सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
द्वादशेऽनुवाके नव सूक्तानि । तत्र ‘ पश्वा’ इत्यादीनि षट् सूक्तानि द्वैपदानि । तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते। अयुक्सख्यासु तु या अन्त्या अतिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः । सूत्र्यते हि-’ पश्वा न तायुमिति द्वैपदम् ’ ( आश्व. श्रौ. ८. १२ ) इति । तत्र ‘पश्वा’ इति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-’ पश्वा दश पराशरः शाक्त्यो द्वैपदं तत्’ इति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते- वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः’ इति । द्विपदा विराट् छन्दः । ‘विंशतिका द्विपदा विराजः’ (अनु. १२.८ ) इति हि तल्लक्षणम्। अग्निर्देवता । ‘परमाग्नेयमैन्द्रात् ’ इति परिभाषितम् । ‘पश्वा न तायुम्’ इत्यारभ्य इत्था हि ’ इत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । ‘द्वैपदं तत्’ इत्युक्तत्वादिदमादीनि षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि । दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात् पूर्वमेतत् द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतम् ॥
Jamison Brereton
65
Agni
Parāśara Śāktya
10 verses: dvipadā virāj
As is generally the case with dvipadā virāj meter, the hymn falls into two-verse units, essentially equivalent to a single trimeter verse (forty syllables, versus forty-four [triṣṭubh] or forty-eight [jagatī]). The five-syllable units in which the verses are orga nized lend themselves to brief, discrete semantic and syntactic units, producing a mosaic-like effect. In this hymn, as in the following one, the mosaic fragments are often similes—especially pronounced here in the middle verses 5–6, though found throughout. Each simile highlights a particular aspect of Agni.
The hymn also follows a ritual and mythological trajectory. It begins with the hidden Agni (vs. 1), alluding in mythological terms to the well-known story of Agni’s flight and rediscovery by the gods, which is treated in verses 2–3, but also, in ritual terms, to the fire hidden in the wood before kindling. This kindling is accom
plished by the end of the hymn, where Agni spreads through the firewood and awakens at dawn, conspicuous and visible from afar (vss. 7–10). The relationship of Agni to waters, in his identity as Apām Napāt, is another theme in the hymn (vss. 4–7, 9), though the epithet Apām Napāt is not mentioned.
Jamison Brereton Notes
Agni
01 पश्वा न - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥
मूलम् ...{Loading}...
प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
पश्वा꣡ न꣡ तायुं꣡ गु꣡हा च꣡तन्तं
न꣡मो युजानं꣡ न꣡मो व꣡हन्तम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
cátantam ← √cat- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
gúhā ← gúhā (invariable)
{}
ná ← ná (invariable)
{}
paśvā́ ← paśú- (nominal stem)
{case:INS, gender:M, number:SG}
tāyúm ← tāyú- (nominal stem)
{case:ACC, gender:M, number:SG}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
váhantam ← √vah- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
yujānám ← √yuj- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}
पद-पाठः
प॒श्वा । न । ता॒युम् । गुहा॑ । चत॑न्तम् । नमः॑ । यु॒जा॒नम् । नमः॑ । वह॑न्तम् ॥
Hellwig Grammar
- paśvā ← paśu
- [noun], instrumental, singular, masculine
- “domestic animal; sacrificial animal; animal; cattle; Paśu; stupid; Paśu; herd; goat.”
- na
- [adverb]
- “not; like; no; na [word].”
- tāyuṃ ← tāyum ← tāyu
- [noun], accusative, singular, masculine
- “thief.”
- guhā
- [adverb]
- “secretly.”
- catantaṃ ← catantam ← cat
- [verb noun], accusative, singular
- “flee.”
- namo ← namaḥ ← namas
- [noun], accusative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- yujānaṃ ← yujānam ← yuj
- [verb noun], accusative, singular
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- namo ← namaḥ ← namas
- [noun], accusative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- vahantam ← vah
- [verb noun], accusative, singular
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
सायण-भाष्यम्
द्वादशेऽनुवाके नव सूक्तानि । तत्र पश्वेत्यादीनि षट् सूक्तानि द्वैपदानि तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते । अयुक्सङ्ख्यासु तु यान्त्यातिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः सूत्र्यते हि । पश्वा न तायुमिति द्वैपदम् (आ ८-१२) इति ॥ तत्र पश्वेति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । पश्वा दश पराशरः शाक्त्यो द्वैपदं तदिति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते । वसिष्ठस्य सुतः शुक्तिः शक्तेः पुत्रः पराशर इति । द्विपदा विराट् छन्दः । विंशतिका द्विपदा विराजः । अनु १२-८ । इति हि तल्लक्षणम् । अग्निर्देवता । परमाग्नेयमैन्द्रादिति परिभाषितम् । पश्वा न तायुमित्यारभ्येत्था हीत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । द्वैपदं तदित्युक्तत्वादिदमादीन षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि ॥ दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात्पूर्वमेतद्द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतं ॥
Wilson
English translation:
“[1-2] The firm and plural cid divinites followed you, Agni, by your footmarks, when hiding in the hollow (of the water), like a thief (who has stolen) an animal; you, claiming oblations, and bearing them to the gods; all the deities who are entitled to worship, sit down near to you.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
In dvipadā virāt chanda, each hymn is divided into half; every two padas are considered to form a complete hymṇ guha catantam = a cave, applied to the depth of the waters or to the hollow of the aśvattha tree; agni had hidden in both these caves for a season
Jamison Brereton
Hiding in secret like a thief with livestock,
yoking homage, conveying homage:
Griffith
ONE-MINDED, wise, they tracked thee like a thief lurking in dark cave with a stolen cow:
Thee claiming worship, bearing it to Gods: there nigh to thee sate all the Holy Ones.
Oldenberg
1 Thee who hidest thyself in secret like a thief with an animal 2 (which he has stolen) — who hadst harnessed 3 adoration and carriedst adoration —
Geldner
Ihm, der heimlich davongeht wie der Dieb mit dem Vieh, der die Anbetung an seinen Wagen spannt, der Anbetung fährt
Grassmann
Dir nahten einig, – die weisen schreitend, wie einem Viehdieb, – der sich versteckt hält, Die hehren alle, – um dich sich setzend, Der Andacht anschirrt – und Andacht fähret.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- पङ्क्तिः
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब पैंसठवें सूक्त का आरम्भ है। इसके पहिले मन्त्र में सर्वत्र व्यापक अग्नि शब्द का वाच्य जो पदार्थ है, उसका उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सर्वविद्यायुक्त सभेश ! (विश्वे) सब (यजत्राः) संगतिप्रिय (सजोषाः) सब तुल्य प्रीति को सेवन करनेवाले (धीराः) बुद्धिमान् लोग (पदैः) प्रत्यक्षप्राप्त जो गुणों के नियम उन्हीं से (न) जैसे (पश्वा) पशु को ले जानेवाले (तायुम्) चोर को प्राप्त कर आनन्द होता है, वैसे जिस (गुहा) गुफा में (चतन्तम्) व्याप्त (नमः) वज्र के समान आज्ञा का (युजानम्) समाधान करने (नमः) सत्कार को (वहन्तम्) प्राप्त करते हुए (त्वा) आपको (अनुग्मन्) अनुकूलतापूर्वक प्राप्त तथा (उपसीदन्) समीप स्थित होते हैं, उस आपको हम लोग भी इस प्रकार प्राप्त होके आपके समीप स्थिर होते हैं ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! तुम लोग जैसे वस्तु को चुराए हुए चोर के पाद आदि अङ्ग वा स्वरूप देखने से उसको पकड़कर चोरे हुए पशु आदि पदार्थों का ग्रहण करते हो, वैसे अन्तःकरण में उपदेश करनेवाले, सबके आधार विज्ञान से जानने योग्य परमेश्वर तथा बिजुलीरूप अग्नि को जान और प्राप्त होके सब आनन्द को स्वीकार करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सर्वविद्याभिव्याप्त सभेश्वर ! यजत्राः सजोषा धीरा विद्वांसः पदैः पश्वा तायुं नेव यं गुहा बुद्धौ चतन्तं नमो युजानं नमो वहन्तं त्वा त्वामनुग्मन्। उपसीदन् त्वां प्राप्य त्वय्यवतिष्ठन्ते वयमप्येवं प्राप्यावतिष्ठामहे ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथान्तर्व्याप्तोऽग्निरुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पश्वा) अपहृतस्य पशोः स्वरूपाङ्गपादचिह्नान्वेषणेन (न) इव (तायुम्) चोरम्। तायुरिति स्तेननामसु पठितम्। (निघं०३.२४) (गुहा) गुहायां सर्वपदार्थानां मध्ये। अत्र सुपां सुलुगिति सप्तम्याडादेशः। (चतन्तम्) गच्छतं व्याप्तम्। चततीति गतिकर्मसु पठितम्। (निघं०२.१४) (नमः) अन्नम्। नम इत्यन्ननामसु पठितम्। (निघं०२.२०) (युजानम्) समादधानम्। अत्र बाहुलकादौणादिक आनच् प्रत्ययः किच्च। (नमः) सत्कारमन्नं वा (वहन्तम्) प्राप्नुवन्तम् (सजोषाः) सर्वत्र समानप्रीतिसेवनाः (धीराः) मेधाविनो विद्वांसः (पदैः) प्रत्यक्षेण प्राप्तैर्गुणनियमैः (अनु) पश्चात् (ग्मन्) प्राप्नुवन्ति। अत्र गमधातोर्लुङि मन्त्रे घस० इति च्लेर्लुक्। गमहनेत्युपधालोपोऽडभावो लडर्थे लुङ् च। (उप) सामीप्ये (त्वा) त्वां सभेश्वरम् (सीदन्) अवतिष्ठन्ते। अत्राप्यडभावो लडर्थे लुङ् च। (विश्वे) सर्वे (यजत्राः) पूजका उपदेशका सङ्गतिकर्त्तारो दातारश्च ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा स्तेनस्य पदाङ्गस्वरूपप्रेक्षणेन चोरं प्राप्य पश्वादिः पदार्थान् गृह्णन्ति, तथैवात्मान्तरुपदेष्टारं सर्वाधारं ज्ञानगम्यं परमेश्वरं प्राप्य सर्वानन्दं स्वीकुरुत ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात ईश्वर अग्निरूपी विद्युतच्या वर्णनामुळे या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे माणसांनो! तुम्ही जसे चोराला पाहून पकडता व चोरलेले पशू इत्यादी पदार्थ ताब्यात घेता तसेच अंतःकरणात उपदेश करणाऱ्या, सर्वांचा आधार असलेल्या, विज्ञानाने जाणण्यायोग्य परमेश्वराला व विद्युतरूपी अग्नीला जाणून आनंद मिळवा. ॥ १ ॥
02 सजोषा धीराः - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
मूलम् ...{Loading}...
स॒जोषा॒ धीराः॑ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
सजो꣡षा धी꣡राः पदइ꣡र् अ꣡नु ग्मन्न्
उ꣡प त्वा सीदन् वि꣡श्वे य꣡जत्राः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
ánu ← ánu (invariable)
{}
dhī́rāḥ ← dhī́ra- (nominal stem)
{case:NOM, gender:M, number:PL}
gman ← √gam- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
padaíḥ ← padá- (nominal stem)
{case:INS, gender:N, number:PL}
sajóṣāḥ ← sajóṣa- (nominal stem)
{case:NOM, gender:M, number:PL}
sīdan ← √sad- (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:ACT}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
úpa ← úpa (invariable)
{}
víśve ← víśva- (nominal stem)
{case:NOM, gender:M, number:PL}
yájatrāḥ ← yájatra- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
स॒ऽजोषाः॑ । धीराः॑ । प॒दैः । अनु॑ । ग्म॒न् । उप॑ । त्वा॒ । सी॒द॒न् । विश्वे॑ । यज॑त्राः ॥
Hellwig Grammar
- sajoṣā ← sa
- [adverb]
- “with; little; together.”
