
- [noun], nominative, plural, masculine
- “Gotama; gotama [word].”
- arkair ← arkaiḥ ← arka
- [noun], instrumental, plural, masculine
- “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”
- ūrdhvaṃ ← ūrdhvam
- [adverb]
- “above; up; subsequently; in the following; more; after; thereafter; now; furthermore; below.”
- nunudra ← nunudre ← nud
- [verb], plural, Perfect indicative
- “push; propel; expel; push; move.”
- utsadhim ← utsadhi
- [noun], accusative, singular, masculine
- pibadhyai ← pā
- [verb noun]
- “drink; gulp; soak; drink; suck; inhale.”
सायण-भाष्यम्
तृषितैर्गोतमैः स्तुता मरुतस्तेभ्यो गोतमेभ्यो देशान्तरे वर्तमानं कूपमुत्खायानीय प्रददुः। एतत् दृष्ट्वा कश्चिदृषिर्रूरेते । हे गोतमाः गृध्राः जलाभिकाङ्क्षायुक्तान् वः युष्मान् अहानि शोभनोदकोपेतानि दिनानि परि आ अगुः पर्यागतानि परितः आभिमुख्येन प्राप्तानि । प्राप्य च वार्कार्याँ वार्भिः उदकैर्निष्पाद्यां धियं ज्योतिष्टोमादिलक्षणं कर्म च देवीं द्योतमानमकुर्वन् । येष्वहःसु ब्रह्म हविर्लक्षणमन्नम् अर्कैः मन्त्रसाध्यैः स्तोत्रैः सह कृण्वन्तः मरुद्यःिन कुर्वन्तः गोतमासः गौतमा ऋषयः उत्सधिम् । उत्सो जलप्रवाहोऽस्मिन्धीयते इत्युत्सधिः कूपः तं पिबध्यै स्वकीयपानाय ऊर्ध्वं नुनुद्रे नुनुदिरे देशान्तरे वर्तमानं कूपमुत्खातवन्तः । एतदीयस्तोत्रैः स्तुता मस्तः कूपमुत्खातवन्त इति यत् तदेतदीयस्तोत्रकारितमिति एतेषूपचर्यते ॥ गृध्राः । ‘ गृधु अभिकाङ्क्षायाम्।’ सुसूधागृधिभ्यः क्रन्’ इति क्रन्प्रत्ययः । ‘ सुपां सुपो भवन्ति ’ इति शसो जस् । नित्त्वादाद्युदात्तत्वम् । अगुः । एतेर्लुङि • इणो गा लुङि’ इति गादेशः । आतः’ इति झेः जुस् । वार्कार्याम् । ‘डुकृञ् करणे’। ‘ ऋहलोर्ण्यत् । वार्भिः कार्या वार्कार्या । त्रिचक्रादित्वात् उत्तरपदान्तोदात्तत्वम् । नुनुद्रे । ‘ णुद प्रेरणे’। इरयो रे’ इति रेआदेशः । उत्सधिम् । कर्मण्यधिकरणे च ’ इति दधातेरधिकरणे किप्रत्ययः । पिबध्यै । ‘ पा पाने । तुमर्थे सेसेन्” ’ इति शध्यैन्प्रत्ययः । ‘ पाघ्रा ’ इत्यादिना पिबादेशः ॥
Wilson
English translation:
“Fortunate days have befallen you, (sons of Gotama), when thirsty, and have given lustre to the rite for which water was essential; the sons of Gotama, (offering) oblations with sacred hymns, have raised aloft the well (provided) for their dwelling.”
Jamison Brereton
For days, (like) vultures they have been wheeling around this insight for you, and around the goddess “Water-Maker” [=penis =vīṇā].
Making a sacred formulation, with their chants the Gotamas have
pushed the fountainhead erect, for drinking.
Jamison Brereton Notes
For the imagery here, see the published introduction.
The sequence páry ā́va ā́gur with doubled preverb is curious. Geldner provides numerous parallels in his n. 4a, but none like this, with the two preverbs separated only by an enclitic pronoun and contained within a preverb (pári) - verb sequence. I have no explanation for this, though I would note that of the 8 occurrences of supposed aguḥ / águḥ, 7 are pāda-final and are univerbated with the preverb ā́, as ā́guḥ.
