सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ असावि ’ इति विंशत्यृचमेकादशं सूक्तम् । अत्रानुक्रम्यते– असावि विंशतिः षळनुष्टुभ औष्णिहपङ्क्तिगायत्रत्रैष्टुभास्तृचाः प्रगाथः’ इति । आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः। दशम्याद्यास्तिस्रः पङ्क्तयः त्रयोदश्याद्यास्तिस्रो गायत्र्यः । षोडशाद्यास्तिस्रस्त्रिटुभः । एकोनविंशी बृहती विंशी सतोबृहती । अनुवर्तनात् गोतम ऋषिः । अनादेशपरिभाषया इन्द्रो देवता । सूक्तविनियोगो लिङ्गाद्वगन्तव्यः । अविहृतषोडशिशस्त्रे आद्यौ तृचौ स्तोत्रियानुरूपौ। सूत्रितं च- ‘ अथ षोडश्यसावि सोम इन्द्र त इति स्तोत्रियानुरूपौ’ (आश्व, श्रौ. ६. २) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ । एह्यू षु’ इति खण्डे सूत्रितम् ‘ असावि सोम इन्द्र त इममिन्द्र सुतं पिब ’ ( आश्व. श्रौ. ७. ८) इति ।
Jamison Brereton
84
Indra
Gotama Rāhūgaṇa
20 verses: anuṣṭubh 1–6, uṣṇih 7–9, paṅkti 10–12, gāyatrī 13–15, triṣṭubh 16–18, br̥hatī 19, satobr̥hatī 20; arranged in tr̥cas 1–18, pragātha 19–20
Coming at the end of Gotama’s Indra collection, this long and metrically com plex hymn must actually be composed of smaller hymn segments. The first eighteen verses are arranged in tr̥cas, and it ends with a single pragātha. The contents range from the most banal invitation to the sacrifice to elusive and allusive treatments of little-known myths. There are a number of reminiscences of the Indra hymns pre ceding it in the Gotama collection.
The first six verses, in anuṣṭubh meter, appear to form a unity, urging Indra to come to the soma sacrifice in clichéd and predictable phraseology. The next tr̥ca (vss. 7–9) is in uṣṇih meter (8 8 12); the last four syllables of the third pāda are a semidetached refrain (“Indra indeed!”), so that the verses present themselves like gāyatrī (i.e., 8 8 8). The contrast between the good sacrificer and his unsatisfactory counterpart is the theme.
The next tr̥ca (vss. 10–12), in paṅkti meter, is highly reminiscent of I.80, also in paṅkti. As in that hymn the fifth pāda of each verse is a refrain syntactically unconnected to the rest of the verse. In fact, the last six syllables of the refrain match those of I.80, and in order to make sense of the refrain here, we must supply the verb (“they cheer on”) from the refrain of I.80. This tr̥ca concerns the mix
ing of milk with the pressed soma, in metaphorical terms—with the milk streams depicted as buffalo-cows. Beneath this first metaphor there may be a second: it is possible that the Maruts lurk behind the buffalo-cow facade. (Remember that the Maruts were one of the possible subjects of the refrain in I.80.) An association of the Maruts with “the ritual midpoint” here might allude to their recent incorpora
tion as recipients of the oblation at the Midday Pressing.
Another reminiscence of I.80 is found in the next tr̥ca (vss. 13–15), in gāyatrī, which treats in most condensed and puzzling fashion the myth of Dadhyañc and the horse’s head. (For this myth in general, see Macdonell 1897: 141–42.) Dadhyañc and his father Atharvan were mentioned in passing in the last verse of I.80 (vs. 16). In other versions of the myth Dadhyañc substitutes a horse’s head for his own in order to declare the secret location of Tvaṣṭar’s soma. In these three short verses we find Dadhyañc, the horse’s head, and Tvaṣṭar, but the narrative in which they are involved is entirely unclear and we confess ourselves mystified.
The last tr̥ca (vss. 16–18) consists entirely of anxious questions, mostly in con nection with the sacrifice, reminiscent of the cascade of questions in other Gotama hymns (I.75.3, 76.1, 77.1). The first verse (16) wonders who will be able to yoke particularly ill-behaved cattle and bring them here. “Here” seems to refer to the sacrifice, and the best guess as to the identity of the cattle is the Maruts, who are the dedicands of Gotama’s next four hymns (I.85–88). The next verse (17) is more confused, but the location of Indra and indeed his very existence are in question, and a formal spokesman on behalf of mortals is sought. The questions are more clearly ritual in verse 18, ending with the sacrificer’s self-doubt about his status with the gods he sacrifices to. The final two verses (19–20), an independent pragātha, seem designed to quell this doubt, asserting that Indra himself, in a turn-about, will praise the sacrificer and show him mercy, as well as offering him help and goods.
Although no strong unity among the various pieces of this hymn is perceptible, it does mimic in certain ways the progress of a soma sacrifice. It opens with the invita tion (vss. 1–6), made more pointed by the contrast between our well-made and deserv ing sacrifice and the behavior of ungenerous mortals (vss. 7–9). Verses 10–12 concern the actual preparation of the soma (and also refer, in vs. 7, to the ritual midpoint). Verses 13–15 can be seen as a mythic interlude, praising the great deeds of Indra while he is present on the ritual ground. Verses 16–18 raise doubts about the efficacy of the sacrifice that has been, or is being, performed—doubts somewhat allayed by the final two verses (19–20), which end with the usual requests for benefits from the god.
Jamison Brereton Notes
Indra See the published introduction. for the structure of this composite hymn.
01 असावि सोम - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
असा॑वि॒ सोम॑ इन्द्र ते॒,
शवि॑ष्ठ धृष्ण॒व्! आ ग॑हि(=गच्छ) ।
आ त्वा॑ पृणक्त्व्(=पूरयतु) इन्द्रि॒यं(=वीर्यं)
रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥
मूलम् ...{Loading}...
असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
आ त्वा॑ पृणक्त्विन्द्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
अ꣡सावि सो꣡म इन्द्र ते
श꣡विष्ठ धृष्णव् आ꣡ गहि
आ꣡ त्वा पृणक्तु इन्द्रियं꣡
र꣡जः सू꣡र्यो न꣡ रश्मि꣡भिः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
ásāvi ← √su- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ā́ ← ā́ (invariable)
{}
dhr̥ṣṇo ← dhr̥ṣṇú- (nominal stem)
{case:VOC, gender:M, number:SG}
gahi ← √gam- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
śáviṣṭha ← śáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
indriyám ← indriyá- (nominal stem)
{case:NOM, gender:N, number:SG}
pr̥ṇaktu ← √pr̥c- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
ná ← ná (invariable)
{}
rájaḥ ← rájas- (nominal stem)
{case:NOM, gender:N, number:SG}
raśmíbhiḥ ← raśmí- (nominal stem)
{case:INS, gender:M, number:PL}
sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
असा॑वि । सोमः॑ । इ॒न्द्र॒ । ते॒ । शवि॑ष्ठ । धृ॒ष्णो॒ इति॑ । आ । ग॒हि॒ ।
आ । त्वा॒ । पृ॒ण॒क्तु॒ । इ॒न्द्रि॒यम् । रजः॑ । सू॒र्यः॑ । न । र॒श्मिऽभिः॑ ॥
Hellwig Grammar
- asāvi ← su
- [verb], singular, Aorist passive
- “press out; su.”
- soma ← somaḥ ← soma
- [noun], nominative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- te ← tvad
- [noun], dative, singular
- “you.”
- śaviṣṭha
- [noun], vocative, singular, masculine
- “mighty.”
- dhṛṣṇav ← dhṛṣṇo ← dhṛṣṇu
- [noun], vocative, singular, masculine
- “brave; ferocious; strong.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- gahi ← gam
- [verb], singular, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- pṛṇaktv ← pṛṇaktu ← pṛc
- [verb], singular, Present imperative
- “mix; unite.”
- indriyaṃ ← indriyam ← indriya
- [noun], nominative, singular, neuter
- “sense organ; Indriya; sense; power; semen; indriya [word]; mind; penis; manfulness; force.”
- rajaḥ ← rajas
- [noun], accusative, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- sūryo ← sūryaḥ ← sūrya
- [noun], nominative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- na
- [adverb]
- “not; like; no; na [word].”
- raśmibhiḥ ← raśmi
- [noun], instrumental, plural, masculine
- “beam; rein; sunbeam; shininess; cord.”
सायण-भाष्यम्
हे इन्द्र ते त्वदर्थं सोमः असावि अभिषुतोऽभूत् । हे शविष्ठ अतिशयेन बलवन् अत एव धृष्णो शत्रूणां धर्षयितरिन्द्र आ गहि देवयजनदेशमागच्छ । आगतं च त्वाम् इन्द्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यम् आ पृणक्तु आपूरयतु । रजः अन्तरिक्षं रश्मिभिः किरणैः सूर्यो न । यथा सूर्यः पूरयति तद्वत् ॥ शविष्ठ । शवस्विञ्शब्दात् इष्टनि ‘ विन्मतोर्लुक्’।’ टेः’ इति टिलोपः । पादादित्वात् निघाताभावः । गहि । गमेर्लोटि: बहलं छन्दसि ’ इति शपो लुक् ।’ अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः । तस्य ‘असिद्धवदत्रा भात्’ इति असिद्धवत्त्वात् हेः लुगभावः ॥
भट्टभास्कर-टीका
हे इन्द्र शविष्ठ बलवत्तम । शवस्वच्-छब्दादिष्ठनि ‘विन्मतोर्लुक्’ इति मतुपो लुक्, ‘टेः’ इति टिलोपः । हे धृष्णो शत्रूणां धर्षयितः । ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ इति क्नुप्रत्ययः । आगहि आगच्छ अस्मद्यज्ञम् । गमेश्शपो लुक् ।
कस्मादेवमुच्यस इति चेत्? त्वदर्थम् अयं सोमोऽसावि अभिषुतस् - तस्मादागच्छेति ।
किञ्च - इन्द्रियं वीर्यं सोमपानेन च प्रभूततां गतं त्वाम् आपृणक्तु आपूरयतु । सूर्यमिव रज उदकं यथा रश्मिभिर्द्वारभूतैः सूर्यमापूरयति ॥
Wilson
English translation:
“The Soma has been expressed, Indra, for you; potent humber (of your foes), approach; may vigour fill you (by Soma), as the sun fills the firmament with his rays.”
Jamison Brereton
The soma has been pressed for you, Indra. O strongest bold one, come here.
Let Indrian strength permeate you, as the sun permeates the airy realm with its rays.
Jamison Brereton Notes
Unlike the standard tr., Witzel Gotō take rájaḥ ‘Raum’ with the frame, not the simile: “… soll dich (und) den Raum erfüllen, wie die Sonne …” I assume this is because the simile particle ná, which usually follows the first word of a simile, here follows the second word, by most interpretations (rájaḥ sū́ryo ná raśmíbhiḥ). This does not seem to me sufficient reason to split apart this cosmological image. I attribute the position of ná to the particularly close association of sū́rya- and raśmíbhiḥ, which are frequently adjacent (cf. esp. the identical simile but without a third term … sū́ryo ná raśmíbhiḥ in VIII.43.32, IX.41.5).
Griffith
The Soma hath been pressed for thee, O Indra; mightiest, bold One, come.
May Indra-vigour fill thee full, as the Sun fills mid-air with rays.
Keith
The Soma hath been pressed for thee O Indra;
O most strong, O impetuous one, come hither;
Let power encompass thee,
Even as the sun encompasses the atmosphere with its rays.
Geldner
Soma ist für dich, Indra, ausgepresst, du Stärkster, Mutiger, komm herbei! Dich soll die Indrakraft durchdringen wie die Sonne mit ihren Strahlen den Raum.
Grassmann
Gepresst ist Soma, Indra, dir, o stärkster, kühner, komme her; Die Indrakraft durchdringe dich, wie Sonnenstrahlen rings die Luft.
Elizarenkova
Выжат сома для тебя, о Индра, –
Приди, о самый сильный, дерзкий (бог)!
Да наполнит тебя сила Индры,
Как солнце – пространство (своими) лучами!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब चौरासीवें सूक्त का आरम्भ किया जाता है। इसके प्रथम मन्त्र में सेनापति के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (धृष्णो) प्रगल्भ (शविष्ठ) प्रशंसित बलयुक्त (इन्द्र) परमैश्वर्य देनेहारे सत्पुरुष (ते) तेरे लिये जो (सोमः) अनेक प्रकार के रोगों को विनाश करनेहारी औषधियों का सार हमने (असावि) सिद्ध किया है, जो तेरी (इन्द्रियम्) इन्द्रियों को (सूर्यः) सविता (रश्मिभिः) किरणों से (रजः) लोकों का प्रकाश करने के (न) तुल्य प्रकाश करे उसको तू (आगहि) प्राप्त हो, वह (त्वा) तुझे (आ पृणक्तु) बल और आरोग्यता से युक्त करे ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। प्रजा, सेना और पाठशालाओं की सभाओ में स्थित पुरुषों को योग्य है कि अच्छे प्रकार सूर्य के समान तेजस्वी पुरुष को प्रजा, सेना और पाठशालाओं में अध्यक्ष करके सब प्रकार से उसका सत्कार करना चाहिये, वैसे सभ्यजनों की भी प्रतिष्ठा करनी चाहिये ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे धृष्णो शविष्ठेन्द्र ! ते तुभ्यं यः सोमोऽस्माभिरसावि यस्ते तवेन्द्रियं सूर्यो रश्मिभी रजो नेव प्रकाशयेत् तं त्वमागहि समन्तात् प्राप्नुहि स च त्वा त्वामापृणक्तु ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सेनाध्यक्षकृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (असावि) उत्पाद्यते (सोमः) उत्तमोऽनेकविधरोगनाशक ओषधिरसः (इन्द्र) सर्वैश्वर्यप्राप्तिहेतो (ते) तुभ्यम् (शविष्ठ) बलिष्ठ (धृष्णो) प्रगल्भ (आ) आभिमुख्ये (गहि) प्राप्नुहि (आ) समन्तात् (त्वा) त्वाम् (पृणक्तु) सम्पर्कं करोतु (इन्द्रियम्) मनः (रजः) लोकसमूहम् (सूर्यः) सविता (न) इव (रश्मिभिः) किरणैः ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। प्रजासेनाशालासभास्थैः पुरुषैः सुपरीक्ष्य सूर्यसदृशं प्रजासेनाशालासभाध्यक्षं कृत्वा सर्वथा स सत्कर्त्तव्य एवं सभ्या अपि प्रतिष्ठापयितव्याः ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सेनापतीचे गुणवर्णन असल्यामुळे या सूक्तार्थ्याची संगती पूर्वसूक्तार्थाबरोबर जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे, प्रजा, सेना, शाळा व सभा यांच्यात स्थित पुरुषांनी सूर्याप्रमाणे तेजस्वी पुरुषाला प्रजा, सेना शाळेत अध्यक्ष करून सर्व प्रकारे त्याचा सत्कार केला पाहिजे तसे सभ्य लोकांचाही आदर केला पाहिजे. ॥ १ ॥
02 इन्द्रमिद्धरी वहतोऽप्रतिधृष्थशवसम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒म् इद् +हरी॑ वह॒तो
ऽप्र॑तिधृष्ट-शवसम् ।
ऋषी॑णां च स्तु॒तीर् उप॑
य॒ज्ञं च॒ मानु॑षाणाम् ॥
मूलम् ...{Loading}...
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् ।
ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
इ꣡न्द्रम् इ꣡द् ध꣡री वहतो
अ꣡प्रतिधृष्टशवसम्
ऋ꣡षीणां च स्तुती꣡र् उ꣡प
यज्ञं꣡ च मा꣡नुषाणा᳐म्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
ít ← ít (invariable)
{}
vahataḥ ← √vah- (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:ACT}
ápratidhr̥ṣṭaśavasam ← ápratidhr̥ṣṭaśavas- (nominal stem)
{case:ACC, gender:M, number:SG}
ca ← ca (invariable)
{}
ŕ̥ṣīṇām ← ŕ̥ṣi- (nominal stem)
{case:GEN, gender:M, number:PL}
stutī́ḥ ← stutí- (nominal stem)
{case:ACC, gender:F, number:PL}
úpa ← úpa (invariable)
{}
ca ← ca (invariable)
{}
mā́nuṣāṇām ← mā́nuṣa- (nominal stem)
{case:GEN, gender:M, number:PL}
yajñám ← yajñá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
इन्द्र॑म् । इत् । हरी॑ । व॒ह॒तः॒ । अप्र॑तिधृष्टऽशवसम् ।
ऋषी॑णाम् । च॒ । स्तु॒तीः । उप॑ । य॒ज्ञम् । च॒ । मानु॑षाणाम् ॥
Hellwig Grammar
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- iddharī ← id
- [adverb]
- “indeed; assuredly; entirely.”
- iddharī ← harī ← hari
- [noun], nominative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- vahato ← vahataḥ ← vah
- [verb], dual, Present indikative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- ‘pratidhṛṣṭaśavasam ← apratidhṛṣṭa
- [noun]
- ‘pratidhṛṣṭaśavasam ← śavasam ← śavas
- [noun], accusative, singular, masculine
- “strength; power; superiority.”
- ṛṣīṇāṃ ← ṛṣīṇām ← ṛṣi
- [noun], genitive, plural, masculine
- “Ṛṣi; spiritual teacher; ascetic; Mantra.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- stutīr ← stutīḥ ← stuti
- [noun], accusative, plural, feminine
- “praise; encomium; praise.”
- upa
- [adverb]
- “towards; on; next.”
- yajñaṃ ← yajñam ← yajña
- [noun], accusative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- mānuṣāṇām ← mānuṣa
- [noun], genitive, plural, masculine
- “man; man.”
सायण-भाष्यम्
अप्रतिधृष्टशवसं केनाप्य् अप्रतिधर्षितबलम् । अहिंसितबलमित्यर्थः। इन्द्रमित् इन्द्रमेव ऋषीणां वसिष्ठादीनां मानुषाणाम् अन्येषां मनुष्याणां च स्तुतीः यज्ञं च हरी अश्वौ उप वहतः समीपं प्रापयतः । यत्र यत्र स्तुवन्ति यत्र यत्र यजन्ते तत्र सर्वत्रेन्द्रमश्वौ प्रापयतः इत्यर्थः ॥ मानुषाणाम्। ‘मनोर्जातौ ’ इति मनुशब्दात् अञ् पुगागमश्च ॥
भट्टभास्कर-टीका
इन्द्रमित् इन्द्रमेव अप्रतिधृष्टशवसं केनाप्यप्रधर्षितबलम् । हरी अश्वौ यज्ञमुपवहतः यज्ञस्य समीपं प्रापयतः । ऋषीणां मनुष्याणां च स्तुतीः स्तोत्राणि उपवहतः यत्र यत्र ते स्तुवन्ति तत्र सर्वत्र प्रापयतः । यद्वा - इन्द्रं हरी अश्वौ यज्ञं प्रापयतः ऋषीणां च मनुष्याणां च स्तुतय इन्द्रमेव यज्ञसमीपं प्रापयन्ति, यथासौ यज्ञसमीपमागच्छति तथा ते अमुं स्तुवन्तीत्यर्थः । व्यत्ययेन प्रथमास्थाने द्वितीया । ‘मनोर्जातौ’ इति मनुशब्दादञ् षुगागमश्च ॥
Wilson
English translation:
“May his horses bear Indra, who is of irresistible prowess, to the praises and sacrifices of sages and of men.”
Jamison Brereton
The two fallow bays convey Indra of irresistible strength
up to the praises of the seers and to the sacrifice of the sons of Manu.
Jamison Brereton Notes
Note the chiasmic structure of cd: [ṛ́ṣīṇāṃ (GEN.) ca stutī́ḥ (ACC.)] úpa [yajñáṃ (ACC.) ca mā́nuṣānām (GEN.)]. This could have been sketched in tr. by “up to the seers’ praises and the sacrifice of the sons of Manu.”
Griffith
His pair of Tawny Coursers bring Indra of unresisted might
Hither to Rsis’ songs of praise and sacrifice performed by men.
Keith
Indra his two steeds bear,
Him of unequalled strength,
To the praises of the Rsis and the sacrifice of men.
Geldner
Den Indra, gegen dessen Stärke nicht anzukommen ist, fahren die beiden Falben her zu den Lobliedern der Rishi´s und zum Opfer der Menschenkinder.
Grassmann
Den Indra fährt das Füchsepaar, ihn, dessen Kraft unhemmbar ist, Hin zu der Sänger Lobgesang und zu der Menschen Opferwerk.
Elizarenkova
Это Индру везут два буланых коня,
(Его,) против чьей силы не устоять,
К восхвалениям риши
И к жертвоприношению людей.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसका सत्कार किस प्रकार करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जिस (अप्रतिधृष्टशवसम्) अहिंसित अत्यन्त बलयुक्त (ऋषीणाम्) वेदों के अर्थ जाननेहारों की (स्तुतीः) प्रशंसा को प्राप्त (च) महागुणसम्पन्न (मानुषाणाम्) मनुष्यों (च) और प्राणियों के विद्यादान संरक्षण नाम (यज्ञम्) यज्ञ को पालन करनेहारे (इन्द्रम्) प्रजा, सेना और सभा आदि ऐश्वर्य को प्राप्त करानेवाले को (हरी) दुःखहरण स्वभाव, श्री, बल, वीर्य, नाम, गुण, रूप, अश्व (उप वहतः) प्राप्त होते हैं, उसको (इत्) ही सदा प्राप्त हूजिये ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो प्रशंसा सत्कार अधिकार को प्राप्त है, उनके विना प्राणियों को सुख नहीं हो सकता तथा सत्क्रिया के विना चक्रवर्त्तिराज्य आदि की प्राप्ति और रक्षण नहीं हो सकते, इस हेतु से सब मनुष्यों को यह अनुष्ठान करना उचित है ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं यमप्रतिधृष्टशवसमृषीणां स्तुतीः प्राप्तं महाशुभगुणसम्पन्नं च मानुषाणामन्येषां प्राणिनां च विद्यादानसंरक्षणाख्यं यज्ञं पालयन्तमिन्द्रं हरी उपवहतस्तमित्सदा स्वीकुरुत ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तं कथं सत्कुर्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) प्रजासेनापतिम् (इत्) एव (हरी) दुःखहरणशीलौ (वहतः) प्राप्नुतः (अप्रतिधृष्टशवसम्) न प्रतिधृष्यते शवो बलं यस्य तम् (ऋषीणाम्) मन्त्रार्थविदाम् (च) समुच्चये (स्तुतीः) प्रशंसाः (उप) सामीप्ये (यज्ञम्) सर्वैः सङ्गमनीयम् (च) समुच्चये (मानुषाणाम्) मानवानाम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि प्रशंसितपुरुषैः सत्कृतैरधिष्ठातृभिर्विना प्राणिनां सुखं भवितुं शक्यम्। न खलु सत्क्रियया विना चक्रवर्त्तिराज्यादिप्राप्तिरक्षणे च भवितुं शक्येते तस्मात् सर्वैरेतत्सर्वदाऽनुष्ठेयम् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ज्यांना प्रशंसा, सत्कार, अधिकार प्राप्त झालेले आहेत त्यांच्याशिवाय प्राण्यांना सुख मिळू शकत नाही व सत्क्रियेशिवाय चक्रवर्ती राज्य इत्यादीची प्राप्ती व रक्षण होऊ शकत नाही. या कारणामुळे सर्व माणसांनी हे अनुष्ठान केले पाहिजे. ॥ २ ॥
03 आ तिष्ट - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ति॑ष्ठ वृत्रह॒न् रथं॑
यु॒क्ता(क्तौ) ते॒ ब्रह्म॑णा॒ हरी॑ ।
अ॒र्वा॒चीनं॒(=अस्मदभिमुखं) सु ते॒ मनो॒
ग्रावा॑ कृणोतु व॒ग्नुना॑(=वचनीयेन [अभिषवशब्देन]) ॥
मूलम् ...{Loading}...
