सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ दिवश्चिदस्य ’ इति अष्टर्चं पञ्चमं सूक्तं सव्यस्यार्षमैन्द्रं जागतम् । तथा चानुक्रान्तम्- दिवश्चिदष्टौ जागतं हि ’ इति । हि इत्यभिधानात् तुह्यादिपरिभाषया उत्तरे द्वे च सूक्ते जागते । अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे इदं सूक्तम् । सूत्रितं च - ‘ दिवश्चिदस्येति पर्यासः स नो नव्येभिरिति च ’ ( आश्व. श्रौ. ६. ४ ) इति । विषुवति निष्केवल्येऽप्येतत्सूक्तम् । सूत्रितं च - शंसेदेवोत्तराणि षड्दिवश्चिदस्य ’ ( आश्व. श्रौ. ८. ६ ) इति । समूळ्हस्य दशरात्रस्य द्वितीये छन्दोमेऽपि निष्केवल्ये एतत्सूत्रितम् - ‘ त्वं महाँ इन्द्र यो ह दिवश्चिदस्य त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यम् ’ ( आश्व. श्रौ. ८. ७ ) इति ॥
Jamison Brereton
55
Indra
Savya Āṅgirasa
8 verses: jagatī
The hymn has a weak omphalos shape, with the paired middle verses 4 and 5 contrasting Indra’s central role in peace (4) and war (5), in parallel syntactic constructions. The hymn begins by describing Indra’s vast size and fierce power (vss. 1–3) and ends with an appeal to him to come to our sacrifice bearing gifts (vss. 7–8). Despite the emphasis in the hymn on Indra’s martial powers and contrary to Savya’s usual practice, no particular heroic deeds are recounted or even mentioned directly; there is simply one indirect allusion to the Vr̥tra myth in the final pāda of verse 6, which serves as the transition between the omphalos verses and the final requests.
Jamison Brereton Notes
Indra
01 दिवश्चिदस्य वरिमा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
मूलम् ...{Loading}...
दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ ।
भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
दिव꣡श् चिद् अस्य वरिमा꣡ वि꣡ पप्रथ
इ꣡न्द्रं न꣡ मह्ना꣡ पृथिवी꣡ चन꣡ प्र꣡ति
भीम꣡स् तु꣡विष्माञ् चर्षणि꣡भ्य आतपः꣡
शि꣡शीते व꣡ज्रं ते꣡जसे न꣡ वं꣡सगः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
cit ← cit (invariable)
{}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
paprathe ← √prathⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
varimā́ ← varimán- (nominal stem)
{case:NOM, gender:M, number:SG}
ví ← ví (invariable)
{}
caná ← caná (invariable)
{}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
mahnā́ ← mahimán- (nominal stem)
{case:INS, gender:M, number:SG}
ná ← ná (invariable)
{}
práti ← práti (invariable)
{}
pr̥thivī́ ← pr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:SG}
ātapáḥ ← ātapá- (nominal stem)
{case:NOM, gender:M, number:SG}
bhīmáḥ ← bhīmá- (nominal stem)
{case:NOM, gender:M, number:SG}
carṣaṇíbhyaḥ ← carṣaṇí- (nominal stem)
{case:DAT, gender:F, number:PL}
túviṣmān ← túviṣmant- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
śíśīte ← √śā- ~ śī- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
téjase ← téjas- (nominal stem)
{case:DAT, gender:N, number:SG}
vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}
váṁsagaḥ ← váṁsaga- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
दि॒वः । चि॒त् । अ॒स्य॒ । व॒रि॒मा । वि । प॒प्र॒थे॒ । इन्द्र॑म् । न । म॒ह्ना । पृ॒थि॒वी । च॒न । प्रति॑ ।
भी॒मः । तुवि॑ष्मान् । च॒र्ष॒णिऽभ्यः॑ । आ॒ऽत॒पः । शिशी॑ते । वज्र॑म् । तेज॑से । न । वंस॑गः ॥
Hellwig Grammar
- divaś ← divaḥ ← div
- [noun], ablative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- cid ← cit
- [adverb]
- “even; indeed.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- varimā ← variman
- [noun], nominative, singular, masculine
- “width; size.”
- vi
- [adverb]
- “apart; away; away.”
- papratha ← paprathe ← prath
- [verb], singular, Perfect indicative
- “be known; expand; expand; boom.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- na
- [adverb]
- “not; like; no; na [word].”
- mahnā ← mahan
- [noun], instrumental, singular, neuter
- “greatness.”
- pṛthivī
- [noun], nominative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- cana
- [adverb]
- “not even; cana [word].”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- bhīmas ← bhīmaḥ ← bhīma
- [noun], nominative, singular, masculine
- “awful; amazing; terrific; enormous; bhīma [word]; fearful.”
- tuviṣmāñ ← tuviṣmān ← tuviṣmat
- [noun], nominative, singular, masculine
- “powerful.”
- carṣaṇibhya ← carṣaṇibhyaḥ ← carṣaṇi
- [noun], dative, plural, feminine
- “people.”
- ātapaḥ ← ātapa
- [noun], nominative, singular, masculine
- śiśīte ← śā
- [verb], singular, Present indikative
- “sharpen; whet; strengthen.”
- vajraṃ ← vajram ← vajra
- [noun], accusative, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- tejase ← tij
- [verb noun]
- “sharpen.”
- na
- [adverb]
- “not; like; no; na [word].”
- vaṃsagaḥ ← vaṃsaga
- [noun], nominative, singular, masculine
- “bull.”
सायण-भाष्यम्
अस्य इन्द्रस्य वरिमा उरुत्वं प्राभवं दिवश्चित् द्युलोकादपि वि पप्रथे विस्तीर्णं बभूव । पृथिवी चन पृथिव्यपि च मह्ना महिम्ना महत्त्वेन इन्द्रं न प्रति भवति । भूमिरपीन्द्रस्य प्रतिनिधिर्न भवति । ततोऽपि स गरीयानित्यर्थः । भीमः शत्रूणां भयंकरः तुविष्मान् प्रज्ञावान् बलवान् वा चर्षणिभ्यः मनुष्येभ्यः स्तोतृभ्यस्तेषामर्थाय शत्रूणाम् आतपः ॥ समन्तात् तापकारी। एवंविधः स इन्द्रः वज्रं वर्जनशीलमायुधं तेजसे तैक्ष्ण्याय शिशीते तनूकरोति तीक्ष्णीकरोति । तत्र दृष्टान्तः । वंसगः न । वननीयगतिमान् वृषभो यथा स्वशृङ्गे युद्धार्थं तीक्ष्णीकरोति तद्वत् ॥ दिवः । ऊडिदम् इति विभक्तेरुदात्तत्वम् । वरिमा । उरुशब्दात् पृथ्वादिलक्षणः इमनिच् ।’ प्रियस्थिर ’ । इत्यादिना उरुशब्दस्य वरादेशः । पप्रथे । ‘ प्रथ प्रख्याने’ । मह्ना महिम्ना । वर्णलोपश्छान्दसः । यद्वा । महेरौणादिकः कनिप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । तृतीयैकवचने ‘ अल्लोपोऽनः’ इति अकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । प्रति । ’ प्रतिः प्रतिनिधिप्रतिदानयोः’ इति प्रतिनिधौ कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते ’ ( पा. सू. २. ३. ८) इति इन्द्रशब्दात् द्वितीया । ‘ प्रतिनिधिप्रतिदाने च यस्मात् ’ (पा. सू. २. ३. ११) इति पञ्चमी तु छान्दसत्वात् न भवति । भीमः । ञिभी भये’ इत्यस्मात् “ भियः षुग्वा’ ( उ. सू. १. १४५ ) इति मक्प्रत्ययः । ‘भीमो बिभ्यत्यस्मात् (निरु. १. २० ) इति यास्कः । आतपः । तपतीति तपः । पचाद्यच् । थाथादिना उत्तरपदान्तोदातत्वम्। शिशीते । ‘ शो तनूकरणे ’ । व्यत्ययेनात्मनेपदम् । ‘ बहुलं छन्दसि ’ इति विकरणस्य श्लुः । ‘ बहुलं छन्दसि ’ इति अभ्यासस्य इत्वम् । ‘ई हल्यघोः’ इति ईत्वम् । अनजादावपि लसार्वधातुके व्यत्ययेन अभ्यस्ताद्युदात्तत्वम् (पा. सू. ६. १. १८९) । वंसगः । वन षण संभक्तौ’ इत्यस्मात् कर्मणि औणादिकः सप्रत्ययः । वंसं वननीयं गच्छतीति वंसगः । ‘ डोऽन्यत्रापि दृश्यते ’ ( पा. म. ३. २. ४८) इति गमेः डप्रत्ययः । दिवोदासादित्वात् पूर्वपदाद्युदात्तत्वम् ॥
Wilson
English translation:
“The amplitude of Indra was vaster than the (space of) heaven; earth was not comparable to him in bulk; formidable and most mighty, he has been ever the afflicter (of the enemies of) those men (who worship him); he has his thunderbolt for sharpness, as a bull (his horns).”
Jamison Brereton
His expansion spreads out even beyond heaven; not even the earth is the counterpart to Indra in greatness.
Fearsome and mighty, a scorching firebrand for the settled domains, he hones his mace, like a buffalo (its horn), to be piercingly sharp.
Jamison Brereton Notes
phonetic figure … ví papratha, … pṛthivī́… práti #
01-02 ...{Loading}...
Jamison Brereton Notes
The two stems varimán- and várīman- appear here in successive verses without clear differentiation in meaning (though they do appear in different grammatical forms, nom. sg. and instr. pl. respectively).
Griffith
THOUGH e’en this heaven’s wide space and earth have spread them out, nor heaven nor earth may be in greatness Indra’s match.
Awful and very mighty, causing woe to men, he whets his thunderbolt for sharpness, as a bull.
Geldner
Noch weiter als der Himmel hat sich sein Umfang ausgedehnt, auch die Erde kommt dem Indra an Größe nicht gleich. Furchtbar, kraftvoll, den Völkern heißmachend, wetzt er die Keule wie ein Büffel die Hörner um sie scharf zu machen.
Grassmann
Dem Himmel gleich ist Indra’s Umfang ausgedehnt, die Erde selbst kommt nimmer ihm an Grösse gleich; Gewaltig furchtbar schärft er seinen Racheblitz, der Volksbestrafer, wie ein Stier die Hörner wetzt.
Elizarenkova
Еще (выше,) чем небо, далеко распространилась его громадность.
Даже земля по (своей) величине – не противо(вес) Индре.
