सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
दशमेऽनुवाके सप्त सूक्तानि । तत्र अभि त्यम्’ इति पञ्चदशर्चं प्रथमं सूक्तम् । अत्रेतिहासमाचक्षते – अङ्गिरा इन्द्रसदृशं पुत्रमात्मनः कामयमानो देवता उपासांचक्रे । तस्य सव्याख्येन पुत्ररूपेणेन्द्र एव स्वयं जज्ञे जगति मत्तुल्यः कश्चिन्मा भूदिति । स सव्य आङ्गिरसोऽस्य सूक्तस्य ऋषिः । चतुर्दशीपञ्चदश्यौ त्रिष्टुभौ । ‘ त्रिष्टुबन्तस्य सूक्तस्य शिष्टा जगत्यः’ इति परिभाषयावशिष्टास्त्रयोदशर्चो जगत्यः । इन्द्रो देवता । तदेत्सर्वम् अनुक्रमण्यामुक्तम् -‘अभि त्यं पञ्चोना सव्यो द्वित्रिष्टुबन्तमङ्गिरा इन्द्रतुल्यं पुत्रमिच्छन्नभ्यध्यायत्सव्य इतीन्द्र एवास्य पुत्रोऽजायत’ इति । अतिरात्रे प्रथमे रात्रिपर्याये होतुः शस्त्रे इदं सूक्तं शंसनीयम् ।’ अतिरात्रे पर्यायाणाम् ’ इति खण्डे सूत्रितम्-’ अभि त्यं मेषमध्वर्यवो भरतेन्द्राय सोममिति याज्या ’ ( आश्व. श्रौ. ६. ४) इति । गवामयनस्य मध्यभूते विषुवत्संज्ञकेऽहन्यपि निष्केवल्ये इदं सूक्तं शंसनीयम् । तथा च सूत्रितं - यस्तिग्मशृङ्गोऽभि त्यं मेषमिन्द्रस्य नु वीर्याणीत्येतस्मिन्नैन्द्रीं निविदं शस्त्वा ’ ( आश्व. श्रौ. ८. ६ ) इति ॥
Jamison Brereton
51
Indra
Savya Āṅgirasa
15 verses: jagatī, except triṣṭubh 14–15
This hymn consists primarily of an elaborated list of Indra’s great deeds, some well known (like the Vala myth in 3a, the Vr̥tra myth in 4, Indra’s involvement164 I.51
with Uśanā Kāvya and Kutsa in the slaying of Śuṣṇa in verses 6a, 10–11) and others quite obscure. For example, Vimada, mentioned in 3ab, is usually a client of the Aśvins, who supply him with a wife (often using the same verb [√vah “con vey”] as here: I.112.9, 116.1, 117.20; X.39.7, 65.12). Is the same deed attributed to Indra here and is the “good thing” that Indra brings him a reference to the wife? Similarly puzzling are the enemies who make oblation “on the shoulder” in verse 5 (perhaps indicating people following different ritual practices and not part of the Ārya community; see vss. 8–9), Indra’s role as an ant destroying walls in verse 9, and his transformation into the female consort of an otherwise unknown figure in verse 13c.
The catalogue of deeds is interrupted by demands that Indra use his same mar tial powers for our benefit (vss. 7–9ab), and it is framed by an exhortation to the poets to give praise to the god (vs. 1) and the announcement of the end of the praise hymn and the boons we seek from it (vss. 14–15).
Jamison Brereton Notes
Indra
01 अभि त्यम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
मूलम् ...{Loading}...
अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं॑ गी॒र्भिर्म॑दता॒ वस्वो॑ अर्ण॒वम् ।
यस्य॒ द्यावो॒ न वि॒चर॑न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
अभि꣡ त्य꣡म् मेष꣡म् पुरुहूत꣡म् ऋग्मि꣡यम्
इ꣡न्द्रं गीर्भि꣡र् मदता व꣡स्वो अर्णव꣡म्
य꣡स्य द्या꣡वो न꣡ विच꣡रन्ति मा꣡नुषा
भुजे꣡ मं꣡हिष्ठम् अभि꣡ वि꣡प्रम् अर्चत
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
abhí ← abhí (invariable)
{}
meṣám ← meṣá- (nominal stem)
{case:ACC, gender:M, number:SG}
puruhūtám ← puruhūtá- (nominal stem)
{case:ACC, gender:M, number:SG}
r̥gmíyam ← r̥gmíya- (nominal stem)
{case:ACC, gender:M, number:SG}
tyám ← syá- ~ tyá- (pronoun)
{case:ACC, gender:M, number:SG}
arṇavám ← arṇavá- (nominal stem)
{case:ACC, gender:M, number:SG}
gīrbhíḥ ← gír- ~ gīr- (nominal stem)
{case:INS, gender:F, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
madata ← √mad- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
vásvaḥ ← vásu- (nominal stem)
{case:GEN, gender:N, number:SG}
dyā́vaḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:M, number:PL}
mā́nuṣā ← mā́nuṣa- (nominal stem)
{case:NOM, gender:N, number:PL}
ná ← ná (invariable)
{}
vicáranti ← √carⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
abhí ← abhí (invariable)
{}
arcata ← √r̥c- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
bhujé ← bhúj- (nominal stem)
{case:DAT, gender:F, number:SG}
máṁhiṣṭham ← máṁhiṣṭha- (nominal stem)
{case:NOM, gender:M, number:SG}
vípram ← vípra- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अ॒भि । त्यम् । मे॒षम् । पु॒रु॒ऽहू॒तम् । ऋ॒ग्मिय॑म् । इन्द्र॑म् । गीः॒ऽभिः । म॒द॒त॒ । वस्वः॑ । अ॒र्ण॒वम् ।
यस्य॑ । द्यावः॑ । न । वि॒ऽचर॑न्ति । मानु॑षा । भु॒जे । मंहि॑ष्ठम् । अ॒भि । विप्र॑म् । अ॒र्च॒त॒ ॥
Hellwig Grammar
- abhi
- [adverb]
- “towards; on.”
- tyam ← tya
- [noun], accusative, singular, masculine
- “that.”
- meṣam ← meṣa
- [noun], accusative, singular, masculine
- “sheep; ram; Naigameṣa.”
- puruhūtam ← puruhūta
- [noun], accusative, singular, masculine
- “Indra; Vishnu.”
- ṛgmiyam ← ṛgmiya
- [noun], accusative, singular, masculine
- “applaudable.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- gīrbhir ← gīrbhiḥ ← gir
- [noun], instrumental, plural
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- madatā ← mad
- [verb], plural, Present imperative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- vasvo ← vasvaḥ ← vasu
- [noun], genitive, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- arṇavam ← arṇava
- [noun], accusative, singular, masculine
- “ocean; sea; four.”
- yasya ← yad
- [noun], genitive, singular, masculine
- “who; which; yat [pronoun].”
- dyāvo ← dyāvaḥ ← div
- [noun], nominative, plural, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- na
- [adverb]
- “not; like; no; na [word].”
- vicaranti ← vicar ← √car
- [verb], plural, Present indikative
- “wander; travel; vraj; be active.”
- mānuṣā ← mānuṣāḥ ← mānuṣa
- [noun], nominative, plural, masculine
- “man; man.”
- bhuje ← bhuj
- [verb noun]
- “eat; enjoy; consume; eat; love; burn; run down; enjoy; live on.”
- maṃhiṣṭham ← maṃhiṣṭha
- [noun], accusative, singular, masculine
- “big.”
- abhi
- [adverb]
- “towards; on.”
- vipram ← vipra
- [noun], accusative, singular, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- arcata ← arc
- [verb], plural, Present imperative
- “sing; worship; honor; praise; welcome.”
सायण-भाष्यम्
त्यं तं प्रसिद्धं मेषं शत्रुभिः स्पर्धमानम् । यद्वा । कण्वपुत्रं मेधातिथिं यजमानमिन्द्रो मेषरूपेणागत्य तदीयं सोमं पपौ । स ऋषिस्तं मेष इत्यवोचत्। अत इदानीमपि मेष इति इन्द्रः अभिधीयते । मेधातिथेर्मेष ’ इति सुब्रह्मण्यमन्त्रैकदेशस्य व्याख्यानरूपं ब्राह्मणमेवमाम्नायते- मेघातिथिं हि कण्वायनिं मेषो भूत्वाजहार ’ इति। आगत्य सोममपहृतवानित्यर्थः। पुरुहूतं पुरुभिर्यजमानैराहूतं ऋग्मियम् ऋग्भिर्विक्रियमाणं स्तूयमानमित्यर्थः। स्तुत्या हि देवता विक्रियते। यद्वा । ऋग्भिर्मीयते शब्द्यते इति ऋग्मीः । तम् । वस्वो अर्णवं धनानामावासभूमिं एवंगुणविशिष्टम् इन्द्रं हे स्तोतारः गीर्भिः स्तुतिभिः अभि मदत आभिमुख्येन हर्षं प्रापयत । यस्य इन्द्रस्य कर्माणि मानुषा मनुष्याणां हितानि विचरन्ति विशेषेण वर्तन्ते । तत्र दृष्टान्तः। द्यावो न। यथा सूर्यरश्मयः सर्वेषां हितकराः । भुजे भोगाय मंहिष्ठम् अतिशयेन प्रवृद्धं विप्रं मेधाविनं तथाविधम् इन्द्रम् अभि अर्चत अभिपूजयत ॥ मेषम् । ‘ मिष स्पर्धायाम् । इगुपधलक्षणे के प्राप्ते ’ देवसेनमेषादयः पचादिषु द्रष्टव्यः’ इति वचनात् अच्प्रत्ययः । ऋग्मियम् । तस्य विकारः’ इत्यर्थे ’ एकाचो नित्यं मयटमिच्छन्ति ’ (का. ४. ३. १४४ ) इति मयट्प्रत्ययः । अकारस्य इकारश्छान्दसः । प्रत्ययस्वरः । यद्वा । ‘माङ् माने शब्दे च’। ऋग्भिर्मीयते इति ऋग्मीः । क्विपि वलि लोपात् पूर्वमेव परत्वात् ‘घुमास्था’ इति ईत्वम्। अचि श्नुधातु°’ इत्यादिना इयङादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । मदत । ‘ मदी हर्षे ‘। हेतुमति णिच् । ‘ मदी हर्षग्लेपनयोः ’ इति घटादिषु पाठात् हर्षार्थे वर्तमानस्य ‘घटादयो मितः’ इति मित्त्वे सति ‘ मितां ह्रस्वः’ ( पा. सू. ६. ४. ९२ ) इति ह्रस्वत्वम् । लोण्मध्यमपुरुषबहुवचने शपि ‘ छन्दस्युभयथा ’ इति आर्धधातुकत्वात् ’ णेरनिटि ’ इति णिलोपः । तशब्दस्य ‘सार्वधातुकमपित्’ इति ङित्त्वे ’ ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्’ इति दीर्घः । वस्वः । ङस्य आगमानुशासनस्यानित्यत्वात् नुमभावः। जसादिषु च्छन्दसि वावचनम्’ (पा. सू. ७. ३. १०९. १ ) इति वचनात् ‘ घेर्ङिति’ (पा. सू. ७. ३. १११) इति गुणाभावे यणादेशः । अर्णवम् । अर्ण उदकमस्मिन्नस्तीति अर्णवः समुद्रः । ‘ अर्णसो लोपश्च’ ( का. ५. २. १०९. २ ) इति मत्वर्थीयो वप्रत्ययः सलोपश्च । तेन शब्देन जलाश्रयवाचिना आश्रयमात्रं लक्ष्यते । प्रत्ययस्वरः। विचरन्ति । चर गत्यर्थः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति’ इति गतिरनुदात्ता । यद्वृत्तयोगादनिघातः । मानुषा । ‘ शेश्छन्दसि बहुलम्’ इति शेर्लोपः । भुजे । ‘भुज पालनाभ्यवहारयोः । संपदादिलक्षणो भावे क्विप् । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । मंहिष्ठम् । ‘ महि वहि वृद्धौ ’ । अतिशयेन मंहिता मंहिष्ठः । तुश्छन्दसि ’ इति इष्ठन्प्रत्ययः । ‘तुरिष्ठेमेयःसु’ इति तृलोपः । नित्त्वादाद्युदात्तत्वम् । अर्चत ।’ अर्च पूजायाम् । भौवादिकः ॥
Wilson
English translation:
“Anime with praises that ram, (Indra), who is adored by many, who is gratified by hymns, and is an ocean of wealth; whose good deeds spread abroad for the benefit of mankind, like the rays of light; worship the powerful and wise Indra, for the enjoyment of prosperity.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tyam. meṣam: Indra assumed the form of a ram and came to a sacrifice performed by Medhātithi and drank Soma, so a legend;
Meṣa = victor over foes. Another legend is that Aṅgiras worshipped to get a son who would resemble Indra; Indra himself became his son whose name was Savya
Jamison Brereton
With your hymns exhilarate this ram, much-summoned Indra worthy of verses, the flood of good,
for whom the human (generations) pass by like the days. Chant to the most liberal inspired one for our benefit.
Griffith
MAKE glad with songs that Ram whom many men invoke, worthy of songs of praise, Indra, the sea of wealth;
Whose gracious deeds for men spread like the heavens abroad: sing praise to him the Sage, most liberal for our good.
Geldner
Den bekannten Widder, den vielgerufenen, preiswürdigen Indra ergötzet mit Lobreden, der ein Sturm des Guten ist; für den die menschlichen Geschlechter wie die Tage vergehen. Den freigebigsten Redekundigen besinget euch zu Nutz!
Grassmann
Erfreut mit Lied den vielgerufnen Widder, ihn, den preisenswerthen Indra, der ein Meer des Guts; Ihn, dessen Tage nicht vergehn wie menschliche, der zum Genuss am meisten schenkt, den weisen preist.
Elizarenkova
Этого барана – много раз призванного, прославленного
Индру опьяняйте хвалебными песнями, (этот) поток добра,
Чьи (деяния) ради людей распространяются, как небеса.
Воспевайте (нам) на радость щедрейшего вдохновенного!
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब इक्कावनवें सूक्त का आरम्भ है, उस के पहिले मन्त्र में इन्द्र शब्दार्थ के समान विद्वानों के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम (अर्णवम्) समुद्र के तुल्य (त्यम्) उस (मेषम्) वृष्टिद्वारा सेचन करने हारे (पुरुहूतम्) बहुत विद्वानों से स्तुत (ऋग्मियम्) ऋचाओं से मान करने योग्य (मंहिष्ठम्) गुणों से बड़े (इन्द्रम्) समग्र ऐश्वर्य से युक्त शत्रुओं को विदारण करनेवाले राजा को (गीर्भिः) सत्यप्रशंसित वाणियों से (अभिमदत) हर्षित करो और सूर्य्य के (द्यावः) किरणों के (न) समान (यस्य) जिस को (भुजे) भोग के लिये (मानुषा) मनुष्यों के हित करनेवाले गुण (विचरन्ति) विचरते हैं, उस (वस्वः) धन के देनेवाले (विप्रम्) विद्वान् का (अभ्यर्चत) सदा सत्कार करो ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और वाचकलुप्तोपमालङ्कार हैं। मनुष्यों को योग्य है कि जो बहुत गुणों के योग से सूर्य्य के सदृश विद्यायुक्त राजा हो, उसी का सत्कार सदा किया करें ॥ १ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयमर्णवमिव त्यं मेषं पुरुहूतमृग्मियं मंहिष्ठमिन्द्रं परमैश्वर्यवन्तं राजानं गीर्भिरभिमदत सर्वतो हर्षयत सूर्यस्य द्यावः किरणान्नेव यस्य भुजे मानुषा विचरन्ति, तस्य वस्वो दातारं विप्रमभ्यर्चत ॥ १ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्दार्थवद्विदुषो राजादेर्गुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अभि) आभिमुख्ये (त्यम्) तम् (मेषम्) वृष्टिद्वारा सेक्तारम् (पुरुहूतम्) पुरुभिर्बहुभिर्विद्वद्भिः स्तुतम् (ऋग्मियम्) य ऋग्भिर्मीयते तम् (इन्द्रम्) सूर्यमिव शत्रूणां विदारयितारम् (गीर्भिः) वाग्भिः (मदत) हर्षत (वस्वः) वसोर्धनस्य (अर्णवम्) समुद्रवद्वर्त्तमानम् (यस्य) इन्द्रस्य (द्यावः) प्रकाशः (न) इव (विचरन्ति) (मानुषा) मनुष्याणां हितकारकाणि (भुजे) भोगाय (मंहिष्ठम्) अतिशयेन महान्तम् (अभि) सर्वतः (विप्रम्) मेधाविनम् (अर्चत) सत्कुरुत ॥ १ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। मनुष्यैर्बहुगुणयोगाद्यः सूर्यवद्विद्वान् राजा वर्त्ततां स एव सत्कर्त्तव्यः। नह्येतेन विना कस्यचित् सुखभोगो जायत इति ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सूर्य, अग्नी व विद्युत इत्यादी पदार्थांचे वर्णन, बल इत्यादीची प्राप्ती, अनेक अलंकार योजून विविध अर्थांचे वर्णन व सभाध्यक्ष आणि परमेश्वराच्या गुणांचे प्रतिपादन केलेले आहे. यामुळे या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व वाचकलुप्तोपमालंकार आहे. जो सूर्याप्रमाणे अनेक गुणांनी युक्त व विद्येने युक्त राजा असेल तर त्याचाच माणसांनी सत्कार करावा. ॥ १ ॥
02 अभीमवन्वन्त्स्वभिष्थिमूतयोंऽतरिक्षप्रां तविषीभिरावृतम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
मूलम् ...{Loading}...
अ॒भीम॑वन्वन्त्स्वभि॒ष्टिमू॒तयो॑ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् ।
इन्द्रं॒ दक्षा॑स ऋ॒भवो॑ मद॒च्युतं॑ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
अभी꣡म् अवन्वन् सुअभिष्टि꣡म् ऊत꣡यो
अन्तरिक्षप्रां꣡ त꣡विषीभिर् आ꣡वृतम्
इ꣡न्द्रं द꣡क्षास ऋभ꣡वो मदच्यु꣡तं
शत꣡क्रतुं ज꣡वनी सूनृ꣡ता꣡रुहत्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
abhí ← abhí (invariable)
{}
avanvan ← √vanⁱ- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}
īm ← īm (invariable)
{}
svabhiṣṭím ← svabhiṣṭí- (nominal stem)
{case:ACC, gender:M, number:SG}
ūtáyaḥ ← ūtí- (nominal stem)
{case:NOM, gender:F, number:PL}
antarikṣaprā́m ← antarikṣaprā́- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́vr̥tam ← √vr̥- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
táviṣībhiḥ ← táviṣī- (nominal stem)
{case:INS, gender:F, number:PL}
dákṣāsaḥ ← dákṣa- (nominal stem)
{case:NOM, gender:M, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
madacyútam ← madacyút- (nominal stem)
{case:ACC, gender:M, number:SG}
r̥bhávaḥ ← r̥bhú- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
aruhat ← √ruh- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
jávanī ← jávana- (nominal stem)
{case:NOM, gender:F, number:SG}
śatákratum ← śatákratu- (nominal stem)
{case:ACC, gender:M, number:SG}
sūnŕ̥tā ← sūnŕ̥ta- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
अ॒भि । ई॒म् । अ॒व॒न्व॒न् । सु॒ऽअ॒भि॒ष्टिम् । ऊ॒तयः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राम् । तवि॑षीभिः । आऽवृ॑तम् ।
इन्द्र॑म् । दक्षा॑सः । ऋ॒भवः॑ । म॒द॒ऽच्युत॑म् । श॒तऽक्र॑तुम् । जव॑नी । सू॒नृता॑ । आ । अ॒रु॒ह॒त् ॥
Hellwig Grammar
- abhīm ← abhi
- [adverb]
- “towards; on.”
- abhīm ← īm ← īṃ
- [adverb]
- avanvan ← van
- [verb], plural, Imperfect
- “obtain; gain; desire; get; like; love; overcome.”
- svabhiṣṭim ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- svabhiṣṭim ← abhiṣṭim ← abhiṣṭi
- [noun], accusative, singular, masculine
- “prevalence; protection.”
- ūtayo ← ūtayaḥ ← ūti
- [noun], nominative, plural, feminine
- “aid; favor; ūti [word].”
- ’ntarikṣaprāṃ ← antarikṣa
- [noun], neuter
- “sky; atmosphere; air; abhra.”
- ’ntarikṣaprāṃ ← prām ← prā
- [noun], accusative, singular, masculine
- “appreciated.”
- taviṣībhir ← taviṣībhiḥ ← taviṣī
- [noun], instrumental, plural, feminine
- “strength; power.”
- āvṛtam ← āvṛ ← √vṛ
- [verb noun], accusative, singular
- “envelop; accompany; surround; obstruct; cover; close; surround; endow; overwhelm; mix; coat.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- dakṣāsa ← dakṣāsaḥ ← dakṣa
- [noun], nominative, plural, masculine
- “deft; right; intelligent; expert.”
- ṛbhavo ← ṛbhavaḥ ← ṛbhu
- [noun], nominative, plural, masculine
- “Ribhus.”
- madacyutaṃ ← mada
- [noun], masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- madacyutaṃ ← cyutam ← cyut
- [noun], accusative, singular, masculine
- “shaking; dropping.”
- śatakratuṃ ← śatakratum ← śatakratu
- [noun], accusative, singular, masculine
- “Indra.”
- javanī ← javana
- [noun], nominative, singular, feminine
- “fleet; stimulating.”
- sūnṛtāruhat ← sūnṛtā
- [noun], nominative, singular, feminine
- “liberality.”
- sūnṛtāruhat ← āruhat ← āruh ← √ruh
- [verb], singular, Imperfect
- “board; hop on; climb; ascend; descend; ride; copulate; grow.”
