०८४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ असावि ’ इति विंशत्यृचमेकादशं सूक्तम् । अत्रानुक्रम्यते– असावि विंशतिः षळनुष्टुभ औष्णिहपङ्क्तिगायत्रत्रैष्टुभास्तृचाः प्रगाथः’ इति । आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः। दशम्याद्यास्तिस्रः पङ्क्तयः त्रयोदश्याद्यास्तिस्रो गायत्र्यः । षोडशाद्यास्तिस्रस्त्रिटुभः । एकोनविंशी बृहती विंशी सतोबृहती । अनुवर्तनात् गोतम ऋषिः । अनादेशपरिभाषया इन्द्रो देवता । सूक्तविनियोगो लिङ्गाद्वगन्तव्यः । अविहृतषोडशिशस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ। सूत्रितं च- ‘ अथ षोडश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ’ (आश्व, श्रौ. ६. २) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ । एह्यू षु’ इति खण्डे सूत्रितम् ‘ असावि सोम इन्द्र त इममिन्द्र सुतं पिब ’ ( आश्व. श्रौ. ७. ८) इति ।

Jamison Brereton

84
Indra
Gotama Rāhūgaṇa
20 verses: anuṣṭubh 1–6, uṣṇih 7–9, paṅkti 10–12, gāyatrī 13–15, triṣṭubh 16–18, br̥hatī 19, satobr̥hatī 20; arranged in tr̥cas 1–18, pragātha 19–20
Coming at the end of Gotama’s Indra collection, this long and metrically com plex hymn must actually be composed of smaller hymn segments. The first eighteen verses are arranged in tr̥cas, and it ends with a single pragātha. The contents range from the most banal invitation to the sacrifice to elusive and allusive treatments of little-known myths. There are a number of reminiscences of the Indra hymns pre ceding it in the Gotama collection.
The first six verses, in anuṣṭubh meter, appear to form a unity, urging Indra to come to the soma sacrifice in clichéd and predictable phraseology. The next tr̥ca (vss. 7–9) is in uṣṇih meter (8 8 12); the last four syllables of the third pāda are a semidetached refrain (“Indra indeed!”), so that the verses present themselves like gāyatrī (i.e., 8 8 8). The contrast between the good sacrificer and his unsatisfactory counterpart is the theme.
The next tr̥ca (vss. 10–12), in paṅkti meter, is highly reminiscent of I.80, also in paṅkti. As in that hymn the fifth pāda of each verse is a refrain syntactically unconnected to the rest of the verse. In fact, the last six syllables of the refrain match those of I.80, and in order to make sense of the refrain here, we must supply the verb (“they cheer on”) from the refrain of I.80. This tr̥ca concerns the mix
ing of milk with the pressed soma, in metaphorical terms—with the milk streams depicted as buffalo-cows. Beneath this first metaphor there may be a second: it is possible that the Maruts lurk behind the buffalo-cow facade. (Remember that the Maruts were one of the possible subjects of the refrain in I.80.) An association of the Maruts with “the ritual midpoint” here might allude to their recent incorpora
tion as recipients of the oblation at the Midday Pressing.
Another reminiscence of I.80 is found in the next tr̥ca (vss. 13–15), in gāyatrī, which treats in most condensed and puzzling fashion the myth of Dadhyañc and the horse’s head. (For this myth in general, see Macdonell 1897: 141–42.) Dadhyañc and his father Atharvan were mentioned in passing in the last verse of I.80 (vs. 16). In other versions of the myth Dadhyañc substitutes a horse’s head for his own in order to declare the secret location of Tvaṣṭar’s soma. In these three short verses we find Dadhyañc, the horse’s head, and Tvaṣṭar, but the narrative in which they are involved is entirely unclear and we confess ourselves mystified.
The last tr̥ca (vss. 16–18) consists entirely of anxious questions, mostly in con nection with the sacrifice, reminiscent of the cascade of questions in other Gotama hymns (I.75.3, 76.1, 77.1). The first verse (16) wonders who will be able to yoke particularly ill-behaved cattle and bring them here. “Here” seems to refer to the sacrifice, and the best guess as to the identity of the cattle is the Maruts, who are the dedicands of Gotama’s next four hymns (I.85–88). The next verse (17) is more confused, but the location of Indra and indeed his very existence are in question, and a formal spokesman on behalf of mortals is sought. The questions are more clearly ritual in verse 18, ending with the sacrificer’s self-doubt about his status with the gods he sacrifices to. The final two verses (19–20), an independent pragātha, seem designed to quell this doubt, asserting that Indra himself, in a turn-about, will praise the sacrificer and show him mercy, as well as offering him help and goods.
Although no strong unity among the various pieces of this hymn is perceptible, it does mimic in certain ways the progress of a soma sacrifice. It opens with the invita tion (vss. 1–6), made more pointed by the contrast between our well-made and deserv ing sacrifice and the behavior of ungenerous mortals (vss. 7–9). Verses 10–12 concern the actual preparation of the soma (and also refer, in vs. 7, to the ritual midpoint). Verses 13–15 can be seen as a mythic interlude, praising the great deeds of Indra while he is present on the ritual ground. Verses 16–18 raise doubts about the efficacy of the sacrifice that has been, or is being, performed—doubts somewhat allayed by the final two verses (19–20), which end with the usual requests for benefits from the god.