- sajoṣā ← joṣāḥ ← joṣa
- [noun], nominative, plural, masculine
- dhīrāḥ ← dhīra
- [noun], nominative, plural, masculine
- “expert; wise; intelligent; versed; adept.”
- padair ← padaiḥ ← pada
- [noun], instrumental, plural, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- gmann ← gman ← gam
- [verb], plural, Aorist inj. (proh.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- upa
- [adverb]
- “towards; on; next.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- sīdan ← sad
- [verb], plural, Present injunctive
- “sit down; break down; slow; sink; crumble; fracture; perish; ride; stop; besiege; tire.”
- viśve ← viśva
- [noun], nominative, plural, masculine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- yajatrāḥ ← yajatra
- [noun], nominative, plural, masculine
- “adorable.”
सायण-भाष्यम्
धीराः मेधाविनो देवाः सजोषाः समानप्रीतयः सन्तो हे अग्ने त्वां पदैः मार्गे पादकृतैर्लाञ्छनैः अनु ग्मन् अन्वगमन् । कीदृशम् । पश्वा अपहृतेन पशुना सह वर्तमानं तायुं न । तायुरिति स्तेननाम । यथा स्तेनः परकीयं पश्वादिधनमपहृत्य दुष्प्रवेशे गिरिगह्वरे वर्तते तद्वत् । गुहा चतन्तं अब्रूपायां गुहायां गच्छन्तं वर्तमानम् । चततिर्गतिकर्मा । तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते– ’ स निलायत सोऽपः प्राविशत् ’ (तै. सं. २. ६. ६. १ ) इति । यद्वा । अश्वत्थगुहायां वर्तमानम्। श्रूयते च -– अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठत् ’ ( तै. ब्रा. १. १. ३. ९ ) इति । तथा नमो युजानं हविर्लक्षणमन्नमात्मना संयुजानं नमो वहन्तं देवेभ्यः प्रत्तं हविर्वहन्तम् । यजत्राः यजनीयाः विश्वे सर्वे देवा हे अग्ने त्वा त्वाम् उप सीदन् समीपं प्राप्नुवन् ददृशुरित्यर्थः । पश्वा । तृतीयैकवचनस्य ’ जसादिषु च्छन्दसि वावचनम् ’ इति नाभावाभावः । ‘उदात्तयण: ’ इति विभक्तेरुदात्तत्वम् । गुहा । भिदादिषु पाठात् अङ्गप्रत्ययान्तः । वृषादिषु पाठादाद्युदात्तत्वम् ।’ सुपा सुलुक्’ इति सप्तम्या लुक् । युजानम् । शानचि ‘बहुलं छन्दसि ’ इति विकरणस्य लुक् । सजोषाः । ‘ जुषी प्रीतिसेवनयोः’। समानं जुषन्त इति सजोषसः । ‘ समानस्य च्छन्दसि° ’ इति सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘सुपां सुलुक्’ इति जसः सुः । ग्मन् । गमेर्लुङि ‘ मन्त्रे घस ’ इति च्लेर्लुक् ।’ गमहन° ’ इत्यादिना उपधालोपः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । यजत्राः ।“ अमिनक्षि’ इत्यादिना अत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् ॥
Jamison Brereton
(You) did the clever, of one accord, follow along your tracks;
all those worthy of the sacrifice reverently approached you.
Jamison Brereton Notes
something else is enclosing Agni, configured as a calf (vátsaṃ), using pári √as.
(I wonder if the somewhat pleonastic(=redundant) presence of bhúvat in our passage is meant to resonate with those pári √bhū passages.) Thus, though in our passage Agni is clearly the object of enclosure in the myth of his hiding in the waters, he himself can take the role of encloser in this tight-knit collection - allowing for the possibility that he might here be supplied as subjective genitive with páriṣṭiḥ, save for the mythological context.
All in all, I.65.3cd packs a lot into its ten syllables and five words, as witnessed by the many more words (more than ten times as many) in this entry required to describe its syntactic and semantic tricks.
02-03 ...{Loading}...
Jamison Brereton Notes
These verses contain 3rd pl. act. root aorists ánu gman (2b) and ánu … guḥ (3b) to the associated roots √gam and √gā respectively, with no apparent difference in semantics. Here one might almost invoke the much over-used explanation of metrical convenience: both of these 3rd plurals are always (gman) or almost always (guḥ) pāda-final, with the first “making position” with a preceding light syllable (often ánu) and the latter not.
Griffith
The Gods approached the ways of holy Law; there was a gathering vast as heaven itself.
The waters feed with praise the growing Babe, born nobly in the womb, the seat of Law.
Oldenberg
The wise unanimously followed by thy foot-marks 1. All (gods) deserving worship (reverentially) sat down near thee.
Geldner
ihm gingen die Weisen einträchtig auf seinen Spuren nach. Dir nahten alle Opferwürdigen.
Grassmann
Dir nahten einig, – die weisen schreitend, wie einem Viehdieb, – der sich versteckt hält, Die hehren alle, – um dich sich setzend, Der Andacht anschirrt – und Andacht fähret.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब पैंसठवें सूक्त का आरम्भ है। इसके पहिले मन्त्र में सर्वत्र व्यापक अग्नि शब्द का वाच्य जो पदार्थ है, उसका उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सर्वविद्यायुक्त सभेश ! (विश्वे) सब (यजत्राः) संगतिप्रिय (सजोषाः) सब तुल्य प्रीति को सेवन करनेवाले (धीराः) बुद्धिमान् लोग (पदैः) प्रत्यक्ष प्राप्त जो गुणों के नियम उन्हीं से (न) जैसे (पश्वा) पशु को ले जानेवाले (तायुम्) चोर को प्राप्त कर आनन्द होता है, वैसे जिस (गुहा) गुफा में (चतन्तम्) व्याप्त (नमः) वज्र के समान आज्ञा का (युजानम्) समाधान करने (नमः) सत्कार को (वहन्तम्) प्राप्त करते हुए (त्वा) आपको (अनुग्मन्) अनुकूलतापूर्वक प्राप्त तथा (उपसीदन्) समीप स्थित होते हैं, उस आपको हम लोग भी इस प्रकार प्राप्त होके आपके समीप स्थिर होते हैं ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। हे मनुष्यो ! तुम लोग जैसे वस्तु को चुराए हुए चोर के पाद आदि अङ्ग वा स्वरूप देखने से उसको पकड़कर चोरे हुए पशु आदि पदार्थों का ग्रहण करते हो, वैसे अन्तःकरण में उपदेश करनेवाले, सबके आधार विज्ञान से जानने योग्य परमेश्वर तथा बिजुलीरूप अग्नि को जान और प्राप्त होके सब आनन्द को स्वीकार करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सर्वविद्याभिव्याप्त सभेश्वर ! यजत्राः सजोषा धीरा विद्वांसः पदैः पश्वा तायुं नेव यं गुहा बुद्धौ चतन्तं नमो युजानं नमो वहन्तं त्वा त्वामनुग्मन्। उपसीदन् त्वां प्राप्य त्वय्यवतिष्ठन्ते वयमप्येवं प्राप्यावतिष्ठामहे ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथान्तर्व्याप्तोऽग्निरुपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पश्वा) अपहृतस्य पशोः स्वरूपाङ्गपादचिह्नान्वेषणेन (न) इव (तायुम्) चोरम्। तायुरिति स्तेननामसु पठितम्। (निघं०३.२४) (गुहा) गुहायां सर्वपदार्थानां मध्ये। अत्र सुपां सुलुगिति सप्तम्याडादेशः। (चतन्तम्) गच्छतं व्याप्तम्। चततीति गतिकर्मसु पठितम्। (निघं०२.१४) (नमः) अन्नम्। नम इत्यन्ननामसु पठितम्। (निघं०२.२०) (युजानम्) समादधानम्। अत्र बाहुलकादौणादिक आनच् प्रत्ययः किच्च। (नमः) सत्कारमन्नं वा (वहन्तम्) प्राप्नुवन्तम् (सजोषाः) सर्वत्र समानप्रीतिसेवनाः (धीराः) मेधाविनो विद्वांसः (पदैः) प्रत्यक्षेण प्राप्तैर्गुणनियमैः (अनु) पश्चात् (ग्मन्) प्राप्नुवन्ति। अत्र गमधातोर्लुङि मन्त्रे घस० इति च्लेर्लुक्। गमहनेत्युपधालोपोऽडभावो लडर्थे लुङ् च। (उप) सामीप्ये (त्वा) त्वां सभेश्वरम् (सीदन्) अवतिष्ठन्ते। अत्राप्यडभावो लडर्थे लुङ् च। (विश्वे) सर्वे (यजत्राः) पूजका उपदेशका सङ्गति-कर्त्तारो दातारश्च ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्याः ! यथा स्तेनस्य पदाङ्गस्वरूपप्रेक्षणेन चोरं प्राप्य पश्वादिः पदार्थान् गृह्णन्ति, तथैवात्मान्तरुपदेष्टारं सर्वाधारं ज्ञानगम्यं परमेश्वरं प्राप्य सर्वानन्दं स्वीकुरुत ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे माणसांनो! जसे सूर्यप्रकाशामुळे सर्व पदार्थ दिसतात. तसेच विद्वानांच्या संगतीने वेदविद्या उत्पन्न होऊन धर्माचरणामुळे परमेश्वर व विद्युत इत्यादी पदार्थ आपापल्या गुण कर्म, स्वभावानुसार चांगल्या तऱ्हेने पाहता येतात हे जाणून आपले विचार निश्चित करा. ॥ २ ॥
03 ऋतस्य देवा - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
मूलम् ...{Loading}...
ऋ॒तस्य॑ दे॒वा अनु॑ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
ऋत꣡स्य देवा꣡ अ꣡नु व्रता꣡ गुर्
भु꣡वत् प꣡रिष्टिर् दियउ꣡र् न꣡ भू꣡म
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
ánu ← ánu (invariable)
{}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
guḥ ← √gā- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
vratā́ ← vratá- (nominal stem)
{case:ACC, gender:N, number:PL}
bhū́ma ← bhū́man- (nominal stem)
{case:ACC, gender:N, number:SG}
bhúvat ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
dyaúḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
páriṣṭiḥ ← páriṣṭi- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
ऋ॒तस्य॑ । दे॒वाः । अनु॑ । व्र॒ता । गुः॒ । भुव॑त् । परि॑ष्टिः । द्यौः । न । भूम॑ ॥
Hellwig Grammar
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- vratā ← vrata
- [noun], accusative, plural, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- gur ← guḥ ← gā
- [verb], plural, Root aorist (Ind.)
- “go; enter (a state); arrive.”
- bhuvat ← bhū
- [verb], singular, Thematic aorist (Ind.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- pariṣṭir ← pariṣṭiḥ ← pariṣṭi
- [noun], nominative, singular, feminine
- “trouble; dilemma.”
- dyaur ← dyauḥ ← div
- [noun], nominative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhūma ← bhūman
- [noun], accusative, singular, neuter
- “Earth; floor.”