सायण-भाष्यम्
ऊतयः अवितारो रक्षितारः दक्षासः दक्षयितारः प्रवर्धयितारः ऋभवः । उरु भान्ति इति नैरुक्तव्युत्पत्त्या ऋभवोऽत्र मरुत उच्यन्ते । एवंभूता मरुतः इन्द्रम् अभीमवन्वन् आभिमुख्येन खलु अभजन्त । वृत्रेण सह युध्यमानमिन्द्रं सर्वे देवाः पर्यत्यजन् । मरुतस्तु तथा न पर्यत्याक्षुः । तथा चाम्नास्यते - ‘विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु’ (ऋ. सं. ८.९६. ७) इति । ब्राह्मणेऽप्याम्नातं- ‘ मरुतो हैनं नाजहुः’ (ऐ. ब्रा. ३. २०) इति । कीदृशमिन्द्रम् । स्वभिष्टिं शोभनाभ्येषणवन्तं शोभनाभिगमनमित्यर्थः । अन्तरिक्षप्राम् । अन्तरिक्षं द्युलोकं स्वतेजसा प्राति पूरयतीति अन्तरिक्षप्राः। द्वादशस्वादित्येषु इन्द्रस्य विद्यमानत्वात् । शाखान्तरेऽपि श्रूयते– तस्या इन्द्रश्च विवस्वाँश्चाजायेताम्’ (तै. ब्रा. १. १. ९. ३ ) इति, ‘इन्द्रश्च विवस्वांश्चेत्येते ( तै. आ. १. १३.३) इति च । तविषीभिरावृतम् । तविषीति बलनाम।’ तविषी शुष्मम् ’ (नि. २. ९. १०) इति तन्नामसु पाठात् । बलैरावृतम् । अतिबलिनमित्यर्थः । अत एव मदच्युतं शत्रूणां मदस्य गर्वस्य च्यावयितारम् । किंच शतक्रतुं शतसंख्यानां ऋतूनामाहर्तारं बहुविधकर्माणं वा । पूर्वोक्तं तमिन्द्रं जवनी वृत्रवधं प्रति प्रेरयित्री सूनृता तैर्मरुद्भिः प्रयुक्ता प्रहर भगवो जहि वीरयस्व’ ( ऐ. ब्रा. ३. २०) इति ब्राह्मणोक्तरूपा प्रियसत्यात्मिका वागपि आरुहत् आरूढवती। वृत्रवधं प्रति सापि वाक् इन्द्रस्योत्साहकारिण्यभूदित्यर्थः ॥ अवन्वन् । ‘ वन षण संभक्तौ’। लङि शपि प्राप्ते व्यत्ययेन उप्रत्ययः । स्वभिष्टिम् । ‘ इष गतौ’। भावे क्तिन्प्रत्ययः । ‘ तितुत्र’ इत्यादिना इट्प्रतिषेधः । एमन्नादित्वात् पररूपत्वम् (पा. सू. ६. १. ९४. ६ )। शोभना अभिष्टयो यस्येति बहुव्रीहौ ‘ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ऊतयः । अवतेः ‘कृत्यल्युटो बहुलम्’ इति कर्तरि क्तिन्प्रत्ययः । यद्वा । ’ क्तिच्क्तौ च संज्ञायाम् ’ इति क्तिच् । ज्वरत्वर ’ इत्यादिना ऊठ् ।’ चितः’ इत्यन्तोदात्तत्वम् । अन्तरिक्षप्राम् ।’ प्रा पूरणे । अन्तरिक्षं प्राति पूरयतीति अन्तरिक्षप्राः । ‘ आतो मनिन् इत्यत्र चशब्दात् विच् । आवृतम् । वृञ् वरणे । आव्रियते इति आवृतः । कर्मणि निष्ठा। ‘गतिरनन्तरः इति गतेः प्रकृतिस्वरत्वम् । दक्षासः । ‘ दक्ष वृद्धौ । दक्षन्ते एभिरिति दक्षाः । करणे घञ् । ञित्वादाद्युदात्तत्वम् । आजसेरसुक्’ । मदच्युतम् । च्युङ् गतौ । अन्तर्भावितण्यर्थात् ‘ क्विप् च ’ इति क्विप् । ‘ह्रस्वस्य पिति कृति ’ इति तुक् । शतक्रतुम् । शतं क्रतवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । जवनी । जु इति सौत्रो धातुः । करणे ल्युट् । ’ टिड्ढाणञ्° ’ इत्यादिना ङीप् । लित्स्वरेण जकारात् परस्योदात्तत्वम् । अरुहत् । रुहेर्लुङि ‘ कृमृदृरुहिभ्यश्छन्दसि ’ इति च्लेः अङादेशः ॥
Wilson
English translation:
“The protecting and fostering Ṛbhus hastened to the presence of Indra, of graceful motion, and irradiating the firmament, imbued with vigour, the humiliator of his enemies, the performer of a hundred pious acts; and by them, encouraging words were uttered.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛbhus = Maruts who encouraged Indra; ‘all gods who were your friends have fled; may there be friendship between the Maruts and you’. Indra is one of 12 Ādityas, as Śakra, hence ‘irradiating the firmament’; words were uttered: prahara bhagava vīryasva, strike; bhagavan, be valiant
Jamison Brereton
His forms of help [=helpers] attained to the very superior one, who fills the midspace but is enclosed by his powers—
the skillful R̥bhus (attained to) Indra, who was aroused to
exhilaration. Liberality, impelling (him), mounted to him of a
hundred resolves.
Jamison Brereton Notes
This verse displays a type of “poetic repair”: the first hemistich has a grammatical subject that is ordinarily inanimate (ūtáyaḥ ‘[forms of] help’) with a verb that ought to have a personal subject (abhí .. avanvan ‘they attained to / gained’), with an object possessing a number of qualities, but unnamed; the third pāda solves this slight puzzle by giving names to both: the subject is the Ṛbhus, the object Indra.
The spatial contrast in b between filling the midpace, but being himself enclosed by his own powers (muscle-bound?) is nice.
jávana- occurs only here in the RV, but the -ana-suffix ordinarily makes transitive nominals (pace Geldner’s “raschhandeln,” Renou’s “véloce”).
Griffith
As aids the skilful Rbhus yearned to Indra strong to save, who fills mid-air, encompassed round with might,
Rushing in rapture; and o’er Satakratu came the gladdening shout that urged him on to victory.
Geldner
Ihn, den Überlegenen, bevorzugten die Hilfen, der den Luftraum ausfüllt, der von den Stärken umgeben ist, den rauscherregten Indra, die geschickten Ribhu´s. Zu dem Ratreichen ist die raschhandelnde Großmut aufgestiegen.
Grassmann
Der gerne beisteht, kraftbegabt die Luft erfüllt, den Indra haben die Genüsse recht erfreut, Den Rauscherregten kunstgeübt die Sängerschar, zum hundertkräft’gen steigt ermunternd der Gesang.
Elizarenkova
Его, прекрасно превосходящего (всех), покорили подкрепления,
(Его), наполняющего пространство, окруженного силами,
Индру, возбужденного сомой, – умелые Рибху.
На стосильного нашло быстрое великодушие.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराड्जगती
- निषादः
03 त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥
मूलम् ...{Loading}...
त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् ।
स॒सेन॑ चिद्विम॒दाया॑वहो॒ वस्वा॒जावद्रिं॑ वावसा॒नस्य॑ न॒र्तय॑न् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
तुवं꣡ गोत्र꣡म् अ꣡ङ्गिरोभ्यो ऽवृणोर् अ꣡प
उता꣡त्रये शत꣡दुरेषु गातुवि꣡त्
ससे꣡न चिद् विमदा꣡यावहो व꣡सु
आजा꣡व् अ꣡द्रिं वावसान꣡स्य नर्त꣡यन्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
áṅgirobhyaḥ ← áṅgiras- (nominal stem)
{case:DAT, gender:M, number:PL}
ápa ← ápa (invariable)
{}
avr̥ṇoḥ ← √vr̥- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
gotrám ← gotrá- (nominal stem)
{case:NOM, gender:N, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
átraye ← átri- (nominal stem)
{case:DAT, gender:M, number:SG}
gātuvít ← gātuvíd- (nominal stem)
{case:NOM, gender:M, number:SG}
śatádureṣu ← śatádura- (nominal stem)
{case:LOC, gender:M, number:PL}
utá ← utá (invariable)
{}
avahaḥ ← √vah- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
cit ← cit (invariable)
{}
saséna ← sasá- (nominal stem)
{case:INS, gender:M, number:SG}
vásu ← vásu- (nominal stem)
{case:ACC, gender:N, number:SG}
vimadā́ya ← vimadá- (nominal stem)
{case:DAT, gender:M, number:SG}
ádrim ← ádri- (nominal stem)
{case:ACC, gender:M, number:SG}
ājaú ← ājí- (nominal stem)
{case:LOC, gender:M, number:SG}
nartáyan ← √nr̥t- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
vāvasānásya ← √vas- 2 (root)
{case:GEN, gender:M, number:SG, tense:PRF, voice:MED}
पद-पाठः
त्वम् । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ । उ॒त । अत्र॑ये । श॒तऽदु॑रेषु । गा॒तु॒ऽवित् ।
स॒सेन॑ । चि॒त् । वि॒ऽम॒दाय॑ । अ॒व॒हः॒ । वसु॑ । आ॒जौ । अद्रि॑म् । व॒व॒सा॒नस्य॑ । न॒र्तय॑न् ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- gotram ← gotra
- [noun], accusative, singular, neuter
- “Gotra; patronymic; gotra [word]; name; family; family; kin; Gotra; mountain; herd; cow pen; cowbarn.”
- aṅgirobhyo ← aṅgirobhyaḥ ← aṅgiras
- [noun], dative, plural, masculine
- “Aṅgiras; Aṅgiras; Brahman; Atharva-Veda; aṅgiras [word]; Aṅgiras.”
- ‘vṛṇor ← avṛṇoḥ ← vṛ
- [verb], singular, Imperfect
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
- apotātraye ← apa
- [adverb]
- “away.”
- apotātraye ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- apotātraye ← atraye ← atri
- [noun], dative, singular, masculine
- “Atri; Atri; atri [word].”
- śatadureṣu ← śata
- [noun], neuter
- “hundred; one-hundredth; śata [word].”
- śatadureṣu ← dureṣu ← dura
- [noun], locative, plural, masculine
- gātuvit ← gātu
- [noun], masculine
- “path; way.”
- gātuvit ← vid
- [noun], nominative, singular, masculine
- “finding.”
- sasena ← sasa
- [noun], instrumental, singular, masculine
- cid ← cit
- [adverb]
- “even; indeed.”
- vimadāyāvaho ← vimadāya ← vimada
- [noun], dative, singular, masculine
- “Vimada.”
- vimadāyāvaho ← avahaḥ ← vah
- [verb], singular, Imperfect
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- vasv ← vasū ← vasu
- [noun], accusative, plural, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- ājāv ← ājau ← āji
- [noun], locative, singular, masculine
- “battle; fight; contest; āji [word]; combat.”
- adriṃ ← adrim ← adri
- [noun], accusative, singular, masculine
- “mountain; rock; seven; stone; adri; grindstone; adri; rock.”
- vāvasānasya ← vas
- [verb noun], genitive, singular
- “wear.”
- nartayan ← nartay ← √nṛt
- [verb noun], nominative, singular
सायण-भाष्यम्
हे इन्द्र त्वं गोत्रम् अव्यक्तशब्दवन्तं वृष्ट्युदकस्यावरकं मेघम् अङ्गिरोभ्यः अङ्गिरसामृषीणामर्थाय अप अवृणोः अपवरणं कृतवानसि । वृष्टेरावरकं मेघं वज्रेणोद्घाट्य वर्षणं कृतवानसीत्यर्थः। यद्वा । गोत्रं गोसमूहं पणिभिरपहृतं गुहासु निहितम् अङ्गिरोभ्यः ऋषिभ्यः अप अवृणोः गुहाद्वारोद्घाटनेन प्रकाशयः । उत अपि च अत्रये महर्षये । कीदृशाय । शतदुरेषु शतद्वारेषु यन्त्रेष्वसुरैः पीडार्थं प्रक्षिप्ताय गातुवित् मार्गस्य लम्भयिताभूः । तथा विमदाय चित् विमदनाम्ने महर्षयेऽपि ससेन अन्नेन युक्तं वसु धनम् अवहः प्रापितवान् । तथा आजौ संग्रामे जयार्थं ववसानस्य निवसतो वर्तमानस्यान्यस्यापि स्तोतुः अद्रिं वज्रं नर्तयन् रक्षणं कृतवानसीति शेषः । अतस्तव महिमा केन वर्णयितुं शक्यते इति भावः ॥ गोत्रम् ।’ गुङ् अव्यक्ते शब्दे । औणादिकः त्रप्रत्ययः । यद्वा । खलगोरथात्’ इत्यनुवृत्तौ ‘ इनित्रकट्यचश्च’ (पा. सू. ४. २. ५१) इति समूहार्थे त्रप्रत्ययः । शतदुरेषु । शतं दुरा द्वाराण्येषाम् । द्वृ इत्येके । द्वर्यन्ते संव्रियन्ते इति दुराः। घञर्थे कविधानम्’ इति कप्रत्ययः। छान्दसं संप्रसारणं परपूर्वत्वम् । तच्च यो ह्युभयोः स्थाने भवति स लभतेऽन्यतरेणापि व्यपदेशम् इति • उरण् रपरः ’ ( पा. सू. १. १. ५१ ) इति रपरं भवति । यद्वा । द्वारशब्दस्यैव छान्दसं संप्रसारणं द्रष्टव्यम् । गातुवित् । ‘गाङ् गतौ’ । अस्मात् ‘कमिमनिजनिभागापायाहिभ्यश्च’ (उ. सू. १. ७२ ) इति तुप्रत्ययः । तं वेदयति लम्भयतीति गातुवित् । ‘विद्लृ लाभे’ । अन्तर्भावितण्यर्थात् क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम्। ससेन । ससम् इति अन्ननाम । ‘ससं नमः आयुः’ (नि.२.७.२१) इति तन्नामसु पाठात् । आजिः इति संग्रामनाम । आहवे आजौ ’ (नि. २. १७. ८) इति तत्र पाठात् । अद्रिम् । अत्ति भक्षयति वैरिणम् इति अद्रिर्वज्रः । ‘ अदिशदिभूशुभिभ्यः क्रिन्’ इति क्रिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यास्कस्त्वेवम् अद्रिशब्दं व्याचख्यौ- अद्रिरादृणात्यनेनापि वात्तेः स्यात् ’ ( निरु. ४. ४ ) इति । ववसानस्य । ‘वस निवासे । कर्तरि ताच्छीलिकः चानश् । ‘बहुलं छन्दसि ’ इति शपः श्लुः । द्विर्भावहलादिशेषौ । चित्वादन्तोदात्तत्वम् ॥
Wilson
English translation:
“You have opened the cloud for the Aṅgirasas you have shown the way to Atri, who vexes his adversaries by a hundred doors (by a number of yantras, means or contrivances); you have granted wealth, with food, to Vimada; you are wielding your thunderbolt in defence of a worshipper engaged in battle.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Gotra = herd of cattle or a cloud;
Gotrabhid = mountain-breaker with his thunderbolt (Indra) or may allude to the recovery of cows stolen by Paṇi;;
Vimada = a maharṣi
Jamison Brereton
You opened up the cowpen for the Aṅgirases, and you were the
way-finder for Atri in the (house) of a hundred doors.
You also conveyed the good thing [=wife?] to Vimada along with grain (for the oblation?), when in the contest you set to dancing the stone of the one clad in it.
Jamison Brereton Notes
Though the verse starts promisingly, with two identifiable myths (Vala, pāda a; Atri, pāda b – though the 100-doored [house] is not otherwise known), the second hemistich brings obscurity. As noted in the introduction, the standard myth about Vimada involves the Aśvins bringing him a wife, usually with the verb (ní) √vah. Is this the same story, with vásu ‘good thing’ a generic substitution for ‘wife’, or is Indra’s relationship with Vimada of a different sort from the Aśvins’? As for pāda d, the action here is completely obscure (see Geldner’s somewhat desperate note attempting to make this about a rocky nest [Felsennest] of robbers), and what it has to do with the Vimada story is equally obscure. Since nartáyan in d is only a participle, it should be attached to the main clause in c rather than relating a separate myth. A final bit of obscurity is saséna ‘with grain’, which opens c. The stem sasá- generally shows up in enigmatic phrases referring, probably, to the ritual grass and/or the cereal ritual oblations.
Griffith
Thou hast disclosed the kine’s stall for the Angirases, and made a way for Atri by a hundred doors.
On Vimada thou hast bestowed both food and wealth, making thy bolt dance in the sacrificer’s fight.
Geldner
Du hast für die Angira´s die Kuhherde aufgedeckt und dem Atri warst du Pfadfinder in dem hunderttorigen Hause. Dem Vimada brachtest du Gutes sogar auf Vorrat, indem du im Kampfe den Fels des, der sich darin einhüllte verbarg, im Kreise drehtest.
Grassmann
Den Angiras hast du den Kuhstall aufgethan dem Atri auch, durch hundert Thüren schaffend Bahn; Hast selbst im Schlafe Gut dem Vimada gebracht, als du im Kampf den Stein des Schützen schleudertest.
Elizarenkova
Ты открыл для Ангирасов загон с коровами,
А для Атри ты (был) отыскателем пути в стовратном (доме).
Добро даже с урожаем ты привез Вимаде,
В сражении заставив плясать скалу (укрытие врага,) окружившего себя (награбленным добром).
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- भुरिक्त्रिष्टुप्
- धैवतः
04 त्वमपामपिधानावृणोरपाधारयः पर्वते - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
मूलम् ...{Loading}...
त्वम॒पाम॑पि॒धाना॑वृणो॒रपाधा॑रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ ।
वृ॒त्रं यदि॑न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं॑ दि॒व्यारो॑हयो दृ॒शे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
तुव꣡म् अपा꣡म् अपिधा꣡नावृणोर् अ꣡प
अ꣡धारयः प꣡र्वते दा꣡नुमद् व꣡सु
वृत्रं꣡ य꣡द् इन्द्र श꣡वसा꣡वधीर् अ꣡हिम्
आ꣡द् इ꣡त् सू꣡र्यं दिवि꣡ आ꣡रोहयो दृशे꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ápa ← ápa (invariable)
{}
apā́m ← áp- (nominal stem)
{case:GEN, gender:F, number:PL}
apidhā́nā ← apidhā́na- (nominal stem)
{case:ACC, gender:N, number:PL}
avr̥ṇoḥ ← √vr̥- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
ádhārayaḥ ← √dhr̥- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
dā́numat ← dā́numant- (nominal stem)
{case:ACC, gender:N, number:SG}
párvate ← párvata- (nominal stem)
{case:LOC, gender:M, number:SG}
vásu ← vásu- (nominal stem)
{case:ACC, gender:N, number:SG}
áhim ← áhi- (nominal stem)
{case:ACC, gender:M, number:SG}
ávadhīḥ ← √vadhⁱ- (root)
{number:SG, person:2, mood:IND, tense:AOR, voice:ACT}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
śávasā ← śávas- (nominal stem)
{case:INS, gender:N, number:SG}
vr̥trám ← vr̥trá- (nominal stem)
{case:ACC, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ā́ ← ā́ (invariable)
{}
arohayaḥ ← √ruh- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
ā́t ← ā́t (invariable)
{}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
dr̥śé ← √dr̥ś- (root)
{case:DAT, number:SG}
ít ← ít (invariable)
{}
sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
त्वम् । अ॒पाम् । अ॒पि॒ऽधाना॑ । अ॒वृ॒णोः॒ । अप॑ । अधा॑रयः । पर्व॑ते । दानु॑ऽमत् । वसु॑ ।
वृ॒त्रम् । यत् । इ॒न्द्र॒ । शव॑सा । अव॑धीः । अहि॑म् । आत् । इत् । सूर्य॑म् । दि॒वि । आ । अ॒रो॒ह॒यः॒ । दृ॒शे ॥
Hellwig Grammar
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- apām ← ap
- [noun], genitive, plural, masculine
- “water; body of water; water; ap [word]; juice; jala.”
- apidhānāvṛṇor ← apidhānā ← apidhāna
- [noun], accusative, plural, neuter
- apidhānāvṛṇor ← avṛṇoḥ ← vṛ
- [verb], singular, Imperfect
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
- apādhārayaḥ ← apadhāray ← √dhṛ
- [verb], singular, Imperfect
- parvate ← parvata
- [noun], locative, singular, masculine
- “mountain; Parvata; parvata [word]; Parvata; Parvata; rock; height.”
- dānumad ← dānumat
- [noun], accusative, singular, neuter
- vasu
- [noun], accusative, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- vṛtraṃ ← vṛtram ← vṛtra
- [noun], accusative, singular, masculine
- “Vṛtra; vṛtra [word].”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śavasāvadhīr ← śavasā ← śavas
- [noun], instrumental, singular, neuter
- “strength; power; superiority.”
- śavasāvadhīr ← avadhīḥ ← vadh
- [verb], singular, Athematic is aor. (Ind.)
- “kill; assail; kick; māray; destroy; beat.”
- ahim ← ahi
- [noun], accusative, singular, masculine
- “snake; lead; nāga; Nāga; ahi [word]; Vṛtra.”
- ād ← āt
- [adverb]
- “then.”
- it ← id
- [adverb]
- “indeed; assuredly; entirely.”
- sūryaṃ ← sūryam ← sūrya
- [noun], accusative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- divy ← divi ← div
- [noun], locative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- ārohayo ← ārohayaḥ ← ārohay ← √ruh
- [verb], singular, Imperfect
- “raise; hop on; lift.”