The hapax vārkār i yā́m is of course very obscure. Geldner simply takes it as an unanalyzable name of the “Sangeskunst” of the Gotamas. However, it is clearly a compound and the compound members are easily identified: vār- ‘water’ and √kṛ ‘make’, and so it should be susceptible to meaningful analysis. As indicated in the published introduction. I believe that it has the same underlying referent as anubhartrī́in 6a, namely the musical instrument, in my view the vīṇā, and that the poet was playing with the paradox that the instrument is grammatically feminine but in some forms looks remarkably like male genitalia. I therefore follow Grassmann’s gloss ‘Wasser … schaffend’ and assume that it refers to the penis. The problem is what kind of formation it is, and how to get an agentive-like meaning out of kār i yā́-. First, note that the formation does not have gerundive accent and is therefore not a conventional sgerundive despite the vṛddhi in the root and the shape of the suffix. Formally it is most likely a verbal abstract ‘water-making, Wasserbeschaffung’, as Oldenberg takes it (so also AiG II.2.832 following Oldenberg). However, because it was a feminine abstract, I think that it was secondarily available to be identified with the underlying feminine referent, the vīṇā, and animatized as a quasi-agent.
Note the phonological play between vārkār- (b) and arkaír (c).
Griffith
The days went round you and came back O yearners, back, to this prayer and to this solemn worship.
The Gotamas making their prayer with singing have pushed the well’s lid up to drink the water.
Geldner
Tagelang hatten sie wie Geier für euch diese Dichtung und die Göttin Varkarya umkreist. Mit Preisliedern eine feierliche Beschwörung machend hoben die Gotama´s den Brunnen nach oben zum Trinken.
Grassmann
Viele Tage hindurch betrieben die begierigen [Gotamer] dies an euch gerichtete Gebet und das wasserschaffende Götteropfer; mit Liedern Gebet verrichtend haben die Gotamer den Wasserborn emporgetrieben, um zu trinken.
Elizarenkova
(Целые) дни коршунами они кружили около вас,
(Охраняя) эту мысль и богиню Варкарью.
Творя молитву, люди из рода Готамы (своими) песнями
Высоко вытолкнули вместилище источника, чтобы пить (из него).
अधिमन्त्रम् (VC)
- मरुतः
- गोतमो राहूगणः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जो (गृध्राः) सब प्रकार से अच्छी काङ्क्षा करनेवाले (गोतमासः) अत्यन्त ज्ञानवान् सज्जन (ब्रह्म) धन, अन्न और वेद का पठन (कृण्वन्तः) करते हुए (अर्कैः) वेदमन्त्रों से (अहानि) दिनोंदिन (ऊर्ध्वम्) उत्कर्षता से (पिबध्यै) पीने के लिये (उत्सधिम्) जिस भूमि में कुएं नियत किये जावें, उसके समान (आ+नुनुद्रे) सर्वथा उत्कर्ष होने के लिये (वः) तुम्हारे सामने होकर प्रेरणा करते हैं वे (वार्कार्य्याम्) जल के तुल्य निर्मल होने के योग्य (देवीम्) प्रकाश को प्राप्त होती हुई (इमाम्) इस (धियम्) धारणवती बुद्धि (च) और धन को (परि+आ+अगुः) सब कहीं से अच्छे प्रकार प्राप्त हो के अन्य को प्राप्त कराते हैं, वे सदा सेवा के योग्य हैं ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे ज्ञान गौरव चाहनेवालो ! जैसे मनुष्य पिआस के खोने आदि प्रयोजनों के लिये परिश्रम के साथ कुंआ, बावरी, तालाब आदि खुदा कर अपने-अपने कामों को सिद्ध करते हैं, वैसे आप लोग अत्यन्त पुरुषार्थ और विद्धानों