Jamison Brereton Notes

Indra See the published introduction. for the structure of this composite hymn.

01 असावि सोम - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

असा॑वि॒ सोम॑ इन्द्र ते॒,
शवि॑ष्ठ धृष्ण॒व्! आ ग॑हि(=गच्छ)
आ त्वा॑ पृणक्त्व्(=पूरयतु) इन्द्रि॒यं(=वीर्यं)
रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥

02 इन्द्रमिद्धरी वहतोऽप्रतिधृष्थशवसम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒म् इद् +हरी॑ वह॒तो
ऽप्र॑तिधृष्ट-शवसम् ।
ऋषी॑णां च स्तु॒तीर् उप॑
य॒ज्ञं च॒ मानु॑षाणाम् ॥

03 आ तिष्ट - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

आ ति॑ष्ठ वृत्रह॒न् रथं॑
यु॒क्ता(क्तौ) ते॒ ब्रह्म॑णा॒ हरी॑ ।
अ॒र्वा॒चीनं॒(=अस्मदभिमुखं) सु ते॒ मनो॒
ग्रावा॑ कृणोतु व॒ग्नुना॑(=वचनीयेन [अभिषवशब्देन])

04 इममिन्द्र सुतम् - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥

05 इन्द्राय नूनमर्चतोक्थानि - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥

06 नकिष्थ्वद्रथीतरो हरी - अनुष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥

07 य एक - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥

08 कदा मर्तमराधसम् - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥

09 यश्चिद्धि त्वा - उष्णिक्

विश्वास-प्रस्तुतिः ...{Loading}...

यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥

10 स्वादोरित्था विषूवतो - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

स्वा॒दोरि॒त्था(त्थं) वि॑षू॒वतो॒(=वि+सू+शतृँ)
मध्वः॑(=मधुरस्य) (इन्द्रपीतशेषस्य सोमस्य) पिबन्ति (वर्णेन) गौ॒र्यः॑ (गावः) । या इन्द्रे॑ण स॒याव॑री॒र्(=सह यान्त्यो) (काम-)वृष्णा॒
मद॑न्ति शो॒भसे॒ (पयोदानेन) वस्वी॒र्(=निवासदात्र्यः) अनु॑ (इन्द्रस्य) स्व॒राज्य॑म् ॥

11 ता अस्य - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

12 ता अस्य - पङ्क्तिः

विश्वास-प्रस्तुतिः ...{Loading}...

ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥

13 इन्द्रो दधीचो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ॥

14 इच्छन्नश्वस्य यच्छिरः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छर्य॒णाव॑ति ॥

15 अत्राह गोरमन्वत - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥

16 को अद्य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥

17 क ईषते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥

18 को अग्निमीथ्थे - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ ।
कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥

19 त्वमङ्ग प्र - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥

20 मा ते - सतोबृहती

विश्वास-प्रस्तुतिः ...{Loading}...

मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