- dṛśe ← dṛś
- [verb noun]
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
सायण-भाष्यम्
हे ‘इन्द्र त्वम् अपाम् उदकानाम् अपिधाना अपिधानानि आच्छादकान् मेघान् अप अवृणोः अपावरीष्ठाः । तथा पर्वते पर्ववति पूरयितव्यप्रदेशयुक्ते स्वकीय निवासस्थाने दानुमत् दानुमतो हिंसायुक्तस्य । यद्वा । दनुः असुरमाता सैव दानुः । तद्वतः। तादृशस्य वृत्रादेः ‘वसु धनम् अधारयः। शत्रून् जित्वा तदीयं धनमपहृत्य स्वगृहे न्यचिक्षिपः इत्यर्थः । यद्वा । दानुमत् इति वसुविशेषणम्। शोभनदानयुक्तमित्यर्थः । हे इन्द्र त्वं यत् यदा शवसा बलेन वृत्रं त्रयाणां लोकानामावरीतारम् । तथा च शाखान्तरे समाम्नातं - यदिमान् लोकानवृणोत्तद्वृत्रस्य वृत्रत्वम् ’ (तै. सं. २. ४. १२.२) इति। अहिं आ समन्तात् हन्तारम् । तथा च वाजसनेयिनः समामनन्ति - सोऽग्नीषोमावभिसंबभूव सर्वां विद्यां सर्वं यशः सर्वमन्नाद्यं सर्वां श्रियं स यत्सर्वमेतत्समभवत्तस्मादहिः’ इति । एवंभूतमसुरम् अवधीः वधं प्रापयः । आदित् अनन्तरमेव दिवि द्युलोके दृशे द्रष्टुं सूर्यम् आरोहयः । वृत्रेणावृतं सूर्यं तस्माद्वृत्रात् अमूमुचः इत्यर्थः । अपाम् ।’ उडिदम् ’ इत्यादिना विभक्तेरुदात्तत्वम् । अपिधाना । अपिधीयते आच्छाद्यते एभिरिति अपिधानानि । करणे ल्युट् । ‘ लिति’ इति प्रत्ययात् पूर्वस्य धात्वाकारस्योदात्तत्वम् । तत एकादेशस्वरः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुक्° ’ इति विभक्तेः पूर्वसवर्णदीर्घत्वम् । अधारयः । पादादित्वात् निघाताभावः । पर्वते । पर्ववान् पर्वतः । ‘ पर्व पुनः पृणातेः प्रीणतेर्वा ’ ( निरु. १. २०) इति यास्कः । दानुमत् ।’ दो अवखण्डने ’ इत्यस्मात् वा ’ दाण् दाने ’ इत्यस्मात् वा ’ दाभाभ्यां नुः’ इति औणादिको नुप्रत्ययः । असुरविशेषणत्वे ‘ सुपां सुलुक् ’ इति षष्ठ्या लुक् ॥
Wilson
English translation:
“You have opened the receptacle of the waters; you have detained in the mountain the treasure of the malignant; when you had slain Vṛtra, the destryer, you made the sun visible in the sky.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Parvate danumad vasu = in the mountain, a dwelling of Indra;
Danumad = descended from Danu, a Dānava, an asura or an epithet of vasu, wealth, fit for liberality (from danu, giving) or one doing injury, an enemy; Vṛtra (Ahi) is hantri, the slayer; so yat sarvān etat samabhavat tasmād ahiriti, inasmuch as he was the same as all that (benefits of sacrifice, fame, knowledge, prosperity), he wa called Ahi
Jamison Brereton
You opened up the covers of the waters; you held fast to the drop-laden goods in the mountain.
When, o Indra, with your vast power you smashed the serpent Vr̥tra, just after that you made the sun rise in heaven to be seen.
Jamison Brereton Notes
This verse, by contrast, clearly concerns the Vṛtra myth and is for the most part unchallenging. It is worth noting that its first pāda is structured almost exactly like 3a and begins and ends identically: tvám … (a)vṛṇor ápa. The verse also contains an occurrence of vásu (in b), which unfortunately doesn’t shed any light on the mysterious vásu in 3c. In fact 4b is the only part of this verse that is somewhat unclear: the dā́numad vásu (‘drop-laden goods’, taking dā́nu to ‘drop’ with Grassmann and Renou, rather than ‘gift’ with Geldner [/Witzel Gotō]) is of course the water confined in the mountain by Vṛtra, which Indra releases. But why does Indra hold it fast (ádhārayaḥ) in the mountain rather than releasing it as usual? The passage is similar to the Indra ātmastuti X.49.9 aháṃ saptá sraváto dhārayaṃ vṛ́ṣā. Perhaps he gave the waters, as it were, emotional support - but this doesn’t sound like either the Rigveda or Indra.
At best we’re left with an attenuated meaning like “help out.” Or — a long shot — this is an expression like I.103.7 sasántaṃ … abodhayó ‘him “you ‘awakened’ the sleeping serpent,” where abodhayaḥ is meant to evoke its opposite, ‘put to sleep’.
See introduction. to that hymn and Jamison 1982/83. In that case ‘hold fast’ would evoke ‘let go’. For a possibly similar passage with Indra “bringing to rest” the waters rather than releasing them, see V.32.1 and comm. thereto. However, the formulaic nexus between √budh ‘awake’ and √sas / svap ‘sleep’ is very strong, whereas √dhṛ is not regularly paired with, say, forms of √sṛj ‘release’, and so I advance this possibility only very tentatively. Elizabeth Tucker offers another intriguing suggestion. She cites the wellknown Oldenberg Persian PN Dāraya-vahu (corresponding phonologically to Skt.
*dhāráya- + vásu, and wonders “Could the poet be deliberately using, perhaps even punning on, an inherited Indo-Iranian collocation of the verb *dhṛ with object *vásu?”
Griffith
Thou hast unclosed the prisons of the waters; thou hast in the mountain seized the treasure rich in gifts.
When thou hadst slain with might the dragon Vrtra, thou, Indra, didst raise the Sun in heaven for all to see.
Geldner
Du hast die Verschlüsse der Gewässer geöffnet; du hieltest fest den Schatz der Himmelsgabe in dem Berge. Als du, Indra, den Drachen mit aller Kraft erschlagen hattest, da ließest du am Himmel die Sonne zum Schauen aufsteigen.
Grassmann
Der Wasserflut Verschlüsse hast du aufgethan, und hast im Berg das tropfenreiche Gut bewahrt; Als Indra du den Vritra-drachen schlugst mit Macht, da liessest hoch am Himmel du die Sonne schaun.
Elizarenkova
Ты открыл затворы вод,
Ты принес горе добро, связанное с влагой.
Когда, о Индра, силой ты убил Вритру-змея,
Тем самым ты заставил на небе подняться солнце, чтобы (все) видели (его).
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- भुरिक्त्रिष्टुप्
- धैवतः
05 त्वं मायाभिरप - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
मूलम् ...{Loading}...
त्वं मा॒याभि॒रप॑ मा॒यिनो॑ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत ।
त्वं पिप्रो॑र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा॑नं दस्यु॒हत्ये॑ष्वाविथ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
तुव꣡म् माया꣡भिर् अ꣡प मायि꣡नो ऽधमः
स्वधा꣡भिर् ये꣡ अ꣡धि शु꣡प्ताव् अ꣡जुह्वत
तुव꣡म् पि꣡प्रोर् नृमणः प्रा꣡रुजः पु꣡रः
प्र꣡ र्जि꣡श्वानं दस्युह꣡त्येषु आविथ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
adhamaḥ ← √dhamⁱ- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
ápa ← ápa (invariable)
{}
māyā́bhiḥ ← māyā́- (nominal stem)
{case:INS, gender:F, number:PL}
māyínaḥ ← māyín- (nominal stem)
{case:ACC, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
ádhi ← ádhi (invariable)
{}
ájuhvata ← √hu- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
śúptau ← śúpti- (nominal stem)
{case:LOC, gender:F, number:SG}
svadhā́bhiḥ ← svadhā́- (nominal stem)
{case:INS, gender:F, number:PL}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
arujaḥ ← √ruj- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
nr̥maṇaḥ ← nr̥máṇas- (nominal stem)
{case:VOC, gender:M, number:SG}
píproḥ ← pípru- (nominal stem)
{case:GEN, gender:M, number:SG}
prá ← prá (invariable)
{}
púraḥ ← púr- (nominal stem)
{case:ACC, gender:F, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
āvitha ← √avⁱ- (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:ACT}
dasyuhátyeṣu ← dasyuhátya- (nominal stem)
{case:LOC, gender:N, number:PL}
prá ← prá (invariable)
{}
r̥jíśvānam ← r̥jíśvan- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
त्वम् । मा॒याभिः॑ । अप॑ । मा॒यिनः॑ । अ॒ध॒मः॒ । स्व॒धाभिः॑ । ये । अधि॑ । शुप्तौ॑ । अजु॑ह्वत ।
त्वम् । पिप्रोः॑ । नृ॒ऽम॒नः॒ । प्र । अ॒रु॒जः॒ । पुरः॑ । प्र । ऋ॒जिश्वा॑नम् । द॒स्यु॒ऽहत्ये॑षु । आ॒वि॒थ॒ ॥
Hellwig Grammar
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- māyābhir ← māyābhiḥ ← māyā
- [noun], instrumental, plural, feminine
- “magic trick; Māyā; deception; illusion; māyā [word]; disguise; trick.”
- apa
- [adverb]
- “away.”
- māyino ← māyinaḥ ← māyin
- [noun], accusative, plural, masculine
- “artful; charming; crafty; deceptive.”
- ‘dhamaḥ ← adhamaḥ ← dham
- [verb], singular, Imperfect
- “heat; blow; fan; blow; ignite; blow; inflate.”
- svadhābhir ← svadhābhiḥ ← svadhā
- [noun], instrumental, plural, feminine
- “free will; offering; libation; nature; svadhā [word]; comfort; power.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- adhi
- [adverb]
- “on; from; accordingly.”
- śuptāv ← śuptau ← śupti
- [noun], locative, singular, feminine
- “shoulder.”
- ajuhvata ← hu
- [verb], plural, Imperfect
- “sacrifice; offer; pour; worship.”
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- pipror ← piproḥ ← pipru
- [noun], genitive, singular, masculine
- “Pipru.”
- nṛmaṇaḥ ← nṛmaṇas
- [noun], vocative, singular, masculine
- prārujaḥ ← praruj ← √ruj
- [verb], singular, Imperfect
- puraḥ ← pur
- [noun], accusative, plural, feminine
- “fortress; pur [word]; town; purā [indecl.]; mahant.”
- pra
- [adverb]
- “towards; ahead.”
- ṛjiśvānaṃ ← ṛjiśvānam ← ṛjiśvan
- [noun], accusative, singular, masculine
- “Ṛjiśvan.”
- dasyuhatyeṣv ← dasyu
- [noun], masculine
- “savage; outcast; mugger.”
- dasyuhatyeṣv ← hatyeṣu ← hatya
- [noun], locative, plural, neuter
- “killing.”
- āvitha ← av
- [verb], singular, Perfect indicative
- “support; help; prefer; prefer; like.”
सायण-भाष्यम्
हे इन्द्र त्वं मायाभिः जयोपायज्ञानैः । मायेति ज्ञाननाम, ‘शची माया’ (नि. ३. ९. ९) इति तन्नामसु पाठात् । यद्वा । मायाभिः लोकप्रसिद्धैः कपटैः । मायिनः उक्तलक्षणमायोपेतान् वृत्रादीनसुरान् अप अधमः अपाजीगमः । ‘ धमतिर्गतिकर्मा ’ (निरु. ६. २) इति यास्कः । ये असुराः स्वधाभिः हविर्लक्षणैरन्नैः शुप्तौ अधि शोभमाने स्वकीये मुखे एव अजुह्वत अहौषुः नाग्नौ तानसुरानिति पूर्वेण संबन्धः। तथा च कौषीतकिभिराम्नायते - ‘ असुरा वा आत्मन्नजुहवुरुद्वातेऽग्नौ ते पराभवन्’ इति । वाजसनेयिभिरप्याम्नातं- देवाश्च ह वा असुराश्चास्पर्धन्त ततो हासुरा अभिमानेन कस्मै च न जुहुम इति स्वेष्वेवास्येषु जुह्वतश्चेरुस्ते पराबभूवुः’ इति । तथा हे नृमणः नृषु यजमानेषु रक्षितव्येषु अनुग्रहबुद्धियुक्त त्वं पिप्रोः पूरयितुरेतन्नाम्नोऽसुरस्य पुरः पुराणि निवासस्थानानि प्र अरुजः प्राभाङ्षीः े । एवं कृत्वा तेनासुरेणोपद्रुतम् ऋजिश्वानम् ऋजुगमनमेतत्संज्ञकं स्तोतारं दस्युहत्येषु दस्यूनामुपक्षपयितॄणां हननेन युक्तेषु संग्रामेषु । यद्वा । दस्यूनां हनने निमित्तभूतेषु प्र आविथ प्रकर्षेण ररक्षिथ ॥ मायिनः । मायाशब्दस्य व्रीह्यादिषु पाठात् ’ व्रीह्यादिभ्यश्च ’ इति मत्वर्थीय इनिः । शुप्तौ । ‘ शुभ दीप्तौ । कर्मणि क्तिन् । ‘ तितुत्र’ ’ इत्यादिना इट्प्रतिषेधः । ‘ झषस्तथोः’ इति धत्वाभावश्छान्दसः । ‘ खरि च’ ( पा. सू. ८. ४. ५५ ) इति चर्त्वम् । अजुह्वत । जुहोतेर्लङि व्यत्ययेन आत्मनेपदम् । ‘अदभ्यस्तात् ’ ( पा. सू. ७. १. ४ ) इति झस्य अदादेशः । हुश्नुवोः सार्वधातुके ’ इति यणादेशः । पिप्रोः। ‘पॄ पालनपूरणयोः । ‘ पॄभिदिव्यधि’ ’ (उ. सू. १. २३) इत्यादिना कुप्रत्ययः । ‘ उदोष्ठ्यपूर्वस्य ’ इत्यत्र ‘ बहुलं छन्दसि ’ इत्युक्तत्वात् उत्वाभावः । छान्दसं द्विर्वचनम् । अभ्यासस्य उरदत्वहलादिशेषाः । अर्तिपिपर्त्योश्च, बहुलं छन्दसि ’ इति अभ्यासस्य इत्वम् । यणादेशः । नृमणः । नृषु मनो यस्य । ‘ छन्दस्यृदवग्रहात्’ ( पा. सू. ८. ४. २६) इति णत्वम् । अरुजः। ‘ रुजो भङ्गे’। शस्य ङित्त्वात् गुणाभावः । ऋजिश्वानम् । ऋजु अश्नुते प्राप्नोतीति ऋजिश्वा । पृषोदरादिः । दस्युहत्येषु । ‘ हन हिंसागत्योः । ‘हनस्त च ’ ( पा. सू. ३. १. १०८ ) इति भावे क्यप्प्रत्ययः तकारश्चान्तादेशः । दस्यूनां हत्या येषु संग्रामेषु ।’ परादिश्छन्दसि बहुलम् ’ इत्युत्तरपदाद्युदात्तत्वम् । तत्पुरुषपक्षे तु कृदुत्तरपदप्रकृतिस्वरत्वम् । आविथ ।’ अव रक्षणे ‘॥ ॥ ९ ॥
Wilson
English translation:
“You, Indra, by the devices, have humbled the deceivers who presented oblations to their own mouths; propitious to men, you have destroyed the cities of Pipru, and have well defended Ṛjiśvan in robber-destroying (contest).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pipru is an asura; Ṛjiśvan is a worshipper whom they oppressed; dasyu-hatyeśu, in battles killing the dasyus
Jamison Brereton
With your wiles you blew away the wily ones, who, according to their own customs, poured (their offering) “on the shoulder.”
You broke through the strongholds of Pipru, o you of manly mind; you helped R̥jiśvan through in the smashing of Dasyus.
Jamison Brereton Notes
Note alliteration: … pipror … prā́rujaḥ púraḥ, prá …
Griffith
With wondrous might thou blewest enchanter fiends away, with powers celestial those who called on thee in jest.
Thou, hero-hearted, hast broken down Pipru’s forts, and helped Rjisvan when the Dasyus were struck dead.
Geldner
Du bliesest mit Zauberkünsten die Zauberkundigen hinweg, die nach eigenem Ermessen über die Schulter opferten. Du brachst des Pipru Burgen, du Mannherziger; du halfst dem Rijisvan in den Dasyuschlachten weiter.
Grassmann
Du bliesest weg die Zauberer mit Zaubermacht, die eignen Brauches auf der Schulter opferten; Des Pipru Burgen brachest heldenmüth’ger du, und halfest dem Ridschiçvan im Dämonenkampf.
Elizarenkova
Колдовскими силами ты сдул прочь колдунов
Которые по своему обычаю совершали возлияние (себе) на плечо.
Ты проломил крепости Пипру, о мужественный духом.
Ты сильно помогал Риджишвану в смертельных битвах с дасью.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर सभाध्यक्षादि के गुणों का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नृमणः) मनुष्यों में मन रखनेवाले सभाध्यक्ष ! (त्वम्) आप (पुरः) प्रथम (स्वधाभिः) अन्नादि पदार्थों से (पिप्रोः) न्याय को पूर्ण करने हारे न्यायाधीशों की आज्ञा और (ऋजिश्वानम्) ज्ञान आदि सरल गुणों से युक्त की (प्राविथ) रक्षा कर और जो (मायिनः) निन्दित बुद्धिवाले (मायाभिः) कपट छलादि से वा (शुप्तौ) सोने के उपरान्त पराये पदार्थों को (अजुह्वत) हरण करते हैं, उन डाकू आदि दुष्टों को (अपाधमः) दूर कीजिये और उन को (दस्युहत्येषु) डाकुओं के हननरूप संग्रामों में (प्रारुजः) छिन्न-भिन्न कर दीजिये ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सभाध्यक्ष अपने सत्यरूपी न्याय से उत्तम वा दुष्टकर्मों के करनेवाले मनुष्यों के लिये फलों को देकर दोनों की यथायोग्य रक्षा करता है, वही इस जगत् में सत्कार के योग्य होता है ॥ ५ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नृमणस्त्वं पुरः स्वधाभिः पिप्रोराज्ञामृजिश्वानं चाविथ ये मायिनो मायाभिः शुप्तावधि परपदार्थान्नजुह्वत तान् दस्यूनपाधमो दूरीकुरु दस्युहत्येषु प्रारुजः प्रभग्नान् कुरु ॥ ५ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सभाध्यक्षगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) सेनाध्यक्षः (मायाभिः) प्रज्ञानोपायैः। मायेति प्रज्ञानामसु पठितम्। (निघं०३.९) (अप) दूरीकरणे (मायिनः) निन्दिता माया प्रज्ञा विद्यते येषां तान्मायिनः (अधमः) धम कम्पय (स्वधाभिः) अन्नादिभिरुदकादिभिर्वा। स्वधेत्यन्ननामसु पठितम्। (निघं०२.७) उदकनामसु पठितम्। (निघं०१.१२) (ये) चोरदस्य्वादयः परस्वापहर्त्तारः (अधि) उपरिभावे (शुप्तौ) शयने कृते सति। अत्र वर्णव्यत्ययेन शः। (अजुह्वत) स्पर्द्धन्ते (त्वम्) उक्तार्थः (पिप्रोः) न्यायपूर्त्तेः कर्त्त्रोः (नृमनः) नृषु मनो ज्ञानं यस्य तत्सम्बुद्धौ (प्र) प्रकृष्टार्थे (अरुजः) रुज (पुरः) अग्रतः (प्र) प्रकृष्टार्थे (ऋजिश्वानम्) य ऋजीन् ज्ञानादिसरलान् गुणानश्नुते तं धार्मिकं मनुष्यम्। अत्र इक् कृष्यादिभ्यः। (अष्टा०वा०३.३.१०८) इत्यृजधातोरिक्। अशूङ् धातोर्ङ्वनिप्। अकारलोपश्च। (दस्युहत्येषु) दस्यूनां हत्या हननानि येषु सङ्ग्रामादिव्यवहारेषु (आविथ) रक्ष ॥ ५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यः सभाद्यध्यक्षः स्वसत्यन्यायेन श्रेष्ठदुष्टकर्मकारिभ्यो यथावत्फलानि दत्वा रक्षति, स एवाऽत्र मान्यभाग्भवेत् ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो सभाध्यक्ष आपल्या सत्यरूपी न्यायाने उत्तम व दुष्ट कर्म करणाऱ्या माणसांना फळ देतो व यथायोग्य रक्षण करतो. तोच या जगात सत्कार करण्यायोग्य असतो. ॥ ५ ॥
06 त्वं कुत्सम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
मूलम् ...{Loading}...
त्वं कुत्सं॑ शुष्ण॒हत्ये॑ष्वावि॒थार॑न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् ।
म॒हान्तं॑ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या॑य जज्ञिषे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
तुवं꣡ कु꣡त्सं शुष्णह꣡त्येषु आविथ
अ꣡रन्धयो अतिथिग्वा꣡य श꣡म्बरम्
महा꣡न्तं चिद् अर्बुदं꣡ नि꣡ क्रमीः पदा꣡
सना꣡द् एव꣡ दस्युह꣡त्याय जज्ञिषे
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
āvitha ← √avⁱ- (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:ACT}
kútsam ← kútsa- (nominal stem)
{case:ACC, gender:M, number:SG}
śuṣṇahátyeṣu ← śuṣṇahátya- (nominal stem)
{case:LOC, gender:N, number:PL}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
árandhayaḥ ← √randh- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
atithigvā́ya ← atithigvá- (nominal stem)
{case:DAT, gender:M, number:SG}
śámbaram ← śámbara- (nominal stem)
{case:ACC, gender:M, number:SG}
arbudám ← arbudá- (nominal stem)
{case:ACC, gender:M, number:SG}
cit ← cit (invariable)
{}
kramīḥ ← √kramⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
mahā́ntam ← mahā́nt- (nominal stem)
{case:ACC, gender:M, number:SG}
ní ← ní (invariable)
{}
padā́ ← pád- (nominal stem)
{case:INS, gender:M, number:SG}
dasyuhátyāya ← dasyuhátya- (nominal stem)
{case:DAT, gender:N, number:SG}
evá ← evá (invariable)
{}
jajñiṣe ← √janⁱ- (root)
{number:SG, person:2, mood:IND, tense:PRF, voice:MED}
sanā́t ← sanā́t (invariable)
{}
पद-पाठः
त्वम् । कुत्स॑म् । शु॒ष्ण॒ऽहत्ये॑षु । आ॒वि॒थ॒ । अर॑न्धयः । अ॒ति॒थि॒ऽग्वाय॑ । शम्ब॑रम् ।
म॒हान्त॑म् । चि॒त् । अ॒र्बु॒दम् । नि । क्र॒मीः॒ । प॒दा । स॒नात् । ए॒व । द॒स्यु॒ऽहत्या॑य । ज॒ज्ञि॒षे॒ ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- kutsaṃ ← kutsam ← kutsa
- [noun], accusative, singular, masculine
- “Kutsa; kutsa [word].”
- śuṣṇahatyeṣv ← śuṣṇa
- [noun], masculine
- “Śuṣṇa.”
- śuṣṇahatyeṣv ← hatyeṣu ← hatya
- [noun], locative, plural, neuter
- “killing.”
- āvithārandhayo ← āvitha ← av
- [verb], singular, Perfect indicative
- “support; help; prefer; prefer; like.”
- āvithārandhayo ← arandhayaḥ ← randhay ← √radh
- [verb], singular, Imperfect
- “subjugate; hand over.”
- ’tithigvāya ← atithigvāya ← atithigva
- [noun], dative, singular, masculine
- śambaram ← śambara
- [noun], accusative, singular, masculine
- “Śambara; Śambara.”
- mahāntaṃ ← mahāntam ← mahat
- [noun], accusative, singular, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- cid ← cit
- [adverb]
- “even; indeed.”
- arbudaṃ ← arbudam ← arbuda
- [noun], accusative, singular, masculine
- “Arbuda; Arbuda; Arbuda.”