Страшный, исполненный силы, опаляющий людей,
Он точит ваджру, как бык (рога), – для остроты.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब पचपनवें सूक्त के पहिले मन्त्र में सभाध्यक्ष के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! जैसे (अस्य) इस सविता के (दिवः) प्रकाश से (वरिमा) उत्तमता का भाव (मह्ना) बड़ाई से (विपप्रथे) विशेष करके प्रसिद्ध करता है (पृथिवी) जिसके बराबर भूमि (चन) भी तुल्य (न) नहीं और न (आतपः) सब प्रकार प्रतापयुक्त (वंसगः) बलवान् विभाग कर्त्ता के समान (पृथिवी) भूमि के (प्रति) मध्य में (तेजसे) प्रकाशार्थ (वज्रम्) किरणों को (शिशीते) अति शीतल उदक में प्रक्षेप करता है, वैसे जो दुष्टों के लिये भयंकर धर्मात्माओं के वास्ते सुखदाता हो के प्रजाओं का पालन करे, वह सब से सत्कार के योग्य है, अन्य नहीं ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्यमण्डल सब लोकों से उत्कृष्ट गुणयुक्त और बड़ा है और जैसे बैल गोसमूहों में उत्तम और महाबलवान् होता है, वैसे ही उत्कृष्ट गुणयुक्त सब से बड़े मनुष्य को सब मनुष्यों को सभा आदि का पति करना चाहिये और वे सभाध्यक्षादि दुष्टों को भय देने और धार्मिकों के लिये आप भी धर्मात्मा हो के सुख देनेवाले सदा होवें ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यथाऽस्य सवितुर्दिवो वरिमा मह्ना विपप्रथे पृथिवी चन मह्ना तुल्या न भवति नातपो वंसगो न गोसमूहान् वंसगो न पृथिवीं प्रति तेजसे वज्रं शिशीते प्रक्षिपति तथा यो दुष्टेभ्यो भीमो धार्मिकेभ्यः प्रियो भूत्वा प्रजाः पालयेत् स चित्सर्वैः सत्कर्त्तव्यो नेतरः खलु ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादौ सभाध्यक्षगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दिवः) दिव्यगुणात् (चित्) एव (अस्य) सभाद्यध्यक्षस्य (वरिमा) वरस्य भावः (वि) विविधार्थे (पप्रथे) प्रथते (इन्द्रम्) परमैश्वर्यस्य प्रापकम् (न) इव (मह्ना) महत्त्वेन। अत्र महधातोः बाहुलकाद् औणादिकः कनिन् प्रत्ययः। (पृथिवी) भूमिः (चन) अपि (प्रति) योगे (भीमः) दुष्टान् प्रति भयंकरः श्रेष्ठान् प्रति सुखकरः (तुविष्मान्) वृद्धिमान्। अत्र तुधातोः बाहुलकादौणादिक इसिः प्रत्ययः स च कित्। (चर्षणिभ्यः) दुष्टेभ्यः श्रेष्ठेभ्यो वा मनुष्येभ्यः (आतपः) समन्तात् प्रतापयुक्तः (शिशीते) उदके शिशीतमित्युदकनामसु पठितम्। (निघं०१.१२) (वज्रम्) किरणान् (तेजसे) प्रकाशाय (न) इव (वंसगः) यो वंसं सम्भजनीयं गच्छति गमयति वा स वृषभः ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सवितृमण्डलं सर्वेभ्यो लोकेभ्य उत्कृष्टगुणं महद्वर्त्तते यथा वृषभो गोसमूहेषूत्तमो महाबलिष्ठो वर्त्तते तथैवोत्कृष्टगुणो महान् मनुष्यः सभाद्यधिपतिः कार्य्यः। स च सदैव स्वयं धर्मात्मा सन् दुष्टेभ्यो भयप्रदो धार्मिकेभ्यः सुखकारी च भवेत् ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सूर्य, प्रजा व सभाध्यक्षाच्या कृत्याचे वर्णन केलेले आहे. यामुळे या सूक्तार्थाबरोबर पूर्वसूक्तार्थाची संगती जाणली पाहिजे ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे सूर्यमंडल सर्व गोलांमध्ये मोठे व उत्कृष्ट गुणयुक्त आहे व जसे बैल गोसमूहात उत्तम व महाबलवान असतो, तसे उत्कृष्ट गुणाच्या महान मनुष्याला सभापती केले पाहिजे. तो सभाध्यक्ष स्वतः धर्मात्मा असावा व दुष्टांना भयभीत करणारा आणि धार्मिकांना सुख देणारा असावा. ॥ १ ॥
02 सो अर्णवो - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
मूलम् ...{Loading}...
सो अ॑र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
इन्द्रः॒ सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
सो꣡ अर्णवो꣡ न꣡ नदि꣡यः समुद्रि꣡यः
प्र꣡ति गृभ्णाति वि꣡श्रिता व꣡रीमभिः
इ꣡न्द्रः सो꣡मस्य पीत꣡ये वृषायते
सना꣡त् स꣡ युध्म꣡ ओ꣡जसा पनस्यते
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
arṇaváḥ ← arṇavá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
nadyàḥ ← nadī́- (nominal stem)
{case:ACC, gender:F, number:PL}
sáḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
samudríyaḥ ← samudríya- (nominal stem)
{case:NOM, gender:M, number:SG}
gr̥bhṇāti ← √gr̥bhⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
práti ← práti (invariable)
{}
várīmabhiḥ ← várīman- (nominal stem)
{case:INS, gender:N, number:PL}
víśritāḥ ← √śri- (root)
{case:ACC, gender:F, number:PL, non-finite:PPP}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
pītáye ← pītí- (nominal stem)
{case:DAT, gender:F, number:SG}
sómasya ← sóma- (nominal stem)
{case:GEN, gender:M, number:SG}
vr̥ṣāyate ← √vr̥ṣāy- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
ójasā ← ójas- (nominal stem)
{case:INS, gender:N, number:SG}
panasyate ← √panasy- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
sanā́t ← sanā́t (invariable)
{}
yudhmáḥ ← yudhmá- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
सः । अ॒र्ण॒वः । न । न॒द्यः॑ । स॒मु॒द्रियः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । विऽश्रि॑ताः । वरी॑मऽभिः ।
इन्द्रः॑ । सोम॑स्य । पी॒तये॑ । वृ॒ष॒ऽय॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज॑सा । प॒न॒स्य॒ते॒ ॥
Hellwig Grammar
- so ← saḥ ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- arṇavo ← arṇavaḥ ← arṇava
- [noun], nominative, singular, masculine
- “ocean; sea; four.”
- na
- [adverb]
- “not; like; no; na [word].”
- nadyaḥ ← nadī
- [noun], accusative, plural, feminine
- “river; nadī; nadī [word]; Premna spinosa Roxb..”
- samudriyaḥ ← samudriya
- [noun], nominative, singular, masculine
- “oceanic; oceanic.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- gṛbhṇāti ← grah
- [verb], singular, Present indikative
- “take; grasp; take out; extract; perceive; pick; assume; include; accept; understand; use; learn; possess; keep; choose; accept; afflict; suck; paralyze; mention; mistake; eat; wear; embrace; fill into; capture; eclipse; get; collect; hand down; marry; heed; touch.”
- viśritā ← viśritāḥ ← viśri ← √śri
- [verb noun], accusative, plural
- varīmabhiḥ ← varīman
- [noun], instrumental, plural, neuter
- indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- somasya ← soma
- [noun], genitive, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- pītaye ← pā
- [verb noun]
- “drink; gulp; soak; drink; suck; inhale.”
- vṛṣāyate ← vṛṣāy
- [verb], singular, Present indikative
- sanāt
- [adverb]
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- yudhma ← yudhmaḥ ← yudhma
- [noun], nominative, singular, masculine
- “warrior.”
- ojasā ← ojas
- [noun], instrumental, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
- panasyate ← panasy
- [verb], singular, Present indikative
सायण-भाष्यम्
सः इन्द्रः समुद्रियः । समुद्रवन्त्यस्मादापः इति समुद्रमन्तरिक्षम् । तत्र भवः समुद्रियः । एवंभूतः सन् वरीमभिः स्वकीयैः संवरणैः यद्वा उरुत्वैः विश्रिताः व्याप्ताः नद्यः नदीः शब्दकारिणीः वृत्रेणावृता आपः अर्णवो न समुद्र इव प्रति गृभ्णाति । स्वीकृत्य ववर्षेति भावः । स च इन्द्रः सोमस्य पीतये पानाय वृषायते वृष इवाचरति । हर्षयुक्तो वर्तते इत्यर्थः । तथा सः इन्द्रः युध्मः योद्धा सनात् चिरादेव यद्वा सनातनः ओजसा बलकृतेन वृत्रवधादिरूपेण कर्मणा पनस्यते पनः स्तोत्रमिच्छति ॥ अर्णवः । ‘ अर्णसो लोपश्च’ ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च । प्रत्ययस्वरः । नद्यः । ‘ नद अव्यक्ते शब्दे ’ इत्यस्मात् कर्तरि पचाद्यच् । ‘ चितः’ इत्यन्तोदात्तत्वम् ।‘नदट्’ (पा. सू. ३. १. १३४ ग.) इति टित्त्वेन पाठात् टिड्ढाणञ् ’ इति ङीप् ।’ यस्य ’ इति लोपे उदात्तनिवृतिस्वरेण तस्य उदात्तत्वम्। जसि यणादेशे ‘ उदात्तस्वरितयोर्यणः° ’ इति स्वरितत्वम् । द्वितीयार्थे प्रथमा । अनया व्युत्पत्त्या नद्य इत्याप उच्यन्ते । तथा च श्रूयते - अहावनदता हते । तस्मादा नद्यो नाम स्थ तो वो नामानि सिन्धवः । (तै. सं. ५, ६. १. २ ) इति । समुद्रियः । समुद्राभ्राद्धः ’ ( पा. सू. ४. ४. ११८) इति भवार्थे घप्रत्ययः । घस्य इयादेशः । तस्योपदेशिवद्वचनात् उदात्तत्वम् । गृभ्णाति । हृग्रहोर्भः० । इति भत्वम् । विश्रिताः । ‘ श्रिञ् सेवायाम् । कर्मणि निष्ठा । ‘ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । वरीमभिः । वृञ् वरणे’ इत्यस्मात् औणादिक ईमनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यद्वा उरुशब्दात् इमनिचि दीर्घ आद्युदात्तत्वं च छान्दसत्वात्। वृषायते। ‘ कर्तुः क्यङ सलोपश्च’ (पा. सू. ३. १. ११ ) इति आचारार्थे क्यङ् । ङित्त्वात् आत्मनेपदम् । ‘ अकृत्सार्वधातुकयोः’ इति दीर्घः । युध्मः । ‘ युध संप्रहारे’ इत्यस्मात् ‘ इषियुधीन्धिदसिश्याधूसूभ्यो मक्’ इति मक् । पनस्यते । ‘ पन स्तुतौ । पननं पनः तदिच्छति पनस्यति । व्यत्ययेनात्मनेपदम् ॥
Wilson
English translation:
“The firmament-abiding Indra graps the wide-spread waters with his comprehenisve faculties, as the ocean (receives the rivers); he rushes (impetuous) as a bull, to drik of the Soma; he, the warrior, even covets praise for his prowess.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Gṛbhṇāti varīmabhiḥ, he graps with his powers of comprehending or collecting (saṃvaraṇaiḥ) or may be, his vastness (urutvaiḥ)
Jamison Brereton
As the sea’s flood receives the rivers, he receives the sprawling
(soma-streams?) with his expanses.
Indra acts the bull to drink the soma. From of old he seeks admiration as a battler by his power.
Jamison Brereton Notes
The object of the verb práti gṛbhṇāti in the frame, which would correspond to the rivers in the simile, is not expressed. Geldner (/Witzel Gotō) supplies “die Somaströme,” Renou “chants.” Given the liquid nature of the simile, Geldner’s suggestion seems the most likely.
Unfortunately most of the examples of ví √śri are used of the opening of the divine doors in Āprī hymns, so there is no formulaic material to aid in determining what to supply. The phrase yudhmá ójasā is repeated in 5b and ójasā alone in 6b, both in the same metrical position.
01-02 ...{Loading}...
Jamison Brereton Notes
The two stems varimán- and várīman- appear here in successive verses without clear differentiation in meaning (though they do appear in different grammatical forms, nom. sg. and instr. pl. respectively).
Griffith
Like as the watery ocean, so doth he receive the rivers spread on all sides in their ample width.
He bears him like a bull to drink of Soma juice, and will, as Warrior from of old, be praised for might.
Geldner
Wie die Meeresflut die getrennten Flüsse nimmt er mit seinem Umfang die Somaströme in sich auf. Indra ist wie ein Stier gierig auf den Somatrank. Von alters her wird der Streiter wegen seiner Stärke anerkannt.
Grassmann
Gleich wie die See die Flüsse, die zum Meere gehn, die weitverzweigten nimmt in ihren weiten Schooss, So zeigt sich Indra kräftig zu des Soma Trunk, erweist als Kriegsheld herrlich sich durch seine Kraft.
Elizarenkova
Словно океанское течение – реки,
Он вбирает в себя благодаря (своим) размерам разливающиеся в разные стороны (песни).
Индра распаляется, как бык, для питья сомы.
