०६७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

वनेषु’ इति द्वैपदं दशर्चम्’ अध्ययनतः पञ्चर्चं तृतीयं सूक्तं पराशरस्यार्षमाग्नेयम् । वनेषु’ इत्यनुक्रान्तम् । विनियोगो लैङ्गिकः ॥

Jamison Brereton

67
Agni
Parāśara Śāktya
10 verses: dvipadā virāj
Although this hymn contains several similes (see vss. 1, 2, 5, 10), the simile is not the organizing principle of the hymn, unlike I.65–66, and metaphors and personifica tions share the stage with formally marked similes.
Agni’s disappearance and hiding (vss. 3, 6–7) and his discovery by the gods (vss. 3–4), and by implication by pious mortals (vss. 7–8), provide the mythologi cal theme of the hymn. The physical counterpart to this mythic concealment is the immanence of fire in wood, in plants, and in water, mentioned at the beginning (vs. 1) and end (vss. 9–10) of the hymn. For similar themes, see I.65.

Jamison Brereton Notes

Agni

01 वनेषु जायुर्मर्तेषु - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वने॑षु जा॒युर्मर्ते॑षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे॑वाजु॒र्यम् ॥

02 क्षेमो न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥

03 हस्ते दधानो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

हस्ते॒ दधा॑नो नृ॒म्णा विश्वा॒न्यमे॑ दे॒वान्धा॒द्गुहा॑ नि॒षीद॑न् ॥

04 विदन्तीमत्र नरो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ॥

05 अजो न - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे॑भिः स॒त्यैः ॥

06 प्रिया पदानि - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रि॒या प॒दानि॑ प॒श्वो नि पा॑हि वि॒श्वायु॑रग्ने गु॒हा गुहं॑ गाः ॥

07 य ईम् - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

य ईं॑ चि॒केत॒ गुहा॒ भव॑न्त॒मा यः स॒साद॒ धारा॑मृ॒तस्य॑ ॥

08 वि ये - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥

09 वि यो - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

वि यो वी॒रुत्सु॒ रोध॑न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ॥

10 चित्तिरपां दमे - द्विपदा विराट्

विश्वास-प्रस्तुतिः ...{Loading}...

चित्ति॑र॒पां दमे॑ वि॒श्वायुः॒ सद्मे॑व॒ धीराः॑ स॒म्माय॑ चक्रुः ॥