सायण-भाष्यम्
Sayana bhashya empty
Wilson
English translation:
“[3-4] The gods followed the traces of the fugitive; the search spread everywhere, and earth became like heaven; the waters swelled (to conceal him), who was much enlarged by praise, and was manifested as it were in the womb in the waters, the source of sacrificial food.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
So nileyata, so āpaḥ praviṣat, tam devaḥ praiṣam aicchan; tam matsyāḥ prabravit: he, concealing himself, entered into the waters; the gods wished for a messenger to him; a fish discovered him. A fish revealed to the gods where Agni had hidden (Taittiriya)
Jamison Brereton
The gods followed the commandments of truth.
Like heaven (enclosing) the earth was his enclosing.
Jamison Brereton Notes
The second half of this verse is very economically and ingeniously expressed.
First, the syntactic modes of simile and frame are entirely different. The frame consists of a single noun, nominalized from an underlying verb (páriṣṭiḥ ‘enclosing’ ← pári √as ‘enclose’), with the object (Agni, an underlying objective genitive) to be supplied from context (“the enclosing [of Agni]”). The simile contains both subject and object in the appropriate cases (nom. dyaúḥ and [presumably] acc. bhū́ma) but no verb, which must be generated from the noun páriṣṭiḥ (“as heaven [encloses] the earth”), which in turn was generated from the underlying verb. Thus, the frame and the simile are in syntactic complementary distribution - the former with a verb (or verb substitute) but no overt nominal complements, the latter with nominal complements but no overt verb. That the verb-y half is expressed nominally and the noun-y half as if it contained a governing verb is a further bit of cleverness. This syntactic skew produces case mismatch, with the nom. “heaven” of the simile apparently compared to nom. “the enclosing” (páriṣṭir dyaúr ná), and, further, the mismatch between the single (presumed) complement of the frame and the two overt complements in the simile gives an impression almost of case disharmony of the type treated in Jamison 1982, although in fact the objective gen. “of Agni” that must be supplied matches the acc. object bhū́ma in the simile.
Or at least it matches bhū́ma acdg. to the standard renderings (Geldner, Renou, Witzel Gotō, Lüders, Varuṇa p. 590, and the published translation). However, bhū́ma is a neuter and ambiguous as to case, and heaven enclosing the earth does not strike me as a standard Vedic image — though it slips easily into our round-earth cosmological worldview. Far more commonly in Vedic heaven and earth together encompass something else (e.g., X.27.7, under an epithet) or fail to (II.16.3, again under an epithet), or they themselves are encompassed (see the expressions quoted in Jamison 1998). For a nicely balanced passage in which the two appear both as object and subject, see nearby (but attributed to a different poet) I.61.8cd pári dyā́vāprthivī́jabhra urvī́, nā́sya té mahimā́nam pári ṣṭaḥ “He held encircled broad heaven and earth; they did not encompass his greatness.” I therefore now wonder if bhū́ma should be taken as a nominative parallel to dyaúḥ, with an object to be supplied (“… as heaven [and] earth [encompass X]”) or even if dyaúḥ … bhū́ma should be recombined into a dual dvandva (cf. dyā́vā-bhūmī́, with slightly different 2nd member) and taken as an object (“as [X encompasses] heaven [and] earth”). (Note that the disyllabic reading of di yaúḥ could accommodate a dyā́vā.) In any case, I believe that the poet kept these possibilities open by the ambiguous concision of his wording.
Yet another aspect of this little expression is its relation to other such expressions in this small group of hymns attributed to Parāśara Śāktya (I.65-73): twice elsewhere in this collection Agni is depicted as encompassing something else, with the lexemes pári √bhū (I.68.2 pári … bhúvat, I.69.2 pári … babhūtha), while in
02-03 ...{Loading}...
Jamison Brereton Notes
These verses contain 3rd pl. act. root aorists ánu gman (2b) and ánu … guḥ (3b) to the associated roots √gam and √gā respectively, with no apparent difference in semantics. Here one might almost invoke the much over-used explanation of metrical convenience: both of these 3rd plurals are always (gman) or almost always (guḥ) pāda-final, with the first “making position” with a preceding light syllable (often ánu) and the latter not.
Griffith
Like grateful food, like some wide dwelling place, like a fruit-bearing hill, a wholesome stream.
Like a steed urged to run in swift career, rushing like Sindhu, who may check his course?
Oldenberg
The gods followed the laws of Rita. There was an encompassing as the heaven (encompasses) the earth 1.
Geldner
Die Götter befolgten die Gebote der Wahrheit. Man hielt ihn eingeschlossen wie der Himmel die Erde umschließt
Grassmann
Die Götter folgten – des Opfers Werken, umgeben rings es – wie Erd’ der Himmel; Die Wasser nähren – mit Lob das Kindlein, das schöngeborne – im Schooss des Opfers.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसको किस प्रकार हम लोग जानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (न) जैसे विद्वान् लोग (परिष्टिः) सब प्रकार खोजने योग्य (द्यौः) सूर्य्य के प्रकाश के तुल्य (भुवत्) होकर व पदार्थों को दृष्टिगोचर करते हैं, वैसे (ऋतस्य) सत्य धर्म स्वरूप आज्ञा विज्ञान से (व्रता) सत्यभाषण आदि नियमों को (अनुगुः) प्राप्त होकर आचरण करते हैं, तथा जैसे ये (ऋतस्य) कारणरूपी सत्य की (योना) योनि अर्थात् निमित्त में स्थित (सुजातम्) अच्छी प्रकार प्रसिद्ध (सुशिश्विम्) अच्छे पढ़ानेवाले सभापति की (पन्वा) स्तुति करने योग्य कर्म्म से (ईम्) पृथिवी को (आपः) जल वा प्राण को (वर्धन्ति) बढ़ा कर ज्ञानयुक्त कर देते हैं, वैसे हम लोग (भूम) होवें और तुम भी होओ ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे सूर्य के प्रकाश से सब पदार्थ दृष्टि में आते हैं, वैसे ही विद्वानों के संग से वेदविद्या के उत्पन्न होने और धर्म्माचरण की प्रवृत्ति में परमेश्वर और बिजुली आदि पदार्थ अपने-अपने गुण, कर्म, स्वभावों से अच्छे प्रकार देखे जाते हैं, ऐसा तुम लोग जान कर अपने विचार से निश्चित करो ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! देवा विद्वांसः परिष्टिः द्यौर्भुवन्नेवर्त्तस्य व्रताऽनुगुरनुगम्याचरन्ति। यथैत ऋतस्य योना स्थितं सुजातं सुशिश्विं सभेशं पन्वा वर्धयन्ति विद्युतमीं पृथिवीं चापश्च तथैव वयं भूम भवेम यूयमपि भवत ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तं कीदृशं विजानीम इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋतस्य) सत्यस्वरूपस्य (देवाः) विद्वांसः (अनु) पश्चात् (व्रता) सत्यभाषणादीनि व्रतानि (गुः) गच्छन्ति। अत्राडभावो लडर्थे लुङ् च। (भुवत्) भवति (परिष्टिः) परितः पर्वतः इष्टिरन्वेषणं यस्याः सा। अत्र एमन्नादिषु पररूपं वक्तव्यम्। (अष्टा०वा०६.१.१४) इति वार्त्तिकेन पररूप एकादेशः। (द्यौः) सूर्यद्युतिः (न) इव (भूम) भवेम (वर्धन्ति) वर्धन्ते। अत्र व्यत्येन परस्मैपदम्। (ईम्) पृथिवीम् (आपः) जलानि (पन्वा) स्तुत्येन कर्मणा (सुशिश्विम्) सुष्ठु वर्धकम्। छन्दसि सामान्येन विधानादत्र किः प्रत्ययः। (ऋतस्य) सत्यस्य कारणस्य (योना) योनौ निमित्ते सति (गर्भे) सर्वपदार्थान्तःस्थाने (सुजातम्) सुष्ठु प्रसिद्धम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथा सूर्य्यप्रकाशेन सर्वे पदार्थाः सदृश्या भवन्ति, तथैव विदुषां सङ्गेन वेदविद्यायां जातायां धर्माचरणे कृते परमेश्वरो विद्युदादयश्च स्वगुणकर्मस्वभावः सम्यग्दृष्टा भवन्तीति यूयं विजानीत ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. एखादा विद्वान माणूस परमेश्वराला प्राप्त करून व विद्युतरूपी अग्नीला जाणून त्याच्याकडून उपकार घेण्यास समर्थ होतो. जशी उत्तम पुष्टी, पृथ्वीचे राज्य, मेघांची वृष्टी, उत्तम जल, उत्तम अश्व व समुद्र अत्यंत सुख देणारे असतात. तसेच परमेश्वर व विद्युतही सर्व प्रकारे आनंद देतात; परंतु या दोन्हींना जाणणारा विद्वान माणूस दुर्लभ आहे. ॥ ३ ॥
04 वर्धन्तीमापः पन्वा - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥
मूलम् ...{Loading}...
वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
व꣡र्धन्तीम् आ꣡पः पन्वा꣡ सु꣡शिश्विम्
ऋत꣡स्य यो꣡ना ग꣡र्भे सु꣡जातम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
ā́paḥ ← áp- (nominal stem)
{case:NOM, gender:F, number:PL}
īm ← īm (invariable)
{}
panvā́ ← panú- (nominal stem)
{case:INS, gender:F, number:SG}
súśiśvim ← súśiśvi- (nominal stem)
{case:ACC, gender:M, number:SG}
várdhanti ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
gárbhe ← gárbha- (nominal stem)
{case:LOC, gender:M, number:SG}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
sújātam ← sújāta- (nominal stem)
{case:ACC, gender:M, number:SG}
yónā ← yóni- (nominal stem)
{case:LOC, gender:M, number:SG}
पद-पाठः
वर्ध॑न्ति । ई॒म् । आपः॑ । प॒न्वा । सुऽशि॑श्विम् । ऋ॒तस्य॑ । योना॑ । गर्भे॑ । सुऽजा॑तम् ॥
Hellwig Grammar
- vardhantīm ← vardhanti ← vṛdh
- [verb], plural, Present indikative
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- vardhantīm ← īm ← īṃ
- [adverb]
- āpaḥ ← ap
- [noun], nominative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- panvā ← panū
- [noun], accusative, dual, feminine
- suśiśvim ← suśiśvi
- [noun], accusative, singular, masculine
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- yonā ← yoni
- [noun], locative, singular, feminine
- “vagina; vulva; uterus; beginning; origin; reincarnation; birthplace; family; production; cause; race; grain; raw material; birth; kind; caste; kinship; bed.”
- garbhe ← garbha
- [noun], locative, singular, masculine
- “fetus; garbha; inside; cavity; embryo; uterus; child; pit; garbhadruti; filling; pregnancy; room; abdomen; fertilization; inside; hole; baby; calyx; midst.”