- ni
- [adverb]
- “back; down.”
- kramīḥ ← kram
- [verb], singular, Aorist inj. (proh.)
- “kram; step; go; continue; proceed; traverse; heat.”
- padā ← pad
- [noun], instrumental, singular, masculine
- “foot; pad [word].”
- sanād ← sanāt
- [adverb]
- eva
- [adverb]
- “indeed; merely; thus; even; surely; same; eva [word]; successively; immediately; in truth.”
- dasyuhatyāya ← dasyu
- [noun], masculine
- “savage; outcast; mugger.”
- dasyuhatyāya ← hatyāya ← hatya
- [noun], dative, singular, neuter
- “killing.”
- jajñiṣe ← jan
- [verb], singular, Perfect indicative
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
सायण-भाष्यम्
हे इन्द्र त्वं कुत्सं कुत्ससंज्ञकमृषिं शुष्णहत्येषु । शुष्णः शोषयिता । एतन्नाम्नोऽसुरस्य हननयुक्तेषु संग्रामेषु आविथ ररक्षिथ । तथा अतिथिग्वाय अतिथिभिर्गन्तव्याय दिवोदासाय शम्बरम् एतन्नामानमसुरम् अरन्धयः हिंसां प्रापयः । तथा महान्तं चित् अतिप्रवृद्धमपि अर्बुदम् एतत्संज्ञकमसुरं पदा पादेन नि क्रमीः नितरामाक्रमिताभूः । यस्मादेवं तस्मात् सनादेव चिरकालादेवारभ्य दस्युहत्याय उपक्षपयितॄणां हननाय जज्ञिषे । सर्वदा त्वं दस्युहननशीलो भवसीत्यर्थः॥ अरन्धयः । ‘रध हिंसासंराद्ध्योः’। रधिजभोरचि’ ( पा. सू. ७. १. ६१) इति धातोः नुम् । अतिथिग्वाय । गमेः औणादिको ड्वप्रत्ययः । क्रमीः । ‘ क्रमु पादविक्षेपे’। हम्यन्तक्षण ’ ( पा. सू. ७. २. ५) इति वृद्धिप्रतिषेधः। ‘ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । पदा । सावेकाचः° ’ इति वा ‘ उडिदंपदादि° ’ इति वा विभक्तेरुदात्तत्वम् । जज्ञिषे । ‘जनी प्रादुर्भावे’। लिटि • गमहन इत्यादिना उपधालोपः ॥
Wilson
English translation:
“You have defended Kutsa in fatal fights with Śuśna; you have destroyed Śambara in defence of Atithigva; you have trodden with your foot upon the great Arbuda; frm remote times were you born for the destruction of oppressors.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śuśna, Śambara and Arbuda are asuras. Kutsa is a ṛṣi;
Atithigva = hospitable, Divodāsa
Jamison Brereton
You helped Kutsa in the smashing of Śuṣṇa, and you made Śambara subject to Atithigva.
With your foot you trampled down Arbuda, though he was great.
Indeed, from long ago you were born to smash Dasyus.
Jamison Brereton Notes
Jesse Lundquist cleverly suggests that the verse contains a word play on the PN of Indra’s defeated opponent Arbuda: by characterizing him as ‘great’ (mahā́nt-), the poet implicitly evokes the semantic opposite árbha-, arbhaká-, which resembles the PN phonologically and would help regularize the non-IndoAryan -b- in arbudá. So, “you trampled down Arbuda (the little one), though he was great.” As Jesse Lundquist points out, support for this interpretation comes from 13a ádadā árbhām mahaté …, kakṣī́vate vṛcayā́m … “You gave little Vṛcayā to great Kakṣīvant.
Griffith
Thou savedst Kutsa when Susna was smitten down; to Atithigva gavest Sambara for a prey.
E’en mighty Arbuda thou troddest under foot: thou from of old wast born to strike the Dasyus dead.
Geldner
Du standest dem Kutsa in den Susnakämpfen bei, du liefertest dem Atithigva den Sambara aus. Den Arbuda tratest du trotz seiner Größe mit dem Fuße nieder. Vor alters schon bist du für die Dasyuerschlagung geboren.
Grassmann
Du halfst dem Kutsa, als er mit Dämonen focht, und gabst in Atithigva’s Hand den Çambara, Mit Füssen tratest du den grossen Arbuda, Und Unholdtödtung bist von Anfang du bestimmt.
Elizarenkova
Ты поддерживал Кутсу в смертельных битвах с Шушной.
Ты отдал Шамбару во власть Атитхигвы.
Ты топтал ногой Арбуду, такого огромного.
От века ты рожден для убийства дасью.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में सभाध्यक्ष के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् शूरवीर मनुष्य ! जिससे (त्वम्) तू (पदा) पाद से आक्रान्त हुए शत्रुसमूह को मारनेवाले के (चित्) समान (शुष्णहत्येषु) शत्रुओं के बलों के हनने योग्य व्यवहारों में (महान्तम्) महागुणविशिष्ट (कुत्सम्) वज्रादि को धारण करके प्रजा की (आविथ) रक्षा करते और दुष्टों को (अरन्धयः) मारते हो (अतिथिग्वाय) अतिथियों के जाने-आने को शुद्ध मार्ग के लिये (अर्बुदम्) असंख्यात गुणविशिष्ट (शम्बरम्) बल को (नि क्रमीः) क्रम से बढ़ाते हो (सनात्) अच्छे प्रकार सेवन करने से (पदा) पदाक्रान्त शत्रुसेना का नाश करते हो (दस्युहत्याय) शत्रुओं के मारने रूप व्यवहार के लिये (एव) ही (जज्ञिषे) उत्पन्न हुए हो, इससे हम लोग आप का सत्कार करते हैं ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभाध्यक्षादिकों को योग्य है कि जैसे शत्रुओं को मार, श्रेष्ठों की रक्षा, मार्गों को शुद्ध और असंख्यात बल को धारण कर शत्रुओं के मारने के लिये अत्यन्त प्रभाव बढ़ावें ॥ ६ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वन् वीर ! यतस्त्वं पदा पदाक्रान्तं शत्रुसमूहं चिदिव शुष्णहत्येषु युद्धेषु महान्तं कुत्सं धृत्वा प्रजा आविथ शत्रूनरन्धयोऽतिथिग्वाय शुद्धमार्गायार्बुदं शम्बरं बलं निक्रमीः सनात्पदा दस्युहत्यायैव जज्ञिषे तस्मादस्माभिः सत्कर्त्तव्योऽसि ॥ ६ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरपि सभाध्यक्षगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) सभाध्यक्षः (कुत्सम्) वज्रादिशस्त्रसमूहम् (शुष्णहत्येषु) शुष्णानां बलानां हत्या हननं येषु संग्रामेषु। शुष्णमिति बलनामसु पठितम्। (निघं०२.९) (आविथ) रक्ष (अरन्धयः) हिन्धि (अतिथिग्वाय) अतिथीनां गमनाय। अत्रातिथ्युपपदाद् गम् धातोः बाहुलकाद् औणादिको ड्वः प्रत्ययः। (शम्बरम्) बलम्। शम्बरमिति बलनामसु पठितम्। (निघं०२.९) (महान्तम्) महागुणविशिष्टम् (चित्) इव (अर्बुदम्) असङ्ख्यातगुणविशिष्टम् (नि) नितराम् (क्रमीः) क्रमस्व (पदा) पादेन (सनात्) सम्भजनात् (एव) निश्चयार्थे (दस्युहत्याय) दस्यूनां हननं यस्मिन् व्यवहारे तस्मै (जज्ञिषे) जातोऽसि जातोऽस्ति वा ॥ ६ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सभाद्यध्यक्षादिभिर्यथा सूर्यस्तथा शत्रून् हत्वा श्रेष्ठान् पालयित्वा शुद्धान् मार्गान् कृत्वाऽसंख्यातं बलं धृत्वा शत्रूणां हननाय प्रभावो वर्द्धनीयः ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सभाध्यक्षांनी शत्रूंना मारण्यासाठी व श्रेष्ठांच्या रक्षणाचे मार्ग निष्कंटक करण्यासाठी असंख्य बल धारण करावे व शत्रूंचे हनन करण्यासाठी आपला प्रभाव वाढवावा. ॥ ६ ॥
07 त्वे विश्वा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
मूलम् ...{Loading}...
त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते ।
तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा॑नि॒ वृष्ण्या॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
तुवे꣡ वि꣡श्वा त꣡विषी सध्रि꣡अग् घिता꣡
त꣡व रा꣡धः सोमपीथा꣡य हर्षते
त꣡व व꣡ज्रश् चिकिते बाहुवो꣡र् हितो꣡
वृश्चा꣡ श꣡त्रोर् अ꣡व वि꣡श्वानि वृ꣡ष्णिया
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
hitā́ ← √dhā- 1 (root)
{case:NOM, gender:F, number:SG, non-finite:PPP}
sadhryàk ← sadhryàñc- (nominal stem)
{case:ACC, gender:N, number:SG}
táviṣī ← táviṣī- (nominal stem)
{case:NOM, gender:F, number:SG}
tvé ← tvám (pronoun)
{case:LOC, number:SG}
víśvā ← víśva- (nominal stem)
{case:NOM, gender:F, number:SG}
harṣate ← √hr̥ṣ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
rā́dhaḥ ← rā́dhas- (nominal stem)
{case:NOM, gender:N, number:SG}
somapīthā́ya ← somapīthá- (nominal stem)
{case:DAT, gender:M, number:SG}
táva ← tvám (pronoun)
{case:GEN, number:SG}
bāhvóḥ ← bāhú- (nominal stem)
{case:LOC, gender:M, number:DU}
cikite ← √cit- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
hitáḥ ← √dhā- 1 (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
táva ← tvám (pronoun)
{case:GEN, number:SG}
vájraḥ ← vájra- (nominal stem)
{case:NOM, gender:M, number:SG}
áva ← áva (invariable)
{}
śátroḥ ← śátru- (nominal stem)
{case:GEN, gender:M, number:SG}
víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
vr̥ścá ← √vr̥śc- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
vŕ̥ṣṇyā ← vŕ̥ṣṇya- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
त्वे इति॑ । विश्वा॑ । तवि॑षी । स॒ध्र्य॑क् । हि॒ता । तव॑ । राधः॑ । सो॒म॒ऽपी॒थाय॑ । ह॒र्ष॒ते॒ ।
तव॑ । वज्रः॑ । चि॒कि॒ते॒ । बा॒ह्वोः । हि॒तः । वृ॒श्च । शत्रोः॑ । अव॑ । विश्वा॑नि । वृष्ण्या॑ ॥
Hellwig Grammar
- tve ← tvad
- [noun], locative, singular
- “you.”
- viśvā ← viśva
- [noun], nominative, singular, feminine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- taviṣī
- [noun], nominative, singular, feminine
- “strength; power.”
- sadhryagghitā ← sadhryak ← sadhryañc
- [noun], accusative, singular, neuter
- sadhryagghitā ← hitā ← dhā
- [verb noun], nominative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- tava ← tvad
- [noun], genitive, singular
- “you.”
- rādhaḥ ← rādhas
- [noun], nominative, singular, neuter
- “gift; munificence; liberality; bounty.”
- somapīthāya ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapīthāya ← pīthāya ← pītha
- [noun], dative, singular, masculine
- “drink; drinking.”
- harṣate ← hṛṣ
- [verb], singular, Present indikative
- “rejoice; bristle; thrill.”
- tava ← tvad
- [noun], genitive, singular
- “you.”
- vajraś ← vajraḥ ← vajra
- [noun], nominative, singular, masculine
- “vajra; Vajra; vajra; vajra; lightning; abhra; vajramūṣā; diamond; vajra [word]; vajrakapāṭa; vajra; vaikrānta.”
- cikite ← cit
- [verb], singular, Perfect indicative
- “notice; observe; attend to; intend.”
- bāhvor ← bāhvoḥ ← bāhu
- [noun], locative, dual, masculine
- “arm; bāhu [word]; elbow; forefoot.”
- hito ← hitaḥ ← dhā
- [verb noun], nominative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- vṛścā ← vṛśca ← vraśc
- [verb], singular, Present imperative
- “cleave; fell; cut off; hew.”
- śatror ← śatroḥ ← śatru
- [noun], genitive, singular, masculine
- “enemy; foe; enemy; Asura.”
- ava
- [adverb]
- “down.”
- viśvāni ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- vṛṣṇyā ← vṛṣṇya
- [noun], accusative, plural, neuter
- “manfulness; virility.”
सायण-भाष्यम्
हे इन्द्र त्वे त्वयि विश्वा तविषी सर्वं बलं सध्र्यक् सध्रीचीनं अपराङ्मुखं यथा भवति तथा हिता निहितम् । तथा तव राधः मनः सोमपीथाय सोमपानाय हर्षते हृष्यति । किंच तव बाह्रोः हस्तयोः हितः अवस्थितः वज्रः चिकिते अस्माभिर्ज्ञायते । अतः शत्रोः शातयितुर्वैरिणः विश्वानि सर्वाणि वृष्ण्या वृष्ण्यानि वीर्याणि अव वृश्च छेदनं कुरु ॥ सहाञ्चतीति सध्र्यक् । अञ्चतेः ‘ ऋत्विक् ’ इत्यादिना क्विन् ।’ अनिदिताम्’ इति नलोपः । समासे ‘सहस्य सध्रिः’ इति सहशब्दस्य सध्र्यादेशः । ‘ चोः कुः’ इति कुत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ’ अद्रिसध्र्योरन्तोदात्तत्वनिपातनं कृत्स्वरनिवृत्त्यर्थम् ’ ( पा. सू. ६. ३. ९५. १ ) इति वचनात् सध्र्यादेशः अन्तोदात्तः । तस्य यणादेशे ‘ उदात्तस्वरितयोर्यणः’ इति परस्यानुदात्तस्य स्वरितत्वम् । राधः । राप्नोति समृद्धो भवत्यनेन । राधोऽत्र मन उच्यते । असुनो नित्त्वादाद्युदात्तत्वम् । सोमपीथाय । ‘पा पाने’। ‘ पातॄतुदिवचि° ’ इत्यादिना थक्प्रत्ययः । ‘ घुमास्था" ’ इति ईत्वम् । हर्षते । हृष तुष्टौ । श्यनि प्राप्ते व्यत्ययेन शप् आत्मनेपदं च । चिकिते । कित ज्ञाने’। ‘छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने कर्मणि लिट् । बाह्वोः । ‘ उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । वृश्च । ‘ ओव्रश्चू छेदने । तौदादिकः । ग्रहिज्यादिना संप्रसारणम् । विकरणस्वरः । संहितायां ‘द्व्यचोऽतस्तिङः’ इति दीर्घत्वम् । वृष्ण्या । वृष सेचने ‘। औणादिको नक्प्रत्ययः । तत्र भवानि वृष्ण्यानि। ‘ भवे छन्दसि’ इति यत्। ‘ यतोऽनावः’ इत्याद्युदात्तत्वम् ।’ शेश्छन्दसि ’ इति शेर्लोपः ॥
Wilson
English translation:
“In you, Indra, is all vigour fully concentrated; you will delight to drink the Soma; it is known by us that the thunderbolt is deposited in your hands; cut off all prowess from the foe.”
Jamison Brereton
In you every power has been placed toward the same end. Your
generosity excites itself to drink the soma. Your mace has become visible, placed in your arms: hew down the
bullish strengths of your rival.
Jamison Brereton Notes
The phrasing of pāda b is conceptually backwards, strikingly so. Ordinarily Indra drinks the soma and is moved to be generous, whereas here his (latent) generosity rouses itself in anticipation of the soma.
víśvāni carelessly omitted in published translation: “all the bullish strengths.” More alliteration: vṛścā́śátror áva víśvāni vṛ́ṣnyā, with sequences of v with either i or ṛ, followed by ś or ṣ (with a few more v’s and a ś thrown in).
Griffith
All power and might is closely gathered up in thee; thy bounteous spirit joys in drinking Soma juice.
Known is the thunderbolt that lies within thine arms: rend off therewith all manly prowess of our foe.
Geldner
In dich ist alle Stärke insgesamt gelegt; deine Freigebigkeit freut sich auf den Somatrunk. Deine Keule tut sich hervor, wenn sie dir in die Arme gelegt wird. Beschneide alle Kräfte des Feindes!
Grassmann
In dich sind alle Kräfte insgesammt gelegt; dein holder Sinn erfreut sich an dem Somatrunk, Es zeigt der Blitz sich, der in deinen Armen ruht, des Feindes Kräfte haue alle du herab.
Elizarenkova
Вся сила сосредоточена в тебе для одной цели.
Твоя щедрость радуется питью сомы.
Твоя ваджра проявляет себя, (будучи) вложена (тебе) в руки.
Обруби все мужские силы врага!
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभा आदि का अध्यक्ष कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् मनुष्य ! (त्वे) आप में जो (विश्वा) सब (तविषी) बल (हिता) स्थापित किया हुआ (सध्र्यक्) साथ सेवन करनेवाला (राधः) धन (सोमपीथाय) सुख करनेवाले पदार्थों के भोग के लिये (हर्षते) हर्षयुक्त करता है, जो (तव) आपके (बाह्वोः) भुजाओं में (हितः) धारण किया (वज्रः) शस्त्रसमूह है, जिससे आप (चिकिते) सुखों को जानते हो, उससे हम लोगों के (विश्वानि) सब (वृष्ण्या) वीरों के लिये हित करनेवाले बल की (अव) रक्षा और (शत्रोः) शत्रु के बल का नाश कीजिये ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो श्रेष्ठों में बल उत्पन्न हो तो उससे सब मनुष्यों को सुख होवे, जो दुष्टों में बल होवे तो उससे सब मनुष्यों को दुःख होवे, इससे श्रेष्ठों के सुख की वृद्धि और दुष्टों के बल की हानि निरन्तर करनी चाहिये ॥ ७ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वँस्त्वे त्वयि या विश्वा तविषी हिता सध्र्यग्राधः सोमपीथाय हर्षत यस्तव बाह्वोर्हितो वज्रो येन भवान् चिकिते सुखानि ज्ञापयति तेनाऽस्माकं विश्वानि वृष्ण्या अव शत्रोर्बलं वृश्च ॥ ७ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सभाद्यध्यक्षः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वे) त्वयि (विश्वा) अखिला (तविषी) बलयुक्ता सेना (सध्र्यक्) सह सेवमानम् (हिता) हितकारिणी (तव) (राधः) धनम् (सोमपीथाय) सुखकारकपदार्थभोगाय (हर्षते) हर्षति। अत्र व्यत्ययेन आत्मनेपदम्। (तव) (वज्रः) शस्त्रसमूहः (चिकिते) चिकित्सति (बाह्वोः) भुजयोः (हितः) धृतः (वृश्च) छिन्धि (शत्रोः) (अव) रक्ष (विश्वानि) सर्वाणि (वृष्ण्या) वृषभ्यो वीरेभ्यो हितानि बलानि ॥ ७ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि च श्रेष्ठेषु बलं जायते तर्हि सर्वेषां सुखं वर्द्धेत, यदि दुष्टेषु बलमुत्पद्येत तर्हि सर्वेषां दुःखं वर्द्धेत, तस्माच्छ्रेष्ठानां सुखबलवृद्धिर्दुष्टानां बलहानिर्नित्यं कार्येति ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जेव्हा श्रेष्ठात बल उत्पन्न होते तेव्हा सर्व माणसांना सुख मिळते. दुष्टांमध्ये बल उत्पन्न झाल्यास सर्व माणसांना दुःख मिळते. त्यामुळे श्रेष्ठांच्या सुखाची वृद्धी व दुष्टांची निरंतर हानी केली पाहिजे. ॥ ७ ॥
08 वि जानीह्यार्यान्ये - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
मूलम् ...{Loading}...
वि जा॑नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् ।
शाकी॑ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते॑ सध॒मादे॑षु चाकन ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
वि꣡ जानीहि आ꣡रियान् ये꣡ च द꣡स्यवो
बर्हि꣡ष्मते रन्धया शा꣡सद् अव्रता꣡न्
शा꣡की भव य꣡जमानस्य चोदिता꣡
वि꣡श्वे꣡त् ता꣡ ते सधमा꣡देषु चाकन
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ryān ← ā́rya- (nominal stem)
{case:ACC, gender:M, number:PL}
ca ← ca (invariable)
{}
dásyavaḥ ← dásyu- (nominal stem)
{case:NOM, gender:M, number:PL}
jānīhi ← √jñā- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
avratā́n ← avratá- (nominal stem)
{case:ACC, gender:M, number:PL}
barhíṣmate ← barhíṣmant- (nominal stem)
{case:DAT, gender:M, number:SG}
randhaya ← √randh- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
śā́sat ← √śās- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
bhava ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
coditā́ ← coditár- (nominal stem)
{case:NOM, gender:M, number:SG}
śā́kī ← śā́kin- (nominal stem)
{case:NOM, gender:M, number:SG}
yájamānasya ← √yaj- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:MED}
cākana ← √kanⁱ- (root)
{number:SG, person:1, mood:IND, tense:PRF, voice:ACT}
ít ← ít (invariable)
{}
sadhamā́deṣu ← sadhamā́da- (nominal stem)
{case:LOC, gender:M, number:PL}
tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
वि । जा॒नी॒हि॒ । आर्या॑न् । ये । च॒ । दस्य॑वः । ब॒र्हिष्म॑ते । र॒न्ध॒य॒ । शास॑त् । अ॒व्र॒तान् ।
शाकी॑ । भ॒व॒ । यज॑मानस्य । चो॒दि॒ता । विश्वा॑ । इत् । ता । ते॒ । स॒ध॒ऽमादे॑षु । चा॒क॒न॒ ॥
Hellwig Grammar
- vi
- [adverb]
- “apart; away; away.”
- jānīhy ← jānīhi ← jñā
- [verb], singular, Present imperative
- “know; diagnose; perceive; know; come to know; notice; determine; think of; find; learn; perceive; identify; recognize; understand; know; learn; ascertain; detect; deem.”
- āryān ← ārya
- [noun], accusative, plural, masculine
- “Ārya; Ārya.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- ca
- [adverb]
- “and; besides; then; now; even.”
- dasyavo ← dasyavaḥ ← dasyu
- [noun], nominative, plural, masculine
- “savage; outcast; mugger.”
- barhiṣmate ← barhiṣmant
- [noun], dative, singular, masculine
- randhayā ← randhay ← √radh
- [verb], singular, Present imperative
- “subjugate; hand over.”
- śāsad ← śāsat ← śās
- [verb noun], nominative, singular
- “teach; govern; command; order; control; tell; recommend; chastize; instruct.”
