०७५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

जुषस्व ’ इति पञ्चर्चं द्वितीयं सूक्तम् । अनुक्रान्तं च- जुषस्व पञ्च’ इति । ऋष्याद्याः पूर्ववत् । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः । पशौ स्तोकानुवचने आद्या विनियुक्ता । सूत्रितं च–’ प्रेषितः स्तोकेभ्योऽन्वाह जुषस्व सप्रथस्तमम्’ (आश्व. श्रौ. ३. ४) इति ॥

Jamison Brereton

75
Agni
Gotama Rāhūgaṇa
5 verses: gāyatrī
This short hymn begins (vs. 1) by urging Agni to enjoy our praise of him, which the poet hopes will be “a winning sacred formulation” (vs. 2). But, contravening our expectations, in place of this promised bráhman the poet instead asks a series of abrupt questions in verse 3. Then once again our expectations are disappointed, for although verse 4 at first appears to contain the answers to the questions posed in verse 3, only the first question is actually answered, while the rest of verse 4, though maintaining the clausal structure of verse 3, is only vaguely related in meaning to the corresponding clauses in verse 3. The hymn ends (vs. 5) with a conventional directive to Agni to perform sacrifice, with its imperative matching the imperative beginning the hymn (“take delight,” 1a).
Although the hymn is too brief to develop the theme of thwarted expectations sketched above, it does uninsistently suggest that verbal form may trump content in the construction of praise poetry and that the audience should be wary of being led astray by a poet’s expressed intentions.

Jamison Brereton Notes

Agni

01 जुषस्व सप्रथस्तमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो॑ दे॒वप्स॑रस्तमम् ।
ह॒व्या जुह्वा॑न आ॒सनि॑ ॥

02 अथा ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।
वो॒चेम॒ ब्रह्म॑ सान॒सि ॥

03 कस्ते जामिर्जनानामग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कस्ते॑ जा॒मिर्जना॑ना॒मग्ने॒ को दा॒श्व॑ध्वरः ।
को ह॒ कस्मि॑न्नसि श्रि॒तः ॥

04 त्वं जामिर्जनानामग्ने - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं जा॒मिर्जना॑ना॒मग्ने॑ मि॒त्रो अ॑सि प्रि॒यः ।
सखा॒ सखि॑भ्य॒ ईड्यः॑ ॥

05 यजा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यजा॑ नो मि॒त्रावरु॑णा॒ यजा॑ दे॒वाँ ऋ॒तं बृ॒हत् ।
अग्ने॒ यक्षि॒ स्वं दम॑म् ॥