- sujātam ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sujātam ← jātam ← jan
- [verb noun], accusative, singular
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
सायण-भाष्यम्
‘उक्त एवार्थः स्पष्टीक्रियते । देवाः ऋतस्य गतस्य पलायितस्याग्नेः व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाणि अनु गुः अन्वेष्टुमगमन् । तदनन्तरं परिष्टिः परितः सर्वतोऽन्वेषणं भुवत् अभवत् । भूम भूमिरप्यग्नेरन्वेष्टृभिर्देवैः द्यौर्न स्वर्ग इवाभूत् । इन्द्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ताः’ इत्यर्थः । आपः अब्देवताः ईम् एनमुदके प्रविष्टमग्निं वर्धन्ति प्रवर्धयन्ति । यथा देवा न पश्यन्ति तथारक्षन्नित्यर्थः । कीदृशम् । पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम् । ऋतस्य योना । योनिरित्युदकनाम । ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले गर्भे गर्भस्थाने मध्ये सुजातं सुष्ठु प्रादुर्भूतम् । एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत् । तदनन्तरं देवास्तमज्ञासिषुरिति भावः । तथा च तैत्तिरीयकं -–‘स निलायत सोऽपः प्राविशत्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीत् ’ (तै. सं. २. ६. ६. १ ) इति ॥ व्रता। ‘शेश्छन्दसि बहुलम्’ इति शेर्लोपः । गुः । ‘ इण् गतौ । इणो गा लुङि’ इति गादेशः । गातिस्था’ इति सिचो लुक् । आतः’ इति झेर्जुस् । ‘ उस्यपदान्तात् ’ इति पररूपत्वम् । परिष्टिः । ‘ इषु इच्छायाम्’ । क्तिनि “ तितुत्र ’ इति इट्प्रतिषेधः । शकन्ध्वादित्वात्पररूपत्वम् (पा. सू. ६. १. ९४. ४) । ‘तादौ च निति’ इति गतेः प्रकृतिस्वरत्वम् । भूम । सुपां सुलुक्’ इति सोः डादेशः । ह्रस्वश्छान्दसः । वर्धन्ति । छन्दस्युभयथा’ इति शप आर्धधातुकत्वात् ‘णेरनिटि’ इति णिलोपः। शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । पन्वा । ‘पन स्तुतौ ’ । औणादिको भावे उप्रत्ययः । सुशिश्विम् । ‘ टुओश्वि गतिवृद्ध्योः । ‘ आदृगमहनजनः० ’ इत्यत्र ’ उत्सर्गश्छन्दसि ’ (पा. सू. ३. २. १७१. २) इति वचनात् किप्रत्ययः । वचिस्वपि ’ इत्यादिना संप्रसारणम् । लिङ्वद्भावात् द्विर्भावे ‘बहुलं छन्दसि ’ इति उकारस्य इत्वम् । छान्दसो यणादेशः । ‘ सुः पूजायाम् ’ ( पा. सू. १. ४. ९४ ) इति सोः कर्मप्रवचनीयत्वम् । ‘स्वती पूजायाम् ’ ( पा. म. २. २. १८. ४ ) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ।
Jamison Brereton
With wonder the waters strengthen the lovely child,
well-begotten in the lap of truth, in its womb.
Jamison Brereton Notes
The initial sequence in this vs. várdhantīm can, uncontroversially, consist of the 3rd pl. act. pres. várdhanti and the enclitic pronoun īm, as the Pp. and all subsequent analyses take it. I wonder, however, if it should not be analyzed like nearby I.67.4 vidántīm (q.v.; also a Parāśara hymn), where I segment the sequence as vidánt īm, with the old secondary ending *-ant preserved because it was misanalyzed as -ánti + īm. In I.67.4 there is stronger motivation to accept my reanalysis because vidá- is otherwise only an aorist stem and should not have indicative forms with primary endings. Here, of course, várdha- is a present stem and várdhanti would be perfectly at home. Nonetheless, the first four vss. of this hymn treat the disappearance of Agni and his concealment in the waters and are couched in the past
– note esp. ánu guḥ ‘they followed’ in 3a, the vs. paired with this one. I would therefore tentatively emend the published translation to “the waters strengthened the lovely child.” For this and other such passages (esp. I.65.4 and I.85.11), see my “Hidden in Plain Sight: Some Older Verb Endings in the Rig Veda” in a forthcoming festschrift.
It is unclear with what part of the sentence the instr. panvā́ should be construed. I take it with the verb várdhant(i) (though I do not go as far as Oldenberg, who suggests that the phrase is equivalent to panáyanti), while Geldner (/Witzel Gotō) and Renou, in slightly different ways, take it with súśiśvim. The stem is a hapax and there is no obvious way to decide the matter, though the passages Renou adduces for his instr. of characterization (IX.85.11, 86.31 śíśum .. pánipnatam and III.1.13 apā́ṃ gárbham … pániṣṭhaṃ jātám) may tip the scales in his direction. So I might modify the published translation to “The waters strengthen(ed) the lovely child in his wonder” or (see below) “… strengthen(ed) the one growing well with/in wonder,” though construing it with várdhant(i) still seems to yield more sense.
The matter is made more difficult by the fact that súśiśvi- is also a hapax. It is generally taken as an adj. “schön wachsend” (ultimately to √śū ‘swell’), and this is certainly possible. But because of śíśvā, instr. of śíśu- ‘child’, in 10c, I follow Oldenberg (SBE, “the fine child”) and Renou (“le beau Nouveau-né”) in taking it as a noun.
Griffith
Kin as a brother to his sister floods, he eats the woods as a King eats the rich.
When through the forest, urged by wind, he spreads, verily Agni shears the hair of earth.
Oldenberg
In the lap, in the womb of Rita, the waters nourish the fine child with praise, him who is well born.
Geldner
ihn ziehen die Wasser groß, der unter Beifall sich schön entwickelt, aus dem Schoße, dem Mutterleib der Zeit schön geboren.
Grassmann
Die Götter folgten – des Opfers Werken, umgeben rings es – wie Erd’ der Himmel; Die Wasser nähren – mit Lob das Kindlein, das schöngeborne – im Schooss des Opfers.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- विराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसको किस प्रकार हम लोग जानें, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! (न) जैसे विद्वान् लोग (परिष्टिः) सब प्रकार खोजने योग्य (द्यौः) सूर्य्य के प्रकाश के तुल्य (भुवत्) होकर व पदार्थों को दृष्टिगोचर करते हैं, वैसे (ऋतस्य) सत्य धर्म स्वरूप आज्ञा विज्ञान से (व्रता) सत्यभाषण आदि नियमों को (अनुगुः) प्राप्त होकर आचरण करते हैं, तथा जैसे ये (ऋतस्य) कारणरूपी सत्य की (योना) योनि अर्थात् निमित्त में स्थित (सुजातम्) अच्छी प्रकार प्रसिद्ध (सुशिश्विम्) अच्छे पढ़ानेवाले सभापति की (पन्वा) स्तुति करने योग्य कर्म्म से (ईम्) पृथिवी को (आपः) जल वा प्राण को (वर्धन्ति) बढ़ा कर ज्ञानयुक्त कर देते हैं, वैसे हम लोग (भूम) होवें और तुम भी होओ ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे मनुष्यो ! जैसे सूर्य के प्रकाश से सब पदार्थ दृष्टि में आते हैं, वैसे ही विद्वानों के संग से वेदविद्या के उत्पन्न होने और धर्म्माचरण की प्रवृत्ति में परमेश्वर और बिजुली आदि पदार्थ अपने-अपने गुण, कर्म, स्वभावों से अच्छे प्रकार देखे जाते हैं, ऐसा तुम लोग जान कर अपने विचार से निश्चित करो ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! देवा विद्वांसः परिष्टिः द्यौर्भुवन्नेवर्त्तस्य व्रताऽनुगुरनुगम्याचरन्ति। यथैत ऋतस्य योना स्थितं सुजातं सुशिश्विं सभेशं पन्वा वर्धयन्ति विद्युतमीं पृथिवीं चापश्च तथैव वयं भूम भवेम यूयमपि भवत ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तं कीदृशं विजानीम इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋतस्य) सत्यस्वरूपस्य (देवाः) विद्वांसः (अनु) पश्चात् (व्रता) सत्यभाषणादीनि व्रतानि (गुः) गच्छन्ति। अत्राडभावो लडर्थे लुङ् च। (भुवत्) भवति (परिष्टिः) परितः पर्वतः इष्टिरन्वेषणं यस्याः सा। अत्र एमन्नादिषु पररूपं वक्तव्यम्। (अष्टा०वा०६.१.१४) इति वार्त्तिकेन पररूप एकादेशः। (द्यौः) सूर्यद्युतिः (न) इव (भूम) भवेम (वर्धन्ति) वर्धन्ते। अत्र व्यत्येन परस्मैपदम्। (ईम्) पृथिवीम् (आपः) जलानि (पन्वा) स्तुत्येन कर्मणा (सुशिश्विम्) सुष्ठु वर्धकम्। छन्दसि सामान्येन विधानादत्र किः प्रत्ययः। (ऋतस्य) सत्यस्य कारणस्य (योना) योनौ निमित्ते सति (गर्भे) सर्वपदार्थान्तःस्थाने (सुजातम्) सुष्ठु प्रसिद्धम् ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्या यथा सूर्य्यप्रकाशेन सर्वे पदार्थाः सदृश्या भवन्ति, तथैव विदुषां सङ्गेन वेदविद्यायां जातायां धर्माचरणे कृते परमेश्वरो विद्युदादयश्च स्वगुणकर्मस्वभावः सम्यग्दृष्टा भवन्तीति यूयं विजानीत ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. जेव्हा माणसे यान चालविणे इत्यादी कार्यात वायूबरोबर अग्नीला संयुक्त करतात तेव्हा ते खूप कार्य करतात. हे सर्व माणसांनी जाणले पाहिजे. ॥ ४ ॥
05 पुष्थिर्न रण्वा - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥
मूलम् ...{Loading}...
पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
पुष्टि꣡र् न꣡ रण्वा꣡ क्षिति꣡र् न꣡ पृथ्वी꣡
गिरि꣡र् न꣡ भु꣡ज्म क्षो꣡दो न꣡ शम्भु꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
kṣitíḥ ← kṣití- (nominal stem)
{case:NOM, gender:F, number:SG}
ná ← ná (invariable)
{}
ná ← ná (invariable)
{}
pr̥thvī́ ← pr̥thú- (nominal stem)
{case:NOM, gender:F, number:SG}
puṣṭíḥ ← puṣṭí- (nominal stem)
{case:NOM, gender:F, number:SG}
raṇvā́ ← raṇvá- (nominal stem)
{case:NOM, gender:F, number:SG}
bhújma ← bhújman- (nominal stem)
{case:NOM, gender:N, number:SG}
giríḥ ← girí- (nominal stem)
{case:NOM, gender:M, number:SG}
kṣódaḥ ← kṣódas- (nominal stem)
{case:NOM, gender:N, number:SG}
ná ← ná (invariable)
{}
ná ← ná (invariable)
{}
śambhú ← śambhú- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
पु॒ष्टिः । न । र॒ण्वा । क्षि॒तिः । न । पृ॒थ्वी । गि॒रिः । न । भुज्म॑ । क्षोदः॑ । न । श॒म्ऽभु ॥
Hellwig Grammar
- puṣṭir ← puṣṭiḥ ← puṣṭi
- [noun], nominative, singular, feminine
- “prosperity; growth; increase; puṣṭi; luxury; wealth; comfort; increase; corpulence.”
- na
- [adverb]
- “not; like; no; na [word].”
- raṇvā ← raṇva
- [noun], nominative, singular, feminine
- “agreeable; happy; delightful; gay.”
- kṣitir ← kṣitiḥ ← kṣiti
- [noun], nominative, singular, feminine
- “floor; Earth; earth; pṛthivī; people; dwelling; battlefield; Earth; estate; colony; house.”
- na
- [adverb]
- “not; like; no; na [word].”
- pṛthvī ← pṛthu
- [noun], nominative, singular, feminine
- “broad; wide; great; flat; pṛthu [word]; far.”