- avratān ← avrata
- [noun], accusative, plural, masculine
- “disobedient; evil.”
- śākī ← śākin
- [noun], nominative, singular, masculine
- “strong.”
- bhava ← bhū
- [verb], singular, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- yajamānasya ← yajamāna
- [noun], genitive, singular, masculine
- “Yajamāna.”
- coditā ← coditṛ
- [noun], nominative, singular, masculine
- viśvet ← viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvet ← id
- [adverb]
- “indeed; assuredly; entirely.”
- tā ← tad
- [noun], accusative, plural, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- sadhamādeṣu ← sadhamāda
- [noun], locative, plural, masculine
- “banquet; party; drink.”
- cākana ← kan
- [verb], singular, Perfect indicative
- “like; delight; desire.”
सायण-भाष्यम्
हे इन्द्र त्वं आर्यान् विदुषः अनुष्ठातॄन् वि जानीहि विशेषेण बुध्यस्व । ये च दस्यवः तेषामनुष्ठातॄणामुपक्षपयितारः शत्रवः तानपि वि जानीहीति शेषः । ज्ञात्वा च बर्हिष्मते बर्हिषा यज्ञेन युक्ताय यजमानाय अव्रतान् । व्रतमिति कर्मनाम । कर्मविरोधिनस्तान् दस्यून् रन्धय हिंसां प्रापय । यद्वा यजमानस्य वशं गमय ।’ रध्यतिर्वंशगमने ’ ( निरु. ६. ३२ ) इति यास्कः । किं कुर्वन् । शासत् दुष्टानामनुशासनं निग्रहं कुर्वन् । अतः शाकी शक्तियुक्तस्त्वं यजमानस्य चोदिता प्रेरको भव । यज्ञविघातकानसुरांस्तिरस्कृत्य यज्ञान् यजमानैः सम्यगनुष्ठापय इति भावः । अहमपि स्तोता ते तव ता तानि पूर्वोक्तानि कर्माणि विश्वेत् सर्वाण्येव सधमादेषु सहमदनयुक्तेषु यज्ञेषु स्तोतुं चाकन कामये ॥ जानीहि । ‘ज्ञा अवबोधने ‘। क्रैयादिकः । ‘ ज्ञाजनोर्जा ’ इति जादेशः । अत्र ’ प्ली गतौ वृत्’ इति वृत्करणं ल्वादिपरिसमाप्त्यर्थमेव न प्वादिपरिसमाप्त्यर्थमिति येषां दर्शनं तेषां ‘ प्वादीनां ह्रस्वः’ इति ह्रस्वत्वेन भवितव्यम् । मैवम् । ‘ ज्ञाजनोर्जा ’ इति दीर्घोच्चारणसामर्थ्यात् । जनी प्रादुर्भावे ’ इत्यस्य तु दीर्घोच्चारणमन्तरेणापि ‘ अतो दीर्घो यञि ’ ( पा. सू. ७, ३. १०१ ) इत्यनेनैव दीर्घः सिध्यति । तस्माद्दीर्घोच्चारणवैयर्थ्यप्रसंगादत्र ह्रस्वो न भवतीति सिद्धम् । बर्हिष्मते । तसौ मत्वर्थे ’ इति भत्वात् रुत्वजश्त्वयोरभावः । रन्धय । ‘रध हिंसासंराद्धयोः ’ । शासत् । ‘ शासु अनुशिष्टौ ’ । शतरि अदादित्वात् शपो लुक् । ‘ जक्षित्यादयः षट् ’ ( पा. सू. ६. १. ६ ) इत्यभ्यस्तसंज्ञायां: नाभ्यस्ताच्छतुः ’ इति नुम्प्रतिषेधः । ‘ अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । शाकी । ‘ शक्लृ शक्तौ ’ । भावे घञ् । ततो मत्वर्थीय इनिः । व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वृषादिर्र्पष्टव्यः । विश्वा ता । उभयत्र ‘ शेश्छन्दसि ’ इति शेर्लोपः । सधमादेषु । सह माद्यन्त्येष्विति सधमादा यज्ञाः । अधिकरणे घञ्प्रत्ययः । ननु “ मदोऽनुपसर्गे ’ इति अप्प्रत्ययेन भवितव्यम् । मैवम् । व्यधजपोरनुपसर्गे ’ ( पा. सू. ३. ३. ६१ ) इत्यत्रैव मद इति वक्तव्ये यत् “ मदोऽनुपसर्गे’ इति पृथगुपादानं तत् घञपि पक्षे यथा स्यादिति न्यासकारेण प्रत्यपादीत्यस्माभिर्धातुवृत्तावुक्तम् । सध मादस्थयोश्छन्दसि इति सहशब्दस्य सधादेशः । चाकन । ‘ कन दीप्तिकान्तिगतिषु । अत्र कान्त्यर्थः । ‘ छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने लिट् । ’ णलुत्तमो वा ’ ( पा. सू. ७. १. ९१ ) इति णित्त्वस्य विकल्पनात् वृद्ध्यभावः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ॥
Wilson
English translation:
“Discriminate between the Āryas and they who are Dasyus; restraining those who perform no religious rites, compel them to submit to the performer of sacrifices; be you, who are powerful, the encourager of the sacrificer; I am desirous of celebrating all your deeds in ceremonies that give you satisfaction.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Āryas are those who practise religious rites; Dasyus do not observe religious ceremonies and inimical to those who do
Jamison Brereton
Distinguish between the Āryas and those who are Dasyus. Chastising those who follow no commandment, make them subject to the man who provides ritual grass.
Become the potent inciter of the sacrificer. I take pleasure in all these (deeds) of yours at our joint revelries.
Griffith
Discern thou well Aryas and Dasyus; punishing the lawless give them up to him whose grass is strewn.
Be thou the sacrificer’s strong encourager all these thy deeds are my delight at festivals.
Geldner
Unterscheide zwischen den Ariern und den Dasyu´s; die Unbotmäßigen züchtigend mache sie dem Opferer untertan! Mach dich stark, sei Ermutiger des Opfernden! An all diesem Tun von dir habe ich bei den Somagelagen meine Freude.
Grassmann
Barbaren unterscheide wohl und Arier, dem Frommen liefre strafend aus, die gottlos sind, Als starker Fördrer zeige dich des opfernden; dies alles möcht’ bei deinen Mahlen ich empfahn.
Elizarenkova
Различай, кто арии и кто дасью!
Наказуя тех, у кого нет обетов, отдай (их) во власть разостлавшему жертвенную солому!
Будь могуч, (будь) вдохновителем того, кто заказал жертву!
Всем этим твоим (подвигам) я радуюсь на совместных праздниках сомы.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभाध्यक्ष क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य ! तू (बर्हिष्मते) उत्तम सुखादि गुणों के उत्पन्न करनेवाले व्यवहार की सिद्धि के लिये (आर्य्यान्) सर्वोपकारक धार्मिक विद्वान् मनुष्यों को (विजानीहि) जान और (ये) जो (दस्यवः) परपीड़ा करनेवाले अधर्मी दुष्ट मनुष्य हैं, उनको जान कर (बर्हिष्मते) धर्म की सिद्धि के लिये (रन्धय) मार और उन (अव्रतान्) सत्यभाषणादि धर्मरहित मनुष्यों को (शासत्) शिक्षा करते हुए (यजमानस्य) यज्ञ के कर्ता का (चोदिता) प्रेरणाकर्त्ता और (शाकी) उत्तम शक्तियुक्त सामर्थ्य को (भव) सिद्ध कर, जिससे (ते) तेरे उपदेश वा सङ्ग से (सधमादेषु) सुखों के साथ वर्त्तमान स्थानों में (ता) उन (विश्वा) सब कर्मों को सिद्ध करने की (इत्) ही मैं (चाकन) इच्छा करता हूँ ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को दस्यु अर्थात् दुष्ट स्वभाव को छोड़ कर आर्य्य अर्थात् श्रेष्ठ स्वभावों के आश्रय से वर्त्तना चाहिये। वे ही आर्य हैं कि जो उत्तम विद्यादि के प्रचार से सबके उत्तम भोग की सिद्धि और अधर्मी दुष्टों के निवारण के लिये निरन्तर यत्न करते हैं। निश्चय करके कोई भी मनुष्य आर्य्यों के संग, उनसे अध्ययन वा उपदेशों के विना यथावत् विद्वान्, धर्मात्मा, आर्यस्वभाव युक्त होने को समर्थ नहीं हो सकता। इससे निश्चय करके आर्य के गुण और कर्मों को सेवन कर निरन्तर सुखी रहना चाहिये ॥ ८ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्य ! त्वं बर्हिष्मत आर्य्यान् विजानीहि ये दस्यवः सन्ति ताँश्च विदित्वा रन्धयाऽव्रतान् शासत् यजमानस्य चोदिता सन् शाकी भव यतस्ते तवोपदेशेन सङ्गेन वा सधमादेषु ता तानि विश्वा विश्वान्येतानि सर्वाणि कर्माणीदेवाहं चाकन ॥ ८ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वि) विशेषार्थे (जानीहि) विद्धि (आर्य्यान्) धार्मिकानाप्तान् विदुषः सर्वोपकारकान् मनुष्यान् (ये) वक्ष्यमाणाः (च) समुच्चये (दस्यवः) परपीडका मूर्खा धर्मरहिता दुष्टा मनुष्याः (बर्हिष्मते) बर्हिषः प्रशस्ता ज्ञानादयो गुणा विद्यन्ते यस्मिन् व्यवहारे तन्निष्पत्तये (रन्धय) हिंसय (शासत्) शासनं कुर्वन्। (अव्रतान्) सत्यभाषणादिरहितान् (शाकी) प्रशस्तः शाकः शक्तिर्विद्यते यस्य सः (भव) निर्वर्त्तस्व (यजमानस्य) यज्ञनिष्पादकस्य (चोदिता) प्रेरकः (विश्वा) सर्वाणि (इत्) एव (ता) तानि (ते) तव (सधमादेषु) सुखेन सह वर्त्तमानेषु स्थानेषु (चाकन) कामये। अत्र कनधातोर्वर्त्तमाने लिट् तुजादीनां दीर्घोऽभ्यासस्य (अष्टा०६.१.७) इत्यभ्यासदीर्घत्वं च ॥ ८ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्दस्युस्वभावं विहायाऽऽर्य्यस्वभावयोगेन नित्यं भवितव्यम्। त आर्य्या भवितुमर्हन्ति ये सद्विद्यादिप्रचारेण सर्वेषामुत्तमभोगसिद्धयेऽधर्मदुष्टनिवारणाय च सततं प्रयतन्ते न खलु कश्चिदार्यसङ्गाध्ययनोपदेशैर्विना यथावद्विद्वान् धर्मात्माऽऽर्य्यस्वभावो भवितुं शक्नोति, तस्मात् किल सर्वैरुत्तमानि गुणकर्माणि सेवित्वा दस्युकर्म्माणि हित्वा सुखयितव्यम् ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी दस्यू अर्थात दुष्ट स्वभाव सोडून आर्य अर्थात श्रेष्ठ स्वभावयुक्त बनून वागावे. आर्यच (श्रेष्ठ लोक) उत्तम विद्या इत्यादींच्या प्रचाराने सर्वांच्या उत्तम भोगाची सिद्धी व अधर्मी दुष्टांचे निवारण करण्यासाठी निरंतर प्रयत्न करतात. कोणताही माणूस आर्यांच्या संगतीने अध्ययन किंवा उपदेशाशिवाय यथायोग्य विद्वान धर्मात्मा आर्य स्वभावयुक्त होण्यास समर्थ बनू शकत नाही. यामुळे आर्याचे गुण व कर्म यांचे सेवन करून निरंतर सुखी झाले पाहिजे. ॥ ८ ॥
09 अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥
मूलम् ...{Loading}...
अनु॑व्रताय र॒न्धय॒न्नप॑व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना॑भुवः ।
वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा॑नो व॒म्रो वि ज॑घान सं॒दिहः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
अ꣡नुव्रताय रन्ध꣡यन्न् अ꣡पव्रतान्
आभू꣡भिर् इ꣡न्द्रः श्नथ꣡यन्न् अ꣡नाभुवः
वृद्ध꣡स्य चिद् व꣡र्धतो द्या꣡म् इ꣡नक्षत
स्त꣡वानो वम्रो꣡ वि꣡ जघान संदि꣡हः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ánuvratāya ← ánuvrata- (nominal stem)
{case:DAT, gender:M, number:SG}
ápavratān ← ápavrata- (nominal stem)
{case:ACC, gender:M, number:PL}
randháyan ← √randh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
ābhū́bhiḥ ← ābhū́- (nominal stem)
{case:INS, gender:M, number:PL}
ánābhuvaḥ ← ánābhū- (nominal stem)
{case:ACC, gender:M, number:PL}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
śnatháyan ← √śnathⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
cit ← cit (invariable)
{}
dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:SG}
ínakṣataḥ ← √naś- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT, mood:DES}
várdhataḥ ← √vr̥dh- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}
vr̥ddhásya ← √vr̥dh- (root)
{case:GEN, gender:M, number:SG, non-finite:PPP}
jaghāna ← √han- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
saṁdíhaḥ ← saṁdíh- (nominal stem)
{case:ACC, gender:F, number:PL}
stávānaḥ ← √stu- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
vamráḥ ← vamrá- (nominal stem)
{case:NOM, gender:M, number:SG}
ví ← ví (invariable)
{}
पद-पाठः
अनु॑ऽव्रताय । र॒न्धय॑न् । अप॑ऽव्रतान् । आ॒ऽभूभिः॑ । इन्द्रः॑ । श्न॒थय॑न् । अना॑भुवः ।
वृ॒द्धस्य॑ । चि॒त् । वर्ध॑तः । द्याम् । इन॑क्षतः । स्तवा॑नः । व॒म्रः । वि । ज॒घा॒न॒ । स॒म्ऽदिहः॑ ॥
Hellwig Grammar
- anuvratāya ← anuvrata
- [noun], dative, singular, masculine
- “attached; devoted(p); faithful.”
- randhayann ← randhayan ← randhay ← √radh
- [verb noun], nominative, singular
- “subjugate; hand over.”
- apavratān ← apavrata
- [noun], accusative, plural, masculine
- “lawless; faithless.”
- ābhūbhir ← ābhūbhiḥ ← ābhū
- [noun], instrumental, plural, masculine
- “assistant.”
- indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śnathayann ← śnathayan ← śnathay ← √śnath
- [verb noun], nominative, singular
- “kill.”
- anābhuvaḥ ← an
- [adverb]
- “not.”
- anābhuvaḥ ← ābhuvaḥ ← ābhū
- [noun], accusative, plural, masculine
- “assistant.”
- vṛddhasya ← vṛdh
- [verb noun], genitive, singular
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- cid ← cit
- [adverb]
- “even; indeed.”
- vardhato ← vardhataḥ ← vṛdh
- [verb noun], genitive, singular
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- dyām ← div
- [noun], accusative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- inakṣata ← inakṣ ← √naś
- [verb], singular, Present injunctive
- “wish.”
- stavāno ← stavānaḥ ← stu
- [verb noun], nominative, singular
- “laud; praise; declare; stu.”
- vamro ← vamraḥ ← vamra
- [noun], nominative, singular, masculine
- “ant.”
- vi
- [adverb]
- “apart; away; away.”
- jaghāna ← han
- [verb], singular, Perfect indicative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- saṃdihaḥ ← saṃdih
- [noun], accusative, plural, feminine
- “rampart.”
सायण-भाष्यम्
यः इन्द्रः अनुव्रताय अनुकूलकर्मणे यजमानाय अपव्रतान् अपगतकर्मणः अयजमानान् रन्धयन् हिंसयन् वशीकुर्वन् वा तथा आभूभिः । आभिमुख्येन भवन्तीति आभुवः स्तोतारः । तैः अनाभुवः तद्विपरीतान् श्नथयन् हिंसयन् वर्तते । वृद्धस्य चित् वर्धतः पूर्वं वृद्धस्यापि पुनर्वर्धमानस्य द्यामिनक्षतः स्वर्गं व्याप्नुवतः तस्येन्द्रस्य स्तवानः स्तुतिं कुर्वाणः वम्रः स्तुत्युद्गिरणशील एतत्संज्ञक ऋषिः संदिहः सम्यगुपचिता वल्मीकवपाः वि जघान । इन्द्रेण परिहृतान्तरायः सन् पृथिव्याः सारभूतं वल्मीकवपालक्षणं यज्ञसंभारमाहार्षीदित्यर्थः । तथा च शाखान्तरे समाम्नातं– ‘ यद्वल्मीकवपासंभारो भवति ऊर्जमेव रसं पृथिव्या अवरुन्धे’ (तै. ब्रा. १. १. ३. ४ ) इति ॥ अनुव्रताय । अनुकूलं व्रतं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । श्नथयन् । ’ श्नथ हिंसायाम् । णिचि घटादित्वात् मित्त्वे ‘ मितां ह्रस्वः’ इति ह्रस्वत्वम् । वर्धतः । व्यत्ययेन परस्मैपदम् । इनक्षतः । ‘ नक्ष गतौ । इकारोपजनश्छान्दसः । यद्वा । इनक्षतिर्गत्यर्थः प्रकृत्यन्तरमन्वेष्टव्यम् । स्तवानः । ‘ सम्यानच् स्तुवः ’ ( उ. सू. २. २४६ ) इति स्तौतेर्बहुलवचनात् निरुपपदादपि आनच्प्रत्ययः । व्यत्ययेनाद्युदात्तत्वम् । जघान । ‘ अभ्यासाच्च’ इति अभ्यासादुत्तरस्य हन्तेर्हकारस्य कुत्वम् । संदिहः । ‘ दिह उपचये ‘।’ कृत्यल्युटो बहुलम्’ इति बहुलवचनात् कर्मणि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Indra abides, humbling the neglecters of holy acts in favour of those who observe them; and punishing those who turn away from his worship in favour of those who are present (with their praise); Vamra, while praising him, whether old or adolescent, and spreading through heaven, carried off the accusative ulated (materials of the sacrifice).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vamro vijaghāna samdihaḥ = vamra destryed the collections. Vamra, a ṛṣi, when Indra was absent, carried away the accusative ulated heap of offerings, the marrow or essence of the earth, yad valmika-vap_sambhāro bhavati ūrjjam eva pṛthivyāḥ
Jamison Brereton
Indra—making those who reject his commandments subject to those who follow his commandments, piercing those who don’t stand by
him with (the aid of) those who do—
being praised, as an ant he smashed apart the mud walls of the one trying to reach heaven, who, though already full grown, kept
growing.
Jamison Brereton Notes
The avratá- ‘having no commandment’ of 8b is transformed into the even less savory ápavrata- ‘against/rejecting commandments’ and contrasted with their opposite number, the ánuvrata- ‘following commandments’.
The image of Indra’s transformation into an ant (vamrá-) presumably concerns his ability to pass unnoticed in the enemy camp and then bring the fortifications down from within. However, “smashing apart” (ví √han) doesn’t seem a likely action for an ant, or even a huge nest of ants, so the combined image is somewhat unsettled.
The identity of the enemy in this hemistich is not clear. The other occurrence of the phrase dyā́m ínakṣant- (X.45.7) refers to Agni, but that identification seems unlikely here. It should also be noted that the other genitive phrase referring to this enemy, vṛddhásya cid várdhataḥ “the one who, though already full grown, kept growing,” is grammatically problematic because the active present participle várdhant- should be transitive, as the rest of this extremely well-attested active inflection is. Gotō (1987: 291) notes the problem but has no explanation either.
Expected middle *várdhamānasya would of course not fit this metrical position, but that is not enough for a Rigvedic poet to contravene grammar. However, the active part. more nearly matches the paired ppl. phonologically: vṛddha… vardha…, and this may have influenced the poet to use the active form.
Griffith
Indra gives up the lawless to the pious man, destroying by the Strong Ones those who have no strength.
Vamra when glorified destroyed the gathered piles of the still waxing great one who would reach the heaven.
Geldner
Indra ist der, welcher die Unbotmäßigen untertan macht, der mit seinen Anhängern die Gegner niederstößt. Als Ameise zerschmiß der Gepriesene die Mauern des den Himmel Erstrebenden, der schon ausgewachsen noch weiter wuchs.
Grassmann
Die Ungerechten gibt er dem Gerechten preis, durch Treue tilget Indra die, die untreu sind; Dem grossen, der noch wächst, zum Himmel reicht, hat Vamra rühmlich seine Wälle umgestürzt.
Elizarenkova
Отдавая во власть тому, кто следует обету, тех, кто против обета,
Пронзая с помощью союзников тех, кто не союзники, Индра,
Прославляемый, (в виде) муравья преодолел насыпи
Стремящегося к небу, возросшего уже, и растущего (еще врага).