आ ति॑ष्ठ वृत्रह॒न्रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ ।
अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा॑ कृणोतु व॒ग्नुना॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
आ꣡ तिष्ठ वृत्रहन् र꣡थं
युक्ता꣡ ते ब्र꣡ह्मणा ह꣡री
अर्वाची꣡नं सु꣡ ते म꣡नो
ग्रा꣡वा कृणोतु वग्नु꣡ना
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
tiṣṭha ← √sthā- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
vr̥trahan ← vr̥trahán- (nominal stem)
{case:VOC, gender:M, number:SG}
bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
te ← tvám (pronoun)
{case:DAT, number:SG}
yuktā́ ← √yuj- (root)
{case:NOM, gender:M, number:DU, non-finite:PPP}
arvācī́nam ← arvācī́na- (nominal stem)
{case:NOM, gender:N, number:SG}
mánaḥ ← mánas- (nominal stem)
{case:NOM, gender:N, number:SG}
sú ← sú (invariable)
{}
te ← tvám (pronoun)
{case:DAT, number:SG}
grā́vā ← grā́van- (nominal stem)
{case:NOM, gender:M, number:SG}
kr̥ṇotu ← √kr̥- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
vagnúnā ← vagnú- (nominal stem)
{case:INS, gender:M, number:SG}
पद-पाठः
आ । ति॒ष्ठ॒ । वृ॒त्र॒ऽह॒न् । रथ॑म् । यु॒क्ता । ते॒ । ब्रह्म॑णा । हरी॒ इति॑ ।
अ॒र्वा॒चीन॑म् । सु । ते॒ । मनः॑ । ग्रावा॑ । कृ॒णो॒तु॒ । व॒ग्नुना॑ ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tiṣṭha ← sthā
- [verb], singular, Present imperative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- vṛtrahan
- [noun], vocative, singular, masculine
- “Indra.”
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- yuktā ← yuj
- [verb noun], nominative, dual
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- te ← tvad
- [noun], dative, singular
- “you.”
- brahmaṇā ← brahman
- [noun], instrumental, singular, neuter
- “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”
- harī ← hari
- [noun], nominative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- arvācīnaṃ ← arvācīnam ← arvācīna
- [noun], accusative, singular, neuter
- “favorable; backward; inclined(p).”
- su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- mano ← manaḥ ← manas
- [noun], accusative, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- grāvā ← grāvan
- [noun], nominative, singular, masculine
- “stone; millstone; grindstone; mountain.”
- kṛṇotu ← kṛ
- [verb], singular, Present imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- vagnunā ← vagnu
- [noun], instrumental, singular, masculine
- “cry.”
सायण-भाष्यम्
हे वृत्रहन् शत्रूणां हन्तरिन्द्र रथम् आ तिष्ठ आरोह । यस्मात् ते हरी त्वदीयावश्वौ ब्रह्मणा स्तोत्रलक्षणेन मन्त्रेण युक्ता रथेऽस्माभिर्योंजितौ तस्मात् त्वं रथमातिष्ठ। ते मनः त्वदीयं मनश्च ग्रावा अभिषवार्थं प्रवृत्तः पाषाणः वग्नुना वचनीयेनाभिषवशब्देन अर्वाचीनम् अस्मदभिमुखं सु कृणोतु सुष्ठु करोतु ॥ युक्ता । ‘सुपां सुलुक्’ इति आकारः । वग्नुना । ’ वचेर्गश्च ’ ( उ. सू. ३. ३१३ ) इति नुप्रत्ययो गकारश्चान्तादेशः ॥
भट्टभास्कर-टीका
हे वृत्रहन् रथम् आतिष्ठ । यस्मात् ते तव स्वभूतौ हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता युक्तौ । ‘सुपां सुलुक्’ इत्याकारः । तस्माद् रथम् आतिष्ठेति ।
किञ्च - ते तव मनः अर्वाचीनं अस्मद्-यज्ञाभिमुखं ग्रावा अभिषवाश्मा सुकृणोतु सुष्ठु करोतु वग्नुना वचनीयेन श्रवणीयेनाभिषव-शब्देन ॥
Wilson
English translation:
“Slayer of Vṛtra, ascend your chariot, for your horses have been yoked by prayer; may the stone (that bruises the Soma) attract, by its sound, your mind towards us.”
Jamison Brereton
Mount the chariot, Vr̥tra-smasher: your two fallow bays have been yoked with a sacred formulation.
Let the pressing stone with its call make your mind inclined hither.
Griffith
Slayer of Vrtra, mount thy car; thy Bay Steeds have been yoked by prayer.
May, with its voice, the pressing-stone draw thine attention hitherward.
Keith
Mount thy car, O slayer of Vrtra;
Thy steeds are yoked by our prayer;
May the pressing-stone with its voice
Incline thy mind towards us.
Geldner
Besteig den Wagen, o Vritratöter; deine Falben sind durch die erbauliche Rede angeschirrt! Der Preßstein soll durch sein Getöse doch ja deinen Sinn geneigt machen.
Grassmann
Besteig’ den Wagen, Vritrafeind; die Rosse hat Gebet geschirrt; Der Pressstein lenke deinen Sinn recht nahe her durch sein Getön.
Elizarenkova
Взойди на колесницу, о убийца Вритры!
Запряжены молитвой два твоих буланых коня.
Да обратит сюда твою мысль
Давильный камень (своим) шумом!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर सेनापति अपनी सेना के भृत्यों को क्या-क्या आज्ञा देवे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृत्रहन्) मेघ को सविता के समान शत्रुओं के मारनेहारे शूरवीर ! (ते) तेरे जिस (ब्रह्मणा) अन्नादिसामग्री से युक्त शिल्पि वा सारथि के चलाये हुए (हरी) पदार्थ को पहुँचाने वाले जलाग्नि वा घोड़े (युक्ता) युक्त हैं, उस (अर्वाचीनम्) भूमि, जल के नीचे-ऊपर आदि को जानेवाले (रथम्) रथ में तू (आतिष्ठ) बैठ (ग्रावा) मेघ के समान (वग्नुना) सुन्दर मधुर वाणी में वक्तृत्व को (सुकृणोतु) अच्छे प्रकार कर, उससे (ते) तेरा (मनः) विज्ञान वीरों को अच्छे प्रकार उत्साहित किया करे ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सभापतियों को योग्य है कि सेना में दो प्रकार के अधिकारी रक्खें। उनमें एक सेना को लड़ावे और दूसरा अच्छे भाषणों से योद्धाओं को उत्साहित करे। जब युद्ध हो तब सेनापति अच्छी प्रकार परीक्षा और उत्साह से शत्रुओं के साथ ऐसा युद्ध करावे कि जिससे निश्चित विजय हो और जब युद्ध बन्द हो जाये, तब उपदेशक योद्धा और सब सेवकों को धर्मयुक्त कर्म के उपदेश से अच्छे प्रकार उत्साहित करें, ऐसे करनेहारे मनुष्यों का कभी पराजय नहीं हो सकता ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वृत्रहन् शूरवीर ! ते तव यस्मिन् ब्रह्मणा चालितौ हरी युक्ता स्तस्तमर्वाचीनं रथं त्वमातिष्ठ ग्रावेव वग्नुना वक्तृत्वं सुकृणोत्वित्थं ते मनो वीरान् सुष्ठूत्साहयतु ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सेनाध्यक्षः स्वभृत्यान् प्रति किं किमादिशेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) अभितः (तिष्ठ) (वृत्रहन्) मेघं सवित इव शत्रुमतिविच्छेत्तः (रथम्) विमानादियानम् (युक्ता) सम्यक् सम्बद्धौ (ते) तव (ब्रह्मणा) अन्नादिसामग्र्या सह वर्त्तमानेन शिल्पिना सारथिना वा (हरी) हरणशीलावग्निजलाख्यौ तुरङ्गौ वा (अर्वाचीनम्) अधस्ताद् भूमिजलयोरुपगन्तारम् (सु) शोभने (ते) तव (मनः) विज्ञानम् (ग्रावा) मेघ इव विद्वान् यो गृणाति सः (कृणोतु) करोतु (वग्नुना) वाण्या। वग्नुरिति वाङ्नामसु पठितम्। (निघं०१.११) ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। सभाध्यक्षैः सेनायां द्वावध्यक्षौ रक्ष्येतां तयोरेकः सेनापतिर्योधयिता द्वितीयो वक्तृत्वेनोत्साहायोपदेशकः। यदा युद्धं प्रवर्त्तेत तदा सेनापतिर्भृत्यान् सुपरीक्ष्योत्साह्य शत्रुभिः सह योधयेद्यतो ध्रुवो विजयस्स्याद् यदा युद्धं निवर्त्तेत तदोपदेशकः सर्वान् योद्धॄन् परिचारकांश्च शौर्यकृतज्ञता धर्म्मकर्मोपदेशेन सूत्साहयुक्तान् कुर्यादेवं कर्तॄणां कदाचित् पराजयो भवितुन्न शक्यते इति वेद्यम् ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सभापतींनी सेनेत दोन प्रकारचे अधिकारी ठेवावेत. एकाने सेनेला युद्ध करण्यास लावावे व दुसऱ्याने चांगल्या बोलण्याने योद्ध्यांना उत्साहित करावे. जेव्हा युद्ध होईल तेव्हा सेनापतीने चांगल्या प्रकारे परीक्षा करून उत्साहाने शत्रूबरोबर असे युद्ध करावे की निश्चित विजय होईल. युद्ध थांबल्यावर उपदेशक, योद्धे व सेवक यांना धर्मयुक्त कर्माचा उपदेश करून चांगल्या प्रकारे उत्साहित करावे. असे करणाऱ्याचा कधी पराभव होत नाही. ॥ ३ ॥
04 इममिन्द्र सुतम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥
मूलम् ...{Loading}...
इ॒ममि॑न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद॑म् ।
शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा॑ ऋ॒तस्य॒ साद॑ने ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
इम꣡म् इन्द्र सुत꣡म् पिब
ज्ये꣡ष्ठम् अ꣡मर्तियम् म꣡दम्
शुक्र꣡स्य त्वाभि꣡ अक्षरन्
धा꣡रा ऋत꣡स्य सा꣡दने
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
piba ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
sutám ← √su- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
ámartyam ← ámartya- (nominal stem)
{case:ACC, gender:M, number:SG}
jyéṣṭham ← jyéṣṭha- (nominal stem)
{case:ACC, gender:M, number:SG}
mádam ← máda- (nominal stem)
{case:ACC, gender:M, number:SG}
abhí ← abhí (invariable)
{}
akṣaran ← √kṣar- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}
śukrásya ← śukrá- (nominal stem)
{case:GEN, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
dhā́rāḥ ← dhā́rā- 1 (nominal stem)
{case:NOM, gender:F, number:PL}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
sā́dane ← sā́dana- (nominal stem)
{case:LOC, gender:N, number:SG}
पद-पाठः
इ॒मम् । इ॒न्द्र॒ । सु॒तम् । पि॒ब॒ । ज्येष्ठ॑म् । अम॑र्त्यम् । मद॑म् ।
शु॒क्रस्य॑ । त्वा॒ । अ॒भि । अ॒क्ष॒र॒न् । धाराः॑ । ऋ॒तस्य॑ । साद॑ने ॥
Hellwig Grammar
- imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- sutam ← su
- [verb noun], accusative, singular
- “press out; su.”
- piba ← pā
- [verb], singular, Present imperative
- “drink; gulp; soak; drink; suck; inhale.”
- jyeṣṭham ← jyeṣṭha
- [noun], accusative, singular, masculine
- “firstborn; best; first; excellent; highest; jyeṣṭha [word].”
- amartyam ← amartya
- [noun], accusative, singular, masculine
- “immortal.”
- madam ← mada
- [noun], accusative, singular, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- śukrasya ← śukra
- [noun], genitive, singular, masculine
- “bright; clear; white; light; pure.”
- tvābhy ← tvā ← tvad
- [noun], accusative, singular
- “you.”
- tvābhy ← abhi
- [adverb]
- “towards; on.”
- akṣaran ← kṣar
- [verb], plural, Imperfect
- “run; melt.”
- dhārā ← dhārāḥ ← dhārā
- [noun], nominative, plural, feminine
- “flush; flow; current; spring; fountain.”
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- sādane ← sādana
- [noun], locative, singular, neuter
- “home; dwelling; seat.”
सायण-भाष्यम्
हे इन्द्र सुतम् अभिषुतम् इमं सोमं पिब । कीदृशम् । ज्येष्ठम् अतिशयेन प्रशस्यं मदं मदकरं अमर्त्यम् अमारकम् । सोमपानजन्यो मदो मदान्तरवन्मारको न भवतीत्यर्थः। तथा ऋतस्य यज्ञस्य संबन्धिनि सदने गृहे वर्तमानाः शुक्रस्य दीप्तस्यास्य सोमस्य धाराः त्वाम् अभ्यक्षरन् आभिमुख्येन संचलन्ति त्वां प्राप्नुवन्ति स्वयमेवागच्छन्तीत्यर्थः ॥ ज्येष्ठम् । प्रशस्यशब्दात् इष्ठनि ‘ ज्य च ’ ( पा. सू. ५. ३. ६१ ) इति ज्यादेशः । अक्षरन्। ‘क्षर संचलने’ । छान्दसो लङ् ॥
Wilson
English translation:
“Drink, Indra, this excellent, immortal exhilarating libation, the dropf of which pellucid (beverage) flow towards you in the chamber of sacrifice.”
Jamison Brereton
Drink this soma here, Indra, the preeminent immortal exhilaration. The streams of the clear (soma) have flowed to you in the seat of truth.
Griffith
This poured libation, Indra, drink, immortal, gladdening, excellent.
Streams of the bright have flowed to thee here at the seat of holy Law.
Geldner
Trink, Indra, diesen ausgepreßten, den vorzüglichsten unsterblichen Rauschtrank! Die Ströme des klaren Soma flossen dir zu am Sitz der Opferordnung.
Grassmann
O Indra, trinke diesen Saft, den besten Trank, der nie versiegt; Des klaren Soma Strom ergoss sich dir im Sitz des Heiligthums.
Elizarenkova
Пей, Индра, этот выжатый (сок),
Лучший бессмертный опьяняющий напиток!
К тебе потекли потоки прозрачного (сомы)
На сидение (вселенского) закона.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या आज्ञा करे, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) शत्रुओं को विदारण करनेहारे ! जिस (त्वा) तुझे जो (धाराः) वाणी (ऋतस्य) सत्य (शुक्रस्य) पराक्रम के (सदने) स्थान में (अभ्यक्षरन्) प्राप्त करती हैं, उनको प्राप्त होके (इमम्) इस (सुतम्) अच्छे प्रकार से सिद्ध किये उत्तम ओषधियों के रस को (पिब) पी, उससे (ज्येष्ठम्) प्रशंसित (अमर्त्यम्) साधारण मनुष्य को अप्राप्त दिव्यस्वरूप (मदम्) आनन्द को प्राप्त होके शत्रुओं को जीत ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य विद्या और अच्छे पान-भोजन के विना पराक्रम को प्राप्त होने को समर्थ नहीं और इसके विना सत्य का विज्ञान और विजय नहीं हो सकता ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! यं त्वा या धारा ऋतस्य शुक्रस्य सादनेऽभ्यक्षरंस्ताः प्राप्येमं सुतं सोमं पिब तेन ज्येष्ठममर्त्यं मदं प्राप्य शत्रून् विजयस्व ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किमादिशेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमम्) प्रत्यक्षम् (इन्द्र) शत्रूणां विदारयितः (सुतम्) निष्पादितम् (पिब) (ज्येष्ठम्) अतिशयेन प्रशस्तम् (अमर्त्यम्) दिव्यम् (मदम्) हर्षम् (शुक्रस्य) पराक्रमस्य। (त्वा) त्वाम् (अभि) आभिमुख्ये (अक्षरन्) चालयन्ति (धाराः) वाचः। धारेति वाङ्नामसु पठितम्। (निघं०१.११) (ऋतस्य) सत्यस्य (सदने) स्थाने ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कश्चिदपि विद्यासुभोजनैर्विना वीर्यं प्राप्तुं न शक्नोति, तेन विना सत्यस्य विज्ञानं विजयश्च न जायते ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणताही माणूस विद्या व उत्तम भोजन इत्यादीशिवाय पराक्रमी बनू शकत नाही व त्याशिवाय सत्य विज्ञान व विजय प्राप्त करू शकत नाही. ॥ ४ ॥
05 इन्द्राय नूनमर्चतोक्थानि - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥
मूलम् ...{Loading}...
इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
इ꣡न्द्राय नून꣡म् अर्चत
उक्था꣡नि च ब्रवीतन
सुता꣡ अमत्सुर् इ꣡न्दवो
ज्ये꣡ष्ठं नमस्यता स꣡हः
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
arcata ← √r̥c- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
índrāya ← índra- (nominal stem)
{case:DAT, gender:M, number:SG}
nūnám ← nūnám (invariable)
{}
bravītana ← √brū- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
ca ← ca (invariable)
{}
ukthā́ni ← ukthá- (nominal stem)
{case:NOM, gender:N, number:PL}
amatsuḥ ← √mad- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
índavaḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:PL}
sutā́ḥ ← √su- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
jyéṣṭham ← jyéṣṭha- (nominal stem)
{case:NOM, gender:N, number:SG}
namasyata ← √namasy- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
इन्द्रा॑य । नू॒नम् । अ॒र्च॒त॒ । उ॒क्थानि॑ । च॒ । ब्र॒वी॒त॒न॒ ।
सु॒ताः । अ॒म॒त्सुः॒ । इन्द॑वः । ज्येष्ठ॑म् । न॒म॒स्य॒त॒ । सहः॑ ॥
Hellwig Grammar
- indrāya ← indra
- [noun], dative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- nūnam
- [adverb]
- “now; surely; immediately; just.”
- arcatokthāni ← arcata ← arc
- [verb], plural, Present imperative
- “sing; worship; honor; praise; welcome.”
- arcatokthāni ← ukthāni ← uktha
- [noun], accusative, plural, neuter
- “hymn; praise; uktha [word]; encomium.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- bravītana ← brū
- [verb], plural, Present imperative
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- sutā ← sutāḥ ← su
- [verb noun], nominative, plural
- “press out; su.”
- amatsur ← amatsuḥ ← mad
- [verb], plural, Athematic s aor. (Ind.)
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- indavo ← indavaḥ ← indu
- [noun], nominative, plural, masculine
- “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”
- jyeṣṭhaṃ ← jyeṣṭham ← jyeṣṭha
- [noun], accusative, singular, neuter
- “firstborn; best; first; excellent; highest; jyeṣṭha [word].”
- namasyatā ← namasy
- [verb], plural, Present imperative
- “worship; respect.”
- sahaḥ ← sahas
- [noun], accusative, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
सायण-भाष्यम्
हे ऋत्विजः इन्द्राय नूनं क्षिप्रम् अर्चत पूजनं कुरुत । एतदेव स्पष्टीक्रियते । उक्थानि अप्रगीतमन्त्रसाध्यानि स्तोत्राणि च ब्रवीतन ब्रूत। सुताः अभिषुताः इन्दवः सोमाः च अमत्सुः आगतमेनमिन्द्रं मत्तं कुर्वन्तु । अनन्तरं ज्येष्ठं प्रशस्यतमं सहः सहस्विनं बलवन्तं तमिन्द्रं नमस्यत नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोटि ‘ तप्तनप्तनथनाश्च ’ इति तनबादेशः । अमत्सुः । ‘ मदी हर्षे ‘। छान्दसः प्रार्थनायां लुङ्। आगमानुशासनस्यानित्यत्वात् इडभावः । नमस्यत। नमोवरिवश्चित्रङ:०’ इति क्यच् । सहः। ‘ लुगकारेकाररेफाश्च वक्तव्याः ’ (पा. सू. ४. ४. १२८. २) इति मत्वर्थीयस्य लुक् ॥ ॥ ५ ॥
Wilson
English translation:
“Offer worship quickly to Indra; recite hymns (in his praise); let the effused drops exhilarate him; pay adoration to his superior strength.”
Jamison Brereton
Chant now to Indra and speak solemn words.
The pressed drops have exhilarated him. Do homage to (his)
preeminent might.
Griffith
Sing glory now to Indra, say to him your solemn eulogies.
The drops poured forth have made him glad: pay reverence to his might supreme.
Geldner
Dem Indra lobsinget jetzt und traget Lobgedichte vor! Die ausgepreßten Säfte haben ihn berauscht. Ehret seine höchste Macht!
Grassmann
Dem Indra singet Lieder nun, und sagt ihm eure Sprüche auf; Ihn hat berauscht der Indusaft, verehret seine höchste Kraft!
Elizarenkova
Пойте сейчас для Индры
И произносите гимны!
Выжатые соки опьянили его.
Поклоняйтесь (его) высшей силе!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निच्रृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर किस प्रकार के सभाध्यक्ष का सत्कार करें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जिसको (सुताः) सिद्ध (इन्दवः) उत्तम रसीले पदार्थ (अमत्सुः) आनन्दित करें, जिसको (ज्येष्ठम्) उत्तम (सहः) बल प्राप्त हो उस (इन्द्राय) सभाध्यक्ष को (नमस्यत) नमस्कार करो और उसको मुख्य कामों में युक्त करके (नूनम्) निश्चय से (अर्चत) सत्कार करो (उक्थानि) अच्छे-अच्छे वचनों से (ब्रवीतन) उपदेश करो, उससे सत्कारों को (च) भी प्राप्त हो ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जो सबका सत्कार करे, शरीर और आत्मा के बल को प्राप्त होके परोपकारी हो, उसको छोड़ के अन्य को सेनापति आदि अधिकारों में कभी स्थापन न करें ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं यं सुता इन्दवोऽमत्सुर्हर्षयेयुर्यं ज्येष्ठं सहः प्राप्नुयात् तस्मा इन्द्राय नमस्यत तं मुख्यकार्येषु नियोज्य नूनमर्चतोक्थानि ब्रवीतन तस्मात् सत्कारं च प्राप्नुत ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तं कीदृशं सभाध्यक्षं सत्कुर्युरित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्राय) अत्यन्तोत्कृष्टाय (नूनम्) निश्चितम् (अर्चत) सत्कुरुत (उक्थानि) वक्तव्यानि वचनानि (च) समुच्चये (ब्रवीतन) उपदिशत (सुताः) निष्पादिताः (अमत्सुः) हर्षयेयुः (इन्दवः) सोमाः (ज्येष्ठम्) प्रशस्तम् (नमस्यत) पूजयत (सहः) बलम् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यः सर्वान् सत्कुर्याच्छरीरात्मबलं प्राप्य परोपकारी भवेत् तं विहायान्यः सेनाद्यधिकारे कदाचिन्नैव संस्थाप्यः ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो सर्वांचा सत्कार करतो. शरीर व आत्मबलाने परोपकार करतो त्याला सोडून माणसांनी इतरांना सेनापती इत्यादी पद देऊ नये. ॥ ५ ॥
06 नकिष्थ्वद्रथीतरो हरी - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥
मूलम् ...{Loading}...
नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि॑न्द्र॒ यच्छ॑से ।
नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - अनुष्टुप्
Thomson & Solcum
न꣡किष् टुव꣡द् रथी꣡तरो
ह꣡री य꣡द् इन्द्र य꣡छसे
न꣡किष् टुवा꣡नु मज्म꣡ना
न꣡किः सुअ꣡श्व आनशे
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
nákiḥ ← nákiḥ (invariable)
{}
rathī́taraḥ ← rathī́tara- (nominal stem)
{case:NOM, gender:M, number:SG}
tvát ← tvám (pronoun)
{case:ABL, number:SG}
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
yáchase ← √yam- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ánu ← ánu (invariable)
{}
majmánā ← majmán- (nominal stem)
{case:INS, gender:M, number:SG}
nákiḥ ← nákiḥ (invariable)
{}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
ānaśe ← √naś- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
nákiḥ ← nákiḥ (invariable)
{}
sváśvaḥ ← sváśva- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
नकिः॑ । त्वत् । र॒थिऽत॑रः । हरी॑ । यत् । इ॒न्द्र॒ । यच्छ॑से ।
नकिः॑ । त्वा॒ । अनु॑ । म॒ज्मना॑ । नकिः॑ । सु॒ऽअश्वः॑ । आ॒न॒शे॒ ॥
Hellwig Grammar
- nakiṣ ← nakir
- [adverb]
- “not.”
- ṭvad ← ṭvat ← tvad
- [noun], ablative, singular
- “you.”
- rathītaro ← rathītaraḥ ← rathītara
- [noun], nominative, singular, masculine
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- yacchase ← yam
- [verb], singular, Present indikative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- nakiṣ ← nakir
- [adverb]
- “not.”
- ṭvānu ← ṭvā ← tvad
- [noun], accusative, singular
- “you.”
- ṭvānu ← anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- majmanā ← majman
- [noun], instrumental, singular, masculine
- “size.”
- nakiḥ ← nakir
- [adverb]
- “not.”
- svaśva ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svaśva ← aśvaḥ ← aśva
- [noun], nominative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- ānaśe ← aś
- [verb], singular, Perfect indicative
- “get; reach; enter (a state).”
सायण-भाष्यम्
हे इन्द्र यत् यस्मात् त्वं हरी एतत्संज्ञावश्वौ यच्छसे रथे योजयसि तस्मात् त्वत्तोऽन्यः कश्चित् रथीतरः अतिशयेन रथवान् नकिः नास्ति । अन्येषामीदृगश्वयुक्तरथाभावात् । त्वा त्वामनुलक्ष्य मज्मना । बलनामैतत् । बलेन सदृशोऽपि नकिः न ह्यस्ति । स्वश्वः शोभनाश्वोऽन्यश्च त्वां नकिः आनशे न प्राप । इन्द्रस्य बलाश्वयोरसाधारणत्वादिन्द्रसदृशो बलवानश्ववान् लोके कश्चिदपि नास्तीत्यर्थः ॥ नकिष्व्ोत् । ‘युष्मत्तत्ततक्षुःष्वन्तःपादम् ’ इति षत्वम्। रथीतरः । अतिशयेन रथी । तरपि ‘ ईद्रथिनः ’ ( पा. सू. ८. २. १७. १ ) इति ईकारान्तादेशः । अवग्रहसमये छान्दसं ह्रस्वत्वम् । यच्छसे । यमेर्व्यत्ययेन आत्मनेपदम् । स्वश्वः । बहुव्रीहौ ’ आद्युदात्तं द्व्यच्छन्दसि । इत्युत्तरपदाद्युदात्तत्वम् । आनशे । ‘ अश्नोतेश्च’ इति अभ्यासादुत्तरस्य नुट् ॥
Wilson
English translation:
“When, Indra, you harness your horses, there is no one a better charioteer than you; no one is equal to you in strength; no one, although well-horsed, has overtaken you.”
Jamison Brereton
No one is a better charioteer than you, Indra, when you control your two fallow bays.
No one has reached you in greatness, not (even) one with good horses.
Griffith
When, Indra, thou dost yoke thy Steeds, there is no better charioteer:
None hath surpassed thee in thy might, none with good steeds o’ertaken thee.
Geldner
Keiner ist ein besserer Wagenlenker, wenn du, Indra, die Falben zügelst. Keiner hat es dir an Macht gleichgetan, kein Rossetüchtiger.
Grassmann
Kein bessrer Lenker ist als du, wenn Indra du die Füchse lenkst, An Grösse kommt dir keiner gleich, kein schneller Reiter holt dich ein.
Elizarenkova
Нет колесничего лучше тебя,
Когда, о Индра, ты правишь парой буланых коней.
Никто не достиг тебя величием,
Никто из имеющих прекрасных коней.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सेना के धारण करनेहारे सेनापति ! (यत्) जो तू (रथीतरः) अतिशय करके रथयुक्त योद्धा है सो (हरी) अग्न्यादि वा घोड़ों को (नकिः) (यच्छसे) क्या रथ में नहीं देता अर्थात् युक्त नहीं करता? क्या (त्वा) तुझको (मज्मना) बल से कोई भी (नकिः) (अन्वानशे) व्याप्त नहीं हो सकता? क्या (त्वत्) तुझसे अधिक कोई भी (स्वश्वः) अच्छे घोड़ोंवाला (नकिः) नहीं है? इससे तू सब अङ्गों से युक्त हो ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम सेनापति को इस प्रकार उपदेश करो कि क्या तू सब से बड़ा है? क्या तेरे तुल्य कोई भी नहीं है? क्या कोई तेरे जीतने को भी समर्थ नहीं है? इससे तू निरभिमानता से सावधान होकर वर्त्ता कर ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! यस्त्वं रथीतरस्स हरी नकिर्यच्छसे त्वा त्वां मज्मना कश्चित् किं नकिरन्वानशे त्वदधिकः कश्चित् स्वश्वः किं नकिर्विद्यते तस्मात् त्व सर्वैरङ्गैर्युक्तो भव ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नकिः) प्रश्ने (त्वत्) (रथीतरः) अतिशयेन रथयुक्तो योद्धा (हरी) अश्वौ (यत्) यः (इन्द्र) सेनेश (यच्छसे) ददासि (नकिः) (त्वा) त्वाम् (अनु) आनुकूल्ये (मज्मना) बलेन (नकिः) न किल (स्वश्वः) शोभना अश्वा यस्य सः (आनशे) व्याप्नोति ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यूयं सेनेशमेवमुपदिशत किं त्वं सर्वेभ्योऽधिकः? किं त्वया सदृश एव नास्ति? किं कश्चिदपि त्वां विजेतुं न शक्नोति? तस्मात् त्वया समाहितेन वर्त्तितव्यमिति ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! तुम्ही सेनापतीला असा उपदेश करा (प्रश्न विचारा) की तू सर्वात मोठा आहेस काय? तुझी तुलना कुणाशी होऊ शकत नाही काय? तुला जिंकण्यास कुणी समर्थ होऊ शकत नाही काय? त्यासाठी अभिमान न करता सावधानीने वाग. ॥ ६ ॥
07 य एक - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥
मूलम् ...{Loading}...
य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
ईशा॑नो॒ अप्र॑तिष्कुत॒ इन्द्रो॑ अ॒ङ्ग ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - उष्णिक्
Thomson & Solcum
य꣡ ए꣡क इ꣡द् विद꣡यते
व꣡सु म꣡र्ताय दाशु꣡षे
ई꣡शानो अ꣡प्रतिष्कुत इ꣡न्द्रो अङ्ग꣡
Vedaweb annotation
Strata
Archaic on metrical evidence alone
Pāda-label
genre M
genre M
genre M;; line affected by realignment;; repeated line
genre M;; line affected by realignment
Morph
ékaḥ ← éka- (nominal stem)
{case:NOM, gender:M, number:SG}
ít ← ít (invariable)
{}
vidáyate ← √dā- 3 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
dāśúṣe ← dāśváṁs- (nominal stem)
{case:DAT, gender:M, number:SG}
mártāya ← márta- (nominal stem)
{case:DAT, gender:M, number:SG}
vásu ← vásu- (nominal stem)
{case:ACC, gender:N, number:SG}
ápratiṣkutaḥ ← ápratiṣkuta- (nominal stem)
{case:NOM, gender:M, number:SG}
ī́śānaḥ ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
aṅgá ← aṅgá (invariable)
{}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
यः । एकः॑ । इत् । वि॒ऽदय॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।
ईशा॑नः । अप्र॑तिऽस्कुतः । इन्द्रः॑ । अ॒ङ्ग ॥
Hellwig Grammar
- ya ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- eka ← ekaḥ ← eka
- [noun], nominative, singular, masculine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- vidayate ← viday ← √vid
- [verb], singular, Present indikative
- vasu
- [noun], accusative, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- martāya ← marta
- [noun], dative, singular, masculine
- “man.”
- dāśuṣe ← dāś
- [verb noun], dative, singular
- “sacrifice; give.”
- īśāno ← īśānaḥ ← īś
- [verb noun], nominative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- apratiṣkuta ← apratiṣkutaḥ ← apratiṣkuta
- [noun], nominative, singular, masculine
- “unhampered; unrestrained; unchallenged.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- aṅga
- [adverb]
- “in truth; aṅga [word]; entirely; merely.”
सायण-भाष्यम्
यः इन्द्रः एकः इत् एक एव दाशुषे हविर्दत्तवते मर्ताय मनुष्याय यजमानाय वसु धनं विदयते विशेषेण ददाति । अङ्ग इति क्षिप्रनाम । अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहित इत्यर्थः । एवंभूतः सः इन्द्रः क्षिप्रम् ईशानः सर्वस्य जगतः स्वामी भवति । विदयते । ‘दय दानगतिरक्षणहिंसादानेषु’ । शपः पित्त्वात् अनुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः एव शिष्यते । यद्वृत्तयोगादनिघातः । अप्रतिष्कुतः । ‘कु शब्दे’। प्रतिकूलं कूयते शब्द्यते इति प्रतिष्कुतः । पारस्करादेराकृतिगणत्वात् सुट् । सुषामादित्वात् षत्वम् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“He who alone bestows wealth upon the man who offers him oblations, is the undisputed sovereign, Indra–ho!”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
This hymn and the two following hymns end with the term, aṅga, quick; it is, perhaps, an interjection of calling: ho!
Jamison Brereton
He who alone apportions the goods to the pious mortal,
the unrepulsable master – (that’s) Indra indeed!
Jamison Brereton Notes
I take índro aṅgá as the main clause corresponding to the rel. cl. introduced by yáḥ.
07-09 ...{Loading}...
Jamison Brereton Notes
Bloomfield (Rig-Veda Repetitions, ad I.7.8) suggests that each of these three verses reads like a brahmodya, with the last two words (the four-syllable tag índro aṅgá, which he considers to be prose “quite out of the metre”) serving as the answer. This analysis words best for vs. 7, but his separation of the two-word tag from the rest of the verse is clearly correct for all three verses – though I do not think we need to consider índro aṅgá “simple prose.”
Griffith
He who alone bestoweth on mortal man who offereth gifts,
The ruler of resistless power, is Indra, sure.
Geldner
Der ganz allein dem opferspendenden Sterblichen Gut austeilt, der unbehinderte Gebieter ist einzig Indra:
Grassmann
Der einzig reiches Gut ertheilt dem Sterblichen, der ihn verehrt, Der Herr, dem niemand widersteht, nur Indra ist’s.
Elizarenkova
Только тот единственный, кто раздает
Добро смертному, почитающему (его),
Властвуя беспрепятственно, (тот), в самом деле, Индра.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) मित्र मनुष्य ! (यः) जो (इन्द्रः) सभा आदि का अध्यक्ष (एकः) सहायरहित (इत्) ही (दाशुषे) दाता (मर्त्ताय) मनुष्य के लिये (वसु) द्रव्य को (विदयते) बहुत प्रकार देता है और (ईशानः) समर्थ (अप्रतिष्कुतः) निश्चल है, उसी को सेना आदि में अध्यक्ष कीजिए ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग जो सहायरहित भी निर्भय होके युद्ध से नहीं हटता तथा अत्यन्त शूर है, उसी को सेना का स्वामी करो ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अङ्ग मित्र मनुष्य ! य इन्द्र एक इद् दाशुषे मर्त्ताय वसु विदयते ईशानोऽप्रतिष्कुतोऽस्ति, तमेव सेनायामधिकुरुत ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) एक असहायः (इत्) अपि (विदयते) विविधं दापयति (वसु) द्रव्यम् (मर्त्ताय) मनुष्याय (दाशुषे) दानशीलाय (ईशानः) समर्थः (अप्रतिष्कुतः) असंचलितः (इन्द्रः) सभाद्यध्यक्षः (अङ्ग) मित्र ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यूयं यः सहायरहितोऽपि निर्भयो युद्धादपलायनशीलोऽतिशूरो भवेत्, तमेव सेनाध्यक्षं कुरुत ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! जो मदत नसतानाही निर्भयतेने युद्धातून हटत नाही व अत्यंत शूर असतो. त्यालाच सेनापती करा. ॥ ७ ॥
08 कदा मर्तमराधसम् - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥
मूलम् ...{Loading}...
क॒दा मर्त॑मरा॒धसं॑ प॒दा क्षुम्प॑मिव स्फुरत् ।
क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो॑ अ॒ङ्ग ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - उष्णिक्
Thomson & Solcum
कदा꣡ म꣡र्तम् अराध꣡सम्
पदा꣡ क्षु꣡म्पम् इव स्फुरत्
कदा꣡ नः शुश्रवद् गि꣡र इ꣡न्द्रो अङ्ग꣡
Vedaweb annotation
Strata
Archaic on metrical evidence alone
Pāda-label
genre M
genre M
genre M;; line affected by realignment
genre M;; line affected by realignment;; repeated line
Morph
arādhásam ← arādhás- (nominal stem)
{case:ACC, gender:M, number:SG}
kadā́ ← kadā́ (invariable)
{}
mártam ← márta- (nominal stem)
{case:ACC, gender:M, number:SG}
iva ← iva (invariable)
{}
kṣúmpam ← kṣúmpa- (nominal stem)
{case:ACC, gender:M, number:SG}
padā́ ← pád- (nominal stem)
{case:INS, gender:M, number:SG}
sphurat ← √sphr̥̄- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:ACC, gender:F, number:PL}
kadā́ ← kadā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śuśravat ← √śru- (root)
{number:SG, person:3, mood:SBJV, tense:PRF, voice:ACT}
aṅgá ← aṅgá (invariable)
{}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
क॒दा । मर्त॑म् । अ॒रा॒धस॑म् । प॒दा । क्षुम्प॑म्ऽइव । स्फु॒र॒त् ।
क॒दा । नः॒ । शु॒श्र॒व॒त् । गिरः॑ । इन्द्रः॑ । अ॒ङ्ग ॥
Hellwig Grammar
- kadā
- [adverb]
- “when; kadā [word].”
- martam ← marta
- [noun], accusative, singular, masculine
- “man.”
- arādhasam ← arādhas
- [noun], accusative, singular, masculine
- “stingy.”
- padā ← pad
- [noun], instrumental, singular, masculine
- “foot; pad [word].”
- kṣumpam ← kṣumpa
- [noun], accusative, singular, masculine
- “mushroom.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- sphurat ← sphur
- [verb], singular, Present injunctive
- “glitter; bounce; quiver; pulsate.”
- kadā
- [adverb]
- “when; kadā [word].”
- naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- śuśravad ← śuśravat ← śru
- [verb], singular, Perfect conjunctive (subj.)
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- gira ← giraḥ ← gir
- [noun], accusative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- aṅga
- [adverb]
- “in truth; aṅga [word]; entirely; merely.”
सायण-भाष्यम्
अराधसं हविर्लक्षणेन राधसा धनेन रहितम् । अयष्टारमित्यर्थः । एवंविधं मर्तं मनुष्यम् इन्द्रः पदा पादेन क्षुम्पमिव अहिच्छत्रकमिव कदा स्फुरत् स्फुरिष्यति वधिष्यति । यथा अहिच्छत्रं मण्डलाकारेण शयानं कश्चिदनायासेन हन्ति एवमिन्द्रोऽपि कदा अस्मच्छत्रून् हनिष्यतीत्यर्थः । स्फुरतिर्वधकर्मा । “ स्फुरति स्फुलति’ (नि. २. १९. १५) इति वधकर्मसु पठितत्वात्। नः अस्माकं यष्टॄणां गिरः स्तुतिलक्षणा वाचः इन्द्रः कदा कस्मिन्काले अङ्ग क्षिप्रं शुश्रवत् श्रोष्यतीति वितर्क्यते । अत्र निरुक्तम् - ‘क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते। कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति गिर इन्द्रोऽङ्ग । अङ्गेति क्षिप्रनाम ’ (निरु. ५, १७) इति ॥ पदा। पादशब्दस्य ‘पद्दन्’ इत्यादिना पदादेशः । ‘ ऊडिदम्’ इति विभक्तेः उदात्तत्वम् । क्षुम्पमिव । क्षुभ संचलने ’ । अस्मात् कर्मणि घञि बहुलवचनात् धातोर्नुमागमः । वर्णव्यापत्त्या भकारस्य पकारः । स्फुरत् । स्फुर संचलने’। ‘छन्दसि लुङ्ललिटः ’ इति लृडर्थे लङ्। बहुलं छन्दस्यमाड्योगेऽपि इति अडभावः। शुश्रवत् । श्रु श्रवणे’। लेटि अडागमः । ‘ बहुलं छन्दसि ’ इति शपः श्लुः ॥
Wilson
English translation:
“When all he trample with his foot upon the man who offers no oblations, as if upon a coiled-up snake; when will Indra listen to our praises? ho!”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Coiled-up snake: kṣumpa is explained as: ahicchatraka, a thorny plural nt which is taken to conjure up a snake coiled up, or one sleeping in a ring and hence, killed easily: maṇḍalakareṇa śayānam kaścidanāyasena hanti
Jamison Brereton
When will he kick the ungenerous mortal with his foot like a mushroom? When will he listen to our hymns? – Indra indeed!
Jamison Brereton Notes
The hapax kṣúmpa- is universally rendered by modern tr. as ‘mushroom’, though there is no unanimity in earlier interpretations (cf., e.g., Grassmann: Staude [perennial plant]). There is some etymological support for ‘mushroom’ from modern languages (see EWA s.v.), and ‘mushroom’ works well in the simile, since kicking many varieties of mushroom demolishes them, whereas a perennial plant is generally a sturdier entity. I might go so far as to suggest specifically a puffball, since kicking puffballs releases a satisfying cloud of dust (easily viewed on various YouTube videos), and puffballs do appear to be found in the appropriate geographical area.
07-09 ...{Loading}...
Jamison Brereton Notes
Bloomfield (Rig-Veda Repetitions, ad I.7.8) suggests that each of these three verses reads like a brahmodya, with the last two words (the four-syllable tag índro aṅgá, which he considers to be prose “quite out of the metre”) serving as the answer. This analysis words best for vs. 7, but his separation of the two-word tag from the rest of the verse is clearly correct for all three verses – though I do not think we need to consider índro aṅgá “simple prose.”
Griffith
When will he trample, like a weed, the man who hath no gift for him?
When, verily, will Indra hear our songs of praise?
Geldner
Wann wird er den knauserigen Sterblichen wie einen Pilz mit dem Fuß wegstoßen? Wann wird er unsere Lobesworte hören, einzig Indra.
Grassmann
Wer stösst den gabenlosen Mann mit Füssen wie Gestrüpp hinweg? Wer höret unsre Lieder an? nur Indra ist’s.
Elizarenkova
Когда скупого смертного
Он пнет ногою, словно гриб?
Когда наши песни услышит Индра, в самом деле?
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अङ्ग) शीघ्रकर्त्ता (इन्द्रः) सभा आदि का अध्यक्ष (पदा) विज्ञान वा धन की प्राप्ति से (क्षुम्पमिव) जैसे सर्प्प फण को (स्फुरत्) चलाता है, वैसे (अराधसम्) धनरहित (मर्त्तम्) मनुष्य को (कदा) किस काल में चलावोगे (कदा) किस काल में (नः) हमको उक्त प्रकार से अर्थात् विज्ञान वा धन की प्राप्ति से जैसे सर्प्प फण को चलाता है, वैसे (गिरः) वाणियों को (शुश्रवत्) सुन कर सुनावोगे ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग में से जो दरिद्रों को भी धनयुक्त, आलसियों को पुरुषार्थी और श्रवणरहितों को श्रवणयुक्त करे, उस पुरुष ही को सभा आदि का अध्यक्ष करो। कब यहाँ हमारी बात को सुनोगे और हम कब आपकी बात को सुनेंगे, ऐसी आशा हम करते हैं ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अङ्ग क्षिप्रकारिन्निन्द्रो ! भवान् पदा क्षुम्पमिवाराधसं मर्त्तं कदा स्फुरत् कदा नोऽस्मान् पदा क्षुम्पमिव स्फुरत् कदा नोऽस्माकं गिरः शुश्रवदिति वयमाशास्महे ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कदा) कस्मिन् काले (मर्त्तम्) मनुष्यम् (अराधसम्) धनरहितम् (पदा) पदार्थप्राप्त्या (क्षुम्पमिव) यथा सर्प्पः फणम् (स्फुरत्) संचालयेत् (कदा) (नः) अस्माकम् (शुश्रवत्) श्रुत्वा श्रावयेत् (गिरः) वाणीः (इन्द्रः) सभाद्यध्यक्षः (अङ्ग) शीघ्रकारी। यास्कमुनिरिमं मन्त्रमेवं समाचष्टे। क्षुम्पमहिच्छत्रकं भवति यत् क्षुभ्यते कदा मर्त्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति। कदा नः श्रोष्यति गिर इन्द्रो अङ्ग। अङ्गेति क्षिप्रनाम । (निरु०५.१६) ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यूयं यो दरिद्रानपि धनाढ्यानलसान् पुरुषार्थयुक्तानश्रुतान् बहुश्रुतांश्च कुर्यात्, तमेव सभाध्यक्षं कुरुत । कदायमस्मद्वार्त्तां श्रोष्यति कदा वयमेतस्य वार्त्तां श्रोष्याम इत्थमाशास्महे ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! तुम्ही गरीब लोकांना श्रीमंत करील, आळशांना पुरुषार्थी करील व न ऐकणाऱ्यांना ऐकावयास लावील अशा पुरुषाला सभा इत्यादीचा अध्यक्ष करा. तुम्ही आमची गोष्ट ऐकावी अशी आशा आम्ही करतो. ॥ ८ ॥
09 यश्चिद्धि त्वा - उष्णिक्
विश्वास-प्रस्तुतिः ...{Loading}...
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥
मूलम् ...{Loading}...
यश्चि॒द्धि त्वा॑ ब॒हुभ्य॒ आ सु॒तावाँ॑ आ॒विवा॑सति ।
उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो॑ अ॒ङ्ग ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - उष्णिक्
Thomson & Solcum
य꣡श् चिद् धि꣡ त्वा बहु꣡भ्य आ꣡
सुता꣡वाँ आवि꣡वासति
उग्रं꣡ त꣡त् पत्यते श꣡व इ꣡न्द्रो अङ्ग꣡
Vedaweb annotation
Strata
Archaic on metrical evidence alone
Pāda-label
genre M
genre M
genre M;; line affected by realignment
genre M;; line affected by realignment;; repeated line
Morph
ā́ ← ā́ (invariable)
{}
bahúbhyaḥ ← bahú- (nominal stem)
{case:ABL, gender:M, number:PL}
cit ← cit (invariable)
{}
hí ← hí (invariable)
{}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
āvívāsati ← √vanⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT, mood:DES}
sutā́vān ← sutā́vant- (nominal stem)
{case:NOM, gender:M, number:SG}
patyate ← √pat- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
śávaḥ ← śávas- (nominal stem)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
ugrám ← ugrá- (nominal stem)
{case:NOM, gender:N, number:SG}
aṅgá ← aṅgá (invariable)
{}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
यः । चि॒त् । हि । त्वा॒ । ब॒हुऽभ्यः॑ । आ । सु॒तऽवा॑न् । आ॒ऽविवा॑सति ।
उ॒ग्रम् । तत् । प॒त्य॒ते॒ । शवः॑ । इन्द्रः॑ । अ॒ङ्ग ॥
Hellwig Grammar
- yaś ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- ciddhi ← cit
- [adverb]
- “even; indeed.”
