०५७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘प्र मंहिष्ठाय ’ इति षड़ृचं सप्तमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम् । तथा चानुक्रान्तं - ‘ प्र मंहिष्ठाय’ इति । विषुवति निष्केवल्ये इदं सूक्तं शंसनीयम् । सूत्रितं च – ‘प्र मंहिष्ठाय त्यमू ष्वितीह तार्क्ष्यमन्ततः’ ( आश्व. श्रौ. ८. ६) इति । उक्थ्यसंस्थे क्रतौ तृतीयसवने ब्राह्मणाच्छंसिशस्त्रेऽपि एतत्सूक्तम् । सूत्रितं – सर्वाः ककुभः प्र मंहिष्ठायोदप्रुतः ’ ( आश्व. श्रौ. ६. १) इति ॥

Jamison Brereton

57
Indra
Savya Āṅgirasa
6 verses: jagatī
This final hymn of the Savya group turns its attention from the recounting of Indra’s great (and lesser) deeds to focus on the ritual performance being offered to honor the god (vss. 1–3) and on the participants in that performance: “we” who are “yours,” that is, Indra’s (vss. 4–5). Only in the final verse (6) is there mention of any of Indra’s exploits, with an oblique reference to the Vr̥tra myth that is featured heavily in other Savya hymns.
One of the puzzles of the hymn is the identity of the female addressee in verse 3, “(you,) lovely like Dawn.” Oldenberg (tentatively), Geldner, and Renou all suggest that she is the Sacrificer’s Wife, but this is quite unlikely. As I have argued elsewhere (Jamison 2011, forthcoming a, forthcoming b), this ritual participant is only being introduced in the late R̥gveda and she is a controversial and polarizing figure there, so it is improbable that she would be addressed without fanfare here. Moreover, the addressee is called upon to bring or assemble material for the sacrifice, a role that the Sacrificer’s Wife never has in classical śrauta ritual (see Jamison 1996a passim).

Jamison Brereton Notes

Indra

01 प्र मंहिष्टाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे॑ म॒तिं भ॑रे ।
अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो॑ वि॒श्वायु॒ शव॑से॒ अपा॑वृतम् ॥

02 अध ते - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ॥

03 अस्मै भीमाय - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी॑यसे ।
यस्य॒ धाम॒ श्रव॑से॒ नामे॑न्द्रि॒यं ज्योति॒रका॑रि ह॒रितो॒ नाय॑से ॥

04 इमे त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा॑मसि प्रभूवसो ।
न॒हि त्वद॒न्यो गि॑र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ॥

05 भूरि त - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

भूरि॑ त इन्द्र वी॒र्यं१॒॑ तव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण ।
अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं॑ मम इ॒यं च॑ ते पृथि॒वी ने॑म॒ ओज॑से ॥

06 त्वं तमिन्द्र - जगती

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं तमि॑न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे॑ण वज्रिन्पर्व॒शश्च॑कर्तिथ ।
अवा॑सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं॑ दधिषे॒ केव॑लं॒ सहः॑ ॥