- girir ← giriḥ ← giri
- [noun], nominative, singular, masculine
- “mountain; adri; rock; giri [word]; hill; śilājatu.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhujma ← bhujman
- [noun], nominative, singular, neuter
- kṣodo ← kṣodaḥ ← kṣodas
- [noun], nominative, singular, neuter
- “swell.”
- na
- [adverb]
- “not; like; no; na [word].”
- śambhu
- [noun], nominative, singular, neuter
- “kind; benevolent.”
सायण-भाष्यम्
Sayana bhashya empty
Wilson
English translation:
“[5-6] Agni is grateful as nourishment, vast as the earth, productive (of vegetable food), as a mountain, delightful as water; he is like a horse urged to a charge in battle and like flowing waters; who can arrest him?”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Puṣṭirna raṇvā = like grateful nourishment; kṣitirna pṛthvī = like the vast earth; the epithets applied to objects also apply to Agni
Jamison Brereton
Like thriving that brings delight, like a broad (place of) peaceful dwelling, like a mountain a source of benefit, like a gush (of water) that brings blessings;
Jamison Brereton Notes
It is tempting to take the adjectives raṇvā́, pṛthvī́, and śambhú as referring to Agni and specifying the term of comparison with the item in the simile (“broad like a place of peaceful dwelling,” etc.), and in fact Geldner (mostly) and Renou (entirely) give in to this temptation. However, all three adjectives agree in gender with the noun in the simile (fem. in the first two, neut. in the last), and although it would be possible to explain this agreement as “attraction” (so Renou), a simpler solution is to assume that the adjective belongs with the comparandum. (So also Witzel Gotō.) The phrase girír ná bhújma poses a different problem, in that girí- is masc., and therefore if bhujmá is an adjective, it does not modify giríḥ — unlike the otherwise entirely parallel expression in VIII.50.2 (Vālakh.) girír ná bhujmā́. We should either emend the text (à bhujmā́, so Grassmann) to agree with that passage (“like a beneficial mountain”) or take it as a nominalized neut. “source of benefit,” the solution adopted in the published translation On this characteristic of mountains, see, e.g., I.55.3.
Griffith
Like a swan sitting in the floods he pants wisest in mind mid men he wakes at morn.
A Sage like Soma, sprung from Law, he grew like some young creature, mighty, shining far.
Oldenberg
Like good fortune, like a broad abode, like the fertile hill 1 like the refreshing stream,
Geldner
Erfreulich wie der Vermögenszuwachs, wie ein ausgedehnter Wohnsitz, eine Nutzquelle wie ein Berg, wohltätig wie die Wasserflut
Grassmann
Wie schöne Nahrung, – wie weiter Wohnsitz, wie Berge thalreich, – wie Ströme heilvoll, Wie auf der Rennbahn – ein Ross hinschiessend, wie Meere wogend – wer mag ihn hemmen?
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह परमात्मा कैसा है, इस विषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य उस परमेश्वर को (रण्वा) सुख से प्राप्त करानेवाला (पुष्टिः) शरीर आत्मा और इन्द्रियों की पुष्टि के (न) समान (क्षोदः) जल (शम्भु) सुख सम्पन्न करनेवाले के (न) समान तथा (अज्मन्) मार्ग में (अत्यः) घोड़े के समान (सर्गप्रतक्तः) जल को संकोच करनेवाले (सिन्धुः) समुद्र (क्षोदः) जल के (न) समान (ईम्) जानने तथा प्राप्त करने योग्य परमेश्वर वा बिजुलीरूप अग्नि को (कः) कौन विद्वान् मनुष्य (वराते) स्वीकार करता है ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। कोई विद्वान् मनुष्य परमेश्वर को प्राप्त होके और बिजुलीरूप अग्नि जान के उससे उपकार लेने को समर्थ होता है, जैसे उत्तम पुष्टि, पृथिवी का राज्य, मेघ की वृष्टि, उत्तम जल, उत्तम घोड़े और समुद्र बहुत सुखों को प्राप्त कराते हैं, वैसे ही परमेश्वर और बिजुली भी सब आनन्दों को प्राप्त कराते हैं, परन्तु इन दोनों का जाननेवाला विद्वान् मनुष्य दुर्लभ है ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यस्तमेतं परमात्मानं रण्वा पुष्टिर्नेव क्षितिः पृथ्वी नेव गिरिर्भुज्मनेव क्षोदः शंभुनेवाऽज्मन्नत्यो नेव सर्गप्रतक्तः क्षोदो नेव को वराते वृणुते स पूर्णविद्यो भवति ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृशोऽस्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पुष्टिः) शरीरेन्द्रियात्मसौख्यवर्द्धिका (न) इव (रण्वा) या रण्वति सुखं प्रापयति सा (क्षितिः) क्षियन्ति निवसन्ति राज्यरत्नानि प्राप्नुवन्ति यस्यां सा (न) इव (पृथ्वी) भूमिः (गिरिः) मेघः (न) इव (भुज्म) सुखानां भोजयिता (क्षोदः) जलम् (न) इव (शंभु) सुखसम्पादकम् (अत्यः) साधुरश्वः (न) इव (अज्मन्) मार्गे (सर्गप्रतक्तः) यः सर्गमुदकं प्रतनक्ति संकोचयति सः। सर्ग इत्युदकनामसु पठितम्। (निघं०१.१२) (सिन्धुः) समुद्रः (न) इव (क्षोदः) जलसमूहः (कः) कश्चिदपि (ईम्) ज्ञातव्यं प्राप्तव्यं परमेश्वरं विद्युद्रूपमग्निं वा (वराते) ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। कश्चिदेव मनुष्यः परमेश्वरस्य प्राप्तिं विद्युतो विज्ञानोपकरणे कर्त्तुं शक्नोति। यथा सर्वोत्तमा पुष्टिः पृथ्वीराज्यं मेघवृष्टिरुत्तममुदकं श्रेष्ठोऽश्वः समुद्रश्च बहूनि सुखानि ददाति। तथैव परमेश्वरो विद्युच्च सर्वानन्दान् प्रापयतः परन्त्वेतं ज्ञाता महाविद्वान् मनुष्यो दुर्लभो भवति ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जशी विद्युत अग्नीशिवाय माणसाच्या कोणत्याही व्यवहाराची सिद्धी होऊ शकत नाही तसा अग्निविद्येने परीक्षा करून कार्यात संयुक्त केलेला अग्नी पुष्कळ सुख प्राप्त करून देतो. ॥ ५ ॥
06 अत्यो नाज्मन्त्सर्गप्रतक्तः - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ॥
मूलम् ...{Loading}...
अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
अ꣡त्यो न꣡ अ꣡ज्मन् स꣡र्गप्रतक्तः
सि꣡न्धुर् न꣡ क्षो꣡दः क꣡ ईं वराते
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
ájman ← ájman- (nominal stem)
{case:LOC, gender:N, number:SG}
átyaḥ ← átya- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
sárgaprataktaḥ ← sárgapratakta- (nominal stem)
{case:NOM, gender:M, number:SG}
īm ← īm (invariable)
{}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
kṣódaḥ ← kṣódas- (nominal stem)
{case:NOM, gender:N, number:SG}
ná ← ná (invariable)
{}
síndhuḥ ← síndhu- (nominal stem)
{case:NOM, gender:M, number:SG}
varāte ← √vr̥- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:MED}
पद-पाठः
अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । ई॒म् । व॒रा॒ते॒ ॥
Hellwig Grammar
- atyo ← atyaḥ ← atya
- [noun], nominative, singular, masculine
- “horse; steed.”
- nājman ← na
- [adverb]
- “not; like; no; na [word].”
- nājman ← ajman
- [noun], locative, singular, neuter
- “drive.”
- sargaprataktaḥ ← sarga
- [noun], masculine
- “Creation; metempsychosis; discharge; torrent; birth; undertaking.”
- sargaprataktaḥ ← prataktaḥ ← pratak ← √tak
- [verb noun], nominative, singular
- sindhur ← sindhuḥ ← sindhu
- [noun], nominative, singular, masculine
- “river; Indus; sindhu [word].”
- na
- [adverb]
- “not; like; no; na [word].”
- kṣodaḥ ← kṣodas
- [noun], nominative, singular, neuter
- “swell.”
- ka ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- īṃ ← īm ← īṃ
- [adverb]
- varāte ← vṛ
- [verb], singular, Present conjunctive (subjunctive)
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
सायण-भाष्यम्
रण्वा रमणीया सर्वेषां हृद्या पुष्टिर्न अभिमतफलानामभिवृद्धिरिव अग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्य अग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गन्तव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्निर्यज्ञे हविर्भिः प्राप्यते इति भावः। पृथ्वी विस्तीर्णा क्षितिर्न भूमिरिव अग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । गिरिर्न पर्वत इव भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुञ्जते तद्वदग्नावपि पचन्तः सर्वे भुञ्जते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः स्वर्गफलं भुञ्जते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान् प्राणिनो भुनक्ति स्वकीयफलमूलादिदानेन पालयति तद्वदयमपि पापादनुष्ठातॄन् प्रमुञ्चति । तथा चाम्नायते—‘अग्निर्मा तस्मादेनसः प्र मुञ्चतु’ ( तै. सं. १. ८. ५. ३) इति । शंभु सुखकरं क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । अज्मन् । संग्रामनामैतत् । अज्मनि संग्रामे अत्यो न सततगमनशीलो जात्यश्व इव सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हन्तव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून् हन्तुं शीघ्रं गच्छतीति भावः । अपि च सिन्धुर्न क्षोदः । स्यन्दनशीलमुदकमिव अयमपि शीघ्रगामी । यथा निम्नप्रदेशाभिमुखो जलप्रवाहो दुर्निर्वारः तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मात् ईम् एनमग्निं कः वराते को वारयेत् । कोऽपि वारयितुं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः। रण्व्यते’ प्राप्यते इति रण्वः। ‘कृत्यल्युटो बहुलम्’ इति बहुलवचनात् कर्मणि पचाद्यच् । भुज्म । ‘भुज पालनाभ्यवहारयोः । इषियुधीन्धि°’ इति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुक्’ इति सोर्लुक् । अज्मन् । “ अज गतिक्षेपणयोः ’ । मनिनि वलादावार्धधातुके विकल्प इष्यते ’ ( का. २. ४. ५६. २ ) इति वचनात् वीभावाभावः । ‘ सुपां सुलुक्’ इति सप्तम्या लुक् । सर्गप्रतक्तः । ‘ सृज विसर्गे ’ इत्यस्मात् घञन्तः सर्गशब्द आद्युदात्तः । तञ्चु गतौ । अस्मादन्तर्भावितण्यर्थात् निष्ठायां ‘ यस्य विभाषा ’ इति इट्प्रतिषेधः । अनिदिताम्’ इति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणि ’ इति पूर्वपदप्रकृतिस्वरत्वम् । वराते । वृञ् वरणे । अन्तर्भावितण्यर्थात् लेटि लेटोऽडाटौ’ ति आडागमः । व्यत्ययेन शप् । ‘वैतोऽन्यत्र ’ ( पा. सू. ३. ४.९६ ) इति ऐत्वस्य विकल्पितत्वादभावः ॥
Jamison Brereton
Like a steed on its course, launched in a surge,
like a river (sending) its gush: who can obstruct him?
Jamison Brereton Notes
The construction of síndhur ná kṣódaḥ is clarified by its occurrences in the next hymn, I.66.10 síndhur ná kṣódaḥ prá nī́cīr ainot “Like a river its gush, he has sent forth those [=butter offerings?] heading downward.” Hence the “(sending)” supplied here.
06-07 ...{Loading}...