- ciddhi ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- bahubhya ← bahubhyaḥ ← bahu
- [noun], ablative, plural, masculine
- “many; much(a); bahu [word]; abundant; long; large; abounding in(p); perennial.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sutāvāṃ ← sutāvat
- [noun], nominative, singular, masculine
- āvivāsati ← āvivās ← √van
- [verb], singular, Present indikative
- ugraṃ ← ugram ← ugra
- [noun], accusative, singular, neuter
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- patyate ← paty
- [verb], singular, Present indikative
- “own; have; master.”
- śava ← śavaḥ ← śavas
- [noun], accusative, singular, neuter
- “strength; power; superiority.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- aṅga
- [adverb]
- “in truth; aṅga [word]; entirely; merely.”
सायण-भाष्यम्
बहुभ्यः मनुष्येभ्यः सकाशात् यश्चिद्धि य एव खलु यजमानः सुतावान् अभिषुतसोमयुक्तः सन् हे इन्द्र त्वा त्वाम् आविवासति परिचरति । विवासतिः परिचरणकर्मा । तत् तस्मै यजमानाय यत् उग्रम् उद्गूर्णं शवः बलम् इन्द्रः अङ्ग क्षिप्रं पत्यते पातयति प्रापयति ॥ तत् । ‘ सुपां सुलुक्° ’ इति चतुर्थ्याः लुक् । पत्यते । पत्लृ गतौ ’ । अस्मात् अन्तर्भावितण्यर्थात् व्यत्ययेन श्यन् ॥
Wilson
English translation:
“Indra, grant formidable strength to him who worships him, having libations prepared–ho!”
Jamison Brereton
For someone who has pressed soma seeks to entice you here, away from the many.
He has control of powerful strength – Indra indeed!
Jamison Brereton Notes
A broken construction. The subject of the 3rd ps. verb in c (patyate) must be Indra, though he is represented by 2nd ps. tvā in the apparent rel. cl. of ab. (The parallel in III.36.4b ugráṃ śávaḥ patyate dhṛṣṇv ójaḥ, where Indra is undeniably the subject, makes it clear that the mortal soma-presser of our ab cannot be the subject of patyate.) The yá- clause of ab thus has no direct grammatical connection with what ought to be its main clause in c, and I therefore take yáś cid as the functional equivalent of the indefinite káś cid.
I.84.10-12: See published introduction. for the structure of this tṛca and its relation to I.80. The subjects of all three verses are feminine (gauryàḥ, yā́ḥ … sayā́varīḥ 10; tā́(ḥ) … pṛ́śnayaḥ, … dhenávaḥ 11; tā́(ḥ) 12; vásvīḥ 10-12), but, in my opinion, the hidden referent of all three verses is the Maruts. See also comm. on vs. 16.
07-09 ...{Loading}...
Jamison Brereton Notes
Bloomfield (Rig-Veda Repetitions, ad I.7.8) suggests that each of these three verses reads like a brahmodya, with the last two words (the four-syllable tag índro aṅgá, which he considers to be prose “quite out of the metre”) serving as the answer. This analysis words best for vs. 7, but his separation of the two-word tag from the rest of the verse is clearly correct for all three verses – though I do not think we need to consider índro aṅgá “simple prose.”
Griffith
He who with Soma juice prepared amid the many honours thee,–
Verily Indra gains thereby tremendous might.
Geldner
Denn wer auch bei gepreßtem Soma dich den vielen Wettbewerbern abzugewinnen sucht - diese gewaltige Macht besitzt einzig Indra.
Grassmann
Denn wer von vielen Stätten auch als Somabringer her dich lockt, Von wem empfängt er starke Kraft? nur Indra ist’s.
Elizarenkova
Кто бы ни захотел, выжав (сому),
Отвоевать тебя у многих, –
Грозной силой этой владеет Индра, в самом деле.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- उष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) मित्र ! तू जो (सुतावान्) अन्नादि पदार्थों से युक्त (इन्द्रः) परमैश्वर्य का प्रापक (बहुभ्यः) मनुष्यों से (त्वा) तुझको (आविवासति) सेवा करता है, जो शत्रुओं का (उग्रम्) अत्यन्त (शवः) बल (तत्) उसको (चित्) भी (आपत्यते) प्राप्त होता है (तम्) (हि) उसी को राजा मानो ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम लोग जो शत्रुओं के बल का हनन करके तुमको दुःखों से हटाकर सुखयुक्त करने को समर्थ हो तथा जिसके भय और पराक्रम से शत्रु नष्ट होते हैं, उसे सेनापति करके आनन्द को प्राप्त होओ ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अङ्ग ! त्वं यः सुतावानिन्द्रो बहुभ्यस्त्वा त्वामाविवासति य उग्रं शवश्चित्तदा पत्यते, तं हि खलु राजानं मन्यस्व ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) (चित्) अपि (हि) खलु (त्वा) त्वाम् (बहुभ्यः) मनुष्येभ्यः (आ) समन्तात् (सुतावान्) प्रशस्तोत्पन्नपदार्थयुक्तः (आविवासति) समन्तात् परिचरति (उग्रम्) उत्कृष्टम् (तत्) (पत्यते) प्राप्यते (शवः) बलम् (इन्द्रः) सभाद्यध्यक्षः (अङ्ग) क्षिप्रकारी सर्वसुहृद् ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यूयं यः शत्रूणां बलं हत्वा युष्मान् दुःखेभ्यो वियोज्य सुखिनः कर्त्तुं शक्नोति, यस्य भयपराक्रमाभ्यां शत्रवो निलीयन्ते, तं किल सेनापतिं कृत्वानन्दत ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो! जो शत्रूंच्या शक्तीचे हनन करतो व तुम्हाला दुःखापासून दूर करून सुखी करण्यास समर्थ असतो व ज्याच्या भयाने व पराक्रमाने शत्रू नष्ट होतात त्याला सेनापती करून आनंद मिळवा. ॥ ९ ॥
10 स्वादोरित्था विषूवतो - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
स्वा॒दोरि॒त्था(त्थं) वि॑षू॒वतो॒(=वि+सू+शतृँ)
मध्वः॑(=मधुरस्य) (इन्द्रपीतशेषस्य सोमस्य) पिबन्ति (वर्णेन) गौ॒र्यः॑ (गावः) ।
या इन्द्रे॑ण स॒याव॑री॒र्(=सह यान्त्यो) (काम-)वृष्णा॒
मद॑न्ति शो॒भसे॒ (पयोदानेन) वस्वी॒र्(=निवासदात्र्यः) अनु॑ (इन्द्रस्य) स्व॒राज्य॑म् ॥
मूलम् ...{Loading}...
स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ ।
या इन्द्रे॑ण स॒याव॑री॒र्वृष्णा॒ मद॑न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - पङ्क्तिः
Thomson & Solcum
स्वादो꣡र् इत्था꣡ विषूव꣡तो
म꣡ध्वः पिबन्ति गौरि꣡यः
या꣡ इ꣡न्द्रेण सया꣡वरीर्
वृ꣡ष्णा म꣡दन्ति शोभ꣡से
व꣡स्वीर् अ꣡नु स्वरा꣡जियम्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
genre M
Morph
itthā́ ← itthā́ (invariable)
{}
svādóḥ ← svādú- (nominal stem)
{case:GEN, gender:N, number:SG}
viṣūvátaḥ ← viṣūvánt- (nominal stem)
{case:GEN, gender:N, number:SG}
gauryàḥ ← gaurī́- (nominal stem)
{case:NOM, gender:F, number:PL}
mádhvaḥ ← mádhu- (nominal stem)
{case:GEN, gender:N, number:SG}
pibanti ← √pā- 2 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
índreṇa ← índra- (nominal stem)
{case:INS, gender:M, number:SG}
sayā́varīḥ ← sayā́van- (nominal stem)
{case:NOM, gender:F, number:PL}
yā́ḥ ← yá- (pronoun)
{case:NOM, gender:F, number:PL}
mádanti ← √mad- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
śobháse ← √śubh- (root)
{case:DAT, number:SG}
vŕ̥ṣṇā ← vŕ̥ṣan- (nominal stem)
{case:INS, gender:M, number:SG}
ánu ← ánu (invariable)
{}
svarā́jyam ← svarā́jya- (nominal stem)
{case:NOM, gender:N, number:SG}
vásvīḥ ← vásu- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
स्वा॒दोः । इ॒त्था । वि॒षु॒ऽवतः॑ । मध्वः॑ । पि॒ब॒न्ति॒ । गौ॒र्यः॑ ।
याः । इन्द्रे॑ण । स॒ऽयाव॑रीः । वृष्णा॑ । मद॑न्ति । शो॒भसे॑ । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
Hellwig Grammar
- svādor ← svādoḥ ← svādu
- [noun], genitive, singular, neuter
- “Madhura; sweet; sweet; dainty; agreeable.”
- itthā
- [adverb]
- “thus; here.”
- viṣūvato ← viṣūvataḥ ← viṣūvat
- [noun], genitive, singular, neuter
- madhvaḥ ← madhu
- [noun], genitive, singular, neuter
- “honey; alcohol; sweet; nectar; madhu [word].”
- pibanti ← pā
- [verb], plural, Present indikative
- “drink; gulp; soak; drink; suck; inhale.”
- gauryaḥ ← gaurī
- [noun], nominative, plural, feminine
- “Parvati; gorocanā; turmeric; gaurī; gaurīpāṣāṇa; abhra; Gaurī.”
- yā ← yāḥ ← yad
- [noun], nominative, plural, feminine
- “who; which; yat [pronoun].”
- indreṇa ← indra
- [noun], instrumental, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- sayāvarīr ← sa
- [adverb]
- “with; little; together.”
- sayāvarīr ← yāvarīḥ ← yāvan
- [noun], nominative, plural, feminine
- “traveler.”
- vṛṣṇā ← vṛṣan
- [noun], instrumental, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- madanti ← mad
- [verb], plural, Present indikative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- śobhase ← śubh
- [verb noun]
- “look; shine; beautify.”
- vasvīr ← vasvīḥ ← vasu
- [noun], nominative, plural, feminine
- “good; good; benign; vasu [word].”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- svarājyam ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svarājyam ← rājyam ← rājya
- [noun], accusative, singular, neuter
- “kingdom; kingship; sovereignty; rājya [word].”
सायण-भाष्यम्
स्वादोः स्वादुभूतस्य रसयुक्तस्य इत्था विषूवतः इत्थमनेन प्रकारेण सर्वयज्ञेषु व्याप्तियुक्तस्य मध्वः मधुररसस्य सोमस्य । ‘ क्रियाग्रहणं कर्तव्यम्’ इति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । एवंविधं सोमं गौर्यः गौरवर्णा गावः पिबन्ति । याः गावः शोभसे शोभार्थं वृष्णा कामाभिवर्षकेण इन्द्रेण सयावरीः सह यान्त्यो गच्छन्त्यः सत्यः मदन्ति हृष्टा भवन्ति । ता इन्द्रपीतस्य सोमस्य शेषं पिबन्तीत्यर्थः । वस्वीः पयःप्रदानेन निवासकारिण्यस्ता गावः स्वराज्यं स्वस्य स्वकीयस्येन्द्रस्य यद्राज्यं राजत्वं तदनुलक्ष्यावस्थिता इति शेषः ॥ विषूवतः । ‘ विष्लृ व्याप्तौ ’ । अस्मात् औणादिकः कुप्रत्ययः । ततो मतुप् । ‘ ह्रस्वनुड्भ्यां मतुप् ’ इति मतुपः उदात्तत्वम् । अन्येषामपि दृश्यते’ इति संहितायां दीर्घः । व्यत्ययेन मतोर्वत्वम् । मध्वः । ‘ जसादिषु च्छन्दसि वावचनम् ’ इति ’ घेर्ङिति’ इति गुणाभावे यणादेशः । गौर्यः । ‘ षिद्भौरादिभ्यश्च ’ इति ङीष् । जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः० ’ इति परस्यानुदात्तस्य स्वरितत्वम् । सयावरीः । ‘ या प्रापणे ’ । आतो मनिन् ’ इति वनिप् । वनो र च ’ इति ङीब्रेफौ । मदन्ति । मदी हर्षे ’ । श्यनि प्राप्ते व्यत्ययेन शप् । वस्वीः । ‘ वस निवासे ‘। ‘शॄस्वृस्निहि°’ इत्यादिना वसेः उप्रत्ययः। ‘ धान्ये नित्’ इत्यनुवृत्तेः आद्युदात्तत्वम्। ‘वोतो गुणवचनात् ’ इत्यत्र ‘गुणवचनात् ङीबाद्युदात्तार्थम्’ (का. ४. १. ४४. १) इति वचनात् वसुशब्दात् ङीपि यणादेशः । जसि ‘ वा छन्दसि ’ इति पूर्वसवर्णदीर्घत्वम् । स्वस्य राज्यं स्वराज्यम् । ‘अकर्मधारये राज्यम्’ (पा. सू. ६. २. १३० ) इत्युत्तरपदाद्युदात्तत्वम् ॥ ॥ ६ ॥
Wilson
English translation:
“The white cows drink of the sweet Soma thus poured forth, and associated with the bountiful Indra, for the sake of beauty, rejoice; abiding (in their stalls), they are expectant of his sovereignty.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
This hymn and the following two hymns end with the refrain: vasvīranu svarājyam, lit. dwelling after, according to, his own dominion. ‘These cows who, by giving milk, are the means of providing habitaiton (nivāsakāriṇyaḥ), remain looking to the kingdom of him, or Indra’
Jamison Brereton
The buffalo-cows drink just so of the sweet honey belonging to the (ritual) midpoint,
they who, fellow travelers with bullish Indra, become exhilarated for beauty—
– The good ones (cheer) on his sovereignty.214 I.85
Jamison Brereton Notes
Geldner (followed by Renou, Witzel Gotō) takes the feminine plurals as referring to the milk streams, mixing with the soma, here called honey. This of course accords well with the feminine gender, and I agree that this is the first layer of reference. But both the refrain, echoing the refrain of I.80, which has the Maruts as one set of subjects, and sayā́varīḥ ‘fellow travellers, driving along with’ point to the Maruts as a second layer.
The adj. sayā́van- is used 3x (out of 6) with the instr. pl. of devá-, once (X.113.2) quite clearly of the Maruts along with Indra. Why would the hyper-masculine Maruts be referred to with feminines? I think the point is to conflate two of the sources of Indra’s mastery: the soma-milk mixture animatized as cows, which enhances his physical strength, and the Maruts, who provide verbal encouragement and moral support.
I construe instr. vṛ́ṣṇā with sayā́varīḥ rather than with mádanti as most tr. do.
The latter is of course possible.
Griffith
The juice of Soma thus diffused, sweet to the taste, the bright cows drink,
Who for the sake of splendour close to mighty Indra’s side rejoice, good in their own supremacy.
Geldner
Die Gaurikühe trinken von dem süßen Met, der daselbst der Mittelpunkt ist, die sich mit dem Bullen Indra als seine Begleiter ergötzen, um stattlich anzusehen. Die Guten jubeln seiner Selbstherrlichkeit zu.
Grassmann
Die Kühe trinken von dem Meth, dem süssen, welcher ringsum strömt, Sie, die dem Indra zugesellt, zur Lust sich letzen an dem Stier, lichthell in eigner Herrlichkeit.
Elizarenkova
Сладкий мед, находящийся в самой середине,
Пьют коровы-гаури,
Которые, идя вместе с Индрой –
Быком, опьяняются для красоты.
(Они,) благие, (ликуют) вслед его собственному царству.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- विराडास्तारपङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (वृष्णा) सुख के वर्षाने (इन्द्रेण) सूर्य के साथ (सयावरीः) तुल्य गमन करनेवाली (वस्वीः) पृथिवी आदि से सम्बन्ध करनेवाली (गौर्यः) किरणों से (स्वराज्यम्) अपने प्रकाशरूप राज्य के (शोभसे) शोभा के लिये (अनुमदन्ति) हर्ष का हेतु होती हैं, वे (इत्था) इस प्रकार से (स्वादोः) स्वादयुक्त (विषुवतः) व्याप्तिवाले (मध्वः) आदि गुण को (पिबन्ति) पीती हैं, वैसे तुम भी वर्त्ता करो ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। अपनी सेना के पति और वीरपुरुषों की सेना के विना निज राज्य की शोभा तथा रक्षा नहीं हो सकती। जैसे सूर्य की किरण सूर्य के विना स्थित और वायु के विना जल का आकर्षण करके वर्षाने के लिये समर्थ नहीं हो सकती, वैसे सेनाध्यक्ष और राजा के विना प्रजा आनन्द करने को समर्थ नहीं हो सकती ॥ १० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! वृष्णेन्द्रेण सयावरीर्वस्वीगौर्यः किरणाः स्वराज्यं शोभसेऽनुमदन्ती इत्था स्वादोर्विषुवतो मध्वः पिबन्तीव त्वमपि वर्त्तस्व ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृशः स्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (स्वादोः) स्वादयुक्तस्य (इत्था) अनेन हेतुना (विषुवतः) प्रशस्ता विषुर्व्याप्तिर्यस्य तस्य (मध्वः) मधुरादिगुणयुक्तस्य (पिबन्ति) (गौर्यः) शुभ्रा किरणा इव उद्यमयुक्ताः सेनाः (याः) (इन्द्रेण) सूर्य्येण सह वर्त्तमानाः (सयावरीः) याः समानं यान्ति ताः (वृष्णा) बलिष्ठेन (मदन्ति) हर्षन्ति (शोभसे) शोभितुम् (वस्वीः) पृथिव्यादिसंबन्धिनीः (अनु) आनुकूल्ये (स्वराज्यम्) स्वकीयराष्ट्रम् ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। नहि स्वसेनापतिभिर्वीरसेनाभिश्च विना स्वराज्यस्य शोभारक्षणे भवितुं शक्ये इति। यथा सूर्यस्य किरणाः सूर्येण विना स्थातुं वायुना जलाकर्षणं कृत्वा वर्षितुं च नु शक्नुवन्ति तथा सेनापतिना राज्ञा चान्तरेण प्रजाश्चानन्दितुं न शक्नुवन्ति ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. आपले सेनापती व वीर पुरुषांच्या सेनेशिवाय आपल्या राज्याची शोभा वाढू शकत नाही व रक्षणही होऊ शकत नाही. जशी सूर्याची किरणे सूर्याशिवाय स्थित होऊ शकत नाहीत व वायूशिवाय जलाचे आकर्षण करून वृष्टी करण्यास समर्थ होऊ शकत नाहीत. तसेच सेनाध्यक्षाशिवाय व राजाशिवाय प्रजा आनंदाने राहण्यास समर्थ होऊ शकत नाही. ॥ १० ॥
11 ता अस्य - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
मूलम् ...{Loading}...
ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः ।
प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - पङ्क्तिः
Thomson & Solcum
ता꣡ अस्य पृशनायु꣡वः
सो꣡मं श्रीणन्ति पृ꣡श्नयः
प्रिया꣡ इ꣡न्द्रस्य धेन꣡वो
व꣡ज्रं हिन्वन्ति सा꣡यकं
व꣡स्वीर् अ꣡नु स्वरा꣡जियम्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
genre M;; repeated line
Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
pr̥śanāyúvaḥ ← pr̥śanāyú- (nominal stem)
{case:NOM, gender:F, number:PL}
tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}
pŕ̥śnayaḥ ← pŕ̥śni- (nominal stem)
{case:NOM, gender:F, number:PL}
sómam ← sóma- (nominal stem)
{case:ACC, gender:M, number:SG}
śrīṇanti ← √śrī- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
dhenávaḥ ← dhenú- (nominal stem)
{case:NOM, gender:F, number:PL}
índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}
priyā́ḥ ← priyá- (nominal stem)
{case:NOM, gender:F, number:PL}
hinvanti ← √hi- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
sā́yakam ← sā́yaka- (nominal stem)
{case:ACC, gender:M, number:SG}
vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}
ánu ← ánu (invariable)
{}
svarā́jyam ← svarā́jya- (nominal stem)
{case:NOM, gender:N, number:SG}
vásvīḥ ← vásu- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
ताः । अ॒स्य॒ । पृ॒श॒न॒ऽयुवः॑ । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑यः ।
प्रि॒याः । इन्द्र॑स्य । धे॒नवः॑ । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
Hellwig Grammar
- tā ← tāḥ ← tad
- [noun], nominative, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- pṛśanāyuvaḥ ← pṛśanāyu
- [noun], nominative, plural, feminine
- somaṃ ← somam ← soma
- [noun], accusative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- śrīṇanti ← śrī
- [verb], plural, Present indikative
- “cook; boil; heat; cook; mix.”
- pṛśnayaḥ ← pṛśni
- [noun], nominative, plural, feminine
- “Pṛśni; beam.”
- priyā ← priyāḥ ← priya
- [noun], nominative, plural, feminine
- “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”
- indrasya ← indra
- [noun], genitive, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- dhenavo ← dhenavaḥ ← dhenu
- [noun], nominative, plural, feminine
- “cow; dhenu [word]; milk.”
- vajraṃ ← vajram ← vajra
- [noun], accusative, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- hinvanti ← hi
- [verb], plural, Present indikative
- “impel; send; spur; stimulate; urge.”
- sāyakaṃ ← sāyakam ← sāyaka
- [noun], accusative, singular, masculine
- “arrow; munj.”
- vasvīr ← vasvīḥ ← vasu
- [noun], nominative, plural, feminine
- “good; good; benign; vasu [word].”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- svarājyam ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svarājyam ← rājyam ← rājya
- [noun], accusative, singular, neuter
- “kingdom; kingship; sovereignty; rājya [word].”
सायण-भाष्यम्
ताः पूर्वोक्ताः अस्य इन्द्रस्य पृशनायुवः स्पर्शनकामाः पृश्नयः नानावर्णा गावः इन्द्रेण पातव्यं सोमं पयसा श्रीणन्ति मिश्रीकुर्वन्ति । इन्द्रस्य प्रियाः प्रीतिहेतुभूतास्ताः धेनवः सायकं शत्रूणामन्तकारकं वज्रम् आयुधं हिन्वन्ति शत्रुषु प्रेरयन्ति । इन्द्रो यथा शत्रुषु वज्रं प्रेरयति तथेन्द्रस्य मदमुत्पादयन्तीत्यर्थः । अन्यत् पूर्ववत् ॥ हिन्वन्ति । हिविः प्रीणनार्थः। इदित्त्वात् नुम् । सायकम् । षो अन्तकर्मणि’ । ण्वुलि आत्वे युगागमः ॥
Wilson
English translation:
“Desirous of his contact, those bridled cows dilute the Soma with their milk; the kine that are loved of Indra direct his destructive thunderbolt against his foes, abiding (in their stalls) expectant of his sovereignty.”
Jamison Brereton
These dappled ones, eager for caresses, prepare the soma for him. The milk-cows dear to Indra propel his mace, his missile.
– The good ones (cheer) on his sovereignty.
Jamison Brereton Notes
This verse contains another clue that the Maruts are the underlying referent.