के संग से विद्या के अभ्यास को जैसे चाहिये वैसा करके समस्त विद्या से प्रकाशित उत्तम बुद्धि को पाकर उसके अनुकूल क्रिया को सिद्ध करो ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! ये गृध्रा गोतमासो ब्रह्म कृण्वन्तः सन्तोऽर्कैरहान्यूर्ध्वं पिबध्या उत्सधिमिवानुनुद्रे ये वो युष्मभ्यं वार्कार्यामिमां देवीं धियं धनं च पर्यागुस्ते सदा सेवनीयाः ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तमेव विषयमाह ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अहानि) दिनानि (गृध्राः) अभिकाङ्क्षन्तः (परि) सर्वतः (आ) आभिमुख्ये (वः) युष्मभ्यम् (आ) समन्तात् (अगुः) प्राप्तवन्तः (इमाम्) (धियम्) धारणवतीं प्रज्ञाम् (वार्कार्य्याम्) जलमिव निर्मलां सम्पत्तव्याम् (च) अनुक्तसमुच्चये (देवीम्) देदीप्यमानाम् (ब्रह्म) धनमन्नं वेदाध्यापनम् (कृण्वन्तः) कुर्वन्तः (गोतमासः) अतिशयेन ज्ञानवन्तः (अर्कैः) वेदमन्त्रैः (ऊर्ध्वम्) उत्कृष्टभागम्। (नुनुद्रे) प्रेरते (उत्सधिम्) उत्साः कूपा धीयन्ते यस्मिन् भूमिभागे तम् (पिबध्यै) पातुम् ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे जिज्ञासवो मनुष्या ! यथा पिपासानिवारणादिप्रयोजनायातिश्रमेण जलाशयं निर्माय स्वकार्याणि साध्नुवन्ति, तथैव भवन्तोऽतिपुरुषार्थेन विदुषां सङ्गेन विद्याभ्यासं यथावत् कृत्वा सर्वविद्याप्रकाशां प्रज्ञां प्राप्य तदनुकूलां क्रियां साध्नुवन्तु ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे जिज्ञासू माणसांनो! जशी माणसे तृषा निवारणासाठी परिश्रमपूर्वक जलाशय निर्माण करून आपले कार्य सिद्ध करतात तसे तुम्ही अत्यंत पुरुषार्थाने व विद्वानांच्या संगतीने यथायोग्य विद्याभ्यास करून संपूर्ण विद्येने बुद्धी प्राप्त करून त्यानुसार क्रिया सिद्ध करा. ॥ ४ ॥
05 एतत्त्यन्न योजनमचेति - विराड्रूपा
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः ।
पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
मूलम् ...{Loading}...
ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः ।
पश्य॒न्हिर॑ण्यचक्रा॒नयो॑दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - गोतमो राहूगणः
- छन्दः - विराड्रूपा
Thomson & Solcum
एत꣡त् तिय꣡न् न꣡ यो꣡जनम् अचेति
सस्व꣡र् ह य꣡न् मरुतो गो꣡तमो वः
प꣡श्यन् हि꣡रण्यचक्रान्
अ꣡योदंष्ट्रान् विधा꣡वतो वरा꣡हून्
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
aceti ← √cit- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
etát ← eṣá (pronoun)
{case:NOM, gender:N, number:SG}
ná ← ná (invariable)
{}
tyát ← syá- ~ tyá- (pronoun)
{case:NOM, gender:N, number:SG}
yójanam ← yójana- (nominal stem)
{case:NOM, gender:N, number:SG}
gótamaḥ ← gótama- (nominal stem)
{case:NOM, gender:M, number:SG}
ha ← ha (invariable)
{}
marutaḥ ← marút- (nominal stem)
{case:VOC, gender:M, number:PL}
sasvár ← sasvár (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
híraṇyacakrān ← híraṇyacakra- (nominal stem)
{case:ACC, gender:M, number:PL}
páśyan ← √paś- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
áyodaṁṣṭrān ← áyodaṁṣṭra- (nominal stem)
{case:ACC, gender:M, number:PL}
varā́hūn ← varā́hu- (nominal stem)
{case:ACC, gender:M, number:PL}
vidhā́vataḥ ← √dhāv- 1 (root)
{case:ACC, gender:M, number:PL, tense:PRS, voice:ACT}
पद-पाठः
ए॒तत् । त्यत् । न । योज॑नम् । अ॒चे॒ति॒ । स॒स्वः । ह॒ । यत् । म॒रु॒तः॒ । गोत॑मः । वः॒ ।
पश्य॑न् । हिर॑ण्यऽचक्रान् । अयः॑ऽदंष्ट्रान् । वि॒ऽधाव॑तः । व॒राहू॑न् ॥
Hellwig Grammar
- etat ← etad
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); etad [word].”