От века этот боец вызывает восхищение (своей) силой.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसे गुणवाला हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (इन्द्रः) सभाध्यक्ष सूर्य के समान (सोमस्य) वैद्यक विद्या से सम्पादित वा स्वभाव से उत्पन्न हुए रस के (पीतये) पीने के लिये (वृषायते) बैल के समान आचरण करता है (सः) वह (युध्मः) युद्ध करनेवाला पुरुष (न) जैसे (विश्रिताः) नाना प्रकार के देशों को सेवन करने हारी (नद्यः) नदियाँ (अर्णवः) समुद्र को प्राप्त होके स्थिर होती और जैसे (समुद्रियः) सागरों में चलने योग्य नौकादि यान समूह पार पहुँचाता है, जैसे (सनात्) निरन्तर (ओजसा) बल से (वरीमभिः) धर्म वा शिल्पी क्रिया से (पनस्यते) व्यवहार करनेवाले के समान आचरण और पृथिवी आदि के राज्य को (प्रतिगृभ्णाति) ग्रहण कर सकता है, वह राज्य करने और सत्कार के योग्य है, उस को सब मनुष्य स्वीकार करें ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। जैसे समुद्र नाना प्रकार के रत्न और नाना प्रकार की नदियों को अपनी महिमा से अपने में रक्षा करता है, वैसे ही सभाध्यक्ष आदि भी अनेक प्रकार के पदार्थ और अनेक प्रकार की सेनाओं को स्वीकार कर दुष्टों को जीत और श्रेष्ठों की रक्षा करके अपनी महिमा फैलावें ॥ २ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: य इन्द्रः सूर्य इव सोमस्य पीतये वृषायते सयुध्मो विश्रिता नद्योऽर्णवो न समुद्रियः सनादोजसा वरीमभिः पनस्यते राज्यं प्रति गृभ्णाति स राज्याय सत्काराय च सर्वैर्मनुष्यैः स्वीकार्य्यः ॥ २ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृग्गुण इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) उक्तार्थः (अर्णवः) समुद्रः (न) इव (नद्यः) सरितः (समुद्रियः) समुद्रे भवो नौसमूहः (प्रति) क्रियायोगे (गृभ्णाति) गृह्णाति (विश्रिताः) विविधप्रकारैः सेवमानाः (वरीमभिः) वृण्वन्ति ये तैः शिल्पिभिः (इन्द्रः) सभाद्यध्यक्षः (सोमस्य) वैद्यविद्यासम्पादितस्य (पीतये) पानाय (वृषायते) वृष इवाचरति (सनात्) सर्वदा (सः) (युध्मः) यो युध्यते सः (ओजसा) बलेन (पनस्यते) यः पनायति व्यवहरति स पना, पना इवाचरति ॥ २ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा सागरो विविधानि रत्नानि नानानदींश्च स्वमहिम्ना स्वस्मिन् संरक्षति तथैव सभाद्यध्यक्षो विविधान् पदार्थान्नानाविधाः सेनाः स्वीकृत्य दुष्टान् पराजित्य श्रेष्ठान् संरक्ष्य स्वमहिमानं विस्तारयेत् ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहेत. जसा समुद्र नाना प्रकारची रत्ने व नाना प्रकारच्या नद्यांचे आपल्या महानतेने रक्षण करतो तसेच सभाध्यक्ष इत्यादीनीही अनेक प्रकारचे पदार्थ व अनेक प्रकारची सेना स्वीकारून, दुष्टांना जिंकून श्रेष्ठांचे रक्षण करून आपली प्रतिष्ठा वाढवावी. ॥ २ ॥
03 त्वं तमिन्द्र - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
मूलम् ...{Loading}...
त्वं तमि॑न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि ।
प्र वी॒र्ये॑ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
तुवं꣡ त꣡म् इन्द्र प꣡र्वतं न꣡ भो꣡जसे
महो꣡ नृम्ण꣡स्य ध꣡र्मणाम् इरज्यसि
प्र꣡ वीरि꣡येण देव꣡ता꣡ति चेकिते
वि꣡श्वस्मा उग्रः꣡ क꣡र्मणे पुरो꣡हितः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhójase ← √bhuj- 2 (root)
{case:DAT, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
ná ← ná (invariable)
{}
párvatam ← párvata- (nominal stem)
{case:NOM, gender:M, number:SG}
tám ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
dhármaṇām ← dhárman- (nominal stem)
{case:GEN, gender:N, number:PL}
irajyasi ← √irajy- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
maháḥ ← máh- (nominal stem)
{case:GEN, gender:N, number:SG}
nr̥mṇásya ← nr̥mṇá- (nominal stem)
{case:GEN, gender:N, number:SG}
áti ← áti (invariable)
{}
cekite ← √cit- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
devátā ← devátā (invariable)
{}
prá ← prá (invariable)
{}
vīryèṇa ← vīryà- (nominal stem)
{case:INS, gender:N, number:SG}
kármaṇe ← kárman- (nominal stem)
{case:DAT, gender:N, number:SG}
puróhitaḥ ← puróhita- (nominal stem)
{case:NOM, gender:M, number:SG}
ugráḥ ← ugrá- (nominal stem)
{case:NOM, gender:M, number:SG}
víśvasmai ← víśva- (nominal stem)
{case:DAT, gender:N, number:SG}
पद-पाठः
त्वम् । तम् । इ॒न्द्र॒ । पर्व॑तम् । न । भोज॑से । म॒हः । नृ॒म्णस्य॑ । धर्म॑णाम् । इ॒र॒ज्य॒सि॒ ।
प्र । वी॒र्ये॑ण । दे॒वता॑ । अति॑ । चे॒कि॒ते॒ । विश्व॑स्मै । उ॒ग्रः । कर्म॑णे । पु॒रःऽहि॑तः ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- tam ← tad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- parvataṃ ← parvatam ← parvata
- [noun], accusative, singular, masculine
- “mountain; Parvata; parvata [word]; Parvata; Parvata; rock; height.”
- na
- [adverb]
- “not; like; no; na [word].”
- bhojase ← bhuj
- [verb noun]
- “eat; enjoy; consume; eat; love; burn; run down; enjoy; live on.”
- maho ← mahaḥ ← mah
- [noun], genitive, singular, neuter
- “great; great; distinguished; much(a); adult; long; high.”
- nṛmṇasya ← nṛmṇa
- [noun], genitive, singular, neuter
- “manhood; power.”
- dharmaṇām ← dharman
- [noun], genitive, plural, neuter
- “regulation; Dharma; law; property.”
- irajyasi ← irajy ← √rañj
- [verb], singular, Present indikative
- “direct.”
- pra
- [adverb]
- “towards; ahead.”
- vīryeṇa ← vīrya
- [noun], instrumental, singular, neuter
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
- devatāti
- [noun], instrumental, singular, feminine
- “deity; Deva.”
- cekite ← cekit ← √cit
- [verb], singular, Present indikative
- “chew over.”
- viśvasmā ← viśvasmai ← viśva
- [noun], dative, singular, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- ugraḥ ← ugra
- [noun], nominative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- karmaṇe ← karman
- [noun], dative, singular, neuter
- “action; saṃskāra; ritual; procedure; karman; treatment; object; function; production; job; operation; karman [word]; act; job; passive voice; activity; consequence; function; yajña; pañcakarman; cooking; occupation; profession; construction; duty; method; natural process; duty; therapy.”
- purohitaḥ ← purodhā ← √dhā
- [verb noun], nominative, singular
सायण-भाष्यम्
हे इन्द्र त्वं भोजसे भोजनाय पर्वतं पर्ववन्तं मेघं न अकार्षीः । न हि हतो भुङ्क्ते । इन्द्रो हि वर्षणार्थं मेघं वज्रेण हन्ति । तथा ‘महः महतः नृम्णस्य धनस्य धर्मणां धारयितॄणां कुबेरादीनाम् इरज्यसि ईशिषे । इरज्यतिरैश्वर्यकर्मा । स इन्द्रः देवता वीर्येण अति अतिशयित इति प्र चेकिते प्रकर्षेणास्माभिर्ज्ञातो बभूव । स च उग्रः उद्गूर्ण इन्द्रः विश्वस्मै सर्वस्मै वृत्रवधादिरूपाय कर्मणे देवैः पुरोहितः पुरस्तादवस्थापितः ॥ धर्मणाम् । ‘ धृञ् धारणे’। ‘ अन्येभ्योऽपि दृश्यन्ते’ इति कर्तरि मनिन् । नित्त्वादाद्युदात्तत्वम् । इरज्यसि ।’ इरज् ईर्ष्यायाम्’। ऐश्वर्ये इत्येके । कण्ड्वादित्वात् यक् । वीर्येण । ’ शूर वीर विक्रान्तौ । चुरादिः । ‘ अचो यत्’ इति यत् । णिलोपः । बहुव्रीहौ ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वविधानसामर्थ्यात् ‘ यतोऽनावः’ इत्याद्युदात्तत्वाभावे ’ तित्स्वरितम्’ इति स्वरितत्वम् । तस्मिन् हि सति ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्यनेनैव सिद्धत्वात् पुनर्वीर्यग्रहणमनर्थकं स्यादित्युक्तम् । देवता । देव एव देवता। ‘देवात्तल्’ (पा. सू. ५. ४. २७) इति स्वार्थे तल्प्रत्ययः । ‘ लिति’ इति प्रत्ययात् पूर्वस्योदात्तत्वम् । चेकिते । कित ज्ञाने ‘। अस्मात् यङन्तात् चेकित्यतेः कर्मणि लिटि अतोलोपयलोपौ । पुरोहितः । पुरस्शब्दस्य असिप्रत्ययान्तस्य ‘ तद्धितश्चासर्वविभक्तिः ’ इति अव्ययत्वेन ‘ पुरोऽव्ययम्’ इति गतिसंज्ञायां ‘ गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“You Indra, have not (struck) the cloud for (your own) enjoyment; you rulest over those who are possessed of great wealth; that divinity is known by us to surpass all others in strength; the haughty (Indra) takes precedence of all gods, on account of his exploits.”
Jamison Brereton
In order to enjoy it [=soma] like a mountain, you are in control of the principles of great manliness.
Among the gods he shows ever more brightly by his heroism—the
powerful one placed in front for every deed.
Jamison Brereton Notes
As Geldner notes, √bhuj ‘enjoy, derive benefit’ is formulaically associated with mountains, however odd that association may be to us. The question is then what does Indra enjoy like a mountain. Geldner takes it to be one of the elements in b, either the ‘principles’ (neut. pl. dhárman-) or the ‘manliness’ (neut. sg. nṛmṇá-), and interprets masc. sg. tám in pāda as attraction from tā́ni or tád respectively. This is not impossible, but I prefer to take the object in the frame as soma, which has the correct gender and number, appeared in the previous vs. (2c), and is certainly something Indra enjoys (although I have found no passages in which soma is explicitly construed with √bhuj). The message of this first hemistich of vs. 3 - that Indra displays manly power in order to enjoy the soma - is essentially the same as that of 2c, where he “acts the bull” to drink the soma.
Renou rather trickily interprets the simile / frame construction with one verbal expression in the frame (irajyasi “tu règnes sur”) and one in the simile (bhujé “comme on jouit”), but this completely violates the structure of RVic similes, which always hold the verbal notion constant between simile and frame. See Jamison 1982 (IIJ 24). Witzel Gotō supply soma, as I do, but also supply the verb ‘drink’ in pāda a and separate it syntactically from pāda b. There seems no reason to do that.
In c I am very tempted to read *devátāti with one accent, the loc. sg. of devátāt-, rather than the transmitted devátā́ti, that is, devátā + áti, with the adverbial instr. to devátā plus the preverb áti. (An asterisk should therefore be inserted in the published translation) The loc. *devátāti would convey essentially the same meaning as devátā, and though prá √cit is very common, prá-áti √cit would only occur here. For a parallel construction with prá cékite + instr. and loc., see VI.61.13 prá yā́mahimnā́ mahínāsu cékite “The one who by her greatness shines ever more brightly among the great (rivers).”
Griffith
Thou swayest, Indra, all kinds of great manly power, so as to bend, as’t were, even that famed mountain down.
Foremost among the Gods is he through hero might, set in the van, the Strong One, for each arduous deed.
Geldner
Du, Indra, besitzest die Eigenschaften großer Mannhaftigkeit um sie wie einen Berg zu nutzen. An Heldenmut tut er sich unter den Göttern hervor, der Gewaltige, zu jeglichem Unternehmen an die Spitze gestellt.
Grassmann
Um auszubeuten, Indra, diesen Wolkenberg, verfügest über grosse Kraft und Opfer du; Er ragt durch Mannheit vor der Götterschar hervor, der mächtige zu jeder That vorangestellt.
Elizarenkova
Ты, о Индра, обладаешь свойствами великого мужества,
Словно та гора – чтобы (ее) использовать.