The fem. subjects are identified as pṛ́śnayaḥ ‘dappled’, but pṛ́śni- is also the name of the Maruts’ mother. They would be called Pṛśnis here, just as they are regularly called Rudras, after their father Rudra. Note the phonetic figure pr̥śanāyúvaḥ … pṛ́śnayaḥ.
Griffith
Craving his touch the dappled kine mingle the Soma with their milk.
The milch-kine dear to Indra send forth his death-dealing thunderbolt, good in their own supremacy.
Geldner
Nach ihm liebesbrünstig mischen die scheckigen Kühe den Soma; die lieben Milchkühe des Indra spornen die Keule, sein Wurfgeschoß an. Die Guten jubeln seiner Selbstherrlichkeit zu.
Grassmann
Die Schecken schmiegen lüstern sich an ihn, dem Soma beigemischt, Die Kühe, die dem Indra lieb, befördern ihm sein Blitzgeschoss, lichthell in eigner Herrlichkeit.
Elizarenkova
Ласкаясь к нему, эти
Пестрые (коровы) смешивают сому (со своим молоком).
Милые дойные коровы Индры
Погоняют (его) дубину-пращу.
(Они,) благие, (ликуют) вслед его собственному царству.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृदास्तारपङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब फिर उससे सम्बन्धित गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (अस्य) इस (इन्द्रस्य) सूर्य वा सेना के अध्यक्ष की (पृशनायुवः) अपने को स्पर्श करनेवाली अर्थात् उलट-पलट अपना स्पर्श करना चाहती (पृश्नयः) स्पर्श करती और (प्रियाः) प्रसन्न करनेहारी (धेनवः) किरण वा गौ वा वाणी (सोमम्) ओषधि रस वा ऐश्वर्य को (श्रीणन्ति) सिद्ध करती और (सायकम्) दुर्गुणों को क्षय करनेहारे ताप वा शस्त्रसमूह को (हिन्वन्ति) प्रेरणा देती है (वस्वीः) और वे पृथिवी से सम्बन्ध करनेवाली (स्वराज्यम्) अपने राज्य के (अनु) अनुकूल होती है, उनको प्राप्त होओ ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे गोपाल की गौ जल रस को पी, घास को खा, निज सुख को बढ़ाकर, औरों के आनन्द को बढ़ाती है, वैसे ही सेनाध्यक्ष की सेना और सूर्य की किरण औषधियों से वैद्यकशास्त्र के अनुकूल वा उत्पन्न हुए परिपक्व रस को पीकर विजय और प्रकाश को करके आनन्द कराती हैं ॥ ११ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयमस्येन्द्रस्य याः पृशनायुवः पृश्नयः प्रिया धेनवः सोमं श्रीणन्ति सायकं वज्रं हिन्वन्ति वस्वीः स्वराज्यमनुभवन्ति ताः प्राप्नुत ॥ ११ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तत्सम्बन्धिगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ताः) उक्ता वक्ष्यमाणाश्च (अस्य) (पृशनायुवः) आत्मनः स्पर्शमिच्छन्त्यः। अत्र छान्दसो वर्णलोपो वेति सलोपः। (सोमम्) पदार्थरसमैश्वर्यं वा (श्रीणन्ति) पचन्ति (पृश्नयः) याः स्पृशन्ति ताः। अत्र घृणिपृश्नि० (उणा०४.५४) अनेनायं निपातितः। (प्रियाः) तर्पयन्ति ताः (इन्द्रस्य) सूर्यस्य वा सेनाध्यक्षस्य वा (धेनवः) किरणा गावो वाचो वा (वज्रम्) तापसमूहं किरणसमूहं वा (हिन्वन्ति) प्रेरयन्ति (सायकम्) स्यन्ति क्षयन्ति येन तम् (वस्वीः) पृथिवीसम्बन्धिन्यः (अनु) (स्वराज्यम्) ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा गोपालस्य धेनवो जलं पीत्वा घासं जग्ध्वा सुखं वर्धित्वाऽन्येषामानन्दं वर्धयन्ति, तथैव सेनाध्यक्षस्य सेनाः सूर्यस्य च किरणा ओषधीभ्यो वैद्यकशास्त्रसम्पादितं परिपक्वं वा रसं पीत्वा विजयं प्रकाशं वा कृत्वानन्दयन्ति ॥ ११ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जशी गोपालाची धेनू जल प्राशन करून स्वतःचे सुख वाढवून आनंदाची वृद्धी करते तसेच सेनाध्यक्षाची सेना सूर्यकिरणाच्या औषधीद्वारे वैद्यकशास्त्रानुसार उत्पन्न झालेला रस प्राशन करून प्रकाश प्राप्त करून विजय व आनंद मिळवून देते. ॥ ११ ॥
12 ता अस्य - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
मूलम् ...{Loading}...
ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे॑तसः ।
व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - पङ्क्तिः
Thomson & Solcum
ता꣡ अस्य न꣡मसा स꣡हः
सपर्य꣡न्ति प्र꣡चेतसः
व्रता꣡नि अस्य सश्चिरे
पुरू꣡णि पूर्व꣡चित्तये
व꣡स्वीर् अ꣡नु स्वरा꣡जियम्
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
genre M;; repeated line
Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
námasā ← námas- (nominal stem)
{case:INS, gender:N, number:SG}
sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}
tā́ḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:PL}
prácetasaḥ ← prácetas- (nominal stem)
{case:NOM, gender:F, number:PL}
saparyánti ← √sapary- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
saścire ← √sac- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
vratā́ni ← vratá- (nominal stem)
{case:NOM, gender:N, number:PL}
purū́ṇi ← purú- (nominal stem)
{case:NOM, gender:N, number:PL}
pūrvácittaye ← pūrvácitti- (nominal stem)
{case:DAT, gender:F, number:SG}
ánu ← ánu (invariable)
{}
svarā́jyam ← svarā́jya- (nominal stem)
{case:NOM, gender:N, number:SG}
vásvīḥ ← vásu- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
ताः । अ॒स्य॒ । नम॑सा । सहः॑ । स॒प॒र्यन्ति॑ । प्रऽचे॑तसः ।
व्र॒तानि॑ । अ॒स्य॒ । स॒श्चि॒रे॒ । पु॒रूणि॑ । पू॒र्वऽचि॑त्तये । वस्वीः॑ । अनु॑ । स्व॒ऽराज्य॑म् ॥
Hellwig Grammar
- tā ← tāḥ ← tad
- [noun], nominative, plural, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- namasā ← namas
- [noun], instrumental, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- sahaḥ ← sahas
- [noun], accusative, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
- saparyanti ← sapary
- [verb], plural, Present indikative
- “worship.”
- pracetasaḥ ← pracetas
- [noun], nominative, plural, feminine
- “intelligent; mindful; attentive; wise; apt; observant.”
- vratāny ← vratāni ← vrata
- [noun], accusative, plural, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- saścire ← sac
- [verb], plural, Perfect indicative
- “accompany; follow; company; obey; participate; enter.”
- purūṇi ← puru
- [noun], accusative, plural, neuter
- “many; much(a); very.”
- pūrvacittaye ← pūrva
- [noun]
- “aforesaid(a); antecedent; previous(a); first; eastern; former(a); pūrva [word]; age-old; anterior; bygone; fore(a); predictive; firstborn; easterly; instrumental.”
- pūrvacittaye ← cittaye ← citti
- [noun], dative, singular, feminine
- “purpose.”
- vasvīr ← vasvīḥ ← vasu
- [noun], nominative, plural, feminine
- “good; good; benign; vasu [word].”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- svarājyam ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svarājyam ← rājyam ← rājya
- [noun], accusative, singular, neuter
- “kingdom; kingship; sovereignty; rājya [word].”
सायण-भाष्यम्
प्रचेतसः प्रकृष्टज्ञानाः ताः गावः अस्य इन्द्रस्य सहः बलं नमसा स्वकीयेन पयोरूपेणान्नैन सपर्यन्ति परिचरन्ति । पुरूणि बहूनि अस्य इन्द्रस्य व्रतानि शत्रुवधादिरूपाणि वीर्यकर्माणि सश्चिरे सिषेविरे ज्ञायन्ते’ इत्यर्थः । किमर्थम् । पूर्वचित्तये युयुत्सूनां शत्रूणां पूर्वमेव प्रज्ञापनाय। अनेन युध्यमाना वृत्रादयः सर्वे मरणं प्राप्ताः किमर्थं भवद्भिः प्राणास्त्यज्यन्ते’ इति तेषां बोधनायेत्यर्थः । अन्यत् पूर्ववत् ॥ सश्चिरे। सश्च गतौ’। व्यत्ययेनात्मनेपदम् । पूर्वचित्तये । ‘ चिती संज्ञाने’ । भावे क्तिन् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
Wilson
English translation:
“These intelligent kine reverence his prowess with the adoration (of their milk); they celebrate his manly exploits as an example to later (adversaries); abiding (in their stalls), expectant of his sovereignty.”
Jamison Brereton
They, forethoughtful, serve his might with reverence.
They follow his many commandments, to be first in his thought.
– The good ones (cheer) on his sovereignty.
Griffith
With veneration, passing wise, honouring his victorious might,
They follow close his many laws to win them due preeminence, good in their
own supremacy.
Geldner
Sie huldigen ehrfürchtig seiner Macht, die Klugen; sie befolgen seine vielen Gebote, um seine erste Sorge zu sein. Die Guten jubeln seiner Selbstherrlichkeit zu.
Grassmann
Sie ehren seine Siegerkraft anbetend voller Achtsamkeit, Sie folgen seinen Satzungen, den mannichfachen auf den Wink, lichthell in eigner Herrlichkeit.
Elizarenkova
Они, прозорливые, чтут
Поклонением его силу.
Они следуют его многочисленным
Заветам, чтобы быть его первой мыслью.
(Они,) благие, (ликуют) вслед его собственному царству.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- विराडास्तारपङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करती हैं, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (स्वराज्यम्) अपने राज्य का सत्कार करता हुआ न्यायाधीश सबका पालन करता है, वैसे (अस्य) इस अध्यक्ष के (नमसा) अन्न वा वज्र के साथ वर्त्तमान (प्रचेतसः) उत्तम ज्ञानयुक्त सेना (सहः) बल को (सपर्यन्ति) सेवन करती हैं (याः) जो (अस्य) सेनाध्यक्ष के (पूर्वचित्तये) पूर्वज्ञान के लिये (पुरूणि) बहुत (व्रतानि) सत्यभाषण नियम आदि को (सश्चिरे) प्राप्त होती हैं (ताः) उन (वस्वीः) पृथिवी सम्बन्धियों को देशों के आनन्द भोगने के लिये सेवन करो ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि सामग्री बल और अच्छे नियमों के विना बहुत राज्य आदि के सुख नहीं प्राप्त होते, इस हेतु से यम-नियमों के अनुकूल जैसा चाहिये, वैसा इसका विचार करके विजय आदि धर्मयुक्त कर्मों को सिद्ध करें ॥ १२ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं यथा स्वराज्यमर्चन् न्यायाधीशः सर्वान् पालयति, तथाऽस्य नमसा सह वर्त्तमानाः प्रचेतसः सेनाः सहः सपर्यन्ति, या अस्य पूर्वचित्तये पुरूणि व्रतानि सश्चिरे ता वस्वीरनुमोदितुं सेवध्वम् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरेताः किं कुर्वन्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ताः) (अस्य) प्रतिपादितस्य (नमसा) अन्नेन वज्रेण वा (सहः) बलम् (सपर्यन्ति) सेवन्ते (प्रचेतसः) प्रकृष्टं चेतो विज्ञानं यासां ताः (व्रतानि) नियमानुगतानि धर्म्याणि कर्माणि (अस्य) (सश्चिरे) गच्छन्ति (पुरूणि) बहूनि (पूर्वचित्तये) पूर्वेषां संज्ञानाय संज्ञापनाय वा (वस्वीः) (अनु) (स्वराज्यम्) इति पूर्ववत् ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्नहि सामग्र्या बलेन नियमैर्विनाऽनेकानि राज्यादीनि सुखानि सम्पद्यन्ते तस्माद् यमनियमानामानुयोग्यमेतत्सर्वं संचिन्त्य विजयादीनि कर्माणि साधनीयानि ॥ १२ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सामग्री, बल व चांगले नियम याशिवाय अनेक राज्यांचे सुख प्राप्त होऊ शकत नाही. यामुळे माणसांनी यमनियमाच्या अनुकूल वागून विजयप्राप्ती इत्यादी धर्मयुक्त कार्य करावे. ॥ १२ ॥
13 इन्द्रो दधीचो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ॥
मूलम् ...{Loading}...
इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः ।
ज॒घान॑ नव॒तीर्नव॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रो दधीचो꣡ अस्थ꣡भिर्
वृत्रा꣡णि अ꣡प्रतिष्कुतः
जघा꣡न नवती꣡र् न꣡व
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
asthábhiḥ ← asthán- (nominal stem)
{case:INS, gender:N, number:PL}
dadhīcáḥ ← dadhyáñc- (nominal stem)
{case:GEN, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ápratiṣkutaḥ ← ápratiṣkuta- (nominal stem)
{case:NOM, gender:M, number:SG}
vr̥trā́ṇi ← vr̥trá- (nominal stem)
{case:NOM, gender:N, number:PL}
jaghā́na ← √han- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
náva ← náva- 1 (nominal stem)
{case:ACC, gender:M, number:PL}
navatī́ḥ ← navatí- (nominal stem)
{case:ACC, gender:F, number:PL}
पद-पाठः
इन्द्रः॑ । द॒धी॒चः । अ॒स्थऽभिः॑ । वृ॒त्राणि॑ । अप्र॑तिऽस्कुतः ।
ज॒घान॑ । न॒व॒तीः । नव॑ ॥
Hellwig Grammar
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- dadhīco ← dadhīcaḥ ← dadhyac
- [noun], genitive, singular, masculine
- “Dadhyac.”
- asthabhir ← asthabhiḥ ← asthi
- [noun], instrumental, plural
- “bone; kernel; shell; seed; asthi [word].”
- vṛtrāṇy ← vṛtrāṇi ← vṛtra
- [noun], accusative, plural, neuter
- “enemy.”
- apratiṣkutaḥ ← apratiṣkuta
- [noun], nominative, singular, masculine
- “unhampered; unrestrained; unchallenged.”
- jaghāna ← han
- [verb], singular, Perfect indicative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- navatīr ← navatīḥ ← navati
- [noun], accusative, plural, feminine
- “ninety; navati [word].”
- nava ← navan
- [noun], accusative, singular, neuter
- “nine.”
सायण-भाष्यम्
अत्र शाट्यायनिन इतिहासमाचक्षते - आथर्वणस्य दधीचो जीवतो दर्शनेनासुराः पराबभूवुः । अथ तस्मिन् स्वर्गतेऽसुरैः पूर्णा पृथिव्यभवत् । अथेन्द्रः तैरसुरैः सह योद्धुमशक्नुवंस्तमृषिमन्विच्छन् स्वर्गं गत इति शुश्राव । अथ पप्रच्छ तत्रत्यान् नेह किमस्य किंचित्परिशिष्टमङ्गमस्तीति । तस्मा अवोचन् अस्त्येतदाश्वं शीर्षं येन शिरसाश्विभ्यां मधुविद्यां प्राब्रवीत् । तत्तु न विद्म यत्राभवदिति । पुनरिन्द्रोऽब्रवीत् । तदन्विच्छतेति । तद्धान्वैषिषुः । तच्छर्यणावत्यनुविद्याजहुः । शर्यणावद्ध वै नाम कुरुक्षेत्रस्य जघनार्धै सरः स्यन्दते । तस्य शिरसोऽस्थिभिरिन्द्रोऽसुराञ्जघान’ इति । अप्रतिष्कुतः परैरप्रतिशब्दितः प्रतिकूलशब्दरहितः इन्द्रः आथर्वणस्य दधीचः एतत्संज्ञकस्य ऋषेः अस्थभिः अश्वशिरःसंबन्धिभिरस्थिभिः नवतीर्नव नवसंख्याका नवतीर्दशोत्तराष्टशतसंख्याकाः । तथा हि। लोकत्रयवर्तिनो देवाञ्जेतुमादावासुरी माया त्रिधा संपद्यते । त्रिविधा अतीतानागतवर्तमानकालभेदेन तत्कालवर्तिनो देवाञ्जेतुं पुनरपि प्रत्येकं त्रिगुणिता भवति । एवं नव संपद्यते । पुनरप्युत्साहादिशक्तित्रयरूपेण त्रैगुण्ये सति सप्तविंशतिः संपद्यते। पुनः सात्विकादिगुणत्रयभेदेन त्रैगुण्ये सत्येकोत्तराशीतिः संपद्यते । एवं चतुर्भिस्त्रिकैर्गुणिताया मायाया दशसु दिक्षु प्रत्येकमवस्थाने सति नव नवतयः संपद्यन्ते । एवंविधमायारूपाणि वृत्राणि आवरकाण्यसुरजातानि जघान हतवान् ॥ दधीचः । दधि अञ्चतीति दध्यङ्। अञ्चतेः ‘ ऋत्विक् ’ इत्यादिना क्विन् । अनिदिताम्’ इति नलोपः । षष्ठ्येकवचने ‘अचः ’ इति अकारलोपे ‘चौ ’ इति दीर्घत्वम् । उदात्तनिवृत्तिस्वरेण विभक्त्युदात्तत्वे प्राप्ते तदपवादतया • चौ ’ इति पूर्वपदस्य अन्तोदात्तत्वं प्राप्तम् ‘अञ्चेश्छन्दस्यसर्वनामस्थानम् ’ ( पा. सू. ६. १. १७० ) इति पुनर्विभक्त्युदात्तत्वविधानेन तद्बाध्यते । अस्थभिः । छन्दस्यपि दृश्यते’ ( पा. सू. ७. १. ७६ ) इति अनजादावपि अस्थिशब्दस्य अनङादेशः स चोदात्तः ॥
Wilson
English translation:
“Indra, with the bones of Dadhīci, slew ninety times nine Vṛtras.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Dadhyañc = Dadhīca and Dadhīci, a sage. His bones formed the thunderbolt of Indra. dadhyañc, son of Atharvan, like the asuras, was intimidated and tranquilized by his appearance; but, when he went to svarga, the asuras overspread the whole earth. Indra, inquiring what had become of him and if something of him was left behind, was told that the horse’s head with which he had at one time taught the madhuvidyā to the aśvins, was somewhere in existence, but no one knew where. After a searth, it was found in the lake Śaryaṇāvat, near Kurukṣetra. With the bones of the skull, Indra slew the asuras (i.e. foiled the nine times ninety or eight hundred and ten, strategems or devices of the asuras or Vṛtras]. The number is accounted for by the legend that in the beginning, the āsurī māyā (demoniac illusion) was practised in the three worlds, for three periods (past, present, and future), thus becoming nine-fold; each was exerted with three śaktis or energies, thus becoming twenty seven; each was again modified by the three guṇas, thus becoming eighty-one; the scene of their display extended to each of the ten regions of space, thus becoming the nine times ninety of the text, or 810
Jamison Brereton
With the bones of Dadhyañc unrepulsable Indra
smashed the nine and ninety obstacles.
Jamison Brereton Notes
The use of the bones of Dadhyañc as a vajra-substitute is a particularly puzzling part of this puzzling version of the Dadhyañc myth. The appearance of this motif in the JB and MBh versions (see Geldner n. on vss. 13-15) seems to me an afterthe-fact rationalization of the verse here.
Griffith
With bones of Dadhyac for his arms, Indra, resistless in attack,
Struck nine-and-ninety Vrtras dead.
Geldner
Indra hat mit den Knochen des Dadhyanc unbehindert die neunmal neunzig Feinde erschlagen.
Grassmann
Mit Dadhiank’s Gebeinen schlug, Indra, dem niemand widersteht, Die neunundneunzig Feinde todt.
Elizarenkova
Индра костями Дадхьянча
Беспрепятственно убил
Девяносто девять врагов.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस राजा के कृत्य का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापते ! जैसे (अप्रतिष्कुतः) सब ओर से स्थिर (इन्द्रः) सूर्यलोक (अस्थभिः) अस्थिर किरणों से (नव नवतीः) निन्नानवें प्रकार के दिशाओं के अवयवों को प्राप्त हुए (दधीचः) जो धारण करनेहारे वायु आदि को प्राप्त होते हैं, उन (वृत्राणि) मेघ के सूक्ष्म अवयव रूप जलों को (जघान) हनन करता है, वैसे तू अनेक अधर्मी शत्रुओं का हनन कर ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ वाचकलुप्तोपमालङ्कार है। वही सेनापति होने के योग्य होता है, जो सूर्य के समान दुष्ट शत्रुओं का हन्ता और अपनी सेना का रक्षक है ॥ १३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सेनेश ! यथाप्रतिष्कुत इन्द्रोऽस्थभिर्नवनवतीर्दधीचो वृत्राणि कणीभूतानि जलानि जघान हन्ति तथा शत्रून् हिन्धि ॥ १३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तस्य कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) सूर्यलोकः (दधीचः) ये दधीन् वाय्वादीनञ्चन्ति तान् (अस्थभिः) अस्थिरैश्चञ्चलैः किरणचलनैः। अत्र छन्दस्यपि दृश्यते। (अष्टा०७.१) अनेनानङादेशः। (वृत्राणि) वृत्रसंबन्धिभूतानि जलानि (अप्रतिष्कुतः) असंचलितः (जघान) हन्ति (नवतीः) नवतिसंख्याकाः (नव) नव दिशामवयवाः ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः स एव सेनापतिः कार्यो यः सूर्यवच्छत्रूणां हन्ता स्वसेनारक्षकोऽस्तीति वेद्यम् ॥ १३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. तोच सेनापती होण्यायोग्य असतो. जो सूर्याप्रमाणे दुष्ट शत्रूंचा हन्ता व आपल्या सेनेचा रक्षक असतो. ॥ १३ ॥
14 इच्छन्नश्वस्य यच्छिरः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छर्य॒णाव॑ति ॥
मूलम् ...{Loading}...
इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् ।
तद्वि॑दच्छर्य॒णाव॑ति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
इछ꣡न्न् अ꣡श्वस्य य꣡च् छि꣡रः
प꣡र्वतेषु अ꣡पश्रितम्
त꣡द् विदच् छर्यणा꣡वति
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
áśvasya ← áśva- (nominal stem)
{case:GEN, gender:M, number:SG}
ichán ← √iṣ- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
śíraḥ ← śíras- ~ śīrṣán- (nominal stem)
{case:ACC, gender:N, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ápaśritam ← √śri- (root)
{case:NOM, gender:N, number:SG, non-finite:PPP}
párvateṣu ← párvata- (nominal stem)
{case:LOC, gender:M, number:PL}
śaryaṇā́vati ← śaryaṇā́vant- (nominal stem)
{case:LOC, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
vidat ← √vid- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
इ॒च्छन् । अश्व॑स्य । यत् । शिरः॑ । पर्व॑तेषु । अप॑ऽश्रितम् ।
तत् । वि॒द॒त् । श॒र्य॒णाऽव॑ति ॥
Hellwig Grammar
- icchann ← icchan ← iṣ
- [verb noun], nominative, singular
- “desire; recommend; approve; seek; call; search; try; prefer; love; commend; assent; permit; choose.”
- aśvasya ← aśva
- [noun], genitive, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- yacchiraḥ ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- yacchiraḥ ← śiraḥ ← śiras
- [noun], accusative, singular, neuter
- “head; top; peak; battlefront; śiras [word]; beginning; skull.”
- parvateṣv ← parvateṣu ← parvata
- [noun], locative, plural, masculine
- “mountain; Parvata; parvata [word]; Parvata; Parvata; rock; height.”