- tyan ← tyad ← tya
- [noun], nominative, singular, neuter
- “that.”
- na
- [adverb]
- “not; like; no; na [word].”
- yojanam ← yojana
- [noun], nominative, singular, neuter
- “yojana; use; yojana [word]; team.”
- aceti ← cit
- [verb], singular, Aorist passive
- “notice; observe; attend to; intend.”
- sasvar
- [adverb]
- “secretly.”
- ha
- [adverb]
- “indeed; ha [word].”
- yan ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- maruto ← marutaḥ ← marut
- [noun], accusative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- gotamo ← gotamaḥ ← gotama
- [noun], nominative, singular, masculine
- “Gotama; gotama [word].”
- vaḥ ← tvad
- [noun], accusative, plural
- “you.”
- paśyan ← paś
- [verb noun], nominative, singular
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
- hiraṇyacakrān ← hiraṇya
- [noun], neuter
- “gold; jewelry; hiraṇya [word]; gold.”
- hiraṇyacakrān ← cakrān ← cakra
- [noun], accusative, plural, masculine
- “wheel; Cakra; discus; army; cakra; oil mill; cakrikā; cakra; group.”
- ayodaṃṣṭrān ← ayaḥ ← ayas
- [noun], neuter
- “iron; kāntaloha; ayas [word]; tīkṣṇaloha; metallic element; weapon.”
- ayodaṃṣṭrān ← daṃṣṭrān ← daṃṣṭra
- [noun], accusative, plural, masculine
- “tusk; fang; tooth; fang; bite.”
- vidhāvato ← vidhāvataḥ ← vidhāv ← √dhāv
- [verb noun], accusative, plural
- “run; run off.”
- varāhūn ← varāhu
- [noun], accusative, plural, masculine
- “wild boar.”
सायण-भाष्यम्
हे मरुतः एतत् योजनं युज्यतेऽनेन देवतेति योजनम् एतत्सूक्तसाध्यं स्तोत्रम् । त्यन्न त्यत् प्रसिद्धमन्यदुत्कृष्टं स्तोत्रमिव अचेति सर्वैर्ज्ञायते । वः युष्मदर्थं यत् यदेतत्सूक्तरूपं स्तोत्रं गोतमः ‘ ऋषिः सस्वर्ह उच्चारितवान् खलु। किं कुर्वन् । हिरण्यचक्रान् हिरण्मयचक्ररथारूढान् हितरमणीयकर्मयुक्तान् वा अयोदंष्ट्रान् । दशतीति दंष्ट्रा चक्रधारा । अयोमयीभिश्चक्रधाराभिर्युक्तान् । यद्वा दंशनसाधना ऋष्टयो दंष्ट्राः । अयोमया ऋष्टयो येषाम् । तान् विधावतः विविधमितस्ततः प्रवर्तमानान् वराहून् । वरस्योत्कृष्टस्य शत्रोर्हन्तॄन् । यद्वा उत्कृष्टस्य वृष्ट्युदकस्याहर्तॄन् । अथवा उत्कृष्टानां देवतानामाह्वातॄन वरस्य हविषो भक्षयतॄन् वा । एवंभूतान् मरुतः पश्यन् सम्यग्जानन् गोतमः यत्स्तोत्रं कृतवान् तदेतत्सर्वोत्कृष्टं सत् अस्माभिः सर्वैरुपलभ्यते इत्यर्थः । अत्र निरुक्तम् - अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते । पश्यन्हिरण्यचक्रान्’ (निरु. ५, ४ ) इति । अचेति । ‘ चिती संज्ञाने । छान्दसो वर्तमाने कर्मणि लुङ् । सस्वः । स्वृ शब्दोपतापयोः । लङि तिपि ‘ बहुलं छन्दसि ’ इति शपः श्लुः । गुणे ‘ हल्ङ्याब्भ्यः० ’ इति तलोपः । धातुस्वरेण अन्तोदात्तत्वम् । वराहून्। वरशब्दोपपदात् आङ्पूर्वात् हन्तेर्वा हरतेर्वा ह्वयतेर्वा जुहोतेरदनार्थात् वा हु इत्येतस्य निष्पत्तिः इति स्कन्दस्वामी । अस्य पृषोदरादित्वात् अभिमतसिद्धिः॥
Wilson
English translation:
“This hymn is known to be the same as that which Gotama recited Maruts, in your (praise) when he beheld you seated in your chariots with golden wheels, armed with weapons, hurrying hither and thither, and destroying your mightiest foes.”