Jamison Brereton Notes
The similes continue in these verses, but with less strict parallelism in structure.
Griffith
अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं॑ वराते ॥
Oldenberg
Like a racer urged forward in the race, like the rapids of the Sindhu 1 — who can hold him back?
Geldner
pfeilschnell wie ein Rennpferd auf der Rennbahn, wie die Stromflut
Grassmann
Wie schöne Nahrung, – wie weiter Wohnsitz, wie Berge thalreich, – wie Ströme heilvoll, Wie auf der Rennbahn – ein Ross hinschiessend, wie Meere wogend – wer mag ihn hemmen?
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- द्विपदा विराट्
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह परमात्मा कैसा है, इस विषय को अगले मन्त्र में कहते हैं ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य उस परमेश्वर को (रण्वा) सुख से प्राप्त करानेवाला (पुष्टिः) शरीर आत्मा और इन्द्रियों की पुष्टि के (न) समान (क्षोदः) जल (शम्भु) सुख सम्पन्न करनेवाले के (न) समान तथा (अज्मन्) मार्ग में (अत्यः) घोड़े के समान (सर्गप्रतक्तः) जल को संकोच करनेवाले (सिन्धुः) समुद्र (क्षोदः) जल के (न) समान (ईम्) जानने तथा प्राप्त करने योग्य परमेश्वर वा बिजुलीरूप अग्नि को (कः) कौन विद्वान् मनुष्य (वराते) स्वीकार करता है ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। कोई विद्वान् मनुष्य परमेश्वर को प्राप्त होके और बिजुलीरूप अग्नि जान के उससे उपकार लेने को समर्थ होता है, जैसे उत्तम पुष्टि, पृथिवी का राज्य, मेघ की वृष्टि, उत्तम जल, उत्तम घोड़े और समुद्र बहुत सुखों को प्राप्त कराते हैं, वैसे ही परमेश्वर और बिजुली भी सब आनन्दों को प्राप्त कराते हैं, परन्तु इन दोनों का जाननेवाला विद्वान् मनुष्य दुर्लभ है ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यस्तमेतं परमात्मानं रण्वा पुष्टिर्नेव क्षितिः पृथ्वी नेव गिरिर्भुज्मनेव क्षोदः शंभुनेवाऽज्मन्नत्यो नेव सर्गप्रतक्तः क्षोदो नेव को वराते वृणुते स पूर्णविद्यो भवति ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृशोऽस्तीत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पुष्टिः) शरीरेन्द्रियात्मसौख्यवर्द्धिका (न) इव (रण्वा) या रण्वति सुखं प्रापयति सा (क्षितिः) क्षियन्ति निवसन्ति राज्यरत्नानि प्राप्नुवन्ति यस्यां सा (न) इव (पृथ्वी) भूमिः (गिरिः) मेघः (न) इव (भुज्म) सुखानां भोजयिता (क्षोदः) जलम् (न) इव (शंभु) सुखसम्पादकम् (अत्यः) साधुरश्वः (न) इव (अज्मन्) मार्गे (सर्गप्रतक्तः) यः सर्गमुदकं प्रतनक्ति संकोचयति सः। सर्ग इत्युदकनामसु पठितम्। (निघं०१.१२) (सिन्धुः) समुद्रः (न) इव (क्षोदः) जलसमूहः (कः) कश्चिदपि (ईम्) ज्ञातव्यं प्राप्तव्यं परमेश्वरं विद्युद्रूपमग्निं वा (वराते) ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। कश्चिदेव मनुष्यः परमेश्वरस्य प्राप्तिं विद्युतो विज्ञानोपकरणे कर्त्तुं शक्नोति। यथा सर्वोत्तमा पुष्टिः पृथ्वीराज्यं मेघवृष्टिरुत्तममुदकं श्रेष्ठोऽश्वः समुद्रश्च बहूनि सुखानि ददाति। तथैव परमेश्वरो विद्युच्च सर्वानन्दान् प्रापयतः परन्त्वेतं ज्ञाता महाविद्वान् मनुष्यो दुर्लभो भवति ॥ ६ ॥
07 जामिः सिन्धूनाम् - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
मूलम् ...{Loading}...
जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
जामिः꣡ सि꣡न्धूनाम् भ्रा꣡तेव स्व꣡स्राम्
इ꣡भ्यान् न꣡ रा꣡जा व꣡नानि अत्ति
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
bhrā́tā ← bhrā́tar- (nominal stem)
{case:NOM, gender:M, number:SG}
iva ← iva (invariable)
{}
jāmíḥ ← jāmí- (nominal stem)
{case:NOM, gender:M, number:SG}
síndhūnām ← síndhu- (nominal stem)
{case:GEN, gender:F, number:PL}
svásrām ← svásar- (nominal stem)
{case:GEN, gender:F, number:PL}
atti ← √ad- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
íbhyān ← íbhya- (nominal stem)
{case:ACC, gender:M, number:PL}
ná ← ná (invariable)
{}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
vánāni ← vána- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
जा॒मिः । सिन्धू॑नाम् । भ्राता॑ऽइव । स्वस्रा॑म् । इभ्या॑न् । न । राजा॑ । वना॑नि । अ॒त्ति॒ ॥
Hellwig Grammar
- jāmiḥ ← jāmi
- [noun], nominative, singular, masculine
- “related; ancestral; customary; usual.”
- sindhūnām ← sindhu
- [noun], genitive, plural, masculine
- “river; Indus; sindhu [word].”
- bhrāteva ← bhrātā ← bhrātṛ
- [noun], nominative, singular, masculine
- “brother; bhrātṛ; relative.”
- bhrāteva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- svasrām ← svasṛ
- [noun], genitive, plural, feminine
- “sister; svasṛ [word].”
- ibhyān ← ibhya
- [noun], accusative, plural, masculine
- na
- [adverb]
- “not; like; no; na [word].”
- rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- vanāny ← vanāni ← vana
- [noun], accusative, plural, neuter
- “forest; wood; tree; grove; vana [word]; forest; brush.”
- atti ← ad
- [verb], singular, Present indikative
- “eat; devour.”
सायण-भाष्यम्
Sayana bhashya empty
Wilson
English translation:
“[7-8] He is the kind kinsman of the waters, like a brother to his sister; he consumes the forest as a rājā (destroys) his enemies; when excited by the wind, he traverses the woods, and shears the hairs of the earth.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The fruit, flowers, grasses, shrubs and the like are called roma pṛthivyāḥ = hairs of the earth
Jamison Brereton
Akin to the rivers, like a brother to his sisters,
(yet,) like a king his vassals, he devours the wood.
Jamison Brereton Notes
íbhya- is found only here in the RV, though it occurs later. It is a derivative of íbha-, which is slightly better attested in the RV and seems to mean ‘(group of) servants, retinue’. Tr. of íbhyān split dramatically between ‘wealthy’ (Geldner “die Reichen,” Witzel Gotō “die Begüterten”) and ‘vassal, servant’ (Renou “les vassaux”), and the Pāli cognate ibbha- is also glossed with both, though with the ‘vassal’ sense first and dominant (see the newest ed. of the PTS dictionary, 2001 s.v.: “a member of a king’s entourage; a vassal; dependent; wealthy”). I will not enter into a reexamination of all the Sanskrit and MIA evidence, but in my opinion context here favors ‘vassal, dependent’ rather than ‘wealthy’. See Proferes’s disc. of vss. 7-9 (2007: 111-12); although he refuses to tr. íbhyān, he argues that it refers “to those who are subordinated to the king,” quite possibly the clans — as the AV passage he adduces suggests: AV IV.22.7 víśo addhi “eat the clans,” addressed to the king at his consecration.
06-07 ...{Loading}...
Jamison Brereton Notes
The similes continue in these verses, but with less strict parallelism in structure.
Griffith
जा॒मिः सिन्धू॑नां॒ भ्राते॑व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना॑न्यत्ति ॥
Oldenberg
(He is) the kinsman of the rivers, as a brother of his sisters. He eats the forests as a king (eats, i. e. takes the wealth of) the rich 1.
Geldner
Den Flüssen verschwistert, wie der Bruder den Schwestern; wie der König die Reichen frißt er die Hölzer auf
Grassmann
Verwandt den Fluten, – der Schwester Bruder, ausbeutend Hölzer, – wie Herrn die Diener; Wenn windgejagt er – durchstürmt die Wälder, dann schneidet Agni – der Erde Haar
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- द्विपदा विराट्
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब भौतिक अग्नि कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (वातजूतः) वायु से वेग को प्राप्त हुआ (अग्निः) अग्नि (वना) वनों का (दाति) छेदन करता तथा (पृथिव्याः) पृथिवी के (ह) निश्चय करके (रोमा) रोमों के समान छेदन करता है, वह (सिन्धूनाम्) समुद्र और नदियों के (जामिः) सुख प्राप्त करानेवाला बन्धु (स्वस्राम्) बहिनों के (भ्रातेव) भाई के समान तथा (इभ्यान्) हाथियों की रक्षा करनेवाले पीलवानों को (राजेव) राजा के समान (व्यस्थात्) स्थित होता और (वनानि) वनों को (व्यत्ति) अनेक प्रकार भक्षण करता है ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जब मनुष्य लोग यानचालन आदि कार्यों में वायु से संयुक्त किये हुए अग्नि को चलाते हैं, तब वह बहुत कार्यों को सिद्ध करता है, ऐसा सब मनुष्यों को जानना चाहिये ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यद्यो वातजूतोऽग्निर्वनानि दाति छिनत्ति पृथिव्या ह किल रोमाणि दाति छिनत्ति स सिन्धूनां जामिः। स्वस्रां भगिनीनां भ्रातेवेभ्यान् राजानेव व्यस्थात् वनानि व्यत्ति ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्भौतिकोऽग्निः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जामिः) सुखप्रापको बन्धुः (सिन्धूनाम्) नदीनां समुद्राणां वा (भ्रातेव) सनाभिरिव (स्वस्राम्) स्वसॄणां भगिनीनाम्। अत्र वाच्छन्दसि सर्वे विधयो भवन्तीति नुडभावः। (इभ्यान्) य इभान् हस्तिनो नियन्तुमर्हन्ति तान् (न) इव (राजा) नृपः (वनानि) अरण्यानि (अत्ति) भक्षयति (यत्) यः (वातजूतः) वायुना वेगं प्राप्तः (वना) वनानि जङ्गलानि (वि) विविधार्थे (अस्थात्) तिष्ठति (अग्निः) प्रसिद्धः पावकः (ह) किल (दाति) छिनत्ति (रोमा) रोमाण्योषध्यादीनि (पृथिव्याः) भूमेः ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र द्वावुपमालङ्कारौ। यदा मनुष्यैर्यानचालनादिकार्य्येषु वायुसंप्रयुक्तोऽग्निश्चाल्यते, तदा स बहूनि कार्य्याणि साधयतीति बोद्धव्यम् ॥ ४ ॥
08 यद्वातजूतो वना - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
मूलम् ...{Loading}...
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
य꣡द् वा꣡तजूतो व꣡ना वि꣡ अ꣡स्थाद्
अग्नि꣡र् ह दाति रो꣡मा पृथिव्याः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
ásthāt ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
vánā ← vána- (nominal stem)
{case:ACC, gender:N, number:PL}
vā́tajūtaḥ ← vā́tajūta- (nominal stem)
{case:NOM, gender:M, number:SG}
ví ← ví (invariable)
{}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}
dāti ← √dā- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ha ← ha (invariable)
{}
pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:GEN, gender:F, number:SG}
róma ← róman- (nominal stem)
{case:ACC, gender:N, number:SG}
पद-पाठः
यत् । वात॑ऽजूतः । वना॑ । वि । अस्था॑त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम॑ । पृ॒थि॒व्याः ॥
Hellwig Grammar
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- vātajūto ← vāta
- [noun], masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- vātajūto ← jūtaḥ ← jū
- [verb noun], nominative, singular
- “animate; encourage; impel; inspire.”