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करके किस को करे, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को उचित है कि जो (इन्द्रः) परम विद्या आदि ऐश्वर्य्य, सभा, शाला, सेना और न्याय का अध्यक्ष (आभूभिः) उत्तम वीरों को शिक्षा करनेवाली क्रियाओं के साथ वर्त्तमान (अनुव्रताय) अनुकूल धर्मयुक्त व्रतों के धारण करनेवाले आर्य मनुष्य के लिये (अपव्रतान्) मिथ्या भाषणादि दुष्ट कर्मयुक्त डाकू मनुष्यों को (रन्धयन्) अति ताड़ना करता हुआ (अनाभुवः) जो धर्मात्माओं से विरुद्ध मनुष्य हैं, उन पापियों को (श्नथयन्) शिथिल करता (इनक्षतः) व्याप्तियुक्त (वर्धतः) गुण दोषों से बढ़नेवाले (वृद्धस्य) ज्ञानादि गुणों से युक्त श्रेष्ठ की (स्तवानः) स्तुति का कर्त्ता (वम्रः) अधर्म का नाश (संदिहः) धर्माऽधर्म को संदेह से निश्चय करनेवाला (द्याम्) सूर्य प्रकाश के (चित्) समान विद्या के प्रकाश को विस्तारयुक्त करता हुआ दुष्टों को (विजघान) विशेष करके मारता है, उसी कुल को सुभूषित करनेवाले आर्य मनुष्य को सर्वाधिपतिपन में स्वीकार कर राजधर्म का यथावत् पालन करें ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। सब धार्मिक मनुष्यों को उचित है कि सब मनुष्यों को अविद्या से निवारण और विद्या पढ़ा विद्वान् करके धर्माऽधर्म के विचारपूर्वक निश्चय से धर्म का ग्रहण और अधर्म का त्याग करें। सदैव आर्यों का सङ्ग डाकुओं के सङ्ग का त्याग कर सबसे उत्तम व्यवस्था में वर्त्तें ॥ ९ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: मनुष्यैर्य इन्द्रः परमविद्याद्यैश्वर्यवान् मनुष्य आभूभिः सह वर्त्तमानोऽनुव्रतायार्यायाव्रतान् दुष्टान् दस्यून् रन्धयन्ननाभुवः श्नथयन् शिथिली कुर्वन्निनक्षतो वर्धतो वृद्धस्य स्तवानो वम्रोऽधर्मस्योद्गिरकः सन्दिहो द्यां चिदिव प्रकाशं कुर्वन् सूर्य्य इव विद्याप्रचारं विस्तारयन् दुष्टान् विजघान विशेषेण हन्ति स एव कुलभूषकोऽस्ति तं सर्वाधिपतित्वेऽधिकृत्य राजधर्मः पालनीयः ॥ ९ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किं कुर्वन् किं कुर्य्यादित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अनुव्रताय) अनुगतानि धर्म्याणि व्रतानि यस्य तस्मै (रन्धयन्) सेनया सामादिभिर्वा हिंसयन् (अपव्रतान्) अपगतानि दुष्टानि मिथ्याभाषणादीनि व्रतानि कर्माणि येषान्तान् दस्यून् (आभूभिः) समन्ताद्भवन्ति वीरा यासु प्रशासनक्रियासु ताभिः (इन्द्रः) परमैश्वर्यवान् सभाशालासेनान्यायाधीशः (श्नथयन्) हिंसयन् (अनाभुवः) ये समन्ताद्धर्माचरणे भवन्ति त आभुवो नाभुवोऽनाभुवस्तान् (वृद्धस्य) ज्ञानादिगुणैः श्रेष्ठस्य (चित्) इव (वर्द्धतः) यो गुणैर्दोर्षैर्वा वर्द्धते तस्य (द्याम्) किरणप्रकाशवद्विद्याप्रकाशम् (इनक्षतः) व्याप्नुवतः। अयं निपातेकारोपपदस्य नक्षधातोः प्रयोगः। (स्तवानः) यः स्तौति सः (वम्रः) उद्गिरकस्त्यक्ता (वि) विशेषे (जघान) हन्ति (संदिहः) संदिहत्यसौ सन्दिहः ॥ ९ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैर्धार्मिकैर्भूत्वा सर्वान् मनुष्यानविद्यातो निवर्त्य विद्यावतः कृत्वा धर्माऽधर्मौ संदिह्य निश्चित्य च धर्मग्रहणमधर्मत्यागश्च कार्य्यः कारयितव्यश्च। सदैवार्य्याणां सङ्गं कृत्वा दस्यूनां च त्यक्त्वा सर्वोत्तमायां व्यवस्थायां वर्त्तितव्यमिति ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. सर्व धार्मिक माणसांनी सर्व माणसांच्या अविद्येचे निवारण करून विद्येचे अध्यापन करून विद्वान करावे. धर्माधर्माचा निश्चयपूर्वक विचार करावा. धर्माचे ग्रहण व अधर्माचा त्याग करावा. आर्यांची संगती, दस्यूंचा त्याग करावा व सर्वांशी व्यवस्थित वागावे. ॥ ९ ॥
10 तक्षद्यत्त उशना - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥
मूलम् ...{Loading}...
तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना॑ बाधते॒ शवः॑ ।
आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
त꣡क्षद् य꣡त् त उश꣡ना स꣡हसा स꣡हो
वि꣡ रो꣡दसी मज्म꣡ना बाधते श꣡वः
आ꣡ त्वा वा꣡तस्य नृमणो मनोयु꣡ज
आ꣡ पू꣡र्यमाणम् अवहन्न् अभि꣡ श्र꣡वः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}
sáhasā ← sáhas- (nominal stem)
{case:INS, gender:N, number:SG}
tákṣat ← √takṣ- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
uśánā ← uśánā- (nominal stem)
{case:NOM, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
bādhate ← √bādhⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
majmánā ← majmán- (nominal stem)
{case:INS, gender:M, number:SG}
ródasī ← ródasī- (nominal stem)
{case:NOM, gender:F, number:DU}
śávaḥ ← śávas- (nominal stem)
{case:NOM, gender:N, number:SG}
ví ← ví (invariable)
{}
ā́ ← ā́ (invariable)
{}
manoyújaḥ ← manoyúj- (nominal stem)
{case:NOM, number:PL}
nr̥maṇaḥ ← nr̥máṇas- (nominal stem)
{case:VOC, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
vā́tasya ← vā́ta- (nominal stem)
{case:GEN, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
abhí ← abhí (invariable)
{}
avahan ← √vah- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:ACT}
pū́ryamāṇam ← √pr̥̄- 1 (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:MED}
śrávaḥ ← śrávas- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
तक्ष॑त् । यत् । ते॒ । उ॒शना॑ । सह॑सा । सहः॑ । वि । रोद॑सी॒ इति॑ । म॒ज्मना॑ । बा॒ध॒ते॒ । शवः॑ ।
आ । त्वा॒ । वात॑स्य । नृ॒ऽम॒नः॒ । म॒नः॒ऽयुजः॑ । आ । पूर्य॑माणम् । अ॒व॒ह॒न् । अ॒भि । श्रवः॑ ॥
Hellwig Grammar
- takṣad ← takṣat ← takṣ
- [verb], singular, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- ta ← te ← tvad
- [noun], dative, singular
- “you.”
- uśanā ← uśanas
- [noun], nominative, singular
- “Uśanas; Uśanas; uśanas [word]; Uśanas; Venus.”
- sahasā ← sahas
- [noun], instrumental, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
- saho ← sahaḥ ← sahas
- [noun], accusative, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
- vi
- [adverb]
- “apart; away; away.”
- rodasī ← rodas
- [noun], accusative, dual, neuter
- “heaven and earth; Earth.”
- majmanā ← majman
- [noun], instrumental, singular, masculine
- “size.”
- bādhate ← bādh
- [verb], singular, Present indikative
- “afflict; annoy; chase away; tease; grieve; irritate.”
- śavaḥ ← śavas
- [noun], nominative, singular, neuter
- “strength; power; superiority.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- vātasya ← vāta
- [noun], genitive, singular, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- nṛmaṇo ← nṛmaṇaḥ ← nṛmaṇas
- [noun], vocative, singular, masculine
- manoyuja ← manaḥ ← manas
- [noun], neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- manoyuja ← yujaḥ ← yuj
- [noun], nominative, plural, masculine
- “ally; friend; pair; two; companion.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- pūryamāṇam ← pṛ
- [verb noun], accusative, singular
- “fill; elapse; pull back; fill; satisfy; bestow; meet; stuff; load; mix; complete.”
- avahann ← avahan ← vah
- [verb], plural, Root aorist (Ind.)
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- abhi
- [adverb]
- “towards; on.”
- śravaḥ ← śravas
- [noun], accusative, singular, neuter
- “fame; glory; ear.”
सायण-भाष्यम्
हे इन्द्र यत् यदा उशना काव्यः सहसा आत्मीयेन बलेन ते सहः त्वदीयं बलं तक्षत् तनूकृतवान् । सम्यक् तीक्ष्णमकार्षीदित्यर्थः । तदा शवः त्वदीयं बलं मज्मना सर्वस्य शोधकेन स्वतैक्ष्ण्येन रोदसी द्यावापृथिव्यौ वि बाधते । ते बिभीतः इत्यर्थः । तथा चान्यत्राम्नातं – यस्य शुष्माद्रोदसी अभ्यसेताम्’ (ऋ. सं. २. १२. १ ) इति । यद्वा । रोदसी यस्माद्वृत्रादेः बिभीतः तं बाधते इत्यर्थः । हे नृमणः नृषु रक्षितव्येषु यजमानेष्वनुग्रहबुद्धियुक्तेन्द्र आ पूर्यमाणं पूर्वोक्तेन बलेन आ समन्तात् पूर्यमाणं त्वा त्वां मनोयुजः मनोव्यापारमात्रेण युक्ताः वातस्य वायोः संबन्धिनः । तद्वद्वेगेन गच्छन्त इत्यर्थः । एवंभूता अश्वाः श्रवः अभि हविर्लक्षणमन्नमभिलक्ष्य आ अवहन् आभिमुख्येन प्रापयन्तु ॥ तक्षत् ।’ तक्षू त्वक्षू तनूकरणे’। लङि ‘ बहुलं छन्दस्यमाङयोगेऽपि ’ इति अडभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । उशना । ‘ वश कान्तौ ॥ ‘ वशेः कनसिः ’ ( उ. सू. ४. ६७८) इति कनस् । ‘ ग्रहिज्या° ’ इत्यादिना संप्रसारणम् ‘ऋदुशनस्पुरुदंसोऽनेहसां च ’ ( पा. सू. ७. १. ९४ ) इति अनङादेशः । ‘ सर्वनामस्थाने च° । (पा. सू. ६. ४. ८) इति उपधादीर्घत्वम् । हल्ङ्यादिनलोपौ । मज्मना । ‘टुमस्जो शुद्धौ । औणादिको मनिप्रत्ययः । नृमणः । छन्दस्यृदवग्रहात्’ इति णत्वम् । अवहन् । ‘छन्दसि लुङ्लङ्लिटः’ इति प्रार्थनायां लङ् ॥ ॥ १० ॥
Wilson
English translation:
“If Uṣanās should sharpen your vigour by his own, then would your might terrify by its intensity both heaven and earth. Friend of man, let the will harnessed steeds, with the velocity of the wind, convey you, replete (with vigour), to (partake of the sacrificial) food.”
Jamison Brereton
When Uśanā fashions might with might for you, then your vast power thrusts apart the two worlds with its greatness.
The mind-yoked (horses) of the Wind conveyed you, being filled (with soma?), here to fame, o manly minded one.
Jamison Brereton Notes
A nice adjacency figure, nṛmaṇo manoyujaḥ.
Geldner (/Witzel Gotō) supplies “with strength” with pū́ryamānam ‘being filled’, but Renou’s “with soma” (an alternative allowed by Geldner in his n.) seems more likely on the basis of other “fill” phrases involving Indra. Esp. apposite is V.34.2, adduced by Geldner, where Indra fills his belly with soma while Uśanā offers him a weapon, much as here.
Indra’s exhilaration in the immediately following verse here (11a) also supports the soma interpretation.
Griffith
The might which Usana hath formed for thee with might rends in its greatness and with strength both worlds apart.
O Hero-souled, the steeds of Vata, yoked by thought, have carried thee to fame while thou art filled with power.
Geldner
Als Usanas dir mit Kraft die Kraft zimmerte, da sprengte deine Gewalt durch ihre Größe die beiden Welthälften auseinander. Dich fuhren, du Mannherziger, des Vata Rosse, die durch bloßen Gedanken umherschwirrten, zur Ruhmestat, als du mit Kraft angefüllt warst.
Grassmann
Wenn Uçana aus Kraft dir neue Kraft erzeugt drängt Erd’ und Himmel weithin kräftig deine Macht, Dich fuhren her des Windes Rosse, geistgeschirrt, o heldenmüth’ger Somatrinker, dich zum Ruhm.
Elizarenkova
Когда Ушанас тебе выточил (дубину), силу – силой,
Могущество (твое) мощно раздвинуло два мира.
(Кони) Ваты, запрягаемые мыслью, о мужественный мыслью,
Везли тебя, наполняемого (сомой), к славе.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह सभाध्यक्ष कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नृमणाः) मनुष्यों में मन देनेवाले (उशना) कामयमान विद्वान् आप ! (सहसा) अपने सामर्थ्य से शत्रुओं के (सहः) बल का हनन कर के जैसे सूर्य (रोदसी) भूमि और प्रकाश को करता है, वैसे (मज्मना) शुद्ध बल से (शवः) शत्रुओं के बल को (विबाधते) विलोड़न वा (आतक्षत्) छेदन करते हो और (ते) आप के (मनोयुजः) मन से युक्त होनेवाले भृत्य (त्वा) आप का आश्रय ले के (ते) आप के (वातस्य) बलयुक्त वायु के सम्बन्धी (आपूर्यमाणम्) न्यूनतारहित (श्रवः) श्रवण और अन्नादि को (अभ्यावहन्) प्राप्त होवें ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। विद्वान् सभाध्यक्ष के विना पृथिवी के राज्य की व्यवस्था शत्रुओं के बल की हानि विद्यादि सद्गुणों का प्रकाश और उत्तम अन्नादि की प्राप्ति नहीं होती ॥ १० ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे नृमणो विद्वन्नुशना ! भवान् सहसा शत्रूणां सहो हत्वा सूर्यो रोदसी भूमिप्रकाशाविव मज्मना स्वकीयेन शुद्धेन बलेन शवः शत्रूणां बलं विबाधत आतक्षच्च। मनोयुजो भृत्यास्त्वा त्वामाश्रित्य ते तव वातस्यापूर्यमाणं श्रवोऽभ्यवहन् समन्तात् प्राप्नुयुः ॥ १० ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सभाध्यक्षः कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तक्षत्) तनूकरोति (यत्) (ते) तव (उशना) कामयमानः (सहसा) सामर्थ्येनाकर्षणेन वा (सहः) बलं सहनम् (वि) विशेषार्थे (रोदसी) द्यावापृथिव्यौ (मज्मना) शुद्धेन बलेन। मज्मेति बलनामसु पठितम्। (निघं०२.९) (बाधते) विलोडयति (शवः) बलम् (आ) समन्तात् (त्वा) त्वाम् (वातस्य) बलिष्ठस्य वायोरिव (नृमणः) नृषु नयनकारिषु मनो यस्य तत्सम्बुद्धौ (मनोयुजः) ये मनसा युज्यन्ते ते भृत्याः (आ) समन्तात् (पूर्य्यमाणम्) न्यूनतारहितम् (अवहन्) प्राप्नुयुः (अभि) आभिमुख्ये (श्रवः) श्रवणमन्नं वा ॥ १० ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। नहि विदुषा सेनाध्यक्षेण विना पृथिवीराज्यव्यवस्था शत्रूणां बलहानिर्विद्यासद्गुणप्रकाशा उत्तमान्नादिप्राप्तिश्च जायते ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. विद्वान सेनाध्यक्षाशिवाय पृथ्वीवरील राज्याची व्यवस्था, शत्रूंच्या बलाची हानी, विद्या इत्यादी सद्गुणांचा प्रकाश व उत्तम अन्न इत्यादींची प्राप्ती होत नाही. ॥ १० ॥
11 मन्दिष्थ यदुशने - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥
मूलम् ...{Loading}...
मन्दि॑ष्ट॒ यदु॒शने॑ का॒व्ये सचाँ॒ इन्द्रो॑ व॒ङ्कू व॑ङ्कु॒तराधि॑ तिष्ठति ।
उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ॑रय॒त्पुरः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
म꣡न्दिष्ट य꣡द् उश꣡ने काविये꣡ स꣡चाँ
इ꣡न्द्रो वङ्कू꣡ वङ्कुत꣡रा꣡धि तिष्ठति
उग्रो꣡ ययिं꣡ नि꣡र् अपः꣡ स्रो꣡तसासृजद्
वि꣡ शु꣡ष्णस्य दृंहिता꣡ ऐरयत् पु꣡रः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
kāvyé ← kāvyá- (nominal stem)
{case:LOC, gender:M, number:SG}
mándiṣṭa ← √mand- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:MED}
sácā ← sácā (invariable)
{}
uśáne ← uśánā- (nominal stem)
{case:LOC, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
ádhi ← ádhi (invariable)
{}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
tiṣṭhati ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
vaṅkū́ ← vaṅkú- (nominal stem)
{case:ACC, gender:M, number:DU}
vaṅkutárā ← vaṅkutára- (nominal stem)
{case:ACC, gender:M, number:DU}
apáḥ ← áp- (nominal stem)
{case:ACC, gender:F, number:PL}
asr̥jat ← √sr̥j- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
nís ← nís (invariable)
{}
srótasā ← srótas- (nominal stem)
{case:INS, gender:N, number:SG}
ugráḥ ← ugrá- (nominal stem)
{case:NOM, gender:M, number:SG}
yayím ← yayí- (nominal stem)
{case:ACC, gender:M, number:SG}
airayat ← √īr- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
dr̥ṁhitā́ḥ ← √dr̥h- (root)
{case:ACC, gender:F, number:PL, non-finite:PPP}
púraḥ ← púr- (nominal stem)
{case:ACC, gender:F, number:PL}
śúṣṇasya ← śúṣṇa- (nominal stem)
{case:GEN, gender:M, number:SG}
ví ← ví (invariable)
{}
पद-पाठः
मन्दि॑ष्ट । यत् । उ॒शने॑ । का॒व्ये । सचा॑ । इन्द्रः॑ । व॒ङ्कू इति॑ । व॒ङ्कु॒ऽतरा । अधि॑ । ति॒ष्ठ॒ति॒ ।
उ॒ग्रः । य॒यिम् । निः । अ॒पः । स्रोत॑सा । अ॒सृ॒ज॒त् । वि । शुष्ण॑स्य । दृं॒हि॒ताः । ऐ॒र॒य॒त् । पुरः॑ ॥
Hellwig Grammar
- mandiṣṭa ← mand
- [verb], singular, Athematic is aor. (Ind.)
- “rejoice; exhilarate.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- uśane ← uśanas
- [noun], locative, singular, masculine
- “Uśanas; Uśanas; uśanas [word]; Uśanas; Venus.”
- kāvye ← kāvya
- [noun], locative, singular, masculine
- “Uśanas; poem; Kāvya; wisdom.”
- sacāṃ ← saca
- [noun], accusative, plural, masculine
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vaṅkū ← vaṅku
- [noun], accusative, dual, masculine
- vaṅkutarādhi ← vaṅkutarā ← vaṅkutara
- [noun], accusative, dual, masculine
- vaṅkutarādhi ← adhi
- [adverb]
- “on; from; accordingly.”
- tiṣṭhati ← sthā
- [verb], singular, Present indikative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- ugro ← ugraḥ ← ugra
- [noun], nominative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- yayiṃ ← yayim ← yayi
- [noun], accusative, singular, masculine
- nir ← niḥ
- [adverb]
- “niḥ; away; out; without.”
- apaḥ ← ap
- [noun], accusative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- srotasāsṛjad ← srotasā ← srotas
- [noun], instrumental, singular, neuter
- “srotas; vessel; current; torrent; srotas [word]; flow; cavity; orifice; passage; tube.”
- srotasāsṛjad ← asṛjat ← sṛj
- [verb], singular, Imperfect
- “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”
- vi
- [adverb]
- “apart; away; away.”
- śuṣṇasya ← śuṣṇa
- [noun], genitive, singular, masculine
- “Śuṣṇa.”
- dṛṃhitā ← dṛṃhitāḥ ← dṛṃhay ← √dṛh
- [verb noun], accusative, plural
- airayat ← īray ← √īr
- [verb], singular, Imperfect
- “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”
- puraḥ ← pur
- [noun], accusative, plural, feminine
- “fortress; pur [word]; town; purā [indecl.]; mahant.”
सायण-भाष्यम्
यत् यदा इन्द्रः उशने कामयमाने काव्ये सचा सह मन्दिष्ट स्तुतोऽभूत् तदानीं वङ्कू वङ्कुतरा अतिशयेन कुटिलं गच्छन्तावश्वौ अधि तिष्ठति। रथे संयोज्य तमारोहतीत्यर्थः । यद्वा। वङ्कुतरा अतिशयेन वक्रं गच्छति रथे वङ्कू वक्रगमनशीलावश्वौ संयोज्येति योजनीयम् । उग्रः उद्गूर्णस्तादृशः इन्द्रः ययिं गमनयुक्तात् मेघात् स्रोतसा प्रवाहरूपेण अपः निः असृजत् जलानि निरगमयत् । तथा शुष्णस्य सर्वस्य शोषयितुरसुरस्य दृंहिताः प्रवृद्धाः पुरः नगराणि निवासस्थानानि वि ऐरयत् विविधं प्रेरितवान् ॥ मन्दिष्ट ।’ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । लुङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । उशने । वशेः औणादिकः क्युप्रत्ययः । ग्रहिज्यादिना संप्रसारणम् । योरनादेशः । सचा । ‘ षच समवाये । संपदादिलक्षणो भावे क्विप् ।’ आङयाजयारां चोपसंख्यानम् (पा. म. ७. १. ३९. १ ) इति विभक्तेः आङादेशः । संहितायां ‘आङोऽनुनासिकश्छन्दसि ’ (पा. सू. ६. १. १२६) इति तस्य सानुनासिकत्वम् । वङ्कू। ‘वञ्चु गतौ’ । औणादिक उप्रत्ययः । बहुलवचनात् कुत्वम् । वङ्कुतरा । अतिशयेन वङ्कू वङ्कुतरा। ‘सुपां सुलुक्’ इति विभक्तेः आकारः। अत्र गतिसामान्यवाचिना गतिविशेषो लक्ष्यते । ययिम् । ‘ या प्रापणे ‘।’ आदृगमहनजनः° ’ इति किप्रत्ययः । लिड्वद्भावात् द्विर्वचनह्रस्वत्वे । ‘ आतो लोप इटि च ’ इति आकारलोपः । प्रत्ययस्वरः । ‘ सुपां सुपो भवन्ति’ इति पञ्चम्या अमादेशः । दृंहिताः। दृहि वृद्धौ ‘। इदित्त्वात् नुम् । ऐरयत्। ‘ ईर प्रेरणे’। चौरादिकः । लङि आडागमः। ‘ आटश्च ’ ( पा. सू. ६. १. ९० ) इति वृद्धिः ॥
Wilson
English translation:
“When Indra is delighted with acceptable hymns, he ascends (his car), drawn by more and more obliquely-curving coursers; fierce, he extracts the waters from the passing (cloud) in a torrent, and has overwhelmed the extensive cities of Śuṣṇa.”
Jamison Brereton
When he has found exhilaration together with Uśanā Kāvya, Indra mounts the two (horses) that are surging and surging further.
The strong one let loose the waters in a stream for coursing and
propelled apart the fortified strongholds of Śuṣṇa.
Jamison Brereton Notes
vaṅkū́vaṅkutárā is generally taken as characterizing the speed of the two horses, and I agree that that is the general idea – but think this meaning arises indirectly. Geldner takes it as ‘flying’, Renou as ‘rapid’, Hoffmann (Inj. 221) ‘ever faster moving’, Witzel Gotō ‘ever faster galloping’, but this basic meaning does not fit the root to which it most likely belongs, √vañc ‘move crookedly’, or the other occurrences of vaṅkú-, esp. I.114.4. I think the nuance here is the same one found in the deriv. adj.
vákva(n)- ‘billowing’ à ‘surging’. The non-linear movement of the root is here concretized as a wave motion, with the attendant speed and power associated with waves.