Он бросается в глаза среди богов благодаря героической силе,
Грозный (бог,) поставленный во главе любого дела.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सभाध्यक्ष ! जो (देवता) विद्वान् (उग्रः) तीव्रकारी (पुरोहितः) पुरोहित के समान उपकार करनेवाले (त्वम्) आप जैसे बिजुली (पर्वतम्) मेघ के आश्रय करनेवाले बादलों के (न) समान (वीर्येण) पराक्रम से (भोजसे) पालन वा भोग के लिये (तम्) उस शत्रु को हनन कर (महः) बड़े (नृम्णस्य) धन और (धर्मणाम्) धर्मों के योग से (अतीरज्यसि) अतिशय ऐश्वर्य करते हो, जो आप (विश्वस्मै) सब (कर्मणे) कर्मों के लिये (प्रचेकिते) जानते हो, वह आप हम लोगों में राजा हूजिये ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जो मनुष्य प्रवृत्ति का आश्रय और धन को सम्पादन करके भोगों को प्राप्त करते हैं, वे सभाध्यक्ष के सहित विद्या, बुद्धि, विनय और धर्मयुक्त वीरपुरुषों की सेना को प्राप्त होकर दुष्ट जनों के विषय में तेजधारी और धर्मात्माओं में क्षमायुक्त हों, वे ही सबके हितकारक होते हैं ॥ ३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! यो देवतोग्रः पुरोहितस्त्वं विद्युद्वत्पर्वतं न वीर्य्येण भोजसे तं शत्रुं हत्वा महो नृम्णस्य धर्मणां योगेनातीरज्यसि यो भवान् विश्वस्मै कर्मणे प्रचेकिते सोऽस्मासु राजा भवतु ॥ ३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) (तम्) वक्ष्यमाणम् (इन्द्र) सभाध्यक्ष (पर्वतम्) मेघम् (न) इव (भोजसे) पालनाय भोगाय वा (महः) महागुणविशिष्टस्य (नृम्णस्य) धनस्य। नृम्णमिति धननामसु पठितम्। (निघं०२.१०) (धर्मणाम्) धर्माणां योगेन (इरज्यसि) ऐश्वर्यं प्राप्नोषि। इरज्यतीत्यैश्वर्य्यकर्मसु पठितम्। (निघं०२.२१) (प्र) प्रकृष्टार्थे (वीर्येण) पराक्रमेण (देवता) द्योतमान एव (अति) अतिशये (चेकिते) जानाति। वा छन्दसि स० इत्यभ्यासस्य गुणः (विश्वस्मै) सर्वस्मै (उग्रः) तीव्रकारी (कर्मणे) कर्त्तव्याय (पुरोहितः) पुरोहितवदुपकारी ॥ ३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ये मनुष्याः प्रवृत्तिमाश्रित्य धनं सम्पाद्य भोगान् प्राप्नुवन्ति ते ससभाध्यक्षा विद्याबुद्धिविनयधर्मवीरसेनाः प्राप्य दुष्टेषूग्रा धार्मिकेषु क्षमान्विताः सर्वेषां हितकारका भवन्ति ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जी माणसे प्रवृत्तीचा आश्रय व धन संपादन करून भोग प्राप्त करतात ते सभाध्यक्षासहित विद्या, बुद्धी, विनय व धर्मयुक्त वीर पुरुषांची सेना बाळगून दुष्टांबाबत उग्र होतात व धर्मात्म्याला क्षमा करतात तेच सर्वांचे हितकर्ते असतात. ॥ ३ ॥
04 स इद्वने - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
मूलम् ...{Loading}...
स इद्वने॑ नम॒स्युभि॑र्वचस्यते॒ चारु॒ जने॑षु प्रब्रुवा॒ण इ॑न्द्रि॒यम् ।
वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे॑ण॒ धेनां॑ म॒घवा॒ यदिन्व॑ति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
स꣡ इ꣡द् व꣡ने नमस्यु꣡भिर् वचस्यते
चा꣡रु ज꣡नेषु प्रब्रुवाण꣡ इन्द्रिय꣡म्
वृ꣡षा छ꣡न्दुर् भवति हर्यतो꣡ वृ꣡षा
क्षे꣡मेण धे꣡नाम् मघ꣡वा य꣡द् इ꣡न्वति
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ít ← ít (invariable)
{}
namasyúbhiḥ ← namasyú- (nominal stem)
{case:INS, gender:M, number:PL}
sáḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vacasyate ← √vacasy- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
váne ← vána- (nominal stem)
{case:LOC, gender:N, number:SG}
cā́ru ← cā́ru- (nominal stem)
{case:ACC, gender:N, number:SG}
indriyám ← indriyá- (nominal stem)
{case:NOM, gender:N, number:SG}
jáneṣu ← jána- (nominal stem)
{case:LOC, gender:M, number:PL}
prabruvāṇáḥ ← √brū- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
bhavati ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
chánduḥ ← chándu- (nominal stem)
{case:NOM, gender:M, number:SG}
haryatáḥ ← haryatá- (nominal stem)
{case:NOM, gender:M, number:SG}
vŕ̥ṣā ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:SG}
vŕ̥ṣā ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:SG}
dhénām ← dhénā- (nominal stem)
{case:ACC, gender:F, number:SG}
ínvati ← √i- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
kṣémeṇa ← kṣéma- (nominal stem)
{case:INS, gender:M, number:SG}
maghávā ← maghávan- (nominal stem)
{case:NOM, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
सः । इत् । वने॑ । न॒म॒स्युऽभिः॑ । व॒च॒स्य॒ते॒ । चारु॑ । जने॑षु । प्र॒ऽब्रु॒वा॒णः । इ॒न्द्रि॒यम् ।
वृषा॑ । छन्दुः॑ । भ॒व॒ति॒ । ह॒र्य॒तः । वृषा॑ । क्षेमे॑ण । धेना॑म् । म॒घवा॑ । यत् । इन्व॑ति ॥
Hellwig Grammar
- sa ← saḥ ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- vane ← vana
- [noun], locative, singular, neuter
- “forest; wood; tree; grove; vana [word]; forest; brush.”
- namasyubhir ← namasyubhiḥ ← namasyu
- [noun], instrumental, plural, masculine
- “bowed.”
- vacasyate ← vacasy
- [verb], singular, Present indikative
- cāru
- [noun], accusative, singular, neuter
- “pleasant; beautiful; beloved; agreeable; cāru [word].”
- janeṣu ← jana
- [noun], locative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- prabruvāṇa ← prabruvāṇaḥ ← prabrū ← √brū
- [verb noun], nominative, singular
- “state; name; disclose.”
- indriyam ← indriya
- [noun], accusative, singular, neuter
- “aindra.”
- vṛṣā ← vṛṣan
- [noun], nominative, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- chandur ← chanduḥ ← chandu
- [noun], nominative, singular, masculine
- bhavati ← bhū
- [verb], singular, Present indikative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- haryato ← haryataḥ ← haryata
- [noun], nominative, singular, masculine
- “desirable; delightful.”
- vṛṣā ← vṛṣan
- [noun], nominative, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- kṣemeṇa ← kṣema
- [noun], instrumental, singular, neuter
- “ease; happiness; peace; tranquillity; kṣema [word]; respite; rest.”
- dhenām ← dhenā
- [noun], accusative, singular, feminine
- “river; lip; voice.”
- maghavā ← maghavan
- [noun], nominative, singular, masculine
- “big.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- invati ← inv
- [verb], singular, Present indikative
- “bring; drive.”
सायण-भाष्यम्
स इत् स एवेन्द्रः वने अरण्ये नमस्युभिः नमसा स्तोत्रेण पूजयितृभिर्ऋषिभिः वचस्यते वच इच्छन् क्रियते स्तूयते इत्यर्थः । यद्वा वचः स्तोत्रमात्मन इच्छति । स चेन्द्र आत्मीयेषु जनेषु इन्द्रियं स्ववीर्यं प्रब्रुवाणः प्रकटयन् ‘चारु वर्तते । किंच सः वृषा कामानां वर्षकः हर्यतः प्रेप्सावतो यियक्षतः छन्दुः उपच्छन्दयिता भवति । यियक्षतां पुरुषाणां यागे रुचिमुत्पादयतीति भावः । वृषा हविषां वर्षयिता । हविष्प्रदातेत्यर्थः । मघवा धनवान् । एवंभूतो यजमानः क्षेमेण इन्द्रकृतेन रक्षणेन युक्तः सन् यत् यदा धेनां स्तुतिलक्षणां वाचम् इन्वति प्रेरयति । तदानीं छन्दुर्भवतीति पूर्वेणान्वयः । यद्वा । मघवा वृषा इन्द्रः क्षेमेण क्षेमकरेण मनसा धेनां यजमानैः कृतां स्तुतिं यद्यस्मात् इन्वति व्याप्नोति । तस्मादिति योज्यम् ॥ नमस्युभिः । ‘नमोवरिवः’ इति पूजार्थे क्यच् । ‘क्याच्छन्दसि ’ इति उप्रत्ययः । वचस्यते । वच इच्छति वचस्यति । तं वचस्यन्तं कुर्वन्ति मुनयो वचस्ययन्ति । वचस्ययतेः कर्मणि यकि अतोलोपयलोपौ । यद्वा । वचस्यतेर्व्यत्ययेनात्मनेपदम् । प्रब्रुवाणः । ‘ ब्रूञ् व्यक्तायां वाचि’ । लटः शानच् । अदादित्वात् शपो लुक् । शानचो ङित्त्वात् गुणाभावे उवङ् । चित्स्वरेणान्तोदात्तः । इन्द्रियम् । इन्द्रस्य लिङ्गमिन्द्रियम् । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा ’ ( पा. सू. ५. २. ९३ ) इति लिङ्गादिश्वर्थेषु इन्द्रशब्दात् घच्प्रत्ययो निपात्यते । अतः अन्तोदात्तत्वम् । इन्वति । इवि व्याप्तौ’। शपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्वृत्तयोगादनिघातः ॥
Wilson
English translation:
“He verily is glorified by adoring (sages) in the forest; he proclaims his beautiful vigour amongst men ; he is the granter of their wishes (to those who solicit him); he is the encourager of those who desire to worship (him), when the wealthy offerer of oblations, enjoying his protection, recites his praise.”
Jamison Brereton
It’s just he who displays his eloquence in the woods along with those offering homage, when he proclaims his own dear Indrian (name)
among the peoples.
The bull becomes pleasing, the bull delightful, when, as bounteous one, he impels the nourishing stream (of speech) in peace.
Jamison Brereton Notes
What’s going on in this verse is a little baffling, but it seems to concern Indra’s participation in the ritual as a (quasi-)priest-poet, speaking along with the other priests (namasyúbhiḥ)(a) and (b) announcing his own name at that ritual. (That ‘name’ should be supplied here is clear from I.57.3, another Savya hymn, with nā́ma indriyám.) Indra’s “singing along” with the human priests, as it were, is also found in the passages adduced in Geldner’s n. to 4a. It is a familiar topic.
Indra also seems to be homologized to soma in the first pāda: the only other occurrence of vacasyate is found in a soma hymn (IX.99.6), where soma “displays his eloquence” while sitting in the cups (camū́ṣu). Our word vána- ‘wood(en)’ is often used in the soma maṇḍala for the wooden cup in which soma is put, and a wellattested formula combines váne, the bull (there =soma), and noisemaking, as here: IX.7.3 vṛ́ṣā́va cakradad váne “the bull has roared down into the wood(en) cup” (cf. IX.74.1, 88.2, 107.22). This superimposition of soma imagery on Indra contributes to the obscurity of this pāda, esp. what “in the wood” means in reference to Indra. Geldner (n.
4a) seems to think of a sort of summer camp in the woods for ṛṣis and their families, while Renou suggests a “marche” in the forest. I doubt both scenarios, although I do not have a satisfactory solution of my own. If váne … vacasyate evokes the phrase róruvad vánā of the immediately preceding hymn (54.1, 5), it can on the one hand refer to Indra’s loud roar while doing battle in a natural setting; but in a ritual context it might refer to the sacrificial posts or to the wood for the ritual fire, though I am not entirely persuaded by either.
Indra’s benevolent aspect, despite his bullish nature, is emphasized in the second hemistich.
Griffith
He only in the wood is praised by worshippers, when he shows forth to men his own fair Indra-power.
A friendly Bull is he, a Bull to be desired when Maghavan auspiciously sends forth his voice.
Geldner
Er wird im Walde mit den Verehrern beredt, der seinen teuren indrischen Namen unter den Völkern verkündet. Wohlgefällig ist der Bulle, begehrenswert ist der Bulle, wenn der Gabenreiche friedlich die Lippe in Bewegung setzt.
Grassmann
Beim Holz der Kufe plaudert mit den Frommen er, den Menschen kündend seine grosse Indramacht; Ein glänzender und ein erwünschter Stier ist er, wenn ihm der reiche Geber fröhlich Milchtrank weiht.
Elizarenkova
Это он в лесу даст услышать свой голос поклоняющимся (ему),
Провозглашая среди людей дорогое (имя) Индры.
Бык бывает приятным, бык желанен,
Когда щедрый мирным (путем) приводит в движение поток (речи).