Jamison Brereton
Just now it has appeared, not (even) a wagon-trek away—the
(formulation) that Gotama (has made) in private for you, Maruts,
upon seeing your golden-wheeled (chariots) and (you) copper-tusked boars streaking across (the sky).
Jamison Brereton Notes
All standard tr. take ná as negating the verb aceti. It seems unlikely to me that an annunciatory aorist would be negated (“this very thing has not just been seen”), and its clause-internal position, not immediately preceding the verb, also seems unusual for such an interpretation. I take it instead as negating only the following word yójanam and expressing the surprise that what has just appeared is very close, not (even) a trek away.
I thus take yójana- as a measure of distance, as it generally is, rather than as “Gespann,” with most tr. Rather than yójanam I take the referent of etát tyát to be the formulation (bráhma) that the Gotamas made in the previous verse. This formulation, also referred to as a dhī́- ‘insight’ in 4b, providentially appears at the same moment as the Maruts approach. In what sense does the formulation “appear”? I interpret this verb to mean that the poem that Gotama created in private (sasvár 5b) is now being performed in public (i.e., at the ritual welcoming the Maruts). This interpretation also entails supplying the verb “made” in 5b (echoing kṛṇvantaḥ in 4c), rather than “saw” (with most tr., anticipating páśyan 5c).
My last departure from the standard tr. in this verse is in taking the acc. pl.
masculines in cd, híraṇyacakrān, áyodaṃṣṭrān … varā́hūn as comprising two separate but conjoined NPs without overt conjunction (as so often), rather than one single NP, since I find “golden-wheeled boars” an unlikely entity even in the RVic universe of discourse. With ‘golden-wheeled’ in c it is natural to supply ‘chariots’; the “copper-tusked boars” in d can easily be an extravagant characterization of the Maruts.
Griffith
No hymn way ever known like this aforetime which Gotama sang forth for you, O Maruts,
What time upon your golden wheels he saw you, wild boars rushing about with tusks of iron.
Geldner
Nicht war das bekannte Gespann sichtbar, als Gotama euch, ihr Marut, heimlich erspähte, der die goldrädrigen, eisenzahnigen Eber weglaufen sah.
Grassmann
Nie hat ein Lied-gespann sich wie dies erwiesen, was euch, o Maruts, Gotama sang, als er sah die mit goldnen Rädern [Wagen], mit eisernem Gebiss versehenen einherstürmenden Eber [die Maruts].
Elizarenkova
Эта самая упряжка не была заметна,
Когда тайно, о Маруты, вас (разглядел) Готама,
Видя убегающих кабанов
С золотыми колесами, с железными клыками.
अधिमन्त्रम् (VC)
- मरुतः
- गोतमो राहूगणः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् मनुष्यों को क्या-क्या शिक्षा दे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) मनुष्यो ! तुम (गोतमः) विद्वान् के (न) तुल्य (वः) विद्या का ज्ञान चाहनेवाले तुम लोगों को (यत्) जो (योजनम्) जोड़ने योग्य विमान आदि यान (हिरण्यचक्रान्) जिनके पहियों में सोने का काम वा अति चमक दमक हो, उन (अयोदंष्ट्रान्) बड़ी लोहे की कीलोंवाले (वराहून्) अच्छे शब्दों को करने (विधावतः) न्यारे-न्यारे मार्गों को चलनेवाले विमान आदि रथों को (एतत्) प्रत्यक्ष (पश्यन्) देख के (ह) ही (सस्वः) उपदेश करता है, (त्यत्) वह उसका उपदेश किया हुआ तुम लोगों को (अचेति) चेत करता है, उसको तुम जान के मानो ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! जैसे अगली-पिछली बातों को जाननेवाला विद्वान् अच्छे-अच्छे काम कर आनन्द को भोगता है, वैसे आप लोग भी विद्या से सिद्ध हुए कामों को करके सुखों को भोगो ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मरुतो ! यूयं यद्यो गोतमो न वो योजनं हिरण्यचक्रानयोदंष्ट्रान् वराहून् विधावतो रथानेतत्पश्यन् ह सस्वस्त्यदचेति तं विज्ञाय सत्कुरुत ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