- vanā ← vana
- [noun], accusative, plural, neuter
- “forest; wood; tree; grove; vana [word]; forest; brush.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- asthād ← asthāt ← sthā
- [verb], singular, Root aorist (Ind.)
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- agnir ← agniḥ ← agni
- [noun], nominative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- ha
- [adverb]
- “indeed; ha [word].”
- dāti ← dā
- [verb], singular, Present indikative
- “cut; mow.”
- romā ← roman
- [noun], accusative, plural, neuter
- “hair; bristle; mane.”
- pṛthivyāḥ ← pṛthivī
- [noun], genitive, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
सायण-भाष्यम्
सिन्धूनां स्यन्दनशीलानामपामयमग्निः जामिः बन्धुः । तासामुत्पादकत्वात्। तथा चाम्नातम्’ अग्नेरापः ’ (तै. आ. ८. १) इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बन्धुर्बभूवेत्यर्थः । तत्र दृष्टान्तः । स्वस्रां स्वसॄणां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । तादृशोऽग्निः वनानि महान्त्यरण्यानि अत्ति भक्षयति । दहतीत्यर्थः। तत्र निदर्शनम् । राजा इभ्यान्न भियं यन्तीति नैरुक्तव्युत्पत्त्या इभ्याः शत्रवः । तान् यथा समूलं हिनस्ति तद्वत् । यद्वा । इभ्या धनिनः। तान् यथा धनमपहरन् राजा हिनस्ति तद्वदित्यर्थः । अपि च यत् यदा वातजूतः वातेन प्रेरितः सन् वना वनान्यरण्यानि व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीम् अग्निर्ह असावग्निरेव पृथिव्याः भूमेः संबन्धीनि रोम औषधिरूपाणि रोमाणि दाति छिनत्ति। भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः ॥ स्वस्राम् । आमो नुडभावश्छान्दसः । अस्थात् । लुङि ‘गातिस्था’ इति सिचो लुक् । दाति । ‘दाप् लवने ‘। अदादित्वात् शपो लुक् ॥
Jamison Brereton
When, sped by the wind, he has spread out through the wood,
Agni cuts the hair of the earth.
Griffith
यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥
Oldenberg
When he has spread through the forests, driven by the wind, Agni shears the hair of the earth.
Geldner
wenn er vom Winde getrieben sich im Holze ausbreitet, mäht Agni das Haar der Erde.
Grassmann
Verwandt den Fluten, – der Schwester Bruder, ausbeutend Hölzer, – wie Herrn die Diener; Wenn windgejagt er – durchstürmt die Wälder, dann schneidet Agni – der Erde Haar ab.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- द्विपदा विराट्
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब भौतिक अग्नि कैसा है, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो (वातजूतः) वायु से वेग को प्राप्त हुआ (अग्निः) अग्नि (वना) वनों का (दाति) छेदन करता तथा (पृथिव्याः) पृथिवी के (ह) निश्चय करके (रोमा) रोमों के समान छेदन करता है, वह (सिन्धूनाम्) समुद्र और नदियों के (जामिः) सुख प्राप्त करानेवाला बन्धु (स्वस्राम्) बहिनों के (भ्रातेव) भाई के समान तथा (इभ्यान्) हाथियों की रक्षा करनेवाले पीलवानों को (राजेव) राजा के समान (व्यस्थात्) स्थित होता और (वनानि) वनों को (व्यत्ति) अनेक प्रकार भक्षण करता है ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में दो उपमालङ्कार हैं। जब मनुष्य लोग यानचालन आदि कार्यों में वायु से संयुक्त किये हुए अग्नि को चलाते हैं, तब वह बहुत कार्यों को सिद्ध करता है, ऐसा सब मनुष्यों को जानना चाहिये ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यद्यो वातजूतोऽग्निर्वनानि दाति छिनत्ति पृथिव्या ह किल रोमाणि दाति छिनत्ति स सिन्धूनां जामिः। स्वस्रां भगिनीनां भ्रातेवेभ्यान् राजानेव व्यस्थात् वनानि व्यत्ति ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्भौतिकोऽग्निः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जामिः) सुखप्रापको बन्धुः (सिन्धूनाम्) नदीनां समुद्राणां वा (भ्रातेव) सनाभिरिव (स्वस्राम्) स्वसॄणां भगिनीनाम्। अत्र वाच्छन्दसि सर्वे विधयो भवन्तीति नुडभावः। (इभ्यान्) य इभान् हस्तिनो नियन्तुमर्हन्ति तान् (न) इव (राजा) नृपः (वनानि) अरण्यानि (अत्ति) भक्षयति (यत्) यः (वातजूतः) वायुना वेगं प्राप्तः (वना) वनानि जङ्गलानि (वि) विविधार्थे (अस्थात्) तिष्ठति (अग्निः) प्रसिद्धः पावकः (ह) किल (दाति) छिनत्ति (रोमा) रोमाण्योषध्यादीनि (पृथिव्याः) भूमेः ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र द्वावुपमालङ्कारौ। यदा मनुष्यैर्यानचालनादिकार्य्येषु वायुसंप्रयुक्तोऽग्निश्चाल्यते, तदा स बहूनि कार्य्याणि साधयतीति बोद्धव्यम् ॥ ४ ॥
09 श्वसित्यप्सु हंसो - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
मूलम् ...{Loading}...
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
श्व꣡सिति अप्सु꣡ हंसो꣡ न꣡ सी꣡दन्
क्र꣡त्वा चे꣡तिष्ठो विशा꣡म् उषर्भु꣡त्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
apsú ← áp- (nominal stem)
{case:LOC, gender:F, number:PL}
haṁsáḥ ← haṁsá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
sī́dan ← √sad- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
śvásiti ← √śvasⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
cétiṣṭhaḥ ← cétiṣṭha- (nominal stem)
{case:NOM, gender:M, number:SG}
krátvā ← krátu- (nominal stem)
{case:INS, gender:M, number:SG}
uṣarbhút ← uṣarbúdh- (nominal stem)
{case:NOM, gender:M, number:SG}
viśā́m ← víś- (nominal stem)
{case:GEN, gender:F, number:PL}
पद-पाठः
श्वसि॑ति । अ॒प्ऽसु । हं॒सः । न । सीद॑न् । क्रत्वा॑ । चेति॑ष्ठः । वि॒शाम् । उ॒षः॒ऽभुत् ॥
Hellwig Grammar
- śvasity ← śvasiti ← śvas
- [verb], singular, Present indikative
- “hiss; pant; sigh; breathe; blow.”
- apsu ← ap
- [noun], locative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- haṃso ← haṃsaḥ ← haṃsa
- [noun], nominative, singular, masculine
- “goose; Vishnu; sun.”
- na
- [adverb]
- “not; like; no; na [word].”
- sīdan ← sad
- [verb noun], nominative, singular
- “sit down; break down; slow; sink; crumble; fracture; perish; ride; stop; besiege; tire.”
- kratvā ← kratu
- [noun], instrumental, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- cetiṣṭho ← cetiṣṭhaḥ ← cetiṣṭha
- [noun], nominative, singular, masculine
- “attentive.”
- viśām ← viś
- [noun], genitive, plural, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- uṣarbhut ← uṣarbudh
- [noun], nominative, singular, masculine
- “early rising.”
सायण-भाष्यम्
Sayana bhashya empty
Wilson
English translation:
“[9-10] He breathes amidst the waters like a sitting swan; awakened at the dawn, he restores by his operations consciousness to men; he is a creator, like Soma; born from the waters (where he lurked) like an animal with coiled-up limbs, he became enlarged and his light (spread) afar.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Creator like Soma: soma na vedhaḥ; just as soma creates or causes ‘plural nts’ to grow, so Agni creates or extracts from them their nutritive faculty. etāvad vā idam annam annādaśca soma eva annam agnir annādaḥ: inasmuch as there is food and feeder, so soma is the food, and the feeder is agni (Vājasneyi Yajuṣ)
Jamison Brereton
He hisses like a wild goose sitting in the waters;
awakening at dawn, he is the most conspicuous to the clans by his
intention.
Jamison Brereton Notes
Strictly speaking, given the position of ná, the apsú should go with the frame, not the simile: “he hisses in the waters, like …” This is presumably a reference both to the myth of Agni’s hiding in the waters treated earlier in the hymn and to his identification with Apām Napāt, but the haṃsá- is surely sitting in the waters, too - though the primary point of comparison is the hissing noise both make.
How to construe gen. viśā́m is not clear. I take it loosely as a datival gen. with the cétiṣṭhaḥ, while Renou considers it dependent on a “virtual” viśpáti- (“le plus remarquable … de (ceux qui président aux) tribus”), and Geldner and Witzel Gotō, in slightly different ways, take it as dependent on uṣarbhúd (Geldner “der Frühwache der Ansiedelungen”; Witzel Gotō “der von Niederlassungen am Morgen wach wird”). Proferes’s rendering is quite awkward, but closest to my own in intent: “the clans’ brightest as concerns strategems.”
Griffith
श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ॥
Oldenberg
Sitting in the waters he hisses like a swan. (He is) most famous by his power of mind, he who belongs to the clans, awakening at dawn.
Geldner
Er zischt dasitzend wie der Schwan im Wasser, durch Einsicht ausgezeichnet, der Frühwache der Ansiedelungen
Grassmann
Gleich einem Schwane – im Wasser zischt er, sehr klug an Einsicht – früh wach bei Menschen, Wie Soma waltend, – nach Brauch entsprossen, wie junges Füllen, – weitleuchtend, kräftig.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- द्विपदा विराट्
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभेश कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (अप्सु) जलों में (हंसः) पक्षी के (न) समान (सीदन्) जाता-आता डूबता-उछलता हुआ (विशाम्) प्रजाओं को (उषर्भुत्) प्रातःकाल में बोध कराने वा (क्रत्वा) अपनी बुद्धि वा कर्म्म से (चेतिष्ठः) अत्यन्त ज्ञान करानेवाले (सोमः) ओषधिसमूह के (न) समान (ऋतप्रजातः) कारण से उत्पन्न होकर वायु जल में प्रसिद्ध (वेधाः) पुष्ट करनेवाले (शिशुना) बछड़ा आदि से (पशुः) गौ आदि के (न) समान (विभुः) व्यापक हुआ (दूरेभाः) दूरदेश में दीप्तियुक्त बिजुली आदि अग्नि के समान (श्वसिति) प्राण, अपान आदि को करता है, उसको शिल्पादि कार्यों में संप्रयुक्त करो ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे बिजुली के विना किसी मनुष्य के व्यवहार की सिद्धि नहीं हो सकती। इस अग्निविद्या से परीक्षा करके कार्यों में संयुक्त किया हुआ अग्नि बहुत सुखों को सिद्ध करता है ॥ ५ ॥ इस सूक्त में ईश्वर, अग्निरूप बिजुली के वर्णन से इस सूक्तार्थ की पूर्व सूक्तार्थ के साथ सङ्गति जाननी चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं योऽप्सु हंसो नेव सीदन् विशामुषर्भुत् सन् क्रत्वा चेतिष्ठः सोमो नेवर्त्तप्रजातः शिशुना पशुर्नेव विभुः सन् दूरेभा विद्युदाद्यग्निरिव वेधाः श्वसिति तं कार्य्येषु विद्यया संप्रोजयत ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (श्वसिति) योऽग्निना प्राणाऽपानचेष्टां करोति (अप्सु) जलेषु (हंसः) पक्षिविशेषः (सीदन्) गच्छन्नागच्छन्निमज्जन्नुन्मज्जन् वा (क्रत्वा) क्रतुना प्रज्ञया स्वकीयेन कर्मणा वा (चेतिष्ठः) अतिशयेन चेतयिता (विशाम्) प्रजानाम् (उषर्भुत्) उषसि सर्वान्बोधयति सः। अत्रोषरुपपदाद् बुधधातोः क्विप्। बशो भषिति भत्वं च। (सोमः) ओषधिसमूहः (न) इव (वेधाः) पोषकः (ऋतप्रजातः) कारणादुत्पद्य ऋते वायावुदके प्रसिद्धः (पशुः) गवादिः (न) इव (शिश्वा) शिशुना वत्सादिना (विभुः) व्यापकः (दूरेभाः) दूरदेशे भा दीप्तयो यस्य सः ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा विद्युताग्निना विना कस्यचित्प्राणिनो व्यवहारसिद्धिर्भवितुं न शक्यास्ति। तस्मादयं विद्यया सम्परीक्ष्य कार्य्येषु संयोजितः बहूनि सुखानि साध्नोतीति ॥ ५ ॥ अत्रेश्वरविद्युदग्निगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥
10 सोमो न - द्विपदा विराट्
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
मूलम् ...{Loading}...