- apaśritam ← apaśri ← √śri
- [verb noun], accusative, singular
- “withdraw.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vidaccharyaṇāvati ← vidat ← vid
- [verb], singular, Aorist inj. (proh.)
- “find; detect; marry; get; think.”
- vidaccharyaṇāvati ← śaryaṇāvati ← śaryaṇāvant
- [noun], locative, singular, masculine
सायण-भाष्यम्
पर्वतेषु पर्ववत्सु गिरिषु अपश्रितम् अपगत्य स्थितम् अश्वस्य अश्वसंबन्धि दधीचः यच्छिरः इच्छन् इन्द्रो वर्तते शर्यणावति एतत्संज्ञे सरसि तत् शिरः विदत् अज्ञासीत् । ज्ञात्वा तदाहृत्य तदीयैरस्थिभिर्वृत्राणि जघानेति पूर्वस्यामृचि संबन्धः ॥ इच्छन् । इषु इच्छायाम् ’ । तुदादित्वात् शप्रत्ययः । विदत् । वेत्तेर्लुङि व्यत्ययेन च्लेः अङादेशः । शर्यणावति । शर्यणा नाम देशाः। तेषामदूरभवं सरः शर्यणावत् । मध्वादिषु शर्यणशब्दस्य पाठात् मध्वादिभ्यश्च ’ (पा. सू. ४. २.८६) इति चातुरर्थिको मतुप् ।’ संज्ञायाम्’ इति मतुपो वत्वम् । ‘मतौ बह्वचोऽनजिरादीनाम् ’ (पा. सू. ६. ३. ११९ ) इति दीर्घः ॥
Wilson
English translation:
“Wishing for the horse’s head hidden in the mountains, he found is Śaryaṇāvat.”
Jamison Brereton
The head of the horse that he was seeking set away in the mountains, that he found in the reed-filled (lake?).
Jamison Brereton Notes
The syntax of this verse is somewhat unclear. I take ab as a rel. clause with the pres. part. ichán functioning as the main verb and an unusual, indeed disturbing, position of the rel. pron. yád (we might expect *ichán yád áśvasya …), which is then picked up by tád in the main clause of c. Most other tr. take ichán as part of the main clause and the yád as the marker of an embedded rel. cl.: roughly “seeking the head of the horse, which was set away in the mountains, he found it…” But not only would I prefer not to allow embedded relatives in the RV, but the position of yád makes this interpretation difficult, too (expect *ichánn áśvasya śíraḥ yád …?).
Griffith
He, searching for the horse’s head, removed among the mountains, found
At Saryanavan what he sought.
Geldner
Als er den Kopf des Pferdes, der im Gebirg versteckt war, suchte, fand er ihn in Saryanavat.
Grassmann
Verlangend nach des Rosses Haupt, das in den Bergen sich versteckt, Fand er’s am somareichen Ort.
Elizarenkova
Ища голову коня,
Которая была спрятана в горах,
Он нашел ее у Шарьянавата.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (इन्द्रः) सूर्य (अश्वस्य) शीघ्रगामी मेघ का (यत्) जो (शर्यणावति) आकाश में (पर्वतेषु) पहाड़ वा मेघों में (अपश्रितम्) आश्रित (शिरः) उत्तमाङ्ग के समान अवयव है, उसको छेदन करता है, वैसे शत्रु की सेना के उत्तमाङ्ग के नाश की (इच्छन्) इच्छा करता हुआ सुखों को सेनापति (विदत्) प्राप्त होवे ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य आकाश में रहनेहारे मेघ का छेदन कर भूमि में गिराता है, वैसे पर्वत और किलों में भी रहनेहारे दुष्ट शत्रु का हनन करके भूमि में गिरा देवे, इस प्रकार किये विना राज्य की व्यवस्था स्थिर नहीं हो सकती ॥ १४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथेन्द्रोऽश्वस्य यच्छर्यणावति पर्वतेष्वपश्रितं शिरोऽस्ति तज्जघान हन्ति तद्वच्छत्रुसेनाया उत्तमाङ्गं छेत्तुमिच्छन् सुखानि विदल्लभेत् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इच्छन्) (अश्वस्य) आशुगामिनः (यत्) (शिरः) उत्तमाङ्गम् (पर्वतेषु) शैलेषु मेघावयवेषु वा (अपश्रितम्) आसेवितम् (तत्) (विदत्) विद्यात् (शर्यणावति) शर्यणोऽन्तरिक्षदेशस्तस्यादूरभवे। अत्र मध्वादिभ्यश्च। (अ०। ४.२.८३) अनेन मतुप् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्योऽन्तरिक्षमाश्रितं मेघं छित्त्वा भूमौ निपातयति, तथैव पर्वतदुर्गाश्रितमपि शत्रुं हत्वा भूमौ निपातयेत् नैवं विना राज्यव्यवस्था स्थिरा भवितुं शक्या ॥ १४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य आकाशातील मेघाचे छेदन करून त्याला भूमीवर पाडतो तसे पर्वतावर व किल्ल्यावर राहणाऱ्या दुष्ट शत्रूंचे हनन करून भूमीवर शयन करवावे. असे केल्याशिवाय राज्य व्यवस्था स्थिर होऊ शकत नाही. ॥ १४ ॥
15 अत्राह गोरमन्वत - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
मूलम् ...{Loading}...
अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡त्रा꣡ह गो꣡र् अमन्वत
ना꣡म त्व꣡ष्टुर् अपीचि꣡यम्
इत्था꣡ चन्द्र꣡मसो गृहे꣡
Vedaweb annotation
Strata
Normal on metrical evidence alone
Pāda-label
genre M
genre M
genre M
Morph
áha ← áha (invariable)
{}
amanvata ← √man- 1 (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
átra ← átra (invariable)
{}
góḥ ← gáv- ~ gó- (nominal stem)
{case:INS, gender:F, number:SG}
apīcyàm ← apīcyà- (nominal stem)
{case:ACC, gender:N, number:SG}
nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
tváṣṭuḥ ← tváṣṭar- (nominal stem)
{case:GEN, gender:M, number:SG}
candrámasaḥ ← candrámas- (nominal stem)
{case:GEN, gender:M, number:SG}
gr̥hé ← gr̥há- (nominal stem)
{case:LOC, gender:M, number:SG}
itthā́ ← itthā́ (invariable)
{}
पद-पाठः
अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् ।
इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥
Hellwig Grammar
- atrāha ← atra
- [adverb]
- “now; there; then; then; there; here; here; in the following; alternatively; now.”
- atrāha ← āha ← ah
- [verb], singular, Perfect indicative
- “describe; state; say; enumerate; call; name; teach; tell; deem; explain; say; define.”
- gor ← goḥ ← go
- [noun], genitive, singular, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- amanvata ← man
- [verb], plural, Imperfect
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- nāma ← nāman
- [noun], accusative, singular, neuter
- “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”
- tvaṣṭur ← tvaṣṭuḥ ← tvaṣṭṛ
- [noun], genitive, singular, masculine
- “Tvaṣṭṛ; Viśvakarman; sun.”
- apīcyam ← apīcya
- [noun], accusative, singular, neuter
- “secret; hidden; cryptic.”
- itthā
- [adverb]
- “thus; here.”
- candramaso ← candramasaḥ ← candramas
- [noun], genitive, singular, masculine
- “moon; Candra; candramas.”
- gṛhe ← gṛha
- [noun], locative, singular, neuter
- “house; palace; temple; home; place; family; family; stable.”
सायण-भाष्यम्
अत्राह अस्मिन्नेव गोः गन्तुः चन्द्रमसो गृहे मण्डले त्वष्टुः दीप्तस्यादित्यस्य संबन्धि अपीच्यं रात्रावन्तर्हितं स्वकीयं यत् नाम तेजः तदादित्यस्य रश्मयः इत्था इत्थमनेन प्रकारेण अमन्वत अजानन् । उदकमये स्वच्छे चन्द्रबिम्बे सूर्यकिरणाः प्रतिफलन्ति । तत्र प्रतिफलिताः किरणाः सूर्ये यादृशीं संज्ञां लभन्ते तादृशीं चन्द्रेऽपि वर्तमाना लभन्ते इत्यर्थः । एतदुक्तं भवति । यद्रात्रावन्तर्हित सौरं तेजस्तच्चन्द्र मण्डलं प्रविश्य अहनीव नैशं तमो निवार्य सर्वं प्रकाशयति । ईदृग्भूततेजसा युक्तः सूर्यश्च इन्द्र एव द्वादशस्वादित्येष्विन्द्रस्यापि परिगणितत्वात् । अतोऽहोरात्रयोः प्रकाशक इन्द्र एवेतीन्द्रस्तुतेः प्रतीयमानत्वादिन्द्रो देवतेत्येतदुपपन्नं भवति । ईदृग्भूतस्य तेजस आश्रयत्वेन चन्द्रमसः प्राधान्यविवक्षया चान्द्रमस्यामिष्टौ विनियोगोऽप्युपपद्यते । अत्र निरुक्तम् - ’ अथाप्यस्यैको रश्मिश्चन्द्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यमादित्यतोऽस्य दीप्तिर्भवतीति । सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्व इत्यपि निगमो भवति । सोऽपि गौरुच्यते । अत्राह गौरमन्वतेति’ (निरु. २. ६.), ‘ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यमपचितमपगतमपिहितमन्तर्हितं वा ’ ( निरु. ४. २५ ) इति ॥ अमन्वत । “ मनु अवबोधने’ । अपीच्यम् । अपपूर्वात् चिनोतेः “ अघ्न्यादयश्च’ ( उ. सू. ४. ५५१) इति निपातनात् यत् । अत एवाभिमतरूपसिद्धिः। यद्वा । अपिपूर्वात् अञ्चतेः “ ऋत्विक्° ’ इत्यादिना क्विन् ।’ अनिदिताम्’ इति नलोपः । अपिगते निगते भवमपीच्यम् । ‘भवे छन्दसि ’ इति यत् । ‘ अचः’ इति अकारलोपे ‘ चौ ’ इति दीर्घत्वम् । तित्स्वरितः । ‘ अपीच्योऽप्रकाशः’ इति भट्टभास्करमिश्रः । इत्था । इदंशब्दात् ’ था हेतौ च च्छन्दसि । इति प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दो नानुवर्तते" तदानीम् इदमस्थमुः ’ ( पा. सू. ५. ३. २४ ) इति थमुप्रत्ययः । अव्ययादाप्सुपः ’ ( पा. सू. २. ४. ८२ ) इति सुब्लुकं बाधित्वा ‘सुपां सुलुक्’ ’ इति डादेशः । चन्द्रमसः । चन्द्रमाह्लादनं मिमीते निर्मिमीते इति चन्द्रमाः। ‘चन्द्रे माङो डित् ’ ( उ. सु. ४.६६७ ) इति असिप्रत्ययः । दासीभारादिषु पठितत्वात् पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च ‘स्फायितञ्चि’ ’ इत्यादिना रक्प्रत्ययान्तमन्तोदात्तम् ॥ ॥७॥
Wilson
English translation:
“The (solar rays) found on this occasion the light of Tvaṣṭā verily concealed in the mansion of the moving moon.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The text has only ’they found’; Āditya-raśmayaḥ, rays of the sun is added. Tvaṣṭā = the Sun, an Āditya; also, identified with Indra, to whom the hymn is addressed. ‘The rays of the sun are reflected back in the bright watery orb of the moon’; ’the solar radiance, concealed by the night, enters into the moon, and thus dispels darkness by night, as well as by day’. One ray of the sun (that named śuṣumnā lights up the moon; therefore, moon’s light is derived from the sun (Nirukta 2,6)(cf. Viṣṇu Purāṇa 36)
Jamison Brereton
Right there they thought of the secret name of the cow of Tvaṣṭar— likewise in the house of the moon.
Jamison Brereton Notes
I confess myself to be entirely baffled by this verse, though the grammar is straightforward. Geldner’s reconstruction of the mythology (n. to vs. 15) is not entirely compelling, nor is that found in Witzel Gotō.
Griffith
Then verily they recognized the essential form of Tvastar’s Bull,
Here in the mansion of the Moon.
Geldner
Da erinnerten sie sich an den geheimen Namen der Kuh des Tvastri daselbst im Hause des Mondes
Grassmann
Dort fanden sie das Wesen auf des Stiers, den Tvaschtar hielt versteckt. Dort endlich in des Mondes Haus.
Elizarenkova
Тут и вспомнили они
Тайное имя коровы Тваштара,
(Которая находилась) как раз в доме луны.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब राजा का सूर्य के समान करने योग्य कर्म का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (अत्र) इस जगत् में (नाम) प्रसिद्ध (गौः) पृथिवी और (चन्द्रमसः) चन्द्रलोक के मध्य में (त्वष्टुः) छेदन करनेहारे सूर्य का (अपीच्यम्) प्राप्त होनेवालों में योग्य प्रकाशरूप व्यवहार है (इत्था) इस प्रकार (अमन्वत) मानते हैं, वैसे (अह) निश्चय से जाके (गृहे) घरों में न्यायप्रकाशार्थ वर्त्तो ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को जानना चाहिये कि ईश्वर की विद्यावृद्धि की हानि और विपरीतता नहीं हो सकती। सब काल सब क्रियाओं में एकरस सृष्टि के नियम होते हैं। जैसे सूर्य का पृथिवी के साथ आकर्षण और प्रकाश आदि सम्बन्ध हैं, वैसे ही अन्य भूगोलों के साथ हैं। क्योंकि ईश्वर से स्थिर किये नियम का व्यभिचार अर्थात् भूल कभी नहीं होती ॥ १५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजादयो मनुष्या ! यूयं यथाऽत्र नाम गोश्चन्द्रमसस्त्वष्टुरपीच्यमस्तीत्थामन्वत तथाऽह न्यायप्रकाशाय प्रजागृहे वर्त्तध्वम् ॥ १५ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ राज्ञः सूर्यवत्कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अत्र) अस्मिञ्जगति (अह) विनिग्रहे (गोः) पृथिव्याः (अमन्वत) मन्यन्ते (नाम) प्रसिद्धं रचनं नामकरणं वा (त्वष्टुः) मूर्तद्रव्यछेदकस्य (अपीच्यम्) येऽप्यञ्चन्ति प्राप्नुवन्ति तेषु साधुम् (इत्था) अनेन हेतुना (चन्द्रमसः) चन्द्रलोकादेः (गृहे) स्थाने ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्ज्ञातव्यमीश्वरविद्यावृद्ध्योर्हानिर्विपरीतता भवितुं न शक्या, सर्वेषु कालेषु सर्वासु क्रियास्वेकरससृष्टिनियमा भवन्ति। यथा सूर्यस्य पृथिव्या सहाकर्षणप्रकाशादिसम्बन्धाः सन्ति, तथैवान्यभूगोलैः सह सन्ति। कुत ईश्वरेण संस्थापितस्य नियमस्य व्यभिचारो न भवति ॥ १५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी हे जाणावे की ईश्वरीय विद्यावृद्धीमध्ये नुकसान किंवा विपरीतता असू शकत नाही. सर्व काळी सर्व क्रियेत सृष्टीचे नियम एकसारखे असतात. जसा सूर्याचा पृथ्वीबरोबर आकर्षण व प्रकाश इत्यादी संबंध असतो तसाच इतर भूगोलाबरोबर ही असतो. कारण ईश्वराच्या स्थिर नियमांचे उल्लंघन होऊ शकत नाही किंवा कधी चूक होऊ शकत नाही. ॥ १५ ॥
16 को अद्य - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
मूलम् ...{Loading}...
को अ॒द्य यु॑ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दुर्हृणा॒यून् ।
आ॒सन्नि॑षून्हृ॒त्स्वसो॑ मयो॒भून्य ए॑षां भृ॒त्यामृ॒णध॒त्स जी॑वात् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
को꣡ अद्य꣡ युङ्क्ते धुरि꣡ गा꣡ ऋत꣡स्य
शि꣡मीवतो भामि꣡नो दुर्हृणायू꣡न्
आस꣡न्निषून् हृत्सुव꣡सो मयोभू꣡न्
य꣡ एषाम् भृत्या꣡म् ऋण꣡धत् स꣡ जीवात्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
adyá ← adyá (invariable)
{}
dhurí ← dhúr- (nominal stem)
{case:LOC, gender:F, number:SG}
gā́ḥ ← gáv- ~ gó- (nominal stem)
{case:ACC, gender:M, number:PL}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
yuṅkte ← √yuj- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
bhāmínaḥ ← bhāmín- (nominal stem)
{case:ACC, gender:M, number:PL}
durhr̥ṇāyū́n ← durhr̥ṇāyú- (nominal stem)
{case:ACC, gender:M, number:PL}
śímīvataḥ ← śímīvant- (nominal stem)
{case:ACC, gender:M, number:PL}
āsánniṣūn ← āsánniṣu- (nominal stem)
{case:ACC, gender:M, number:PL}
hr̥tsvásaḥ ← hr̥tsvás- (nominal stem)
{case:ACC, gender:M, number:PL}
mayobhū́n ← mayobhú- (nominal stem)
{case:ACC, gender:M, number:PL}
bhr̥tyā́m ← bhr̥tí- (nominal stem)
{case:LOC, gender:F, number:SG}
eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}
jīvāt ← √jīv- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
r̥ṇádhat ← √r̥dh- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
पद-पाठः
कः । अ॒द्य । यु॒ङ्क्ते॒ । धु॒रि । गाः । ऋ॒तस्य॑ । शिमी॑ऽवतः । भा॒मिनः॑ । दुः॒ऽहृ॒णा॒यून् ।
आ॒सन्ऽइ॑षून् । ह॒त्सु॒ऽअसः॑ । म॒यः॒ऽभून् । यः । ए॒षा॒म् । भृ॒त्याम् । ऋ॒णध॑त् । सः । जी॒वा॒त् ॥
Hellwig Grammar
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- yuṅkte ← yuj
- [verb], singular, Present indikative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- dhuri ← dhur
- [noun], locative, singular, feminine
- “yoke; dhur [word].”
- gā ← gāḥ ← go
- [noun], accusative, plural, masculine
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- śimīvato ← śimīvataḥ ← śimīvat
- [noun], accusative, plural, masculine
- “mighty.”
- bhāmino ← bhāminaḥ ← bhāmin
- [noun], accusative, plural, masculine
- “passionate.”
- durhṛṇāyūn ← durhṛṇāyu
- [noun], accusative, plural, masculine
- “begrudging.”
- āsanniṣūn ← āsanniṣu
- [noun], accusative, plural, masculine
- hṛtsvaso ← hṛtsvasaḥ ← hṛtsvas
- [noun], accusative, plural, masculine
- mayobhūn ← mayobhu
- [noun], accusative, plural, masculine
- ya ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- eṣām ← idam
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- bhṛtyām ← bhṛtyā
- [noun], accusative, singular, feminine
- ṛṇadhat ← ṛdh
- [verb], singular, Present conjunctive (subjunctive)
- “boom; stick to.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- jīvāt ← jīv
- [verb], singular, Present conjunctive (subjunctive)
- “survive; be; exist; live on; dwell.”
सायण-भाष्यम्
अद्य अस्मिन् कर्मणि ऋतस्य गच्छतः इन्द्रसंबन्धिनो रथस्य धुरि अश्ववहनप्रदेशे गाः गतिमतोऽश्वान् कः युङ्क्ते को नाम नियोक्तुं शक्नोति । न कोऽपीत्यर्थः । कीदृशानश्वान् । शिमीवतः वीर्यकर्मोपेतान् भामिनः तेजसा युक्तान् दुर्हृणायून् परैर्दुःसहेन क्रोधेन युक्तान् । हृणीयतिः क्रुध्यतिकर्मा । असन्निषून् येषामासनि आस्ये मुखप्रदेशे शत्रूणां प्रहरणार्थमिषवो बाणा बद्धास्तान हृत्स्वसः । हृत्सु शत्रूणां हृदयेष्वस्यन्ति स्वकीयं पादं क्षिपन्तीति हृत्स्वसः। मयोभून् मयसः सुखस्य भावयितॄन्। स्वकीयानां सुखप्रदानित्यर्थः । यः यजमानः एषाम् ईदृशानामश्वानां भृत्यां भरणक्रियां रथवाहनक्रियाम् ऋणधत् समर्धयति स्तौतीति यावत् । सः यजमानः जीवात जीवनवान्भवेत् ॥ यद्वा । क इति प्रजापतिरुच्यते । ‘ को वै नाम प्रजापतिः’ इति श्रुतेः । ऋतस्य यज्ञस्य धुरि निर्वाहे गा वेदरूपान् वाग्विशेषान् अद्येदानीं युङ्क्ते संयोजयति । कीदृशान् । शिमीवतः प्रतिपाद्यैः कर्मभिर्युक्तान् भामिनः उज्ज्वलान् दुहृणायून् । हृणीयतिर्हानिकर्मा । हातुमशक्यान् वेदाध्ययनस्य नित्यत्वात्। आसन्निषून् आसनि आस्ये इषुरेषणं गमनमुच्चारणं येषां तान् हृत्स्वसो हृत्सु हृदयेषु दीप्यमानान् । प्रकाशमानानित्यर्थः । मयोभून् मयसोऽध्ययनप्रभवस्य सुखसाधनस्यादृष्टस्य भावयितॄन् । यो यजमान एषां वचसां भृत्यां भरणक्रियाम् ऋणधत् ऋद्धिमतीं करोति स जीवात् स एव जीवति । अन्ये जीवन्मृता इत्यर्थः ॥ दुर्हृणायून् । “ हृणीङ् लज्जायाम् ’ । कण्ड्वादित्वात् यक् । बहुलवचनात् अस्मात् उण्प्रत्ययः । अतो लोपे सति वर्णव्यापत्त्या आकारः । मृगय्वादिर्वा द्रष्टव्यः । आसन्निषून! ‘पद्दन्’ इत्यादिना आस्यशब्दस्य आसन्नादेशः । ‘ इष गतौ ’ इत्यस्मात् “ इषेः किच्च’ (उ. सू. १. १३ ) इति उप्रत्ययः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । हृत्स्वसः। असु क्षेपणे ‘। अस गतिदीप्त्यादानेषु । ‘ क्विप् च ’ इति क्विप् ।’ तत्पुरुषे कृति बहुलम्’ इति अलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । मयोभून् । व्यत्ययेन ह्रस्वत्वम् । यद्वा । ‘ मितद्र्वादिभ्य उपसंख्यानम् ’ ( पा. सू. ३. २. १८०, १ ) इति डुप्रत्ययः । भृत्याम् । भृञ् भरणे ‘। ‘ संज्ञायां समजनिषद° ’ ( पा. सू. ३. ३. ९९ ) इति क्यप् । ‘ उदात्तः’ इत्यनुवृत्तेः प्रत्ययस्योदात्तत्वम् । ऋणधत् । ‘ ऋधु वृद्धौ ‘। लेटि व्यत्ययेन श्नम् । ‘ लेटोऽडाटौ ’ इति अड़ागमः । ‘ इतश्च लोपः’ इति इकारलोपः । जीवात् । ‘ जीव प्राणधारणे’। पूर्ववत् लेटि आडागमः ॥
Wilson
English translation:
“Who yokes todya to the pole of the car (of Indra) his vigorous and radiant steeds, whose fury is unbearable, in whose mouths are arrows, who trample on the hearts (of enemies), who give happiness (to friends). (The sacrificer) who praises their (performance of their) duties obtains (long) life.”
Jamison Brereton
Who today yokes the cattle to the chariot-pole of truth—the vehement, wrathful, very angry ones,
with arrows in their mouths, shooting at the heart, but embodying joy? Whoever will succeed in bringing them, he will live.