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा कर्म करे, यह उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) जो अध्यापक वा उपदेशकर्त्ता (वने) एकान्त में एकाग्र चित्त से (जनेषु) प्रसिद्ध मनुष्यों में (चारु) सुन्दर (इन्द्रियम्) मन को (ब्रुवाणः) अच्छे प्रकार कहता (हर्य्यतः) और सबको उत्तम बोध की कामना करता हुआ (प्रभवति) समर्थ होता है (वृषा) दृढ़ (मघवा) प्रशंसित विद्या और धनवाला (छन्दुः) स्वच्छन्द (वृषा) सुख वर्षानेवाला (क्षेमेण) रक्षण के सहित (धेनाम्) विद्या शिक्षायुक्त वाणी को (इन्वति) व्याप्त करता है (स इत्) वही (नमस्युभिः) नम्र विद्वानों से (वचस्यते) प्रशंसा को प्राप्त होता है ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - उत्तम विद्वान् सभाध्यक्ष सब मनुष्यों के लिये सब विद्याओं को प्राप्त करके सबको विद्यायुक्त, बहुश्रुत, रक्षा वा स्वच्छन्दतायुक्त करें कि जिससे सब निस्सन्देह होकर सदा सुखी रहें ॥ ४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यद्योऽध्यापक उपदेशको वा वने जनेषु चार्विन्द्रियं ब्रुवाणो हर्यतः प्रभवति वृषा मघवा छन्दुर्वृषा क्षेमेण सहितां धेनामिन्वति स इन्नमस्युभिर्वचस्यते ॥ ४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किं कुर्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) अध्यापक उपदेशको वा (इत्) एव (वने) एकान्ते (नमस्युभिः) नम्रैर्विद्यार्थिभिः श्रोतृभिः (वचस्यते) परिभाष्यते सर्वतः स्तूयते (चारु) सुन्दरम् (जनेषु) प्रसिद्धेषु मनुष्येषु (प्रब्रुवाणः) यः प्रकर्षेण वाचयत्युपदेशयति वा सः (इन्द्रियम्) विज्ञानयुक्तं मनः (वृषा) समर्थः (छन्दुः) स्वच्छन्दः (भवति) वर्त्तते (हर्यतः) सर्वेषां सुबोधं कामयमानः (वृषा) सत्योपदेशवर्षकः (क्षेमेण) रक्षणेन (धेनाम्) विद्याशिक्षायुक्तां वाचम्। धेनेति वाङ्नामसु पठितम्। (निघं०१.११) (मघवा) प्रशस्तविद्याधनवान् (यत्) यः (इन्वति) व्याप्नोति ॥ ४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमविद्वान् सर्वान् मनुष्यान् सर्वा विद्याः प्रापय्य विद्यावतो बहुश्रुतान् स्वच्छन्दान् सुरक्षितान् कुर्याद्यतो निःसंशयाः सन्तः सदा सुखिनः स्युः ॥ ४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - उत्तम विद्वान सभाध्यक्षाने सर्व माणसांना सर्व विद्या प्राप्त करून द्यावी. सर्वांना विद्यायुक्त व बहुश्रुत करावे व त्यांचे रक्षण करावे म्हणजे ते निश्चितपणे सुखी होतील. ॥ ४ ॥
05 स इन्महानि - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥
मूलम् ...{Loading}...
स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना॑ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने॑भ्यः ।
अधा॑ च॒न श्रद्द॑धति॒ त्विषी॑मत॒ इन्द्रा॑य॒ वज्रं॑ नि॒घनि॑घ्नते व॒धम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
स꣡ इ꣡न् महा꣡नि समिथा꣡नि मज्म꣡ना
कृणो꣡ति युध्म꣡ ओ꣡जसा ज꣡नेभियः
अ꣡धा चन꣡ श्र꣡द् दधति त्वि꣡षीमत
इ꣡न्द्राय व꣡ज्रं निघ꣡निघ्नते वध꣡म्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ít ← ít (invariable)
{}
mahā́ni ← mahá- (nominal stem)
{case:NOM, gender:N, number:PL}
majmánā ← majmán- (nominal stem)
{case:INS, gender:M, number:SG}
sáḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
samithā́ni ← samithá- (nominal stem)
{case:NOM, gender:N, number:PL}
jánebhyaḥ ← jána- (nominal stem)
{case:DAT, gender:M, number:PL}
kr̥ṇóti ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ójasā ← ójas- (nominal stem)
{case:INS, gender:N, number:SG}
yudhmáḥ ← yudhmá- (nominal stem)
{case:NOM, gender:M, number:SG}
ádha ← ádha (invariable)
{}
caná ← caná (invariable)
{}
dadhati ← √dhā- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
śrát ← śrád ( √dhā-, √kr̥-) (invariable)
{}
tvíṣīmate ← tvíṣīmant- (nominal stem)
{case:DAT, gender:M, number:SG}
índrāya ← índra- (nominal stem)
{case:DAT, gender:M, number:SG}
nighánighnate ← √han- (root)
{case:DAT, gender:M, number:SG, voice:ACT}
vadhám ← vadhá- (nominal stem)
{case:ACC, gender:M, number:SG}
vájram ← vájra- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
सः । इत् । म॒हानि॑ । स॒म्ऽइ॒थानि॑ । म॒ज्मना॑ । कृ॒णोति॑ । यु॒ध्मः । ओज॑सा । जने॑भ्यः ।
अध॑ । च॒न । श्रत् । द॒ध॒ति॒ । त्विषि॑ऽमते । इन्द्रा॑य । वज्र॑म् । नि॒ऽघनि॑घ्नते । व॒धम् ॥
Hellwig Grammar
- sa ← saḥ ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- in ← id
- [adverb]
- “indeed; assuredly; entirely.”
- mahāni ← maha
- [noun], accusative, plural, neuter
- “great; abundant.”
- samithāni ← samitha
- [noun], accusative, plural, neuter
- “battle; conflict.”
- majmanā ← majman
- [noun], instrumental, singular, masculine
- “size.”
- kṛṇoti ← kṛ
- [verb], singular, Present indikative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- yudhma ← yudhmaḥ ← yudhma
- [noun], nominative, singular, masculine
- “warrior.”
- ojasā ← ojas
- [noun], instrumental, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
- janebhyaḥ ← jana
- [noun], dative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- adhā ← adha
- [adverb]
- “then; and; therefore; now.”
- cana
- [adverb]
- “not even; cana [word].”
- śraddadhati ← śraddhā ← √dhā
- [verb], singular, Present indikative
- “believe; assent; trust.”
- tviṣīmata ← tviṣīmate ← tviṣīmat
- [noun], dative, singular, masculine
- “glistening; beautiful.”
- indrāya ← indra
- [noun], dative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vajraṃ ← vajram ← vajra
- [noun], accusative, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- nighanighnate ← nijaṅghan ← √han
- [verb noun], dative, singular
- vadham ← vadha
- [noun], accusative, singular, masculine
- “killing; weapon; māraṇa; execution; destruction; vadh-; Vadha; dysfunction; punishment; kick.”
सायण-भाष्यम्
स इत् स एवेन्द्रः युध्मः योद्धा महानि समिथानि महतः संग्रामान् मज्मना सर्वस्य शोधकेन ओजसा बलेन कृणोति करोति । किमर्थम् । जनेभ्यः स्तोतृजनार्थम् । यदा इन्द्रः वधं हननसाधनं वज्रम् आयुधं मेघेषु निघनिघ्नते निहन्ति अधा चन अनन्तरमेव त्विषीमते दीप्तिमते इन्द्राय सर्वे जनाः श्रद्दधति । श्रत् इति सत्यनाम । इन्द्रो बलवानिति यदुच्यते तत्सत्यमेवेति सर्वे प्रतिपद्यन्ते ॥ महानि । महान्तीत्यस्य तकारलोपश्छान्दसः । यद्वा । मह्यन्ते पूज्यन्ते इति महानि प्रवृद्धानि ।’ घञर्थे कविधानम्° ’ इति कः । प्रत्ययस्वरः । समिथानि । ‘ इण् गतौ । संयन्ति संगच्छन्तेऽस्मिन्वीरा इति समिथानि संग्रामाः । ‘ समीणः ’ ( उ. सू. ४. ५३२ ) इति थक्प्रत्ययः । कित्त्वाद्गुणाभावः । थाथादिना उत्तरपदान्तोदात्तत्वम् । मज्मना । ‘टुमस्जो शुद्धौ ’ । मनिप्रत्ययः ।: झलां जश् झशि’ ( पा. सू. ८. ४. ५३ ) इति सकारस्य जश्त्वं दकारः । ततश्चुत्वं जकारः । प्रत्ययस्वरः । अध । छान्दसं धत्वम् । ‘ निपातस्य च ’ इति सांहितिको दीर्घः । त्विषीमते । त्विष दीप्तौ ।’ इन्सर्वधातुभ्यः’ इति इन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । मतुपः पित्त्वादनुदात्तत्वे तदेव शिष्यते । अन्येषामपि दृश्यते ’ इति सांहितिको दीर्घः । निघनिघ्नते। हन्तेर्व्यत्ययेनात्मनेपदं बहुवचनं च । ‘ बहुलं छन्दसि ’ इति शपः श्लुः । ‘ गमहन’ इत्यादिना उपधालोपः । अभ्यासस्य घत्वं निगागमश्च ।’ आगनीगन्तीति च ’ ( पा. सू. ७. ४. ६५ ) इति इतिचशब्दः प्रकारार्थं इत्युक्तत्वात् दाधर्त्यादौ एतद्द्रष्टव्यम् ॥ ॥ १९ ॥
Wilson
English translation:
“Indra the warrior, engages in many great conflicts for (the good of) man, with overwhelming prowess; when he hurls his fatal shaft, every one immediately has faith in the resplendent Indra.”
Jamison Brereton
It’s just he who by his greatness makes great clashes for the peoples, a battler by his power.
Then indeed they place their trust in turbulent Indra, as he smashes down his mace, his deadly weapon, again and again—
Jamison Brereton Notes
As noted in the introduction, this martial verse contrasts with the peaceful preceding one, a contrast emphasized by their parallel structure.
A cute play in nighánighnate, where the preverb ni appears to repeat in the middle of the word, although the second ni consists of the root-final n of the intensive reduplication followed by an i-liaison.
Griffith
Yet verily the Warrior in his vigorous strength stirreth up with his might great battles for mankind;
And men have faith in Indra, the resplendent One, what time he hurleth down his bolt, his dart of death.
Geldner
Er, der Streitbare, erregt große Kämpfe unter den Völkern durch seine Macht und Kraft. Dann erst glauben sie an den wutentbrannten Indra, wenn er die Keule, seine Waffe, herabschmettert.
Grassmann
Er ist der Kriegsheld, welcher grosse Schlachten kämpft dem Volk zu Nutz nach seiner Kraft und Herrlichkeit; Dann traun sie recht auf Indra, den gewaltigen, der seinen Blitz als Todeswaffe niederwirft.
Elizarenkova
Это он, воинственный, создает людям
Великие сражения (своим) могуществом (и) силой.
И тогда верят они в разъяренного
Индру, мощно поражающего ваджрой-смертельным оружием.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सः) वह (युध्मः) युद्ध करनेवाला उपदेशक (मज्मना) बल वा (ओजसा) पराक्रम से युक्त हो के (जनेभ्यः) मनुष्यादिकों के सुख के लिये उपदेश से (महानि) बड़े पूजनीय (समिथानि) संग्रामों को जीतनेवाले के तुल्य अविद्या विजय को (कृणोति) करता है (वज्रम्) वज्रप्रहार के समान शत्रुओं के (वधम्) मारने को (निघनिघ्नते) मारनेवाले के समान आचरण करता है, तो (अध) इसके अनन्तर (इत्) ही (अस्मै) इस (त्विषीमते) प्रशंसनीय प्रकाशयुक्त (इन्द्राय) परमैश्वर्य्य की प्राप्ति करानेवाले के लिये सब मनुष्य लोग (चन) भी (श्रद्दधति) प्रीति से सत्य का धारण करते हैं ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे सूर्य मेघ को उत्पन्न, काट और वर्षा करके अपने प्रकाश से सब मनुष्यों को आनन्दयुक्त करता है, वैसे ही अध्यापक और उपदेशक लोग विद्या को प्राप्त करा और अविद्या को जीत के अन्धपरम्परा को निवारण कर विद्यान्यायादि का प्रकाश करके सब प्रजा को सुखी करें ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यदि स युध्मो मज्मनौजसा जनेभ्य उपदेशेन महानि समिथानि कृणोति करोति वज्रमिव वधं निघनिघ्नतेऽधाथ तर्ह्यस्मा इत् त्विषीमत इन्द्राय चन जनाः श्रद्दधति ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) (इत्) एव (महानि) महान्ति पूज्यानि (समिथानि) सम्यक् यन्ति यानि विज्ञानानि तानि (मज्मना) बलेन। मज्मेति बलनामसु पठितम्। (निघं०२.९) (कृणोति) करोति (युध्मः) अविद्याकुटुम्बस्य प्रहर्त्ता (ओजसा) पराक्रमेण (जनेभ्यः) मनुष्येभ्यः (अध) अथ। निपातस्य च इति दीर्घः। (चन) अपि (श्रत्) सत्यम्। श्रदिति सत्यनामसु पठितम्। (निघं०३.१०) (दधति) धरन्ति (त्विषीमते) प्रशस्तप्रकाशान्तःकरणवते (इन्द्राय) परमैश्वर्य्ययोजकाय (वज्रम्) शस्त्रमिवाज्ञानच्छेदकमुपदेशम् (निघनिघ्नते) यो हन्ति स निघ्नः स इवाचरति। अत्र निघ्नशब्दाद् आचारे क्विप् ततो लट् शपः श्लुः व्यत्ययेन आत्मनेपदं च। (वधम्) हननम् ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यो मेघमुत्पाद्य छित्वा वर्षित्वा स्वप्रकाशेन सर्वानानन्दयति तथाऽध्यापकोपदेशकावन्धपरम्परां निवार्य विद्यान्यायादीन् प्रकाश्य सर्वाः प्रजाः सुखिनीः कुर्याताम् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य मेघ उत्पन्न करतो त्याला खंडित करून वृष्टी करवितो व आपल्या प्रकाशाने सर्व माणसांना आनंदी करतो तसेच अध्यापक व उपदेशक यांनी विद्या प्राप्त करून अविद्येवर मात करून अंध परंपरेचे निवारण करून विद्या, न्याय इत्यादींनी प्रजेला सुखी करावे. ॥ ५ ॥
06 स हि - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥
मूलम् ...{Loading}...