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - पराशरः शाक्त्यः
- छन्दः - द्विपदा विराट्
Thomson & Solcum
सो꣡मो न꣡ वेधा꣡ ऋत꣡प्रजातः
पशु꣡र् न꣡ शि꣡श्वा विभु꣡र् दूरे꣡भाः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
genre M;; pentad (decasyllabic), including Arnold’s “pure” and “mixed”; see Oldenberg (1888) 95–8 and Arnold (1905) 238–40.
Morph
ná ← ná (invariable)
{}
r̥táprajātaḥ ← r̥táprajāta- (nominal stem)
{case:NOM, gender:M, number:SG}
sómaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:SG}
vedhā́ḥ ← vedhás- (nominal stem)
{case:NOM, gender:M, number:SG}
dūrébhāḥ ← dūrébhās- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
paśúḥ ← paśú- (nominal stem)
{case:NOM, gender:M, number:SG}
śíśvā ← śíśu- (nominal stem)
{case:INS, gender:M, number:SG}
vibhúḥ ← vibhú- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥
Hellwig Grammar
- somo ← somaḥ ← soma
- [noun], nominative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- na
- [adverb]
- “not; like; no; na [word].”
- vedhā ← vedhāḥ ← vedhas
- [noun], nominative, singular, masculine
- “Brahma; creator; believer [worshipper]; Vishnu.”
- ṛtaprajātaḥ ← ṛta
- [noun], neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- ṛtaprajātaḥ ← prajātaḥ ← prajan ← √jan
- [verb noun], nominative, singular
- “become; originate; result; be born; give birth; beget; grow; issue.”
- paśur ← paśuḥ ← paśu
- [noun], nominative, singular, masculine
- “domestic animal; sacrificial animal; animal; cattle; Paśu; stupid; Paśu; herd; goat.”
- na
- [adverb]
- “not; like; no; na [word].”
- śiśvā ← śiśu
- [noun], instrumental, singular, masculine
- “child; young; baby; śiśu [word]; Śiśu; male child; fetus.”
- vibhur ← vibhuḥ ← vibhu
- [noun], nominative, singular, masculine
- “mighty; abundant; big.”
- dūrebhāḥ ← dūrebhā
- [noun], nominative, singular, masculine
सायण-भाष्यम्
अयमग्निर्देवेभ्यः पलायितः सन् अप्सु उदकेषु श्वसिति प्राणिति । निगूढो वर्तते इत्यर्थः । तत्र दृष्टान्तः । हंसो न सीदन् । उदकमध्ये उपविशन् हंस इव । कीदृशोऽग्निः । क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन विशां प्रजानां चेतिष्ठः अतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अन्धकारावृतं सर्वमग्नेः प्रकाशाज्जानन्ति । उषर्भुत् उषस्युषःकालेऽग्निहोत्रादौ प्रबुद्धः सोमो न वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । ‘ सोमो वा ओषधीनां राजा ’ ( तै. सं. ६. १. ९. १; तै. ब्रा. ३. ९. १७. १ ) इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तिरीयकम्- अग्निरन्नादोऽन्नपतिः ’ ( तै. ब्रा. २. ५. ७. ३ ) इति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम्’ एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः’ इति । ऋतप्रजातः । ऋतमित्युदकनाम । ऋतादुदकात् प्रादुर्भूतः पशुर्न शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन् विभुः प्रभूतः संपन्न: । यद्वा शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभूतावयवो जात इत्यर्थः । दूरेभाः । दूरे विप्रकृष्टदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसतीति पूर्वेण संबन्धः । श्वसिति । ‘ श्वस प्राणने ’ । अदादित्वात शपो लुक् । रुदादिभ्यः सार्वधातुके’ ( पा. सू. ७. २. ७६ ) इति इडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । क्रत्वा । ‘ जसादिषु च्छन्दसि वावचनम् इति नाभावाभावः । उषसि बुध्यते इत्युषर्भुत् ।’ बुध अवगमने ‘। क्विप् च ’ इति क्विप् । ‘ एकाचो बशः° ’ इति भष्भावः । ‘ अहरादीनां पत्यादिषूपसंख्यानम् ’ (पा, म. ८. २. ७० ) इति सकारस्य रेफादेशः । शिश्वा । ’ शो तनूकरणे’ । ‘ आदेचः’ इति आत्वम् । शः कित्सन्वच्च ’ ( उ. सू. १. २० ) इति उप्रत्ययः । सन्वद्भावात् द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वम् । किद्वद्भावात् “ आतो लोप इटि च’ इति आकारलोपः । प्रथमपक्षे ’ सुपां सुलुक्’ इति सोः आकारः । द्वितीये तु पूर्ववत् नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलम्’ इति बहुव्रीहावपि बहुलवचनात् अलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
Jamison Brereton
Like soma, a ritual expert, begotten of truth;
ranging widely like livestock with their young, far-radiant.
Jamison Brereton Notes
The simile in cd is unclear; its purport depends on what meaning is assigned to multivalent vibhú-, whose senses include ‘conspicuous’, ‘distinguished’, and ‘wide-ranging’, to which Geldner adds ‘sich mehrend’, Renou ‘abondant’, and Witzel Gotō ‘kräftig’.
In Geldner’s and Renou’s readings, the point of the simile would be the size of the herd and its growth through the birth of its young. This is certainly possible, and the point of contact with Agni would be the growth, that is, the blazing up, of the fire after its kindling. However, I do not see ‘increase’ as one of the core meanings of ví √bhū and prefer ‘wide-ranging’ here, with the simile expressing the grazing behavior of herds and the frame the fire’s tendency to spread. See 8b vánā vy ásthāt “he has spread out through the wood.” The final word of 10, dūrébhāḥ ‘far-radiant’, may support this interpretation. I do admit, however, that śíśvā ‘with their young’ makes less sense than in the Geldner/Renou interpretation.
Note that the opening of the last hemistich of the hymn, paśúr ná śī́śvā, “unpacks” the hymn’s first word paśvā́in a type of ring comp., and that this phrase was in a sense anticipated by 4b panvā́súśiśvim.
Griffith
सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभाः॑ ॥
Oldenberg
A performer of worship like Soma, the god born from Rita, like a young (?) 1 beast, far-extending, far-shining.
Geldner
wie Soma ein Meister, rechtzeitig geboren; wie die Herde durch das Jungvieh sich mehrend, weithin scheinend.
Grassmann
Gleich einem Schwane – im Wasser zischt er, sehr klug an Einsicht – früh wach bei Menschen, Wie Soma waltend, – nach Brauch entsprossen, wie junges Füllen, – weitleuchtend, kräftig.
अधिमन्त्रम् (VC)
- अग्निः
- पराशरः शाक्तः
- द्विपदा विराट्
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभेश कैसा हो, इस विषय को अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जो (अप्सु) जलों में (हंसः) पक्षी के (न) समान (सीदन्) जाता-आता डूबता-उछलता हुआ (विशाम्) प्रजाओं को (उषर्भुत्) प्रातःकाल में बोध कराने वा (क्रत्वा) अपनी बुद्धि वा कर्म्म से (चेतिष्ठः) अत्यन्त ज्ञान करानेवाले (सोमः) ओषधिसमूह के (न) समान (ऋतप्रजातः) कारण से उत्पन्न होकर वायु जल में प्रसिद्ध (वेधाः) पुष्ट करनेवाले (शिशुना) बछड़ा आदि से (पशुः) गौ आदि के (न) समान (विभुः) व्यापक हुआ (दूरेभाः) दूरदेश में दीप्तियुक्त बिजुली आदि अग्नि के समान (श्वसिति) प्राण, अपान आदि को करता है, उसको शिल्पादि कार्यों में संप्रयुक्त करो ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे बिजुली के विना किसी मनुष्य के व्यवहार की सिद्धि नहीं हो सकती। इस अग्निविद्या से परीक्षा करके कार्यों में संयुक्त किया हुआ अग्नि बहुत सुखों को सिद्ध करता है ॥ ५ ॥ इस सूक्त में ईश्वर, अग्निरूप बिजुली के वर्णन से इस सूक्तार्थ की पूर्व सूक्तार्थ के साथ सङ्गति जाननी चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं योऽप्सु हंसो नेव सीदन् विशामुषर्भुत् सन् क्रत्वा चेतिष्ठः सोमो नेवर्त्तप्रजातः शिशुना पशुर्नेव विभुः सन् दूरेभा विद्युदाद्यग्निरिव वेधाः श्वसिति तं कार्य्येषु विद्यया संप्रोजयत ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (श्वसिति) योऽग्निना प्राणाऽपानचेष्टां करोति (अप्सु) जलेषु (हंसः) पक्षिविशेषः (सीदन्) गच्छन्नागच्छन्निमज्जन्नुन्मज्जन् वा (क्रत्वा) क्रतुना प्रज्ञया स्वकीयेन कर्मणा वा (चेतिष्ठः) अतिशयेन चेतयिता (विशाम्) प्रजानाम् (उषर्भुत्) उषसि सर्वान्बोधयति सः। अत्रोषरुपपदाद् बुधधातोः क्विप्। बशोभषिति भत्वं च। (सोमः) ओषधिसमूहः (न) इव (वेधाः) पोषकः (ऋतप्रजातः) कारणादुत्पद्य ऋते वायावुदके प्रसिद्धः (पशुः) गवादिः (न) इव (शिश्वा) शिशुना वत्सादिना (विभुः) व्यापकः (दूरेभाः) दूरदेशे भा दीप्तयो यस्य सः ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा विद्युताग्निना विना कस्यचित्प्राणिनो व्यवहारसिद्धिर्भवितुं न शक्यास्ति। तस्मादयं विद्यया सम्परीक्ष्य कार्य्येषु संयोजितः बहूनि सुखानि साध्नोतीति ॥ ५ ॥ अत्रेश्वरविद्युदग्निगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोद्धव्यम् ॥