The c pāda presents some difficulties of construction, particularly the two accusatives yayím and apáḥ, which do not match in number. Geldner and Renou supply ‘mounts’ (ádhi tiṣṭhati) from the end of pāda b (or perhaps ā́… tiṣṭhasi from 12a) and ‘chariot’ with yayím and begin a new clause with nír. So, “the powerful one (mounted) the speeding (chariot); he released the water in a stream.” Alternatively Geldner suggests that c is a single clause, but that apáḥ is not an acc. pl., as is usual, but the rare gen. sg. construed with srótasā, so “the powerful one released the speeding (chariot) with the water’s stream(speed) [mit des Wassers Strom(schnelle)].” Neither of these fussy solutions is appealing. With regard to the latter, nir apáḥ [acc.pl.] √sṛj appears to be formulaic (cf. I.103.2, X.124.7, the only other examples of níḥ √sṛj that I know of), and so a gen. sg. is unlikely; with regard to the former, it seems overly elaborate to supply so much material in a pāda that can be read as a unity. I follow Oldenberg in taking yayím as an epithet of (so Oldenberg) or, better, an appositive or qualifier to the waters. Since áp- ‘water(s)’ is in essence a plurale tantum, a parallel singular would not be surprising. For yayí/ī́- qualifying waters, cf. X.78.7 síndhavo ná yayíyaḥ “coursing like rivers,” adduced by Oldenberg (also X.92.5). My tr. “for coursing” rather than “as coursing” or the like is a concession to English.
Griffith
When Indra hath rejoiced with Kavya Usana, he mounts his steeds who swerve wider and wider yet.
The Strong hath loosed his bolt with the swift rush of rain, and he hath rent in pieces Susna’s firm-built forts.
Geldner
Als er sich bei Usanas Kavya gütlich getan hatte, besteigt Indra die fliegenden Rosse, die besten Flieger. Der Gewaltige besteigt den eilenden Wagen, er ließ die Gewässer in Strömen laufen. Er sprengte die festen Burgen des Susna.
Grassmann
Wenn er beim Kavjer Uçana sich hat erfreut, besteigt die raschen, raschsten Rosse Indra dann; Aus rascher Wolke goss des Wassers Strom er aus, zerbrach des Çuschna feste Burgen, er voll Kraft.
Elizarenkova
Когда он повеселился у Кавьи Ушанаса,
Индра садится на двух резвых (коней), более резвых (чем у Ваты?).
Грозный восходит на (быстро)ходную (колесницу). Он выпустил воды струиться потоком.
Он взорвал твердые крепости Шушны.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मन्दिष्ट) अतिशय करके स्तुति करनेवाले जो (उग्रः) दुष्टों को मारनेवाले (इन्द्रः) सभाध्यक्ष ! आप जैसे सूर्य (स्रोतसा) स्रोतों से (आपः) जलों को बहाता है, वैसे (उशने) अतीव सुन्दर (यत्) जिस (काव्ये) कवियों के कर्म में जो (वङ्कू) कुटिल (वङ्कुतरा) अतिशय करके कुटिल चालवाले शत्रु और उदासी मनुष्यों के (अधितिष्ठति) राज्य में अधिष्ठाता होते हो जैसे सविता (सचा) अपने गुणों से (ययिम्) मेघ को (निरसृजत्) नित्य सर्जन करता है, वैसे (शुष्णस्य) बल की (दृंहिता) वृद्धि कराने हारी क्रियाओं को (पुरः) पहिले (व्यैरयत्) प्राप्त करते हो, सो आप सत्कार करने योग्य हो ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को योग्य है कि जो कवि सब शास्त्र का वक्ता, कुटिलता का विनाश करने, दुष्टों में कठोर, श्रेष्ठों में कोमल, सर्वथा बल को बढ़ानेवाला पुरुष है, उसी को सभा आदि के अधिकारों में स्वीकार करें ॥ ११ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मन्दिष्ट ! य उग्र इन्द्रः सभाध्यक्षो भवान् सूर्य्यः स्रोतसाऽपि इव यद्वङ्कू कुटिलौ वङ्कुतरौ शत्रूदासीनावधितिष्ठति यथा सविता सचा ययिं मेघं निरसृजत् तथा शुष्णस्य बलस्य दृंहिताः क्रियाः पुरो व्यैरयद् विविधतया प्रेरते तथा त्वं भव ॥ ११ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मन्दिष्ट) अतिशयेन मन्दिता तत्सम्बुद्धौ (यत्) यस्मिन् (उशने) कामयमाने (काव्ये) कवीनां कर्मणि (सचा) विज्ञानप्रापकेन गुणसमूहेन (इन्द्रः) सभाध्यक्षः (वङ्कू) कुटिलगती शत्रूदासीनौ (वङ्कुतरा) अतिशयेन कुटिलौ (अधि) ईश्वरोपरिभावयोः (तिष्ठति) प्रवर्त्तते (उग्रः) दुष्टानां हन्ता (ययिम्) याति सोऽयं ययिर्मेघस्तम् (निः) नितराम् (अपः) जलानीव प्राणान् (स्रोतसा) प्रसवितेन (असृजत्) सृजति (वि) विशिष्टार्थे (शुष्णस्य) बलस्य (दृंहिता) वर्धिकाः क्रियाः (ऐरयत्) गमयति (पुरः) पूर्वम् ॥ ११ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यः कविः सर्वशास्त्रवेत्ता कुटिलताविनाशको दुष्टानामुपर्युग्रः श्रेष्ठानामुपरि कोमलः सर्वथा बलवर्द्धकः पुरुषोऽस्ति, स एव सभाधिकारादिषु योजनीयः ॥ ११ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जो कवी, सर्व शास्त्रांचा वक्ता, कुटिलतेचा नाश करणारा, दुष्टांना कठोर, श्रेष्ठांमध्ये कोमल, सर्वस्वी बल वाढविणारा पुरुष असतो. त्यालाच माणसांनी सभा इत्यादीचा अधिकारी म्हणून स्वीकारावे. ॥ ११ ॥
12 आ स्मा - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
मूलम् ...{Loading}...
आ स्मा॒ रथं॑ वृष॒पाणे॑षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से ।
इन्द्र॒ यथा॑ सु॒तसो॑मेषु चा॒कनो॑ऽन॒र्वाणं॒ श्लोक॒मा रो॑हसे दि॒वि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
आ꣡ स्मा र꣡थं वृषपा꣡णेषु तिष्ठसि
शार्यात꣡स्य प्र꣡भृता ये꣡षु म꣡न्दसे
इ꣡न्द्र य꣡था सुत꣡सोमेषु चाक꣡नो
अनर्वा꣡णं श्लो꣡कम् आ꣡ रोहसे दिवि꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
sma ← sma (invariable)
{}
tiṣṭhasi ← √sthā- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
vr̥ṣapā́ṇeṣu ← vr̥ṣapā́ṇa- (nominal stem)
{case:LOC, gender:M, number:PL}
mándase ← √mand- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}
prábhr̥tāḥ ← √bhr̥- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
śāryātásya ← śāryātá- (nominal stem)
{case:GEN, gender:M, number:SG}
yéṣu ← yá- (pronoun)
{case:LOC, gender:M, number:PL}
cākánaḥ ← √kanⁱ- (root)
{number:SG, person:2, mood:SBJV, tense:PRF, voice:ACT}
índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
sutásomeṣu ← sutásoma- (nominal stem)
{case:LOC, gender:M, number:PL}
yáthā ← yáthā (invariable)
{}
ā́ ← ā́ (invariable)
{}
anarvā́ṇam ← anarván- (nominal stem)
{case:ACC, gender:M, number:SG}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
rohase ← √ruh- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:MED}
ślókam ← ślóka- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
आ । स्म॒ । रथ॑म् । वृ॒ष॒ऽपाने॑षु । ति॒ष्ठ॒सि॒ । शा॒र्या॒तस्य॑ । प्रऽभृ॑ताः । येषु॑ । मन्द॑से ।
इन्द्र॑ । यथा॑ । सु॒तऽसो॑मेषु । चा॒कनः॑ । अ॒न॒र्वाण॑म् । श्लोक॑म् । आ । रो॒ह॒से॒ । दि॒वि ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- smā ← sma
- [adverb]
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- vṛṣapāṇeṣu ← vṛṣa ← vṛṣan
- [noun], masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- vṛṣapāṇeṣu ← pāṇeṣu ← pāna
- [noun], locative, plural, neuter
- “beverage; drinking; alcohol; drink; draft; drinking vessel; pāna [word]; vagina; well; cup; inhalation.”
- tiṣṭhasi ← sthā
- [verb], singular, Present indikative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- śāryātasya ← śāryāta
- [noun], genitive, singular, masculine
- “śaryāti.”
- prabhṛtā ← prabhṛtāḥ ← prabhṛ ← √bhṛ
- [verb noun], nominative, plural
- yeṣu ← yad
- [noun], locative, plural, masculine
- “who; which; yat [pronoun].”
- mandase ← mad
- [verb], singular, Present indikative
- “rut; intoxicate; delight; revel; rejoice; drink; ramp; exult.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- yathā
- [adverb]
- “equally; as; so that; like; how; yathā [word]; that; wherein.”
- sutasomeṣu ← suta ← su
- [verb noun]
- “press out; su.”
- sutasomeṣu ← someṣu ← soma
- [noun], locative, plural, masculine
- “Soma; moon; soma [word]; Candra.”
- cākano ← cākanaḥ ← kan
- [verb], singular, Perfect conjunctive (subj.)
- “like; delight; desire.”
- ’narvāṇaṃ ← anarvāṇam ← anarvan
- [noun], accusative, singular, masculine
- “unchallenged; unrivaled.”
- ślokam ← śloka
- [noun], accusative, singular, masculine
- “Śloka; fame; hymn; śloka [word]; praise; glory; verse.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- rohase ← ruh
- [verb], singular, Present indikative
- “heal; grow; cicatrize; climb; board; ascend; grow.”
- divi ← div
- [noun], locative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
सायण-भाष्यम्
अत्र कौषीतकिन इतिहासमाचक्षते – शार्यातनाम्नो राजर्षेर्यज्ञे भृगुगोत्रोत्पन्नश्च्यवनो महर्षिराश्विनं ग्रहमगृह्णात् । इन्द्रस्तं दृष्ट्वा क्रुद्धोऽभूत् । तमिन्द्रमनुनीय पुनः सोमं तस्मै प्रादादिति । अयमर्थोऽस्यां प्रतिपाद्यते । हे इन्द्र त्वं वृषपाणेषु । वृष्णः सेचनसमर्थस्य सोमस्य पानानि वृषपाणानि । तेषु निमित्तभूतेषु रथम् आ तिष्ठसि स्म स्वयमेव रथमारुह्य गच्छसि । न त्वन्यः कश्चित् प्रवर्तयितेति भावः । एवं च सति येषु सोमेषु त्वं मन्दसे हर्षं प्राप्नोषि तादृशाः सोमाः शार्यातस्य एतन्नाम्नो राजर्षेः संबन्धिनः प्रभृताः प्रकर्षेण संपादिताः । अभिषवादिसंस्कारैः संस्कृता इत्यर्थः । अतः सुतसोमेषु अभिषुतसोमयुक्तेष्वन्यदीयेषु यज्ञेषु यथा चाकनः यथा कामयसे एवमस्यापि शार्यातस्य सोमान् कामयस्व । तथा सति दिवि द्युलोके अनर्वाणं गमनरहितं स्थिरं श्लोकं स्तोत्रलक्षणं वचो यशो वा आ रोहसे प्राप्नोषि । यद्वा । इमं यजमानं दिवि द्युलोके उक्तलक्षणं यशः प्रापयसि ॥ स्म । ‘ निपातस्य च ’ इति दीर्घत्वम् । वृषपाणेषु । ‘पा पाने ‘। भावे ल्युट् । ’ वा भावकरणयोः । (पा. सू. ८. ४. १०) इति पूर्वपदस्थान्निमित्तादुत्तरस्य पानशब्दनकारस्य णत्वम् । प्रभृताः। ‘ भृञ् भरणे । कर्मणि निष्ठा । ‘ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । मन्दसे । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । चाकनः । ‘ कन दीप्तिकान्तिगतिषु’। अत्र कान्त्यर्थः । कान्तिश्चाभिलाषः । लेटि सिपि अडागमः । ‘ बहुलं छन्दसि ’ इति शपः श्लुः । तुजादित्वात् अभ्यासस्य दीर्घत्वम् ।’ सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति अभ्यस्तस्य आद्युदात्तत्वाभावे ’ धातोः’ इति धात्वन्तस्योदात्तत्वम् । अनर्वाणम् । अर्तेः ‘अन्येभ्योऽपि दृश्यन्ते’ इति दृशिग्रहणाद्भावे वनिप् । नञा बहुव्रीहौ अमि ‘अर्वणस्रसावनञः’ इति पर्युदासात, तृआदेशाभावे ‘ सर्वनामस्थाने च° ’ इति उपधादीर्घत्वम् । ‘ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । श्लोकम् । ‘ श्लोकृ संघाते’। श्लोक्यते इति श्लोकः । कर्मणि घञ् । ञित्त्वादाद्युदात्तत्वम् । रोहसे । रुहेः व्यत्ययेन आत्मनेपदम् ॥
Wilson
English translation:
“You mount your chariot willingly, Indra, for the sake of drinking the libations; such as you delight in having been prepared (at the sacrifice of) Śāryāta; be plural ased with them, as you are gratified by the effused Soma (at the sacrifices) of others, so do you obtain imperishable fame in heaven.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śaryāta was a rājaṛṣi, descent from Bhṛgu. Aitareya Brāhmaṇa: he was a prince of the Mnau lineage. Śāryāta is a descendant of Śaryāti, the fourth son of Manu Vaivasvata. Ṛṣi Cyavana married his daughter at a solemn sacrifice attended by Indra and Aśvins. Cyavana took the share of the oblations intended for the Aśvins. This act made Indra angry; to appease Indra another sacrifice was prepared. The legend is cited from Kauśitaki (the legend is also noted in the Bhāgavata and Padma Purāṇas).
Jamison Brereton
You mount the chariot to the bullish drinks on which you become exhilarated at Śāryata’s (ritual) presentation,
so that you will take pleasure in (the ceremonies) with their pressed soma, o Indra. (Then) you ascend to the unassailing signal call in
heaven.
Jamison Brereton Notes
Another verse with tricky constructions. In the first pāda the loc. vṛṣapā́ṇesu goes misleadingly easily into English (“you mount the chariot to…” like “the bus to town”). Despite my tr. I think it more likely that vṛṣapā́ṇesu is functionally a loc. absolute of the type “when bullish drinks (are available)” à “on the occasion of bullish drinks / when there are bullish drinks.” In pāda b most tr. (Grassmann, Geldner, Renou, Witzel Gotō) take prábhṛtā as representing -āḥ out of sandhi - following the Pp., hence a nom. pl. m. past participle - but as Oldenberg points out, this is very disruptive to the syntax. Better, with Oldenberg, to interpret it as a loc. sg. to the
-i-stem prábhṛti- ‘presentation’, a possibility suggested by Pischel (see Oldenberg) and mentioned by Geldner in his n.
Pāda c is standardly taken as preposed to d and the verb is tr. as indicative (e.g., Geldner “du … deine Freude hast,” Renou “tu prends plaisir”), but cākánaḥ is undeniably subjunctive; yáthā + subjunctive regularly builds purpose clauses, which are regularly postposed. I therefore take pāda c with ab: the purpose of Indra’s mounting of the chariot is the pleasure he will receive at the soma sacrifice.
In d all tr. take ślókam as ‘fame’, but the noun refers rather to a very perceptible noise or call that signals some event. The event is often the sacrifice and the ślóka-, the noise, is often issued by the pressing stones (e.g., I.113.3, 139.10, III.53.10); the noise of the ślóka- is loud enough to reach to heaven (e.g., I.83.6, 190.4). This pāda contains this same notion of the ślóka-, the audible signal of the sacrifice, going to heaven, but it seems also, oddly, to suggest that Indra follows it there. Perhaps this refers to Indra’s departure to heaven at the end of the sacrifice, a common theme.
Griffith
Thou mountest on thy car amid strong Soma draughts: Saryata brought thee those in which thou hast delight.
Indra, when thou art pleased with men whose Soma flows thou risest to unchallenged glory in the sky.
Geldner
Du besteigst den Wagen zu den Stiergetränkten. Dargebracht sind die Somatränke des Saryata, an denen du dich berauschest. So wie du, Indra, an den somapressenden Menschen deine Freude hast, erreichst du im Himmel unbestrittenen Ruhm.
Grassmann
Bei des Çarjata Darbringung besteigst du auch den Wagen bei den Somatränken, die du liebst, Wie Indra du bei Somabringern dich erfreust, so steigst am Himmel du zu unerreichtem Ruhm.
Elizarenkova
Ты восходишь на колесницу, (чтобы ехать) за напитками мужества.
У Шарьяты принесены (тебе соки), которыми ты опьяняешься.
О Индра, так как ты радуешься (людям), выжавшим сому,
Ты возвышаешь до неба непобедимую хвалебную речь.
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) उत्तम ऐश्वर्यवाले सभाध्यक्ष ! जिससे तू (यथा) जैसे विद्वान् लोग पदार्थविद्या को सिद्ध करके सुखों को प्राप्त होते और जो (शार्यातस्य) वीर पुरुष के (येषु) जिन (सुतसोमेषु) उत्तम रसों से युक्त (वृषपाणेषु) पुष्टि करनेवाले सोमलतादि पदार्थों अर्थात् वैद्यक शास्त्र की रीति से अति श्रेष्ठ बनाये हुए उत्तम व्यवहारों में (प्रभृताः) धारण किये हों, वैसे उनको प्राप्त होके (मन्दसे) आनन्दित होने और (अनर्वाणम्) अग्नि आदि अश्वसहित, पशु आदि अश्वरहित (श्लोकम्) सब अवयवों से सहित रथ के मध्य (स्म) ही (आतिष्ठसि) स्थित और उस की (चाकनः) इच्छा करते हैं और (दिवि) प्रकाशरूप सूर्य्यलोक में (आरोहसे) आरोहण करते हो (स्म) इसलिये आप योग्य हो ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। विमानादि यान वा विद्वानों के सङ्ग के विना किसी मनुष्य को सुख नहीं हो सकता। इससे विद्वानों के सभा वा पदार्थों के ज्ञान के उपयोग से सब मनुष्यों को आनन्द में रहना चाहिये ॥ १२ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र विद्वन् सभाध्यक्ष ! यस्मात्त्वं यथा विद्वांसः पदार्थविद्यां सम्यगेत्य सुखानि प्राप्नुवन्ति ये शार्य्यातस्य येषु सुतसोमेषु वृषपाणेषु व्यवहारेषु प्रभृतास्तथैतान् प्राप्य मन्दसेऽनर्वाणं रथं श्लोकमातिष्ठसि चाकन दिव्यारोहसे तस्मात्त्वं योग्योऽसि ॥ १२ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) अभितः (स्म) एव (रथम्) विमानादिकम् (वृषपाणेषु) ये वृषन्ति पोषयन्ति ते वृषाः सोमादयः पदार्थास्तेषां पानेषु (तिष्ठसि) (शार्य्यातस्य) यो वीरसमूहं शरितुं हिंसितुं योग्यान् समन्तान्निरन्तरमतति व्याप्नोति तस्य मध्ये। अत्र शृधातोर्ण्यत् अतधातोरच् प्रत्ययः। (प्रभृताः) प्रकृष्टतया धृताः (येषु) उत्तमगुणेषु पदार्थेषु। (मन्दसे) हर्षसि (इन्द्र) उत्कृष्टैश्वर्य्ययुक्त (यथा) येन प्रकारेण (सुतसोमेषु) सुता निष्पादिताः सोमा उत्तमा रसा येभ्यस्तेषु (चाकनः) कामयसे (अनर्वाणम्) अग्न्याद्यश्वसहितं पश्वाद्यश्वरहितम्। अर्वेत्यश्वनामसु पठितम्। (निघं०१.१४) (श्लोकम्) सर्वावयवैः संहितां वाचम् (आ) समन्तात् (रोहसे) (दिवि) द्योतनात्मके सूर्यप्रकाशयुक्तेऽन्तरिक्ष इव न्यायप्रकाशे ॥ १२ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। नहि विमानादियानैर्विद्वत्सङ्गेन च विना कस्यचित्सुखं सम्भवति तस्माद्विद्वत्सभां पदार्थज्ञानोपयोगौ च कृत्वा सर्वैरानन्दितव्यम् ॥ १२ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. विमान इत्यादी यान व विद्वानांच्या संगतीशिवाय कोणत्याही माणसाला सुख मिळू शकत नाही. त्यामुळे विद्वानांची सभा व ज्ञानाचा उपयोग करून सर्व माणसांनी आनंदात राहावे. ॥ १२ ॥
13 अददा अर्भाम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
मूलम् ...{Loading}...
अद॑दा॒ अर्भां॑ मह॒ते व॑च॒स्यवे॑ क॒क्षीव॑ते वृच॒यामि॑न्द्र सुन्व॒ते ।
मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
अ꣡ददा अ꣡र्भाम् महते꣡ वचस्य꣡वे
कक्षी꣡वते वृचया꣡म् इन्द्र सुन्वते꣡
मे꣡नाभवो वृषणश्व꣡स्य सुक्रतो
वि꣡श्वे꣡त् ता꣡ ते स꣡वनेषु प्रवा꣡चिया
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ádadāḥ ← √dā- 1 (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
árbhām ← árbha- (nominal stem)
{case:ACC, gender:F, number:SG}
mahaté ← mahā́nt- (nominal stem)
{case:DAT, gender:M, number:SG}
vacasyáve ← vacasyú- (nominal stem)
{case:DAT, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
kakṣī́vate ← kakṣī́vant- (nominal stem)
{case:DAT, gender:M, number:SG}
sunvaté ← √su- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
vr̥cayā́m ← vr̥cayā́- (nominal stem)
{case:ACC, gender:F, number:SG}
abhavaḥ ← √bhū- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
ménā ← ménā- (nominal stem)
{case:NOM, gender:F, number:SG}
sukrato ← sukrátu- (nominal stem)
{case:VOC, gender:M, number:SG}
vr̥ṣaṇaśvásya ← vr̥ṣaṇaśvá- (nominal stem)
{case:GEN, gender:M, number:SG}
ít ← ít (invariable)
{}
pravā́cyā ← pravā́cya- (nominal stem)
{case:NOM, gender:N, number:PL}
sávaneṣu ← sávana- 1 (nominal stem)
{case:LOC, gender:N, number:PL}
tā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
víśvā ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
अद॑दाः । अर्भा॑म् । म॒ह॒ते । व॒च॒स्यवे॑ । क॒क्षीव॑ते । वृ॒च॒याम् । इ॒न्द्र॒ । सु॒न्व॒ते ।
मेना॑ । अ॒भ॒वः॒ । वृ॒ष॒ण॒श्वस्य॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ ॥
Hellwig Grammar
- adadā ← adadāḥ ← dā
- [verb], singular, Imperfect
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- arbhām ← arbha
- [noun], accusative, singular, feminine
- “few; small; unimportant.”