Jamison Brereton Notes
The consensus of modern tr. is that the objects that the subject is struggling to yoke are the priests (see esp. Geldner), but I find this unlikely. The violent adjectival descriptors seem uncharacteristic for priests, but quite suitable for the Maruts, to whom the poet of this hymn (now drawing to a close) will dedicate the next four hymns. Note esp. that both śímivant- and mayobhū́- are used of the Maruts, once in the same hymn (VIII.20.3 and 24 respectively; for mayobhū́- see also I.166.3, V.58.2). I therefore take the Maruts as referents of the acc. pls. and also suggest that this verse is the pivot for the Marut reference found also (in my interpretation) in vss.
10-12. In that tṛca the Maruts are referred to in the guise of clearly feminine bovine figures; here the cattle (gā́ḥ) are the first acc. object we encounter. Because gó- has fluctuating gender, this form can of course be feminine (as the bovines were in 10- 12), but the immediate following adjectives establish it decisively as masculine. If both 10-12 and this verse refer to the Maruts, this verse returns them to their proper grammatical gender. Lüders (Varuṇa II.455) also thinks the Maruts are the referents.
ṛtásya can be construed with either dhurí or gā́ḥ, and tr. divide on which they choose. I attach it to the chariot pole in part because ṛtásya is often construed with a place (e.g., frequent ṛtásya yóni-), but the other is not impossible: cf. I.73.6 r̥tásya …
dhenávaḥ.
Griffith
Who yokes to-day unto the pole of Order the strong and passionate steers of checkless spirit,
With shaft-armed mouths, heart-piercing, health-bestowing?
Long shall he live who richly pays their service.
Geldner
Wer schirrt heute die Rinder an das Joch der Opferordnung, die heftigen grimmigen, ungnädigen, die Pfeile im Munde führen, die ins Herz treffen und doch heilsam sind? Wem ihre Pflege glückt, der soll leben.
Grassmann
Wer schirrt ans Joch des Opfers heut die Stiere, die kräftig sind, voll regen Eifers, strahlend, Im Munde Pfeile, herzverwundend, labend? Wer recht sie pflegt, der muss am Leben bleiben.
Elizarenkova
Кто сегодня впрягает в дышло быков закона,
Буйных, гневных, злонравных,
Со стрелами в пасти, пронзающих сердца, (и тем не менее) благодатных?
Кто удачно будет им служить, тот будет жить.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर सेनापति के योग्य कर्म का उपदेश करते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कः) कौन (अद्य) इस समय (ऋतस्य) सत्य आचरण सम्बन्धी (शिमीवतः) उत्तम क्रियायुक्त (भामिनः) शत्रुओं के ऊपर क्रोध करने (दुर्हृणायून्) शत्रुओं को जिनका दुर्लभ सहसा कर्म उनके समान आचरण करने (आसन्निषून्) अच्छे स्थान में बाण पहुँचाने (हृत्स्वसः) शत्रुओं के हृदय में शस्त्र प्रहार करने और (मयोभून्) स्वराज्य के लिये सुख करनेहारे श्रेष्ठ वीरों को (धुरि) संग्राम में (युङ्क्ते) युक्त करता है वा (यः) जो (एषाम्) इनकी जीविका के निमित्त (गाः) भूमियों को (ऋणधत्) समृद्धियुक्त करे (सः) वह (जीवात्) बहुत समय पर्यन्त जीवे ॥ १६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सबका अध्यक्ष राजा सबको प्रकट आज्ञा देवे। सब सेना वा प्रजास्थ पुरुषों को सत्य आचरणों में नियुक्त करे। सर्वदा उनकी जीविका बढ़ाके आप बहुत काल पर्यन्त जीवे ॥ १६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: कोऽद्यर्तस्य शिमीवतो भामिनो दुर्हृणायूनासन्निषून् हृत्स्वसो मयोभून् सुवीरान् धुरि युङ्क्ते य एषां भृत्यां गा ऋणधत् स चिरञ्जीवात् ॥ १६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सेनापतेः कृत्यमुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कः) (अद्य) इदानीम् (युङ्क्ते) युक्तो भवति (धुरि) शत्रुहिंसने युद्धे (गाः) भूमीः (ऋतस्य) सत्याचारस्य (शिमीवतः) प्रशस्तकर्मयुक्तान् (भामिनः) शत्रूणामुपरिक्रोधकारिणः (दुर्हृणायून्) शत्रुभिर्दुर्लभं हृणं प्रसह्यकरणं येषां ते दुर्हृणास्त इवाचरन्तीति दुर्हृणायवस्तान् यन्त्यत्र क्याच्छन्दसीत्युः प्रत्ययः। (आसन्निषून्) आसने प्राप्ता बाणा यैस्तान् (हृत्स्वसः) ये हृत्स्वस्यन्ति बाणान् तान् (मयोभून्) मयः सुखं भावुकान् (यः) (एषाम्) (भृत्याम्) भृत्येषु साध्वीं सेनाम् (ऋणधत्) समृध्नुयात् (सः) (जीवात्) चिरञ्जीवेत् ॥ १६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सर्वाध्यक्षो राजा सर्वान् प्रसिद्धामाज्ञां दद्यात् सर्वान् सेनास्थवीरान् सत्याचारेण युञ्जीत सदैषां जीविकां वर्द्धयित्वा स्वयं दीर्घायुः स्यात् ॥ १६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सर्वांचा अध्यक्ष असलेल्या राजाने सर्वांना प्रत्यक्ष आज्ञा द्यावी. सर्व सेना व प्रजेतील पुरुषांना सत्याचरणात नियुक्त करावे. त्यांची जीविका वाढवून स्वतः दीर्घकाळ जिवंत राहावे. ॥ १६ ॥
17 क ईषते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
मूलम् ...{Loading}...
क ई॑षते तु॒ज्यते॒ को बि॑भाय॒ को मं॑सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ ।
कस्तो॒काय॒ क इभा॑यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॒॑ को जना॑य ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
क꣡ ईषते तुज्य꣡ते को꣡ बिभाय
को꣡ मंसते स꣡न्तम् इ꣡न्द्रं को꣡ अ꣡न्ति
क꣡स् तोका꣡य क꣡ इ꣡भायोत꣡ राये꣡
अ꣡धि ब्रवत् तनु꣡वे को꣡ ज꣡नाय
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
bibhāya ← √bhī- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
īṣate ← √īṣ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED, mood:DES}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
tujyáte ← √tuj- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:PASS}
ánti ← ánti (invariable)
{}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
maṁsate ← √man- 1 (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:MED}
sántam ← √as- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
íbhāya ← íbha- (nominal stem)
{case:DAT, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
rāyé ← rayí- ~ rāy- (nominal stem)
{case:DAT, gender:M, number:SG}
tokā́ya ← toká- (nominal stem)
{case:DAT, gender:N, number:SG}
utá ← utá (invariable)
{}
ádhi ← ádhi (invariable)
{}
bravat ← √brū- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
jánāya ← jána- (nominal stem)
{case:DAT, gender:M, number:SG}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
tanvè ← tanū́- (nominal stem)
{case:DAT, gender:F, number:SG}
पद-पाठः
कः । ई॒ष॒ते॒ । तु॒ज्यते॑ । कः । बि॒भा॒य॒ । कः । मं॒स॒ते॒ । सन्त॑म् । इन्द्र॑म् । कः । अन्ति॑ ।
कः । तो॒काय॑ । कः । इभा॑य । उ॒त । रा॒ये । अधि॑ । ब्र॒व॒त् । त॒न्वे॑ । कः । जना॑य ॥
Hellwig Grammar
- ka ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- īṣate ← īṣ
- [verb], singular, Present indikative
- tujyate ← tuj
- [verb], singular, Indikativ Pr¦s. Passiv
- “draw.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- bibhāya ← bhī
- [verb], singular, Perfect indicative
- “fear; fear.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- maṃsate ← man
- [verb], singular, Aorist conj./subj.
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- santam ← as
- [verb noun], accusative, singular
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- anti
- [adverb]
- kas ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- tokāya ← toka
- [noun], dative, singular, neuter
- “offspring.”
- ka ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- ibhāyota ← ibhāya ← ibha
- [noun], dative, singular, masculine
- “elephant.”
- ibhāyota ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- rāye ← rai
- [noun], dative, singular, masculine
- “wealth; possession; rai [word]; gold.”
- ‘dhi ← adhi
- [adverb]
- “on; from; accordingly.”
- bravat ← brū
- [verb], singular, Present conjunctive (subjunctive)
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- tanve ← tanū
- [noun], dative, singular, feminine
- “body; self; own(a); person; form.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- janāya ← jana
- [noun], dative, singular, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
सायण-भाष्यम्
अनुग्रहीतरि इन्द्रे आगते सति क ईषते शत्रोर्भीतः सन् को निर्गच्छति न कोऽपीत्यर्थः । कः तुज्यते को हिंस्यते शत्रुभिर्हिंस्योऽपि कश्चिन्नास्तीत्यर्थः । कः यजमानः बिभाय बिभेति । इन्द्रे रक्षके सति भयमपि नोत्पद्यते दुरे तस्य शत्रुकृता हिंसा । अन्ति अन्तिके समीपे सन्तम् अस्माकं रक्षकत्वेन वर्तमानम् इन्द्रं कः पुरुषः मंसते जानाति । वयमेव जानीमो नान्यः इत्यर्थः । एकः कः पूरकः । युद्धे सहायार्थमिन्द्रे अगते सति कः यजमानः तोकाय पुत्राय अधि ब्रवत् । हे इन्द्र अस्मदीयं पुत्रं रक्षेत्येवंरूपमधिवचनं पक्षपातेन वचनम् । ब्राह्मणायाधिब्रूयात्’ इति यथा । एवंरूपमधिवचनं को यजमानः कुर्यात् । स्वयमेवेन्द्रो रक्षतीति भावः । इभाय गजाय कः अधि ब्रवत् । उत अपि च राये शत्रुभिरपह्रियमाणाय धनाय कः अधि ब्रवत् । अपह्रियमाणमस्मदीयं धनं रक्षेत्यधिवचनमपि को यजमानः कुर्यात् । न कोऽपीत्यर्थः । अपि च तन्वे स्वकीयाय शरीराय जनाय परिजनाय च कः अधि ब्रवत् । स्वशरीररक्षार्थं परिजनरक्षार्थं चेन्द्रस्याधिवचनं नापेक्षितम् । स्तुत्या प्रीत इन्द्रः स्वयमेव रक्षतीत्यर्थः । यदा तु कशब्दाभिधेयस्य प्रजापतेः संबन्धिनि कर्मणि विनियोगः तदानीं परमैश्वर्ययोगादिन्द्रशब्देन प्रजापतिरेवाभिधीयते । यथा “ ऐन्द्र्या गार्हपत्यमुपतिष्ठते ’ इति विनियोगानुसारेण कदा चन ’ इत्यस्यामृचि विद्यमान इन्द्रो गार्हपत्यपरतया नीयते तद्वत् ॥ ईषते । ईष गतिहिंसादर्शनेषु’ । भौवादिक आत्मनेपदी । तुज्यते । “ तुज हिंसायाम् । कर्मणि यक् । अदुपदेशात् लसार्वधातुकानुदात्तत्वे यक एव स्वरः शिष्यते । अतिङः’ इति पर्युदासात् निघाताभावः। मंसते। लेटि अडागमः । ‘ सिब्बहुलं लेटि’ इति सिप् । अन्ति । अन्तिकस्य कादिलोपो बहुलम्’ इति कलोपः । ब्रवत् । ब्रवीतेर्लेटि अडागमः । तन्वे । तनुशब्दाच्चतुर्थ्येकवचने ‘ जसादिषु च्छन्दसि वावचनम् ’ इति • घेर्ङिति’ इति गुणाभावे यणादेशः । ‘ उदात्तस्वरितयोर्यणः० ’ इति विभक्तेः स्वरितत्वम् ॥
Wilson
English translation:
“Who goes forth, (through dread of foes, when Indra is at hand); who is harmed (by his enemies); who is terrified; who is aware that Indra is present, who that he is night? What need is there that any one should importune Indra for his son, his elephant, his property, his person n, or his people?”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Kaḥ = prajāpati
Jamison Brereton
Who retreats and who is thrust back? Who is fearful? Who might think Indra exists? Who (might think he is) nearby?
Who will speak for offspring, who for a retinue and for wealth? Who will speak on behalf of himself, on behalf of his people?
Jamison Brereton Notes
Contra the interpretation of íbha- as ‘elephant’ in Vedic (so Geldner), see EWA s.v. ### 18 yajātai is, as far as I can tell, the only RVic examples of a medial 3rd sg.
subjunctive in -tai, the form that takes over beginning with the AV, spreading from the 1st sg. As such it may be a sign that at least this part of this last hymn in the Indra group is late.
Pāda c presents a problem that has been glossed over by most modern tr.: the active of ā́√vah should take an acc. of what is being conveyed, but it is distinctly odd to say that the gods are bringing the oblation here. Geldner (Renou, Witzel Gotō) avoid the difficulty by interpreting the verb as intrans. ‘fahren’ (/‘arriver-en-char’), a usage associated with the middle, with hóma an acc. of goal. Oldenberg, however, disapproves of this makeshift (as do I), setting out the arguments very clearly. Though he agrees that “der Gedanke befremdet,” he sticks to the expected syntax (as do I) and cites a number of passages in which gods do bring oblations. The closest is V.41.7 in which Night and Dawn bring the sacrifice to the mortal (V.41.7d ā́hā vahato mártyāya yajñám). I suggest that the role-switch in this verse (gods bring the oblation, rather than coming to our oblation to take it away) is also found in the next verse, where the god praises the mortal.
Griffith
Who fleeth forth? who suffereth? who feareth? Who knoweth Indra present, Indra near us?
Who sendeth benediction on his offspring, his household, wealth and person, and the People?
Geldner
Wer weicht, wer flieht, wer hat Furcht? Wer meint wohl, daß Indra ist, daß er gegenwärtig? Wer wird für Kinder, für Elefanten und Reichtum, wer für die eigene Person und für die Leute Fürsprecher sein?
Grassmann
Wer flieht und eilt? wer fürchtet? wer erkennet des Indra Dasein? wer hat ihn vor Augen? Wer legt ans Herz ihm Kind, Gesinde, Habe? wer ihm das eigne Leben? wer die Leute?
Elizarenkova
Кто бросается прочь, мучается? Кто боится?
Кто будет думать, есть ли Индра? Кто – близко (ли он)?
Кто замолвит слово за потомство? Кто за челядь и за богатство?
Кто за самого себя (и) за людей?
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में प्रश्नोत्तर से राजधर्म का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सेनापते ! सेनाओं में स्थित भृत्यों में (कः) कौन शत्रुओं को (ईषते) मारता है। (कः) कौन शत्रुओं से (तुज्यते) मारा जाता है (कः) कौन युद्ध में (बिभाय) भय को प्राप्त होता है (कः) कौन (सन्तम्) राजधर्म में वर्त्तमान (इन्द्रम्) उत्तम ऐश्वर्य के दाता को (मंसते) जानता है (कः) कौन (तोकाय) सन्तानों के (अन्ति) समीप में रहता है (कः) कौन (इभाय) हाथी के उत्तम होने के लिये शिक्षा करता है (उत) और (कः) कौन (राये) बहुत धन करने के लिये वर्तता है? और कौन (तन्वे) शरीर और (जनाय) मनुष्यों के लिये (अधिब्रवत्) आज्ञा देता है? इसका उत्तर आप दीजिये ॥ १७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो अड़तालीस वर्ष पर्यन्त ब्रह्मचर्य, उत्तम शिक्षा और अन्य शुभ गुणों से युक्त होते हैं, वे विजयादि कर्मों को कर सकते हैं। जैसे राजा सेनापति को सब अपनी सेना के नौकरों की व्यवस्था को पूछे, वैसे सेनापति भी अपने अधीन छोटे सेनापतियों को स्वयं सब वार्त्ता पूछे। जैसे राजा सेनापति को आज्ञा देवे, वैसे (सेनापति स्वयं) सेना के प्रधान पुरुषों को करने योग्य कर्म की आज्ञा देवे ॥ १७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सेनापते ! सेनास्थभृत्यानां मध्ये कः शत्रूनीषते? कः शत्रुभिस्तुज्यते? को युद्धे बिभाय? कः सन्तमिन्द्रं मंसते? कस्तोकायान्ति वर्त्तते? क इभाय शिक्षते? उतापि को राये प्रवर्त्तेत? कस्तन्वे जनाय चाधिब्रवदिति? त्वं ब्रूहि ॥ १७ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ प्रश्नोत्तरै राजधर्ममुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कः) कश्चित् (ईषते) युद्धमिच्छेत् (तुज्यते) हिंस्यते (कः) (बिभाय) बिभेति (कः) (मंसते) मन्यते (सन्तम्) राजव्यवहारेषु वर्त्तमानम् (इन्द्रम्) परमैश्वर्यकारकम् (कः) (अन्ति) समीपे (कः) (तोकाय) सन्तानाय (कः) (इभाय) हस्तिने (उत) अपि (राये) उत्तमश्रिये (अधि) अध्यक्षतया (ब्रवत्) ब्रूयात् (तन्वे) शरीराय (कः) (जनाय) प्रधानाय ॥ १७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये दीर्घब्रह्मचर्येण सुशिक्षयान्यैः शुभैर्गुणैर्युक्तास्ते सर्वाण्येतानि कर्म्माणि कर्त्तुं शक्नुवन्ति, नेतरे। यथा राजा सेनापतिं प्रति सर्वां स्वसेनाभृत्यव्यवस्थां पृच्छेत् तथा सेनाध्यक्षः स्वाधीनान्नध्यक्षान् स्वयमेतां पृच्छेत्। यथा राजा सेनापतिमाज्ञापयेत् तथा स्वयं सेनाध्यक्षान्नाज्ञापयेत् ॥ १७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे अठ्ठेचाळीस वर्षांपर्यंत ब्रह्मचर्य, उत्तम शिक्षण व इतर शुभ गुणांनी युक्त असतात. ते विजय प्राप्त करू शकतात. जसा राजा सेनापतीला सेनेतील लोकांच्या व्यवस्थेबाबत विचारतो तसे सेनापतीनेही आपल्या अधीन असलेल्या छोट्या सेनापतींना स्वतः विचारावे. जसा राजा सेनापतीला आज्ञा देतो तशी सेनापतीने सेनेतील मुख्य लोकांना योग्य कार्य करण्याची आज्ञा द्यावी. ॥ १७ ॥
18 को अग्निमीथ्थे - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ ।
कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥
मूलम् ...{Loading}...
को अ॒ग्निमी॑ट्टे ह॒विषा॑ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ ।
कस्मै॑ दे॒वा आ व॑हाना॒शु होम॒ को मं॑सते वी॒तिहो॑त्रः सुदे॒वः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
को꣡ अग्नि꣡म् ईट्टे हवि꣡षा घृते꣡न
स्रुचा꣡ यजाता ऋतु꣡भिर् ध्रुवे꣡भिः
क꣡स्मै देवा꣡ आ꣡ वहान् आशु꣡ हो꣡म
को꣡ मंसते वीति꣡होत्रः सुदेवः꣡
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
ghr̥téna ← ghr̥tá- (nominal stem)
{case:INS, gender:N, number:SG}
havíṣā ← havís- (nominal stem)
{case:INS, gender:N, number:SG}
īṭṭe ← √īḍ- ~ √īḷ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
dhruvébhiḥ ← dhruvá- (nominal stem)
{case:INS, gender:M, number:PL}
r̥túbhiḥ ← r̥tú- (nominal stem)
{case:INS, gender:M, number:PL}
srucā́ ← srúc- (nominal stem)
{case:INS, gender:F, number:SG}
yajātai ← √yaj- (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:MED}
ā́ ← ā́ (invariable)
{}
āśú ← āśú- (nominal stem)
{case:ACC, gender:N, number:SG}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
hóma ← hóman- 1 (nominal stem)
{case:ACC, gender:N, number:SG}
kásmai ← ká- (pronoun)
{case:DAT, gender:M, number:SG}
vahān ← √vah- (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
maṁsate ← √man- 1 (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:MED}
sudeváḥ ← sudevá- (nominal stem)
{case:NOM, gender:M, number:SG}
vītíhotraḥ ← vītíhotra- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
कः । अ॒ग्निम् । ई॒ट्टे॒ । ह॒विषा॑ । घृ॒तेन॑ । स्रु॒चा । य॒जा॒तै॒ । ऋ॒तुऽभिः॑ । ध्रु॒वेभिः॑ ।
कस्मै॑ । दे॒वाः । आ । व॒हा॒न् । आ॒शु । होम॑ । कः । मं॒स॒ते॒ । वी॒तिऽहो॑त्रः । सु॒ऽदे॒वः ॥
Hellwig Grammar
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- īṭṭe ← īḍ
- [verb], singular, Present indikative
- “praise; invite; raise.”
- haviṣā ← havis
- [noun], instrumental, singular, neuter
- “Havya; offering; ghee; havis [word].”
- ghṛtena ← ghṛta
- [noun], instrumental, singular, neuter
- “ghee; fat.”
- srucā ← sruc
- [noun], instrumental, singular, feminine
- “Sruc.”
- yajātā ← yajātai ← yaj
- [verb], singular, Present conjunctive (subjunctive)
- “sacrifice; worship; worship.”
- ṛtubhir ← ṛtubhiḥ ← ṛtu
- [noun], instrumental, plural, masculine
- “season; turn; menstruation; ṛtu [word]; time period; order; six.”
- dhruvebhiḥ ← dhruva
- [noun], instrumental, plural, masculine
- “certain; fixed; permanent; changeless; firm; safe; resident; immovable; fixed; fixed; vital; faithful.”
- kasmai ← ka
- [noun], dative, singular, masculine
- “what; who; ka [pronoun].”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vahān ← vah
- [verb], plural, Present conjunctive (subjunctive)
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- āśu
- [adverb]
- “quickly; promptly; suddenly.”
- homa
- [noun], accusative, singular, masculine
- “Homa; yajña.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- maṃsate ← man
- [verb], singular, Aorist conj./subj.