स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा॑ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् ।
ज्योतीं॑षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
स꣡ हि꣡ श्रवस्युः꣡ स꣡दनानि कृत्रि꣡मा
क्ष्मया꣡ वृधान꣡ ओ꣡जसा विनाश꣡यन्
ज्यो꣡तींषि कृण्व꣡न्न् अवृका꣡णि य꣡ज्यवे
अ꣡व सुक्र꣡तुः स꣡र्तवा꣡ अपः꣡ सृजत्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
hí ← hí (invariable)
{}
kr̥trímā ← kr̥tríma- (nominal stem)
{case:ACC, gender:N, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
sádanāni ← sádana- (nominal stem)
{case:NOM, gender:N, number:PL}
śravasyúḥ ← śravasyú- (nominal stem)
{case:NOM, gender:M, number:SG}
kṣmayā́ ← kṣám- (nominal stem)
{case:INS, gender:F, number:SG}
ójasā ← ójas- (nominal stem)
{case:INS, gender:N, number:SG}
vināśáyan ← √naś- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
vr̥dhānáḥ ← √vr̥dh- (root)
{case:NOM, gender:M, number:SG, tense:AOR, voice:MED}
avr̥kā́ṇi ← avr̥ká- (nominal stem)
{case:NOM, gender:N, number:PL}
jyótīṁṣi ← jyótis- (nominal stem)
{case:NOM, gender:N, number:PL}
kr̥ṇván ← √kr̥- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
yájyave ← yájyu- (nominal stem)
{case:DAT, gender:M, number:SG}
apáḥ ← áp- (nominal stem)
{case:ACC, gender:F, number:PL}
áva ← áva (invariable)
{}
sártavaí ← √sr̥- 1 (root)
{case:DAT, number:SG}
sr̥jat ← √sr̥j- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
sukrátuḥ ← sukrátu- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
सः । हि । श्र॒व॒स्युः । सद॑नानि । कृ॒त्रिमा॑ । क्ष्म॒या । वृ॒धा॒नः । ओज॑सा । वि॒ऽना॒शय॑न् ।
ज्योतीं॑षि । कृ॒ण्वन् । अ॒वृ॒काणि॑ । यज्य॑वे । अव॑ । सु॒ऽक्रतुः॑ । सर्त॒वै । अ॒पः । सृ॒ज॒त् ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- śravasyuḥ ← śravasyu
- [noun], nominative, singular, masculine
- “celebrated.”
- sadanāni ← sadana
- [noun], accusative, plural, neuter
- “seat; weakness; inertness; dwelling; exhaustion; numbness; home; residence; seat; inanition; location.”
- kṛtrimā ← kṛtrima
- [noun], accusative, plural, neuter
- “factitious; artificial; fake.”
- kṣmayā ← kṣmā
- [noun], instrumental, singular, feminine
- “Earth; Earth; land.”
- vṛdhāna ← vṛdhānaḥ ← vṛdh
- [verb noun], nominative, singular
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- ojasā ← ojas
- [noun], instrumental, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
- vināśayan ← vināśay ← √naś
- [verb noun], nominative, singular
- “cure; destroy; kill; remove.”
- jyotīṃṣi ← jyotis
- [noun], accusative, plural, neuter
- “light; star; luminosity; fire; jyotis [word]; digestion; planet; light; sunlight.”
- kṛṇvann ← kṛṇvan ← kṛ
- [verb noun], nominative, singular
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- avṛkāṇi ← avṛka
- [noun], accusative, plural, neuter
- “protective; safe.”
- yajyave ← yajyu
- [noun], dative, singular, masculine
- ‘va ← ava
- [adverb]
- “down.”
- sukratuḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukratuḥ ← kratuḥ ← kratu
- [noun], nominative, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- sartavā ← sartavai ← sṛ
- [verb noun]
- “sṛ; liquefy; run; spread; stretch out.”
- apaḥ ← ap
- [noun], accusative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- sṛjat ← sṛj
- [verb], singular, Imperfect
- “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”
सायण-भाष्यम्
श्रवस्युः अन्नं यशो वात्मन इच्छन् कृत्रिमा कृत्रिमाणि क्रियया निर्वृत्तानि सदनानि असुरपुराणि ओजसा बलेन विनाशयन् क्ष्मया भूम्या समानं वृधानः वर्धनशीलः । यद्वा। क्ष्मया इति ओजोविशेषणम् । शत्रूणामभिभवित्रा बलेनेत्यर्थः । ज्योतींषि सूर्यादीनि वृत्रेणावृतानि अवृकाणि वृकेणावरकेण तेन रहितानि कृण्वन् कुर्वन् सुक्रतुः शोभनकर्मसहितः एवंविधः सः खलु इन्द्रः यज्यवे यष्ट्रे यजमानाय तदर्थं सर्तवै सरणाय अपः वृष्टिलक्षणान्युदकानि अव सृजत् । वृष्टिं कृतवानित्यर्थः ॥ कृत्रिमा । ’ डुकृञ् करणे ‘। ‘ ड्वितः क्त्रिः ’ ( पा. सू. ३. ३. ८८ ) इति भावे क्त्रिप्रत्ययः । ’ त्रेर्मम्नित्यम् ’ ( पा. सू. ४. ४. २० ) इति निर्वृत्तार्थ मप् । तस्य पित्त्वादनुदात्तत्वे क्त्रिप्रत्ययस्वर एव शिष्यते । ‘ शेश्छन्दसि बहुलम् । इति शेर्लोपः । क्ष्मया । ‘ क्षमूष् सहने । क्षमते प्राणिजातकृतमुपद्रवमिति क्षमा । षिद्भिदादिभ्योऽङ्’ (पा. सू. ३. ३. १०४ ) इति अङ्प्रत्ययः । ततः टाप् । व्यत्ययेन धातोः उपधालोपः । छान्दसं विभक्त्युदात्तत्वम् । यद्वा । अयं धातुरभिभवार्थः, षह अभिभवे ’ इति सहनस्याभिभवार्थत्वात् । अस्मात् औणादिको मनिन् । व्यत्ययेन स्त्रीलिङ्गता । ‘ मनः’ ( पा. सू. ४.१. ११) इति डीपो निषेधे ‘ डाबुभाभ्यामन्यतरस्याम् (पा. सू. ४. १. १३ ) इति डाप् । टिलोपः । वृधानः । ताच्छीलिकः चानश् । बहुलं छन्दसि इति शपो लुक् । ‘ चितः’ इत्यन्तोदात्तत्वम् । अवृकाणि । ‘ वृञ् वरणे’। ‘ सृवृभूशुषिमुषिभ्यः कित्’ ( उ. सू. ३. ३२१ ) इति कन्प्रत्ययः । बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यज्यवे । ‘ यजिमनिशुन्धिदसिजनिभ्यो युः’ इति युप्रत्ययः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । सुक्रतुः । बहुव्रीहौ ’ क्रत्वादयश्च’ इत्युत्तरपदाद्युदात्तत्वम् । सर्तवै । ‘ सृ गतौ । ‘ कृत्यार्थे तवैकेन्° ’ इति भावे तवैप्रत्ययः । गुणः । ‘ अन्तश्च तवै युगपत् ’ ( पा. सू. ६. १. २०० ) इति आद्यन्तयोः युगपत् उदात्तत्वम् । अपः । ऊडिदम् ’ इति शस उदात्तत्वम् । सृजत् । लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ’ इति अडभावः ॥
Wilson
English translation:
“Ambitious of renown, destroying the well-built dwellings of the asuras, expanding like the earth, and setting the (heavenly) luminaries free from concealment, he, the performer of good deeds, enables the waters to flow for the benefit of his worshippers.”
Jamison Brereton
For it’s he, seeking fame, who’s destroying the artfully made seats (of the enemy) across the earth, as he grows strong in power,
and is making lights free of wolves [=safe] for the worshipful man. The very resolute one released the waters to flow.
Jamison Brereton Notes
This verse cannot be a single clause (as Renou, Witzel Gotō seem to take it) because the finite verb sṛjat in d lacks accent, while hí in the first pāda should induce accent on the verb. But if we separate the last pāda from the rest, there is no main verb, just the pres. participles vināśáyan and kṛṇván. Although present participles are rarely predicated (as opposed to past participles), there are cases of such predication (pace Lowe 2012), and I consider this one of them. In fact I connect the first three pāda of this verse with the preceding verse, 5cd - with 6abc giving the reasons why the people trust Indra - and the present participles in some sense reflect the intensive (that is, iterative-frequentative) participle of 5d: he “is doing” rather than “did/does” the actions; they are repetitive and ongoing.
Griffith
Though, fain for glory, and with strength increased on earth, he with great might destroys the dwellings made with art,
He makes the lights of heaven shine forth secure, he bids, exceeding wise, the floods flow for his worshipper.
Geldner
Denn die Ruhmbegierige zerstörte die künstlichen Sitze, auf der Erde an Kraft wachsend; er schaffte räubersicheres Licht dem Opferer und ließ die Gewässer los zum Laufe, der Umsichtige.
Grassmann
Denn er voll Ruhmgier auf der Erde neu gestärkt, zerbrach mit Kraft die List-geschaffnen Wohnungen, Willkommnes Licht verschaffte er den Opferern und liess die Wasser strömen, der gewaltige.
Elizarenkova
Ведь это он, жаждущий славы, возросший силой,
Уничтожающий искусственные поселения на земле,
Создающий надежные светила для жертвователя,
С замечательной силой духа, выпустил воды, чтобы они текли.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करे, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सुक्रतुः) श्रेष्ठ बुद्धि वा कर्मयुक्त (ओजसा) पराक्रम से (क्ष्मया) पृथिवी के साथ (वृधानः) बढ़ता हुआ और (श्रवस्युः) अपने आत्मा के वास्ते अन्न की इच्छा से सब शास्त्रों का श्रवण कराता हुआ (यज्यवे) राज्य के अनुष्ठान के वास्ते (सर्त्तवै) जाने-आने को (कृत्रिमाणि) किये हुए (अवृकाणि) चोरादि रहित (सदनानि) मार्ग और सुन्दर घरों को सुशोभित (कृण्वन्) करता हुआ (अपः) जलों को वर्षाने हारा (ज्योतींषि) चन्द्रादि नक्षत्रों को प्रकाशित करते हुए सूर्य्य के तुल्य (विनाशयन्) अविद्या का नाश करता हुआ राज्य (अवसृजत्) बनावे, वही सब मनुष्यों को माता, पिता, मित्र और रक्षक मानने योग्य है ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सब मनुष्य जो सूर्य्य के सदृश विद्या, धर्म और राजनीति का प्रचारकर्त्ता हो के सब मनुष्यों को उत्तम बोधयुक्त करता है, वह मनुष्यादि प्राणियों का कल्याणकारी है, ऐसा निश्चित जानें ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यः सुक्रतुरोजसा क्ष्मया सह वृधानः श्रवस्युर्यज्यवे सर्तवै कृत्रिमाण्यवृकाणि सदनानि कृण्वन्नपो ज्योतींषि प्रकाशयन् सूर्य इव विनाशयन्निव सृजत् स हि सर्वैर्मनुष्यैर्माता पिता सुहृद्रक्षकश्च मन्तव्यः ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किं कुर्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) उक्तः (हि) किल (श्रवस्युः) आत्मनः श्रवोऽन्नमिच्छुः (सदनानि) स्थानान्युदकानि वा। सदनमित्युदकनामसु पठितम्। (निघं०१.१२) (कृत्रिमा) कृत्रिमाणि (क्ष्मया) पृथिव्या सह। क्ष्मेति पृथिवीनामसु पठितम्। (निघं०१.१) (वृधानः) वर्धमानः (ओजसा) विद्याबलेन (विनाशयन्) अविद्याऽदर्शनं प्रापयन् (ज्योतींषि) विद्यादिसद्गुणप्रकाशकानि तेजांसि (कृण्वन्) कुर्वन् (अवृकाणि) अविद्यमानचोराणि (यज्यवे) यज्ञाऽनुष्ठानाय (अव) विनिग्रहे (सुक्रतुः) शोभना प्रज्ञा कर्म वा यस्य सः (सर्त्तवै) सर्तुं ज्ञातुं गन्तुं वा (अपः) जलानि (सृजत्) सृजति ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। य सूर्यवद्विद्याधर्मराजनीतिप्रकाशकः सन् सर्वान् सुबोधान् करोति स सर्वैरखिलमनुष्यादिप्राणिनां कल्याणकार्य्यस्तीति वेद्यम् ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो सूर्याप्रमाणे (प्रकाशयुक्त), विद्या, धर्म व राजनीतीचा प्रचारकर्ता असून सर्वांना उत्तम बोध करवितो, तो सर्व माणसांचा कल्याणकर्ता असतो हे निश्चित जाणावे. ॥ ६ ॥
07 दानाय मनः - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥
मूलम् ...{Loading}...
दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी॑ वन्दनश्रु॒दा कृ॑धि ।
यमि॑ष्ठासः॒ सार॑थयो॒ य इ॑न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
दाना꣡य म꣡नः सोमपावन् अस्तु ते
अर्वा꣡ञ्चा ह꣡री वन्दनश्रुद् आ꣡ कृधि
य꣡मिष्ठासः सा꣡रथयो य꣡ इन्द्र ते
न꣡ त्वा के꣡ता आ꣡ दभ्नुवन्ति भू꣡र्णयः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
dānā́ya ← dāná- (nominal stem)
{case:DAT, gender:M, number:SG}
mánaḥ ← mánas- (nominal stem)
{case:NOM, gender:N, number:SG}
somapāvan ← somapā́van- (nominal stem)
{case:VOC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
ā́ ← ā́ (invariable)
{}
arvā́ñcā ← arvā́ñc- (nominal stem)
{case:ACC, gender:M, number:DU}
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
kr̥dhi ← √kr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
vandanaśrut ← vandanaśrut- (nominal stem)
{case:VOC, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
sā́rathayaḥ ← sā́rathi- (nominal stem)
{case:NOM, gender:M, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
yámiṣṭhāsaḥ ← yámiṣṭha- (nominal stem)
{case:NOM, gender:M, number:PL}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
bhū́rṇayaḥ ← bhū́rṇi- (nominal stem)
{case:NOM, gender:M, number:PL}
dabhnuvanti ← √dabh- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
kétāḥ ← kéta- (nominal stem)
{case:NOM, gender:M, number:PL}
ná ← ná (invariable)
{}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
पद-पाठः
दा॒नाय॑ । मनः॑ । सो॒म॒ऽपा॒व॒न् । अ॒स्तु॒ । ते॒ । अ॒र्वाञ्चा॑ । हरी॒ इति॑ । व॒न्द॒न॒ऽश्रु॒त् । आ । कृ॒धि॒ ।
यमि॑ष्ठासः । सार॑थयः । ये । इ॒न्द्र॒ । ते॒ । न । त्वा॒ । केताः॑ । आ । द॒भ्नु॒व॒न्ति॒ । भूर्ण॑यः ॥
Hellwig Grammar
- dānāya ← dāna
- [noun], dative, singular, neuter
- “giving; gift; bribery; performance; addition; yajña; fueling; teaching.”
- manaḥ ← manas
- [noun], nominative, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- somapāvann ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapāvann ← pāvan
- [noun], vocative, singular, masculine
- “drinking.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- ‘rvāñcā ← arvāñcā ← arvāñc
- [noun], accusative, dual, masculine
- “approaching; facing; less.”
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- vandanaśrud ← vandana
- [noun], neuter
- “worship; skin disease.”
- vandanaśrud ← śrut
- [noun], vocative, singular, masculine
- “listening.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- kṛdhi ← kṛ
- [verb], singular, Aorist imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- yamiṣṭhāsaḥ ← yamiṣṭha
- [noun], nominative, plural, masculine
- sārathayo ← sārathayaḥ ← sārathi
- [noun], nominative, plural, masculine
- “charioteer; sārathi [word].”
- ya ← ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- na
- [adverb]
- “not; like; no; na [word].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- ketā ← ketāḥ ← keta
- [noun], nominative, plural, masculine
- “wish; will; purpose; expectation; house.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- dabhnuvanti ← dabh
- [verb], plural, Present indikative
- bhūrṇayaḥ ← bhūrṇi
- [noun], nominative, plural, masculine
- “impatient; restless.”
सायण-भाष्यम्
हे सोमपावन् सोमस्य पातरिन्द्र ते त्वदीयं मनः दानाय अस्मदभिमतफलप्रदानाय अस्तु भवतु । हे वन्दनश्रुत् वन्दनानां स्तुतीनां श्रोतः हरी त्वदीयावश्वौ अर्वाञ्चा अस्मद्यज्ञाभिमुखौ आ कृधि आभिमुख्येन कुरु । हे इन्द्र ते तव स्वभूताः ये सारथयः सन्ति ते यमिष्ठासः अतिशयेन यन्तारः अश्वनियमनकुशला इत्यर्थः । यस्मादेवं तस्मात् केताः प्रातिकूल्यज्ञातारः भूर्णयः स्वकीयायुधादीनां भर्तारः । यद्वा । भीतास्तीक्ष्णाः शत्रवः त्वा त्वां न आ दभ्नुवन्ति न हिंसन्ति । सोमपावन् । ‘ आतो मनिन् ’ इति वनिप् । ’ असंबुद्धौ ’ इति पर्युदासात् दीर्घाभावः । अर्वाञ्चा । ‘ सुपां सुलुक् ’ इति विभक्तेः आकारः । वन्दनश्रुत् । वदि अभिवादनस्तुत्योः । इदित्त्वात् नुम् । भावे ल्युट् । तेषां श्रोता । श्रु श्रवणे’। क्विपि तुगागमः । यमिष्ठासः । यन्तृशब्दात् ’ तुश्छन्दसि ’ इति इष्ठन्प्रत्ययः । ‘ तुरिष्ठेमेयःसु ’ इति तृलोपः । नित्त्वादाद्युदात्तत्वम् ।’ आज्जसेरसुक्’ इति असुक् । केताः । कित ज्ञाने’। चिकेतति प्रतिकूलं जामन्तीति केताः । पचाद्यच् । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । यद्वा । प्रतिकूलतया ज्ञायन्ते इति केताः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । दभ्नुवन्ति । दम्भु दम्भे’ । स्वादित्वात् श्नुः । तस्य ङित्त्वात् “ अनिदिताम्’ इति नलोपः । संयोगपूर्वत्वेन ‘हुश्नुवोः’ इति यणादेशाभावे ‘अचि श्नुधातु ’ इत्यादिना उवङादेशः । भूर्णयः । ‘ भृञ् भरणे’। घृणिः पृश्निः’ इत्यादौ अस्मात् निप्रत्ययान्तो निपात्यते । ऋत उत्वं दीर्घश्च । यद्वा । ‘ भॄ भये ’ इत्यस्मात् ‘कृत्यल्युटो बहुलम् इति कर्तरि क्तिनि “ उदोष्ठ्यपूर्वस्य’ इति उत्वम् । ‘हलि च’ इति दीर्घः । ऋकारल्वादिभ्यः क्तिन्निष्ठावद्भवति’ (पा. सू. ८. २. ४४. १ ) इति निष्ठावद्भावात् नत्वम् । नित्त्वादाद्युदात्तत्वम् ॥
Wilson
English translation:
“Drinker of Soma, may your mind incline to grant our desires; hearer of praises, let your coursers be present (at our sacrifice); your charioteers are skillful in restraining (your steeds); nor, Indra, can crafty (enemies) bearing arms prevail against you.”
Jamison Brereton
Let your mind be on giving, o soma-drinker. Hearing our tributes, make your fallow bays turn this way.
These fervent intentions, which are your coachmen, best at guiding, do not deceive you, o Indra.
Jamison Brereton Notes
“mind on” is the English idiom and is therefore used here, despite the Skt.
dative dānā́ya.
kéta- can belong either to gods or to men; here they must be Indra’s since they are identified with his sā́rathi- ‘coachmen, charioteers’. His intentions are presumably to come to the sacrifice for praise and soma and, more to the point from our point of view, to give to us, as expressed in the first pāda.
Griffith
Drinker of Soma, let thy heart incline to give; bring thy Bays hitherward, O thou who hearest praise.
Those charioteers of’ thine, best skilled to draw the rein, the rapid sunbeams, Indra, lead thee not astray.
Geldner
Nach Schenken soll dein Sinn stehen, du Somatrinker. Lenke die beiden Falben herwärts, der du auf Lobesworte hörst! Deine ungeduldigen Erwartungen, die deine bestlenkenden Wagenführer sind, die täuschen dich nicht.
Grassmann
Geneigt zum Schenken, Somatrinker, sei dein Sinn, das Preislied hörend, lenk herbei dein Füchsepaar; Du, Indra, hast die besten Wagenlenker ja; die eifervollen Wünsche täuschen nimmer dich.
Elizarenkova
О пьющий сому, да будет мысль твоя (направлена) на дарение!
О слышащий славословие, направь сюда пару (твоих) буланых коней!
Лучше всех правящие колесничие, что (есть) у тебя, о Индра, –
Твои желания, да не подведут они тебя, неистовые!
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वन्दनश्रुत्) स्तुति वा भाषण के सुनने-सुनाने और (सोमपावन्) श्रेष्ठ रसों के पीनेवाले (इन्द्र) परमैश्वर्ययुक्त सभाध्यक्ष ! (ते) आपका (मनः) मन (दानाय) पुत्रों को विद्यादि दान के लिये (अस्तु) अच्छे प्रकार होवे, जैसे वायु वा सूर्य्य के (अर्वाञ्चा) वेगादि गुणों को प्राप्त करानेवाली (हरी) धारणाऽकर्षण गुण और जैसे (भूर्णयः) पोषक (यमिष्ठासः) अतिशय करके यमनकर्ता (सारथयः) रथों को चलानेवाले सारथि घोड़े आदि को सुशिक्षा कर नियम में रखते हैं, वैसे तू सब मनुष्यादि को धर्म में चला और सब में (केताः) शास्त्रीय प्रज्ञाओं को (आकृधि) अच्छे प्रकार प्राप्त कीजिये, इस प्रकार करने से (ये) जो तेरे शत्रु हैं वे (ते) तेरे वश में हो जायें, जिससे (त्वा) तुझ को (न दभ्नुवन्ति) दुःखित न कर सकें ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे उत्तम सारथि लोग घोड़े को अच्छे प्रकार शिक्षा करके नियम में चलाते हैं और जैसे तिरछा चलनेवाला वायु नियन्ता है, वैसे धार्मिक पढ़ाने और उपदेश करनेहारे विद्वान् लोग सत्य विद्या और सत्य उपदेशों से सबको सत्याचार में निश्चित करें, इन दोनों के विना मनुष्यों को धर्मात्मा करने के वास्ते कोई भी समर्थ नहीं हो सकता ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वन्दनश्रुत्सोमपावन्निन्द्र ! ते तव मनो दानायास्तु समन्ताद्भवतु यथा वायोरर्वाञ्चौ हरी यथा भूर्णयो यमिष्ठासः सारथयस्तथा सर्वान् धर्मे नियच्छ सर्वेषु केता आकृधि एवंकृते ये तव शत्रवः सन्ति, ते तव वशे भवन्तु त्वा न दभ्नुवन्ति ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कथंभूतः स्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दानाय) सुपात्रेभ्यो विद्यादिदानाय (मनः) अन्तःकरणम् (सोमपावन्) यः सोमान् श्रेष्ठान् रसान् पिबति तत्सम्बुद्धौ (अस्तु) भवतु (ते) तव (अर्वाञ्चा) यावर्वागऽञ्चतस्तौ (हरी) हरणशीलौ (वन्दनश्रुत्) येन वायुना वन्दनं स्तवनं भाषणं शृणोति श्रावयति वा तत्सम्बुद्धौ (आ) समन्तात् (कृधि) कुरु (यमिष्ठासः) अतिशयेन नियन्तारः (सारथयः) यानगमयितारः (ये) सुशिक्षिताः (इन्द्र) सभाद्यध्यक्ष (ते) तव (न) निषेधे (त्वा) त्वाम् (केताः) प्रज्ञाः प्रज्ञापनव्यवहारान् (आ) अभितः (दभ्नुवन्ति) हिंसन्ति (भूर्णयः) ये बिभ्रति ते। अत्र घृणिपृश्नि० (उणा०४.५४) अनेनायं निपातितः ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सुसारथयोऽश्वान् संशिक्ष्य नियच्छन्ति यथा तिर्यग्गामी वायुश्च तथाऽऽध्यापकोपदेशका विद्यासूपदेशाभ्यां सर्वान् सत्याचरणे निश्चितान् कुर्वन्तु न ह्येताभ्यां विना मनुष्यान् धार्मिकान् कर्त्तुं शक्नुवन्ति ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा उत्तम सारथी घोड्यांना प्रशिक्षण देऊन नियमात चालवितो व जसा तिरपा चालणारा वायू नियंता असतो तसे धार्मिक गोष्टी शिकविणाऱ्या व उपदेश करणाऱ्या विद्वानांनी सत्य विद्या व उपदेशाने सर्वांना सत्याचरणात स्थित करावे. याशिवाय माणसांना कोणीही धर्मात्मा बनवू शकत नाही. ॥ ७ ॥
08 अप्रक्षितं वसु - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥
मूलम् ...{Loading}...
अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
अ꣡प्रक्षितं व꣡सु बिभर्षि ह꣡स्तयोर्
अ꣡षाळ्हं स꣡हस् तनु꣡वि श्रुतो꣡ दधे
आ꣡वृतासो अवता꣡सो न꣡ कर्तृ꣡भिस्
तनू꣡षु ते क्र꣡तव इन्द्र भू꣡रयः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
áprakṣitam ← áprakṣita- (nominal stem)
{case:NOM, gender:N, number:SG}
bibharṣi ← √bhr̥- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
hástayoḥ ← hásta- (nominal stem)
{case:LOC, gender:M, number:DU}
vásu ← vásu- (nominal stem)
{case:NOM, gender:N, number:SG}
áṣāḷham ← áṣāḷha- (nominal stem)
{case:NOM, gender:N, number:SG}
dadhe ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}
śrutáḥ ← √śru- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
tanvì ← tanū́- (nominal stem)
{case:LOC, gender:F, number:SG}
avatā́saḥ ← avatá- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́vr̥tāsaḥ ← √vr̥- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
kartŕ̥bhiḥ ← kartár- (nominal stem)
{case:INS, gender:M, number:PL}
ná ← ná (invariable)
{}
bhū́rayaḥ ← bhū́ri- (nominal stem)
{case:NOM, gender:M, number:PL}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
krátavaḥ ← krátu- (nominal stem)
{case:NOM, gender:M, number:PL}
tanū́ṣu ← tanū́- (nominal stem)
{case:LOC, gender:F, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
अप्र॑ऽक्षितम् । वसु॑ । बि॒भ॒र्षि॒ । हस्त॑योः । अषा॑ळ्हम् । सहः॑ । त॒न्वि॑ । श्रु॒तः । द॒धे॒ ।
आऽवृ॑तासः । अ॒व॒तासः । न । क॒र्तृऽभिः॑ । त॒नूषु॑ । ते॒ । क्रत॑वः । इ॒न्द्र॒ । भूर॑यः ॥
Hellwig Grammar
- aprakṣitaṃ ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- aprakṣitaṃ ← prakṣitam ← prakṣi ← √kṣi
- [verb noun], accusative, singular
- “run down; emaciate; exhaust.”
- vasu
- [noun], accusative, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- bibharṣi ← bhṛ
- [verb], singular, Present indikative
- “bring; hold; fill; support; wear; possess; carry; nourish; keep; hire; have; satiate; follow; bear.”
- hastayor ← hastayoḥ ← hasta
- [noun], locative, dual, masculine
- “hand; hand; proboscis; hasta [word]; autograph.”
- aṣāḍhaṃ ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- aṣāḍhaṃ ← ṣāḍham ← sah
- [verb noun], accusative, singular
- “endure; overcome; habituate.”
- sahas ← sahaḥ ← sahas
- [noun], accusative, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
- tanvi ← tanū
- [noun], locative, singular, feminine
- “body; self; own(a); person; form.”
- śruto ← śrutaḥ ← śru
- [verb noun], nominative, singular
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- dadhe ← dhā
- [verb], singular, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- āvṛtāso ← āvṛtāsaḥ ← āvṛ ← √vṛ
- [verb noun], nominative, plural
- “envelop; accompany; surround; obstruct; cover; close; surround; endow; overwhelm; mix; coat.”
- ‘vatāso ← avatāsaḥ ← avata
- [noun], nominative, plural, masculine
- “well.”
- na
- [adverb]
- “not; like; no; na [word].”
- kartṛbhis ← kartṛbhiḥ ← kartṛ
- [noun], instrumental, plural, masculine
- “causing; making; doing; active.”
- tanūṣu ← tanū
- [noun], locative, plural, feminine
- “body; self; own(a); person; form.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- kratava ← kratavaḥ ← kratu
- [noun], nominative, plural, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- bhūrayaḥ ← bhūri
- [noun], nominative, plural, masculine
- “much; many; much(a); abundant; rich; mighty; distinguished.”
सायण-भाष्यम्
हे इन्द्र त्वम् अप्रक्षितम् प्रक्षयरहितं वसु धनं हस्तयोः बिभर्षि स्तोतृभ्यो दातुं धारयसि । तथा श्रुतः प्रख्यातो भवान् तन्वि आत्मीये शरीरे अषाळ्हं शत्रुभिरनभिभूतं सहः बलं दधे धारयति । त्वदीयास्तनवः कर्तृभिः वृत्रादेरसुरस्य वधं कुर्वद्भिर्बलकृतैः कर्मभिः आवृतासः आवृताः । बलकृतानि सर्वाणि कर्माणि एतस्य शरीरमावृत्यावतिष्ठन्ते । तत्र दृष्टान्तः । अवतासो न। अवतः इति कूपनाम । यथा कूपा जलोद्धरणाय प्रवृत्तैः प्राणिभिराव्रियन्ते तद्वत् । यस्मादेवं तस्मात् हे इन्द्र ते तव शरीरेषु क्रतवः कर्माणि भूरयः बहूनि विद्यन्ते ॥ अप्रक्षितम् । ‘क्षि क्षये’ इत्यस्मात् भावे निष्ठा । ‘ अण्यदर्थे’ (पा. सू. ६. ४. ६०) इति पर्युदासात् दीर्घाभावः। अत एव ‘क्षियो दीर्घात्’ इति निष्ठानत्वाभावः । प्रकृष्टं क्षितं यस्य तत् प्रक्षितम् । न प्रक्षितम् अप्रक्षितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बिभर्षि । ‘डुभृञ् धारणपोषणयोः’ । लटि सिपि शपः श्लुः । भृञामित्’ इति अभ्यासस्य इत्वम् । अषाळ्हम् । षह अभिभवे’ इत्यस्मात् निष्ठायां तकारादौ प्रत्यये ‘तीषसह°’ (पा. सू. ७.२.४८) इति इटः विकल्पितत्वात् ‘यस्य विभाषा’ इति इट्प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपेषु ‘सहिवहोरोदवर्णस्य’ इति ओत्वे प्राप्ते ‘साढ्यै साढ़्वा साढेति निगमे ’ (पा. सू. ६. ३. ११३) इति निपातनात् आत्वम् । यदुक्तं साढेति तृजन्तमेतदिति तदुपलक्षणार्थं द्रष्टव्यम् । तन्वि। ‘जसादिषु च्छन्दसि वावचनम् । इति • अञ्च घेः’ (पा.सू. ७. ३. ११९) इति अत्वौत्वयोरभावे यणादेशः । ‘उदात्तस्वरितयोर्यणः । इति विभक्तेः स्वरितत्वम्। ‘उदात्तयणो हल्पूर्वात्’ इति उदात्तत्वं तु छान्दसत्वात् न प्रवर्तते ॥ ॥२०॥
Wilson
English translation:
“You hold in your hands unexhausted wealth; you, renowned (Indra), have irresistible strength in your body; your limbs are invested with (glorious) exploits, as well as (are surrounded by those who come for water); in your member, Indra, are many exploits.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The simile is with wells
Jamison Brereton
You bear inexhaustible goods in your hands. The famed one takes undominatable dominance into his body.
Like wells covered over by their makers are the many resolves within your body, o Indra.
Jamison Brereton Notes
The etymological figure in b, áṣāḷhaṃ sáhaḥ, rendered here with the somewhat awkward “undominatable dominance” and belonging to the root √sah ‘vanquish, conquer’, is notable in part because the two root syllables ṣāḷh and sah share no surface phonemes, since the past participle has undergone several regular phonological processes that obscure its relationship to sah. Nonetheless any Vedic speaker would instantly see the connection.
The simile in c is a little unclear in the absence of real-world knowledge of life in Vedic India. Witzel Gotō suggest that, on departure from a temporary stopping place, wells need to be covered over to avoid their getting filled in or otherwise damaged; this seems reasonable, although I don’t see that this action needs to be restricted to camps that are being left. In general it makes sense also in permanent settlements to cover wells to avoid their being contaminated. In any case, the simile seems rather more pointed and precise than necessary: that Indra has many hidden powers, mental and physical, is a commonplace, and the image of wells seems, at least to me, a bit of a distraction.
Griffith
Thou bearest in both hands treasure that never fails; the famed One in his body holds unvanquished might.
O Indra, in thy members many powers abide, like wells surrounded by the ministering priests.
Geldner
Unerschöpfliches Gut trägst du in den Händen, unbezwingbare Gewalt besitzt der Berühmte in deinen Leibern verdeckt, o Indra.
Grassmann
In deinen Händen trägst du unvertilgbar Gut, legst an den Leib, berühmter, unbesiegte Kraft; In deinen Gliedern, Indra, sind der Kräfte viel, wie Wasserbrunnen, die die Künstler zugedeckt.
Elizarenkova
Неисчерпаемое добро ты несешь в руках.
Неодолимую силу заключает в (своем) теле прославленный (бог).
Как в колодцах, прикрытых теми, кто их сделал,
В телах твоих, о Индра, – богатые силы духа.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सभाध्यक्ष ! (श्रुतः) प्रशंसायुक्त तू जिस (अप्रक्षितम्) क्षयरहित (वसु) धन और (अषाढम्) शत्रुओं से असह्य (सहः) बल को (तन्वि) शरीर में (हस्तयोः) हाथ में आँवले के फल के समान (बिभर्षि) धारण करता है, जो (आवृतासः) सुखों से युक्त (अवतासः) अच्छे प्रकार रक्षित मनुष्यों के (न) समान (ते) आपकी (भूरयः) बहुत शास्त्र विद्यायुक्त (क्रतवः) बुद्धि और कर्मों को (कर्त्तृभिः) पुरुषार्थी मनुष्य (तनूषु) शरीरों में धारण करते हैं, उनको मैं (दधे) धारण करता हूँ ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सभाध्यक्ष वा सभासद् विद्वान् लोग क्षयरहित विज्ञान, बल, धन, श्रवण और बहुत उत्तम कर्मों को धारण करते हैं, वैसे ही इन सब कामों को सब प्रजा के मनुष्यों को धारण करना चाहिये ॥ ८ ॥ ।इस सूक्त में सूर्य्य, प्रजा और सभाध्यक्ष के कृत्य का वर्णन किया है, इसी से इस सूक्तार्थ की पूर्व सूक्तार्थ के साथ सङ्गति जानना चाहिये ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! श्रुतस्त्वं यदप्रक्षितं वस्वषाढं सहश्च तन्वि हस्तयोरामलकमिव बिभर्षि य आवृतासोऽवतासो न ते भूरयः क्रतवः कर्त्तृभिस्तनूषु ध्रियन्ते तान्यहं दधे ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अप्रक्षितम्) यन्न प्रक्षीयते तत् (वसु) वसन्ति सुखेन यत्र तद्विज्ञानम् (बिभर्षि) धरसि (हस्तयोः) करयोः (अषाढम्) पापिभिः सोढुमशक्यम् (सहः) बलम् (तन्वि) शरीरे। अत्र वाच्छन्दसि सर्वे० इत्याडामोरभावः। (श्रुतः) यः श्रूयते सः (दधे) (आवृतासः) समन्तात् सुखैराच्छादिताः (अवतासः) सर्वतो रक्षिताः (न) इव (कर्त्तृभिः) पुरुषार्थिभिः (तनूषु) शरीरेषु (ते) तव (क्रतवः) प्रज्ञाः (इन्द्र) विद्यैश्वर्य (भूरयः) बहव्यः। भूरिरिति बहुनामसु पठितम्। (निघं०३.१) ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सभ्यैर्विद्वद्भिश्चाक्षयं विज्ञानं बलं धनं श्रवणं बहूनि सुकर्माणि च धार्यन्ते तथैवैतत्सर्वं प्रजास्थैर्मनुष्यैरपि सन्धार्य्यम् ॥ ८ ॥ अस्मिन् सूक्ते सूर्यप्रजासभाद्यध्यक्षकृत्यं वर्णितमत एवैतत्सूक्तार्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा सभाध्यक्ष किंवा सभासद विद्वान, अक्षय विज्ञान, बल, धन, श्रवण व सुकर्म यांना धारण करतात. तसेच या सर्व कामांना प्रजेच्या सर्व माणसांनी धारण केले पाहिजे. ॥ ८ ॥