विद्वान् मनुष्यान् प्रति किं किं शिक्षेतेत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (एतत्) प्रत्यक्षम् (त्यत्) उक्तम् (न) इव (योजनम्) योक्तुमर्हं विमानादियानम् (अचेति) संज्ञाप्यते। चिती संज्ञाने। लुङि कर्मणि चिण्। (सस्वः) उपदिशति। स्वृधातोर्लङि प्रथमपुरुषैकवचने बहुलं छन्दसीति शपःस्थाने श्लुः। हल्ङ्याब्भ्य इति तलोपः। (ह) खलु (यत्) (मरुतः) मनुष्याः (गोतमः) विद्वान् (वः) युष्मभ्यं जिज्ञासुभ्यः (पश्यन्) पर्य्यालोचमानः (हिरण्यचक्रान्) हिरण्यानि सुवर्णादीनि तेजांसि चक्रेषु येषां विमानादीनां तान् (अयोदंष्ट्रान्) अयोदंष्ट्रायो दंसनानि येषु तान् (विधावतः) विविधान् मार्गान् धावतः (वराहून्) वरमाह्वयतः शब्दायमानान् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः हे मनुष्या ! यथा परावरज्ञो विद्वान् सुक्रियाः कृत्वाऽऽनन्दं भुङ्क्ते, तथैव भवन्तोऽपि विद्वत्सङ्गेन विद्यासिद्धाः क्रियाः कृत्वा सुखानि भुञ्जीरन् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो! भूतकाळ व भविष्यकाळातील गोष्टी जाणणारा विद्वान चांगले कर्म करून आनंद भोगतो तसे तुम्हीही विद्येने सिद्ध झालेले कर्म करून सुख भोगा. ॥ ५ ॥
06 एषा स्या - प्रस्तारपङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
मूलम् ...{Loading}...
ए॒षा स्या वो॑ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी॑ ।
अस्तो॑भय॒द्वृथा॑सा॒मनु॑ स्व॒धां गभ॑स्त्योः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - गोतमो राहूगणः
- छन्दः - प्रस्तारपङ्क्तिः
Thomson & Solcum
एषा꣡ स्या꣡ वो मरुतो अनुभर्त्री꣡
प्र꣡ति ष्टोभति वाघ꣡तो न꣡ वा꣡णी
अ꣡स्तोभयद् वृ꣡था आसाम्
अ꣡नु स्वधां꣡ ग꣡भस्तियोः
Vedaweb annotation
Strata
Archaic
Pāda-label
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
genre M;; uneven lyric; see Arnold (1905) 154, 244 (Appendix III).
Morph
anubhartrī́ ← anubhartár- (nominal stem)
{case:NOM, gender:F, number:SG}
eṣā́ ← eṣá (pronoun)
{case:NOM, gender:F, number:SG}
marutaḥ ← marút- (nominal stem)
{case:VOC, gender:M, number:PL}
syā́ ← syá- ~ tyá- (pronoun)
{case:NOM, gender:F, number:SG}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
ná ← ná (invariable)
{}
práti ← práti (invariable)
{}
stobhati ← √stubh- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
vāghátaḥ ← vāghát- (nominal stem)
{case:GEN, gender:M, number:SG}
vā́ṇī ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:SG}
āsām ← ayám (pronoun)
{case:GEN, gender:F, number:PL}
ástobhayat ← √stubh- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
vŕ̥thā ← vŕ̥thā (invariable)
{}
ánu ← ánu (invariable)
{}
gábhastyoḥ ← gábhasti- (nominal stem)
{case:LOC, gender:M, number:DU}
svadhā́m ← svadhā́- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
ए॒षा । स्या । वः॒ । म॒रु॒तः॒ । अ॒नु॒ऽभ॒र्त्री । प्रति॑ । स्तो॒भ॒ति॒ । वा॒घतः॑ । न । वाणी॑ ।
अस्तो॑भयत् । वृथा॑ । आ॒सा॒म् । अनु॑ । स्व॒धाम् । गभ॑स्त्योः ॥
Hellwig Grammar
- eṣā ← etad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); etad [word].”