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- vītihotraḥ ← vītihotra
- [noun], nominative, singular, masculine
- sudevaḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sudevaḥ ← devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
सायण-भाष्यम्
कः यजमानः अग्निम् ईट्टे इन्द्रार्थं हविर्निरुप्याग्निं स्तौति । इन्द्राय हविर्निर्वापोऽपि सम्यक्कर्तुं न शक्यते । इन्द्रस्य दुर्विज्ञानत्वात् । को वा इन्द्रयागर्थमग्निं स्रुचा जुह्वा ध्रुवेभिः ध्रुवैर्नित्यैः ऋतुभिः वसन्तदकालैरुपलक्षितेन घृतेन हविषा यजातै यजेत् । यद्वा । ऋतवः प्रयाजदेवताः । ‘ऋतवो वै प्रयाजाः’ ( तै.सं.१.६.११.५ ) इति श्रुतेः । ताभिः ध्रुवैः प्रकृतौ विकृतौ च अनुष्ठेयतया निश्चलैर्ऋतुभिः सह अग्निमाज्यभागदेवतां घृतेन हविषा को यजेत् । न कोऽपीत्यर्थः । कस्मै यजमानाय होम ह्वातव्यं प्रशस्यं धनम् आशु शीघ्रं देवाः आ वहान् आवहन्ति प्रयच्छन्ति । न कस्मा अपीत्यर्थः । इन्द्र एव धनस्य दाता नान्ये देवा इति इन्द्रः स्तूयते। वीतिहोत्रः प्राप्तयज्ञः सुदेवः शोभनदेवताकः कः यजमानः मंसते इन्द्रं सम्यग्जानाति । न कोऽपीत्यर्थः । बहुविधेन स्तोत्रेण चिरकालोपासनेन चेन्द्रः प्रत्यक्षो भवति नान्येन प्रकारेणेति तात्पर्यार्थः ॥ ईट्टे ।’ ईड स्तुतौ । अदादित्वात् शपो लुक् । स्रुचा ।’ सावेकाचः ’ इति विभक्तेरुदात्तत्वम् । यजातै । यजतेर्लेटि आडागमः । वैतोऽन्यत्र ’ इति ऐकारः । वहान् । वहतेर्लेटि आडागमः । ‘ इतश्च लोपः० ’ इति इकारलोपः । ‘ संयोगान्तस्य° ’ इति तकारलोपः । होम । ह्वयतेः कृतात्वस्य ‘ अतो मनिन् ’ इति मनिन् । ह्वः’ इत्यनुवृत्तौ ‘ बहुलं छन्दसि ’ इति संप्रसारणम् । यद्वा । ‘ नामन्सीमन्°’ ( उ. सू. ४. ५९० ) इत्यादौ होमञ्शब्दो मनिन्प्रत्ययान्तो निपात्यते । मंसते । “ मन ज्ञाने’। लेटि अडागमः। ‘ सिब्बहुलं लेटि’ इति सिप् । वीतिहोत्रः । वी गत्यादिषु । अस्मात् कर्मणि ’ मन्त्रे वृष ’ इत्यादिना क्तिन् स चोदात्तः । होत्रं होमः । ‘ हुयामाश्रुभसिभ्यस्त्रन् ’ ( उ. सू. ४. ६०७ ) इति त्रन्प्रत्ययः। वीतिः प्राप्तो होमो येन । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुदेवः । नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम्॥
Wilson
English translation:
“Who praises the (sacrificial) fire, (lighted for Indra), or worships him with the oblation of clarified butter, presented in the ladle, according to the constant seasons? To whom do the gods quickly bring (the wealth) that has been called for? What sacrificer, engaged in offering oblations and favoured by the gods, thoroughly knows Indra?”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛtubhir dhruvebhiḥ, according to the constant seasons; alternative reading: ‘presented by the divinities called Ṛtus, who preside over sacrifices’ (e.g., ṛtavo vai prayājāḥ, the ṛtus are the chief sacrifices, i.e. prayājādevatāḥ, the deities presiding over the sacrifices).
Jamison Brereton
Who reverently invokes Agni with oblation and ghee? (Who)
will perform sacrifice with a ladle according to the fixed ritual
sequences?
For whom will the gods swiftly convey the offering here? Who might think himself a man whose oblations are worth pursuing, who has
gods well on his side?
Griffith
Who with poured oil and offering honours Agni, with ladle worships at appointed seasons?
To whom to the Gods bring oblation quickly? What offerer, God-favoured, knows him thoroughly?
Geldner
Wer ruft den Agni mit Schmalzopfer an und will mit dem Löffel zu den bestimmten Zeiten opfern? Für wen werden die Götter rasch zu dem Opfer fahren? Wer, der das Hotri-Amt besorgt, darf sich für einen Götterliebling halten?
Grassmann
Wer ehrt mit fettem Opferguss den Agni, mit Löffeln opfernd zu den festen Zeiten? Wem führen starke Tränke zu die Götter? wer gilt den Göttern lieb zum Mahl sie ladend?
Elizarenkova
Кто призывает Агни жертвенным возлиянием, жиром?
Кто будет ложкой приносить жертву в урочное время?
К кому на жертвоприношение быстро будут приезжать боги?
Кто, принеся жертву, будет считать себя любимцем богов?
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! (कः) कौन (वीतिहोत्रः) विज्ञान और श्रेष्ठ क्रियायुक्त पुरुष (हविषाः) विचार और (घृतेन) घी से (अग्निम्) अग्नि को (ईट्टे) ऐश्वर्य प्राप्ति का हेतु करता है, (कः) कौन (स्रुचा) कर्म से (ध्रुवेभिः) निश्चल (ऋतुभिः) वसन्तादि ऋतुओं में (यजातै) ज्ञान और क्रियायज्ञ को करे, (देवाः) विद्वान् लोग (कस्मै) किसके लिये (होम) ग्रहण वा दान को (आशु) शीघ्र (आवहान्) प्राप्त करावें, कौन (सुदेवः) उत्तम विद्वान् इस सबको (मंसते) जानता है, इस का उत्तर कहिये ॥ १८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वन् ! किस साधन वा कर्म से अग्निविद्या को प्राप्त हों? और किससे क्रियारूप यज्ञ सिद्ध होवे? किस प्रयोजन के लिये विद्वान् लोग यज्ञ का विस्तार करते हैं? ॥ १८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे ऋत्विक् ! त्वं को वीतिहोत्रो हविषा घृतेनाऽग्निमीट्टे स्रुचा ध्रुवेभिर्ऋतुभिर्यजाते देवाः कस्मै होमाऽऽश्वावहान् कः सुदेव एतत्सर्वं मंसत इति ब्रूहि ॥ १८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तदेवोपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कः) (अग्निम्) पावकमाग्नेयाऽस्त्रं वा (ईट्टे) ऐश्वर्यहेतुं विदधाति (हविषा) होतव्येन विज्ञानेन धनादिना वा (घृतेन) आज्येनोदकेन वा (स्रुचा) कर्मणा (यजातै) यजेत (ऋतुभिः) वसन्तादिभिः (ध्रुवेभिः) निश्चलैः कालावयवैः (कस्मै) (देवाः) विद्वांसः (आ) (वहान्) समन्तात् प्राप्नुयुः (आशु) सद्यः (होम) ग्रहणं दानं वा (कः) (मंसते) जानाति (वीतिहोत्रः) प्राप्ताप्तविज्ञानः (सुदेवः) शुभैर्गुणकर्मस्वभावै-र्देदीप्यमानः ॥ १८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे विद्वन् ! केन साधनेन कर्मणा वाऽग्निविद्याऽस्मान् प्राप्नुयात्? केन यज्ञः सिध्यते? कस्मै प्रयोजनाय विद्वांसो विज्ञानयज्ञं तन्वते? ॥ १८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे विद्वान! कोणत्या साधनाने किंवा कर्माने अग्निविद्या प्राप्त होते? कुणाकडून ज्ञान व क्रियारूपी यज्ञ सिद्ध होतो? कोणत्या प्रयोजनासाठी विद्वान लोक यज्ञाचा विस्तार करतात. ॥ १८ ॥
19 त्वमङ्ग प्र - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥
मूलम् ...{Loading}...
त्वम॒ङ्ग प्र शं॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - बृहती
Thomson & Solcum
तुव꣡म् अङ्ग꣡ प्र꣡ शंसिषो
देवः꣡ शविष्ठ म꣡र्तियम्
न꣡ त्व꣡द् अन्यो꣡ मघवन्न् अस्ति मर्डिता꣡
इ꣡न्द्र ब्र꣡वीमि ते व꣡चः
Vedaweb annotation
Strata
Archaic on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
aṅgá ← aṅgá (invariable)
{}
prá ← prá (invariable)
{}
śaṁsiṣaḥ ← √śaṁs- (root)
{number:SG, person:2, mood:SBJV, tense:AOR, voice:ACT}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
mártyam ← mártya- (nominal stem)
{case:ACC, gender:M, number:SG}
śaviṣṭha ← śáviṣṭha- (nominal stem)
{case:VOC, gender:M, number:SG}
anyáḥ ← anyá- (nominal stem)
{case:NOM, gender:M, number:SG}
asti ← √as- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
maghavan ← maghávan- (nominal stem)
{case:VOC, gender:M, number:SG}
marḍitā́ ← marḍitár- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
tvát ← tvám (pronoun)
{case:ABL, number:SG}
brávīmi ← √brū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
vácaḥ ← vácas- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
त्वम् । अ॒ङ्ग । प्र । शं॒सि॒षः॒ । दे॒वः । श॒वि॒ष्ठ॒ । मर्त्य॑म् ।
न । त्वत् । अ॒न्यः । म॒घ॒ऽव॒न् । अ॒स्ति॒ । म॒र्डि॒ता । इन्द्र॑ । ब्रवी॑मि । ते॒ । वचः॑ ॥
Hellwig Grammar
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- aṅga
- [adverb]
- “in truth; aṅga [word]; entirely; merely.”
- pra
- [adverb]
- “towards; ahead.”
- śaṃsiṣo ← śaṃsiṣaḥ ← śaṃs
- [verb], singular, Aorist conj./subj.
- “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”
- devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- śaviṣṭha
- [noun], vocative, singular, masculine
- “mighty.”
- martyam ← martya
- [noun], accusative, singular, masculine
- “man; people; martya [word]; Earth.”
- na
- [adverb]
- “not; like; no; na [word].”
- tvad ← tvat ← tvad
- [noun], ablative, singular
- “you.”
- anyo ← anyaḥ ← anya
- [noun], nominative, singular, masculine
- “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”
- maghavann ← maghavan
- [noun], vocative, singular, masculine
- “Indra; maghavan [word].”
- asti ← as
- [verb], singular, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- marḍitendra ← marḍitā ← marḍitṛ
- [noun], nominative, singular, masculine
- “sympathizer.”
- marḍitendra ← indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- bravīmi ← brū
- [verb], singular, Present indikative
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- te ← tvad
- [noun], dative, singular
- “you.”
- vacaḥ ← vacas
- [noun], accusative, singular, neuter
- “statement; command; speech; words; advice; word; voice.”
सायण-भाष्यम्
अङ्ग इति अभिमुखीकरणे । अङ्ग शविष्ठ हे बलवत्तमेन्द्र देवः द्योतमानः त्वं मर्त्यं मरणधर्माणं त्वां स्तुतवन्तं पुरुषं प्र शंसिषः । सम्यगनेन स्तुतम् इति प्रशंस । हे मघवन् धनवन इन्द्र त्वदन्यः त्वत्तोऽन्यः कश्चित् ‘मर्डिता सुखयिता न अस्ति । अतः कारणात् ते तुभ्यमिदं स्तुतिलक्षणं वचः ब्रवीमि उच्चारयामि ॥ शंसिषः । ‘ शंसु स्तुतौ ‘। लेटि सिपि अडागमः । ‘ सिब्बहुलं लेटि’ इति विकरणश्च सिप् । तस्य अर्धधातुकत्वात् इडागमः। शविष्ठ । अतिशयेन शवस्वी शविष्ठः । इष्ठनि ‘ विन्मतोर्लुक्’। ‘ टेः ’ इति टिलोपः । मर्ङिता । ‘मृड सुखने ‘। तृचः इडागमः ॥
Wilson
English translation:
“Powerful, Indra, be present and be favourable to the mortal (who adores you); there is no other giver of felicity, Maghavan, than you; hence, Indra, I recite your praise.”
Jamison Brereton
Surely you, (though) a god, will solemnly praise the mortal, o
strongest one.
There is no other dispenser of mercy than you, bounteous one. Indra, I say this speech to you:
Jamison Brereton Notes
As in the last verse the usual ritual roles of god and mortal are reversed, with Indra producing a praśasti of a mortal. I do not understand why, but, unlike 18c, there is no way to wriggle out of the undeniable purport of this verb phrase - thus supporting the “gods convey the oblation” interpretation of 18c.
tvám aṅgá reprises the tag of vss. 7-9, índro aṅgá, with of course the same referent.
I follow Geldner (/Witzel Gotō) in taking vs. 20 as the quoted vácaḥ of pāda d, though it would be equally possible to interpret vácaḥ as referring to what precedes, indeed even to the whole of the hymn.
Griffith
Thou as a God, O Mightiest, verily blessest mortal man.
O Maghavan, there is no comforter but thou: Indra, I speak my words to thee.
Geldner
Du allein, der Gott, wirst den Sterblichen beloben, du Mächtigster. Nicht ist ein anderer Erbarmer außer dir, du Freigebiger. Dir, Indra, sage ich das Wort:
Grassmann
Ermuntern mögest stärkster du, der Gott du bist, den Sterblichen; Kein andrer übt Erbarmen als du, mächtiger; dir Indra sage ich dies Wort.
Elizarenkova
Это ведь ты должен прославить
Смертного, (ты-) бог, о сильнейший!
Нет другого, кто пожалеет, как ты, о щедрый.
О Индра, я говорю тебе это слово.
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- आर्चीत्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर ईश्वर और सभा आदि के अध्यक्षों को कैसे जानें, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अङ्ग) मित्र (शविष्ठ) परम बलयुक्त ! जिससे (त्वम्) तू (देवः) विद्वान् है, उससे (मर्त्यम्) मनुष्य को (प्र शंसिषः) प्रशंसित कर। हे (मघवन्) उत्तम धन के दाता (इन्द्र) दुःखों का नाशक ! जिससे (त्वम्) तुझसे (अन्यः) भिन्न कोई भी (मर्डिता) सुखदायक (नास्ति) नहीं है, उससे (ते) तुझे (वचः) धर्म्मयुक्त वचनों का (ब्रवीमि) उपदेश करता हूँ ॥ १९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि उत्तम कर्म करने, असाधारण सदा सुख देनेहारे धार्मिक मनुष्यों के साथ ही मित्रता करके एक-दूसरे को सुख देने का उपदेश किया करें ॥ १९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अङ्ग शविष्ठ ! यतस्त्वं देवोऽसि तस्मान् मर्त्यं प्रशंसिषः। हे मघवन्निन्द्र ! यतस्त्वदन्यो मर्डिता सुखप्रदाता नाऽस्ति तस्मात् ते वचो ब्रवीमि ॥ १९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरीश्वरसभाद्यध्याक्षौ कीदृशौ जानीयादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (अङ्ग) मित्र (प्र) (शंसिषः) प्रशंसे (देवः) दिव्यगुणः (शविष्ठ) अतिबलयुक्त (मर्त्यम्) मनुष्यम् (न) निषेधे (त्वत्) (अन्यः) भिन्नः (मघवन्) परमधनप्रापक (अस्ति) (मर्डिता) सुखप्रदाता (इन्द्र) दुःखविदारकं (ब्रवीमि) उपदिशामि (ते) तुभ्यम् (वचः) धर्म्यं वचनम् ॥ १९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः प्रशंसितकर्मणानुपमेन सततं सुखप्रदेन धार्मिकेण मनुष्येण सहैव मित्रतां कृत्वा परस्परं हितोपदेशः कर्तव्यः ॥ १९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्रशंसित कर्म करण्यासाठी सदैव सुख देणाऱ्या धार्मिक माणसाबरोबर मैत्री करून परस्पर सुख देण्याचा उपदेश करावा. ॥ १९ ॥
20 मा ते - सतोबृहती
विश्वास-प्रस्तुतिः ...{Loading}...
मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥
मूलम् ...{Loading}...
मा ते॒ राधां॑सि॒ मा त॑ ऊ॒तयो॑ वसो॒ऽस्मान्कदा॑ च॒ना द॑भन् ।
विश्वा॑ च न उपमिमी॒हि मा॑नुष॒ वसू॑नि चर्ष॒णिभ्य॒ आ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - गोतमो राहूगणः
- छन्दः - सतोबृहती
Thomson & Solcum
मा꣡ ते रा꣡धांसि मा꣡ त ऊत꣡यो वसो
अस्मा꣡न् क꣡दा चना꣡ दभन्
वि꣡श्वा च न उपमिमीहि꣡ मानुष
व꣡सूनि चर्षणि꣡भ्य आ꣡
Vedaweb annotation
Strata
Archaic on metrical evidence alone
Pāda-label
genre M
genre M
genre M
genre M
Morph
mā́ ← mā́ (invariable)
{}
mā́ ← mā́ (invariable)
{}
rā́dhāṁsi ← rā́dhas- (nominal stem)
{case:NOM, gender:N, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ūtáyaḥ ← ūtí- (nominal stem)
{case:NOM, gender:F, number:PL}
vaso ← vásu- (nominal stem)
{case:VOC, gender:M, number:SG}
asmā́n ← ahám (pronoun)
{case:ACC, number:PL}
caná ← caná (invariable)
{}
dabhan ← √dabh- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
kádā ← kádā (invariable)
{}
ca ← ca (invariable)
{}
mānuṣa ← mā́nuṣa- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
upamimīhí ← √mā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
ā́ ← ā́ (invariable)
{}
carṣaṇíbhyaḥ ← carṣaṇí- (nominal stem)
{case:DAT, gender:F, number:PL}
vásūni ← vásu- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
मा । ते॒ । राधां॑सि । मा । ते॒ । ऊ॒तयः॑ । व॒सो॒ इति॑ । अ॒स्मान् । कदा॑ । च॒न । द॒भ॒न् ।
विश्वा॑ । च॒ । नः॒ । उ॒प॒ऽमि॒मी॒हि । मा॒नु॒ष॒ । वसू॑नि । च॒र्ष॒णिऽभ्यः॑ । आ ॥
Hellwig Grammar
- mā
- [adverb]
- “not.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- rādhāṃsi ← rādhas
- [noun], nominative, plural, neuter
- “gift; munificence; liberality; bounty.”
- mā
- [adverb]
- “not.”
- ta ← te ← tvad
- [noun], genitive, singular
- “you.”
- ūtayo ← ūtayaḥ ← ūti
- [noun], nominative, plural, feminine
- “aid; favor; ūti [word].”
- vaso ← vasas ← vas
- [verb noun], vocative, singular
- “stay; dwell; get stale; be situated; exist; continue; bide.”
- ‘smān ← asmān ← mad
- [noun], accusative, plural
- “I; mine.”
- kadācanā ← kadācana
- [adverb]
- “ever; sometimes.”
- kadācanā ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- dabhan ← dabh
- [verb], plural, Present injunctive
- viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- upamimīhi ← upamā ← √mā
- [verb], singular, Present imperative
- “compare.”
- mānuṣa
- [noun], vocative, singular, masculine
- “human.”
- vasūni ← vasu
- [noun], accusative, plural, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- carṣaṇibhya ← carṣaṇibhyaḥ ← carṣaṇi
- [noun], ablative, plural, feminine
- “people.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
सायण-भाष्यम्
हे वसो निवासयितरिन्द्र ते तव संबन्धीनि राध्नोत्येभिरिति राधांसि भूतानि अस्मान् कदा चन कदाचिदपि मा दभन् मा विनाशयन्तु। तथा ऊतयः गन्तारः । यद्वा । धूतयः’ इत्यत्र वर्णलोपः । धूतयः कम्पयितारः ते त्वदीया मरुतश्च मा दभन् । हे मानुष मनुष्यहितेन्द्र चर्षणिभ्यः मन्त्रद्रष्टृभ्यः नः अस्मभ्यं विश्वा विश्वानि सर्वाणि वसूनि धनानि च आ उपमिमीहि सर्वत आहृत्यास्मत्समीपे कुरु। सर्वत्र वर्तमानं धनमस्मभ्यं प्रयच्छेत्यर्थः ॥ कदा । किंशब्दात् ‘सर्वैकान्यकिंयत्तदः काले दा’ (पा.सू. ५.३, १५) इति दाप्रत्ययः। ‘किमः कः’ इति कादेशः। व्यत्ययेन आद्युदात्तत्वम्। दभन्। ‘ दम्भु दम्भे’। लोडर्थे छान्दसे लङि ‘बहुलं छन्दसि ’ इति विकरणस्य लुक् । ‘न माङ्योगे ’ इति अडभावः । मिमीहि । माङ् माने शब्दे च । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । ‘भृञामित्’ इति अभ्यासस्य इत्वम् । हेर्ङित्त्वात् घुमास्था’ इति ईत्वम् ॥ ८॥ ॥ १३ ॥
Wilson
English translation:
“Granter of dwellings, let not your treasury, let not your benefits, ever be detrimental to us. Friend of mankind, bring to us, who are acquainted with prayers, all sorts of riches.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Benefits: ūtayaḥ, benefits, assistances; also, dhūtayaḥ, shakers, agitators, i.e. the Maruts or winds
Jamison Brereton
Let not your benefits, nor your help, good one, ever cheat us.
And mete out to us all goods coming from the settled domains, you who belong to the descendants of Manu.
Jamison Brereton Notes
It is tempting to take dabhan as related to or contextually assimilated to dabhrá- ‘paltry, few’ in the meaning ‘come up short’, though the asmā́n would be more difficult to construe.
Griffith
Let not thy bounteous gifts, let not thy saving help fail us, good Lord, at any time;
And measure out to us, thou lover of mankind, all riches hitherward from men.
Geldner
Nicht sollen uns deine Gaben, nicht deine Hilfen jemals täuschen, du Guter. Und weise uns von allen Völkern alle Güter zu, du Menschenfreund!
Grassmann
Nie mögen deine Gaben, deine Hülfen nie im Stich uns lassen, gütiger! Und alle Güter miss, o menschenfreundlicher, uns und der ganzen Menschheit zu.
Elizarenkova
Ни твои дары, ни поддержки твои, о Васу,
Никогда нас не обманут.
И надели нас, о дружелюбный к людям, всем
Достоянием (других) народов!
अधिमन्त्रम् (VC)
- इन्द्र:
- गोतमो राहूगणः
- निचृदास्तारपङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभाध्यक्ष कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वसो) सुख में वास करनेहारे ! (ते) आपके (राधांसि) धन (अस्मान्) हमको (कदाचन) कभी भी (मा दभन्) दुःखदायक न हों (ते) तेरी (ऊतयः) रक्षा (अस्मान्) हमको (मा) मत दुःखदायी होवे। हे (मानुष) मनुष्यस्वभावयुक्त ! जैसे तू (चर्षणिभ्यः) उत्तम मनुष्यों को (विश्वा) विज्ञान आदि सब प्रकार के (वसूनि) धनों को देता है, वैसे हमको भी दे (च) और (नः) हमको विद्वान् धार्मिकों की (आ) सब ओर से (उपमिमीहि) उपमा को प्राप्त कर ॥ २० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। वे ही धार्मिक मनुष्य हैं जिनका शरीर, मन और धन सबको सुखी करे, वे ही प्रशंसा के योग्य हैं जो जगत् के उपकार के लिये प्रयत्न करते हैं ॥ २० ॥ इस सूक्त में सेनापति के गुण-वर्णन होने से इस सूक्तार्थ की संगति पूर्व सूक्तार्थ के संग जाननी चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वसो ! ते राधांस्यस्मान् कदाचन मा दभन्। त ऊतयोऽस्मान् मा हिंसन्तु। हे मानुष ! यथा त्वं चर्षणिभ्यो विश्वा वसूनि ददासि तथा च नोऽस्मान् उपमिमीहि ॥ २० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स सभाध्यक्षः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मा) निषेधे (ते) (राधांसि) धनानि (मा) (ते) (ऊतयः) रक्षणादीनि कर्माणि (वसो) सुखेषु वासयितः (अस्मान्) (कदा) (चन) कस्मिन्नपि काले (दभन्) हिंस्युः (विश्वा) सर्वाणि (च) समुच्चये (नः) अस्मान् (उपमिमीहि) श्रेष्ठैरुपमितान् कुरु (मानुष) मनुष्यस्वभावयुक्त (वसूनि) विज्ञानादिधनानि (चर्षणिभ्यः) उत्तमेभ्यो मनुष्येभ्यः (आ) अभितः ॥ २० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। त एव धार्मिका मनुष्या सन्ति येषां तनुर्मनो धनानि च सर्वान् सुखयेयुः। त एव प्रशंसिता भवन्ति ये च जगदुपकाराय प्रयतन्त इति ॥ २० ॥ अस्मिन् सूक्ते सेनापतिगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. तीच धार्मिक माणसे आहेत. ज्यांचे शरीर, मन, धन सर्वांना सुख देते तीच माणसे प्रशंसा करण्यायोग्य आहेत. जी जगावर उपकार करण्याचा प्रयत्न करतात.