- syā ← tya
- [noun], nominative, singular, feminine
- “that.”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- maruto ← marutaḥ ← marut
- [noun], vocative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- ’nubhartrī ← anubhartrī ← anubhartṛ
- [noun], nominative, singular, feminine
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- ṣṭobhati ← stubh
- [verb], singular, Present indikative
- vāghato ← vāghataḥ ← vāghant
- [noun], genitive, singular, masculine
- na
- [adverb]
- “not; like; no; na [word].”
- vāṇī
- [noun], nominative, singular, feminine
- “voice; Sarasvati; words; language.”
- astobhayad ← astobhayat ← stobhay ← √stubh
- [verb], singular, Imperfect
- vṛthāsām ← vṛthā
- [adverb]
- “vainly; incorrectly; unnecessarily; at will.”
- vṛthāsām ← āsām ← idam
- [noun], genitive, plural, feminine
- “this; he,she,it (pers. pron.); here.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- svadhāṃ ← svadhām ← svadhā
- [noun], accusative, singular, feminine
- “free will; offering; libation; nature; svadhā [word]; comfort; power.”
- gabhastyoḥ ← gabhasti
- [noun], genitive, dual, masculine
- “beam; hand; sun.”
सायण-भाष्यम्
हे मरुतः स्या सा एषा अस्मदीया स्तुतिः वः युष्माकम् अनुभर्त्री युष्माननुहरन्ती युष्मद्गुणसदृशी प्रति ष्टोभति प्रत्येकं स्तौति । स्तोभतिः स्तुतिकर्मा । तथा वाघतो न वाणी । नशब्दः संप्रत्यर्थे । तदुक्तं यास्केन - अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः ’ ( निरु. ७. ३१ ) इति । इदानीम् ऋत्विक्संबन्धिनी वागपि वृथा अनायासेन आसाम् आभिः ऋग्भिः अस्तोभयत् अस्तौत् । इदानीमित्युक्ते कदेत्याह । गभस्त्योः अस्मदीययोर्बाह्वोः स्वधाम् । अन्ननामैतत् । यदा बहुविधमन्नं मरुतः स्थापयन्ति । तामनुलक्ष्येत्यर्थः ॥ अनुभर्त्री । ‘ हृञ् हरणे ’ । तृच् । ऋन्नेभ्यः’ इति ङीप् । ‘ उदात्तयणो हल्पूर्वात्’ इति नद्या उदात्तत्वम् ॥ ॥ १४ ॥
Wilson
English translation:
“This is that praise, Maruts, which, suited (to your merits) glorifies every one of you. The speech of the priest has now glorified you, without difficulty, with sacred verses, since (you have plural ced) food in our hands.”
Jamison Brereton
Just now this “lady hornsman” [=penis-wielder =vīṇā] sounds in response to you, Maruts, like the voice of a cantor.
(The player) has made (her) sound by the power of his hands, the way women like it.
Jamison Brereton Notes
For detailed disc. of this verse, see my 1981 article, “A Vedic sexual pun: ástobhayat, anubhartrī, and RV I.88.6,” Acta Orientalia 42 (1981[82]) 55-63. The gist of the article is the interpretation of anubhartrī́, a feminine agent noun built to ánu √bhṛ, a euphemistic idiom that refers to sexual penetration – e.g., in the cosmic incest myth (X.61.5). The paradox of creating a feminine agent noun from this idiom is the trick of the verse and echoes the use of vārkāryā́- in vs. 4 – both, in my view, referring to the vīṇā, a feminine noun but a musical instrument with a characteristically phallic shape. The hapax causative ástobhayat ‘cause to sound’ (beside the simplex stobhati in b) has as its implicit subject the (male) player of the instrument and taps into the (probably universal) notion of a man playing a woman like an instrument in sexual encounters, with the added fun of the gender reversal in anubhartrī́. The instrument both sounds (práti ṣṭobhati, b) and is caused to sound (ástobhayat, c), a reasonable dual view of what a musical instrument does. I take vṛ́thā āsām, with its unidentified fem. gen. pl., as referring to all women, who, in male fantasy anyway, all “want it” – conveyed by my somewhat loose tr. “the way women like it.” Other tr. supply ‘songs’ or ‘chants’ with āsām, for which there is no particular support.
Griffith
To you this freshening draught of Soma rusheth, O Maruts, like the voice of one who prayeth.
It rusheth freely from our hands as these libations wont to flow.
Geldner
Diese eure Stimme, ihr Marut, hallt nachtönend wider wie die des Sängers. Er ließ nach Lust den Ton dieser Lieder, nach eigenem Belieben den der Hände erschallen.
Grassmann
Hier dieser kräftigende dargereichte Soma rauscht euch, o Maruts, entgegen, wie das Lied eines Beters; ohne Mühe liess er [der Priester] die Tränke rauschen nach ihrer Weise in seinen Armen.
Elizarenkova
Такова ваша музыка, о Маруты,
Несясь вслед, она отдается, как (голос) певца.
(Готама) легко вызвал звуки этих (песен),
Руками (отбивая такт) по обычаю.
अधिमन्त्रम् (VC)
- मरुतः
- गोतमो राहूगणः
- निचृद्बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब विद्या ज्ञान चाहनेवाला पुरुष उनमें कैसे वर्त्त कर, क्या ग्रहण करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) मनुष्यो ! तुम लोगों की जो (एषा) यह कही हुई वा (स्या) कहने को है, वह (अनुभर्त्री) इष्ट सुख धारण करानेहारी (वाणी) वाक् (वाघतः) ऋतु-ऋतु में यज्ञ करने-करानेहारे विद्वान् के (न) समान विद्याओं का (प्रति+स्तोभति) प्रतिबन्ध करती अर्थात् प्रत्येक विद्याओं को स्थिर करती हुई (आसाम्) विद्या के कामों को (गभस्त्योः) भुजाओं में (अनु) (स्वधाम्) अपने साधारण सामर्थ्य के अनुकूल प्रतिबन्धन करती है तथा (वृथा) झूँठ व्यवहारों को (अस्तोभयत्) रोक देती है, इस वाणी को आप लोगों से हम सुनें ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे ऋतु-ऋतु में यज्ञ करानेवाले की वाणी यज्ञ कामों का प्रकाश कर दोषों को निवृत्त करती है, वैसे ही विद्वानों की वाणी विद्याओं का प्रकाश कर अविद्या को निवृत्त करती है, इसीसे सब मनुष्यों को विद्वानों के संग का निरन्तर सेवन करना चाहिये ॥ ६ ॥ ।इस सूक्त में मनुष्यों को विद्यासिद्धि के लिये पढ़ने-पढ़ाने की रीति प्रकाशित की है, इस कारण इसके अर्थ की पिछले सूक्त के अर्थ के साथ संगति है, यह जानना चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मरुतो ! वो युष्माकं यैषा स्यानुभर्त्री वाणी वाघतो नेव विद्याः प्रतिष्टोभत्यासां गभस्त्योरनु स्वधां प्रतिष्टोभति वृथा व्यवहारानस्तोभयदेतां भवद्भ्यो वयं प्राप्नुयाम ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्जिज्ञासुरेतेषु कथं वर्त्तित्वा किं गृह्णीयादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (एषा) उक्तविद्या (स्या) वक्ष्यमाणा (वः) युष्मान् (मरुतः) (अनुभर्त्री) अनुगतसुखधारणस्वभावा (प्रति) प्रतिबन्धेन (स्तोभति) बध्नाति (वाघतः) ऋत्विजः (न) इव (वाणी) (अस्तोभयत्) बन्धयति (वृथा) (आसाम्) विद्यया क्रियमाणानाम् (अनु) (स्वधाम्) स्वकीयां धारणशक्तिम् (गभस्त्योः) बाह्वोः ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा ऋत्विजो वाक्यज्ञकार्याणि प्रकाश्य दोषान् निवारयन्ति, तथैव विदुषां वाणी विद्याः प्रकाश्याऽविद्यां निवारयति। अत एव सर्वैर्विद्वत्सङ्गः सततं सेवनीयः ॥ ६ ॥ अत्र मनुष्याणां विद्यासिद्धयेऽध्ययनाऽध्यापनरीतिः प्रकाशितैतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशी ऋत्विजाची वाणी यज्ञकार्याला प्रकाशित करते व दोष काढून टाकते तसेच विद्वानाची वाणी विद्या प्रकट करून अविद्येचा नाश करते. त्यासाठी सर्व माणसांनी विद्वानांच्या संगतीचे निरंतर सेवन केले पाहिजे. ॥ ६ ॥