- mahate ← mahat
- [noun], dative, singular, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- vacasyave ← vacasyu
- [noun], dative, singular, masculine
- “eloquent.”
- kakṣīvate ← kakṣīvant
- [noun], dative, singular, masculine
- “Kakṣīvant; kakṣīvant [word].”
- vṛcayām ← vṛcayā
- [noun], accusative, singular, feminine
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- sunvate ← su
- [verb noun], dative, singular
- “press out; su.”
- menābhavo ← menā
- [noun], nominative, singular, feminine
- “Menā; woman; Menā; Durga.”
- menābhavo ← abhavaḥ ← bhū
- [verb], singular, Imperfect
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- vṛṣaṇaśvasya ← vṛṣaṇaśva
- [noun], genitive, singular, masculine
- sukrato ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukrato ← krato ← kratu
- [noun], vocative, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- viśvet ← viśvā ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvet ← id
- [adverb]
- “indeed; assuredly; entirely.”
- tā ← tad
- [noun], nominative, plural, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- te ← tvad
- [noun], genitive, singular
- “you.”
- savaneṣu ← savana
- [noun], locative, plural, neuter
- “yajña; savana [word]; Snāna; Soma sacrifice; press.”
- pravācyā ← pravac ← √vac
- [verb noun], nominative, plural
- “describe; name; enumerate; call; explain; teach; state; tell; impart; convey; address; proclaim.”
सायण-भाष्यम्
अत्रेयमाख्यायिका । अङ्गराजः कस्मिंश्चिद्दिवसे स्वकीयाभियोंषिद्भिः सह गङ्गायां जलक्रीडां चक्रे । तस्मिन् समये दीर्घतमा नाम ऋषिः स्वभार्यया पुत्रभृत्यादिभिश्च दुर्बलत्वात् किमपि कर्तुं न शक्नोतीति द्वेषेण गङ्गामध्ये प्रचिक्षिपे । स च ऋषिः केनचित् प्लवेन अङ्गराजस्य क्रीडादेशं प्रति समाजगाम । स च राजा सर्वज्ञं तमृषिमवगत्य प्लवादवतार्यैवमवोचत् । हे भगवन् मम पुत्रो नास्ति एषा महिषी अस्यां कंचित् पुत्रमुत्पादयेति । स च तथेत्यब्रवीत् । सा महिषी तु राजानं प्रति तथेत्युक्वा अयं वृद्धतरो जुगुप्सितो मम योग्यो न भवतीति बुद्ध्या स्वकीयाम् उशिक्संज्ञां दासीं प्राहैषीत्॥ तेन च सर्वज्ञेन ऋषिणा मन्त्रपूतेन वारिणाभ्युक्षिता सती सैव ऋषिपत्नी बभूव । तस्यामुत्पन्नः कक्षीवान्नाम ऋषिः । स एव राज्ञः पुत्रोऽभूत्। स च बहुविधेन राजसूयादिनेजे। तस्मै राज्ञे तत्कृतैर्यंज्ञैः परितुष्ट इन्द्रो वृचयाख्यां तरुणीं योषितं प्रादात् । अयमर्थः पूर्वार्धे प्रतिपाद्यते ॥ हे इन्द्र त्वं महते प्रवृद्धाय वचस्यवे त्वदीयस्तोत्रलक्षणं वच आत्मन इच्छते सुन्वते त्वद्देवताकेषु यज्ञेषु सोमाभिषवं कुर्वते कक्षीवते एतन्नाम्ने राज्ञे वृचयां वृचयाख्याम् अर्भाम् अल्पाम् । युवतिमित्यर्थः। एवंभूतां स्त्रियम् अददाः । तथा सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं वृषणश्वस्य एतदाख्यस्य राज्ञः मेनाभवः मेना नाम कन्यकाभूः । तथा च शाट्यायनिभिः सुब्रह्मण्यामन्त्रैकदेशव्याख्यानरूपं ब्राह्मणमेवमाम्नायते - वृषणश्वस्य मेन इति वृषणश्वस्य मेना भूत्वा मघवा कुल उवास’ इति । तां च प्राप्तयौवनां स्वयमेवेन्द्रश्चकमे। तथा च ताण्डिभिराम्नातं - वृषणश्वस्य मेना नाम दुहितास । तामिन्द्रश्चकमे ’ इति । अत उक्तरूपाणि यानि कर्माणि त्वया कृतानि ते ता त्वदीयानि तानि विश्वेत् सर्वाण्येव सवनेषु यज्ञेषु प्रवाच्या प्रकर्षेण वक्तव्यानि । स्तुतिभिः स्तोतव्यानीत्यर्थः ॥ महते। बृहन्महतोरुपसंख्यानम्’ इति विभक्तेरुदात्तत्वम् । वचस्यवे। ‘सुप आत्मनः क्यच् । ‘क्याच्छन्दसि’ इति उप्रत्ययः । कक्षीवते । अश्वबन्धनहेतवो रज्जवः कक्ष्याः । कक्षीवान् कक्ष्यावान्’ ( निरु. ६. १०) इति यास्कः । आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवत् ’ (पा. सू. ८. २. १२) इति संप्रसारणं मतुपो वत्वं च संज्ञायां निपात्यते । मेनेति स्त्रीनाम । ‘ मेना ग्नाः ’ ( निरु. ३. २१) इति पाठात् । ‘ मन ज्ञाने’। मन्यते गृहकृत्यं जानातीति मेना । पचाद्यच् ।’ नशिमन्योरलिट्येत्वं वक्तव्यम्’ ( पा. सू. ६. ४. १२०. ५) इति एत्वम् । वृषादिर्द्रष्टव्यः । ‘ मेना मानयन्त्येनाः ’ ( निरु. ३. २१) इति यास्कः । सवनेषु । सवनमिति यज्ञनाम । सूयतेऽभिषूयते एष्विति अधिकरणे ल्युट् । प्रवाच्या ।’ वच परिभाषणे ’ । ण्यति ‘यजयाचरुच प्रवचर्चश्च’ (पा. सू. ७. ३. ६६ ) इति कुत्वाभावः । तित्स्वरिते प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । यद्वा । वाचयतेः ’ अचो यत्’ इति यत्। ‘यतोऽनावः’ इत्याद्युदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“You have given, Indra, the youthful Vṛcaya to the aged Kakṣīvat, praising you and offering oblations; you, Śatakratu, were Menā, the daughter of Vṛṣaṇaśva; all these your deeds are to be recited at your worship.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vṛcaya was given to Kakṣīvat at a rājasūya ceremony. Indra became Menā, the daughter of Vṛṣaṇaśva and later, also fell in love with her. Menā is a daughter of Pitṛs by Svadhā and the wife of Himavat, king of mountains
Jamison Brereton
You gave little Vr̥cayā to great, eloquent Kakṣīvant, the soma-presser, o Indra.
You became the wife of Vr̥ṣaṇaśva, o you of good resolve. All these (deeds) of yours are to be proclaimed at the pressings.
Jamison Brereton Notes
Indra’s transformation into a human female is no more surprising than his changing into an ant in vs. 9, and is better supported. See Geldner’s note, as well as my 1991 Hyenas, where in a widespread story in Vedic prose Indra is transformed into a female hyena.
Griffith
To old Kaksivan, Soma-presser, skilled in song, O Indra, thou didst give the youthful Vrcaya.
Thou, very wise, wast Mena, Vrsanaiva’s child: those deeds of thine must all be told at Soma feasts.
Geldner
Du gabst dem alten beredten, somapressenden Kaksivat die junge Vircaya, o Indra. Du Umsichtiger hast dich in das Weibchen des Virsanasva verwandelt. Alle diese Taten von dir sind bei den Somaopfern zu verkünden.
Grassmann
Dem grossen, frommen Dichter, dem Kakschivat, gabst zum Weib, o Indra, du die junge Vritschaja; Du, weiser, warst des Vrischanaçva Gattin einst, dies alles rühmet bei den Festen man von dir.
Elizarenkova
Ты дал старому, речистому Какшиванту,
Выжимающему (сому), юную Вричаю, о Индра.
Ты превратился в жену Вришанашвы, о многоумный.
И все эти твои (подвиги) надо провозгласить на выжиманиях (сомы)!
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सुक्रतो) शोभनकर्मयुक्त (इन्द्र) शिल्प विद्या को जाननेवाले विद्वान् । तू (वचस्यवे) अपने को शास्त्रोपदेश की इच्छा करने वा (महते) महागुण विशिष्ट (सुन्वते) शिल्पविद्या को सिद्ध करने (कक्षीवते) विद्याप्रान्त अङ्गुलीवाले मनुष्य के लिये जिस (वृचयाम्) छेदन-भेदनरूप (अर्भाम्) थोड़ी भी शिल्पक्रिया को (अददाः) देते हो (सवनेषु) प्रेरणा करनेवाले कर्मों में (प्रवाच्या) अच्छे प्रकार कथन करने योग्य (मेना) वाणी (वृषणश्वस्य) शिल्पक्रिया की इच्छा करनेवाले (ते) आपके (विश्वा) सब कार्य्य हैं (ता) (इत्) उन ही के सिद्ध करने को समर्थ (अभवः) हूजिये ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - विद्वान् मनुष्यों को अग्नि आदि पदार्थों से विद्यादान करके सब मनुष्यों के लिये हित के काम करने चाहिये ॥ १३ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सुक्रतो इन्द्र ! शिल्पविद्याविद्विद्वँस्त्वं वचस्यवे महते सुन्वते कक्षीवते जनाय मां वृचयामर्भां स्वल्पामपि क्रियामददाः या सवनेषु प्रवाच्या मेना वाक् क्रिया वा वृषणश्वस्य शिल्पक्रियामिच्छोस्ते यानि विश्वा कार्य्याणि सन्ति, ता इदेव संसाधितुं समर्थोऽभवो भव ॥ १३ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अददाः) देहि (अर्भाम्) अल्पामपि शिल्पक्रियां वाचं वा (महते) महागुणविशिष्टाय (वचस्यवे) आत्मनो वचः शास्त्रोपदेशमिच्छवे (कक्षीवते) कक्षाः प्रशस्ताङ्गुलय इव विद्या प्रान्ता विद्यन्ते यस्य तस्मै। कक्षा इत्यङ्गुलिनामसु पठितम्। (निघं०२.५) (वृचयाम्) छेदनभेदनप्रकारम् (इन्द्र) शिल्पक्रियाविद्विद्वन्। (सुन्वते) शिल्पविद्यानिष्पादकाय (मेना) वाणी। मेनेति वाङ्नामसु पठितम्। (निघं०१.११) (अभवः) भव (वृषणश्वस्य) वृषणो वृष्टिहेतवो यानगमयितारो वाऽश्वा यस्य तस्य। वृषण्वस्वश्वयोः। (अष्टा०वा०१.४.१८) अनेन भसंज्ञाकरणान्नलोपो न, णत्वं च भवति (सुक्रतो) शोभनाः क्रतवः प्रज्ञाः कर्माणि वा यस्य तत्सम्बुद्धौ (विश्वा) सर्वाणि (इत्) एव (ता) तानि (ते) तव (सवनेषु) सुन्वन्ति यैः कर्मभिस्तेषु (प्रवाच्या) प्रकृष्टतया वक्तुं योग्या ॥ १३ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। विद्वद्भिरग्न्यादिपदार्थविद्यादानं कृत्वा सर्वेभ्यो हितं निष्पादनीयमिति ॥ १३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विद्वान माणसांनी अग्नी इत्यादी पदार्थाच्या विद्येने सर्व माणसांसाठी हिताचे काम करावे. ॥ १३ ॥
14 इन्द्रो अश्रायि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥
मूलम् ...{Loading}...
इन्द्रो॑ अश्रायि सु॒ध्यो॑ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ ।
अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इ꣡न्द्रो अश्रायि सुधि꣡यो निरेके꣡
पज्रे꣡षु स्तो꣡मो दु꣡रियो न꣡ यू꣡पः
अश्वयु꣡र् गव्यू꣡ रथयु꣡र् वसूयु꣡र्
इ꣡न्द्र इ꣡द् रायः꣡ क्षयति प्रयन्ता꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
aśrāyi ← √śri- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
nireké ← nireká- (nominal stem)
{case:LOC, gender:M, number:SG}
sudhyàḥ ← sudhī́- (nominal stem)
{case:GEN, gender:M, number:SG}
dúryaḥ ← dúrya- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
pajréṣu ← pajrá- (nominal stem)
{case:LOC, gender:M, number:PL}
stómaḥ ← stóma- (nominal stem)
{case:NOM, gender:M, number:SG}
yū́paḥ ← yū́pa- (nominal stem)
{case:NOM, gender:M, number:SG}
aśvayúḥ ← aśvayú- (nominal stem)
{case:NOM, gender:M, number:SG}
gavyúḥ ← gavyú- (nominal stem)
{case:NOM, gender:M, number:SG}
rathayúḥ ← rathayú- (nominal stem)
{case:NOM, gender:M, number:SG}
vasūyúḥ ← vasūyú- (nominal stem)
{case:NOM, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ít ← ít (invariable)
{}
kṣayati ← √kṣā- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
prayantā́ ← prayantár- (nominal stem)
{case:NOM, gender:M, number:SG}
rāyáḥ ← rayí- ~ rāy- (nominal stem)
{gender:M}
पद-पाठः
इन्द्रः॑ । अ॒श्रा॒यि॒ । सु॒ऽध्यः॑ । नि॒रे॒के । प॒ज्रेषु॑ । स्तोमः॑ । दुर्यः॑ । न । यूपः॑ ।
अ॒श्व॒ऽयुः । ग॒व्युः । र॒थ॒ऽयुः । व॒सु॒ऽयुः । इन्द्रः॑ । इत् । रा॒यः । क्ष॒य॒ति॒ । प्र॒ऽय॒न्ता ॥
Hellwig Grammar
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- aśrāyi ← śri
- [verb], singular, Aorist passive
- “situate; dwell; go; lurk; reach; rear; repose; cling to.”
- sudhyo ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sudhyo ← dhyaḥ ← dhī
- [noun], genitive, singular, masculine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- nireke ← nireka
- [noun], locative, singular, masculine
- pajreṣu ← pajra
- [noun], locative, plural, masculine
- stomo ← stomaḥ ← stoma
- [noun], nominative, singular, masculine
- “hymn; Stoma; stoma [word].”
- duryo ← duryaḥ ← durya
- [noun], nominative, singular, masculine
- na
- [adverb]
- “not; like; no; na [word].”
- yūpaḥ ← yūpa
- [noun], nominative, singular, masculine
- “column; stake.”
- aśvayur ← aśvayuḥ ← aśvayu
- [noun], nominative, singular, masculine
- gavyū ← gavyuḥ ← gavyu
- [noun], nominative, singular, masculine
- rathayur ← rathayuḥ ← rathayu
- [noun], nominative, singular, masculine
- vasūyur ← vasūyuḥ ← vasūyu
- [noun], nominative, singular, masculine
- indra ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- rāyaḥ ← rai
- [noun], genitive, singular, masculine
- “wealth; possession; rai [word]; gold.”
- kṣayati ← kṣi
- [verb], singular, Present indikative
- “govern; inhabit; dwell; stay; predominate; bide; own.”
- prayantā ← prayantṛ
- [noun], nominative, singular, masculine
सायण-भाष्यम्
इन्द्रः देवः सुध्यः शोभनकर्मणो यजमानान् शोभनप्रज्ञान् वा निरेके नैर्धन्ये निमित्तभूते सति तान् रक्षतुम् अश्रायि असेविष्ट । पज्रेषु । पज्रा इत्यङ्गिरसामाख्या । तथा च शाट्यायनिभिराम्नातं - पज्रा वा अङ्गिरसः पशुकामास्तपोऽतप्यन्त ’ इति । येषु यजमानेष्वङ्गिरःसु स्तोमः स्तोत्रं निश्चलं तिष्ठति दुर्यो न यूपः द्वारि निखाता स्थूणेव । तान् सुध्यः इति पूर्वेणान्वयः । तस्मादिदानीमपि रायः प्रयन्ता धनस्य प्रदाता इन्द्र इत् इन्द्र एव यजमानानां दातुम् अश्वयुः अश्वानिच्छन् । तथा गव्युः गा इच्छन् ‘रथयुः रथानिच्छन् वसूयुः एवमन्यदपि यद्धनमस्ति तदपीच्छन् क्षयति वर्तते ॥ अश्रायि । श्रिञ् सेवायाम् ’ । कर्तरि लुङि व्यत्ययेन च्लेः चिणादेशः । सुध्यः । धीरिति कर्मनाम। शोभना धीर्येषाम्। ‘नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । शसि छन्दस्युभयथा’ इति यणादेशः । ‘ उदात्तस्वरितयोर्यणः’ इति स्वरितत्वम् । निरेके । नितरां रेचनं निरेकः । ‘ रिचिर् विरेचने’। भावे घञ् । थाथादिना उत्तरपदान्तोदात्तत्वम् । दुर्यः । दुरे भवो दुर्यः । भवे छन्दसि ’ इति यत् । यतोऽनावः’ इत्याद्युदात्तत्वम् । यूपः । ‘यु मिश्रणे’। यूयते युज्यतेऽस्मिन्निति यूपः । ‘ कुयुभ्यां च ’ ( उ. सू. ३. ३०७ ) इति पप्रत्ययः । दीर्घः इत्यनुवृत्तेः दीर्घत्वम् । अश्वयुः । यजमानेभ्योऽश्वानिच्छन् । ‘छन्दसि परेच्छायाम् ’ ( का. ३. १. ८. २) इति क्यच् । ‘न च्छन्दस्यपुत्रस्य ’ इति ईत्वदीर्घयोर्निषेधः । अश्वाघस्यात्’ इति आत्वं तु छान्दसत्वात् न भवति । ‘क्याच्छन्दसि ’ इति उप्रत्ययः । एवमुत्तरत्रापि । एतावांस्तु विशेषः । गव्युरित्यत्र ‘वान्तो यि प्रत्यये’ इति अवादेशः । यास्कस्त्वेवं व्याचष्टे- इदंयुरिदं कामयमानोऽथापि तद्वदर्थे भाष्यते । वसूयुरिन्द्रो वसुमानित्यर्थः । अश्वयुर्गव्यू रथयुर्वसूयुरित्यपि निगमो भवति ( निरु. ६. ३१) इति । क्षयति । ‘ क्षि क्षये ‘। भौवादिकः । प्रयन्ता । ‘ यम उपरमे’। तृचि ‘ एकाचः’ इति इट्प्रतिषेधः । ‘ चितः’ इत्यन्तोदात्तत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Indra has been had recourse to, that he may assist the pious in their distress. Praise by the Pajras, is (as stable) as the post of a doorway. Indra, the giver of riches, who is possessed of (who desires to possess, expecting as gifts from the instrumental tutor of the ceremony) horses, cattle, chariots and wealth is present.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pajras = Aṅgirasas
Jamison Brereton
Indra has become fixed in the exclusive possession of the man of good insight; the praise song (has been fixed) like a doorpost among the
Pajras,
as it seeks horses, cows, chariots, and goods. Indra alone is master of wealth and will provide it.
Jamison Brereton Notes
The standard tr. take pāda b as a nominal sentence (“the praise song is a doorpost”), but the verb of pāda a, aśrāyi ‘has been fixed, propped’, fits b very nicely, as Oldenberg argues. Geldner suggests such an interpretation in his notes, without rendering it in tr.
The poet Kakṣīvant mentioned in vs. 13 is associated with the Pajras, who are mentioned a number of times in the hymns attributed to Kakṣīvant. Elizabeth Tucker points out that pāda b probably contains a pun on the PN pajrá-, which literally means ‘sturdy, steadfast’, a meaning which works well with the fixed doorpost.
I take prayantā́in d as a periphrastic future, not a straight agent noun.
Griffith
The good man’s refuge in his need is Indra, firm as a doorpost, praised among the Pajras.
Indra alone is Lord of wealth, the Giver, lover of riches, chariots, kine, and horses.
Geldner
Indra ist jetzt in den ausschließlichen Besitz des Gutgesinnten gegeben. Wie ein Türpfosten ist das Preislied bei den Pajra´s, das Rosse, Rinder, Wagen, Gut heischende. Indra allein gebeut über den Reichtum als dessen Verschenker.
Grassmann
Zuflucht ist Indra in des Frommen Nähe, sein Lob wie Thüres Pfosten bei den Padschra’s, An Rossen, Rindern, Wagen reich und Gütern, ist Indra, Herr und Spender alles Reichthums,
Elizarenkova
Индра оказался в полной власти (человека) с добрыми мыслями.
Восхваление Паджров – словно столб превратный!
Жаждущий коней, коров, колесниц, добра,
Индра один владеет богатством как даритель (его).
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसे गुणवाला हो, यह विषय अगले मन्त्र में कहा है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अश्वयुः) अपने अश्वों (गव्युः) अपने गौ पृथिवी इन्द्रिय किरणों (रथयुः) अपने रथ और (वसूयुः) अपने द्रव्यों की इच्छा और (प्रयन्ता) अच्छे प्रकार नियम करनेवाले के (इत्) समान (इन्द्रः) विद्यादि ऐश्वर्ययुक्त विद्वान् (रायः) धनों को (क्षयति) निवासयुक्त करता है, वह (सुध्यः) जो उत्तम बुद्धिवाले विद्वान् मनुष्य हैं, उनसे (दुर्यः) गृहसम्बन्धी (यूपः) खंभा के (न) समान (इन्द्रः) विद्यादि ऐश्वर्यवान् विद्वान् (निरेके) शङ्कारहित (पज्रेषु) शिल्पादि व्यवहारों में (स्तोमः) स्तुति करने योग्य (अश्रायि) सेवनयुक्त होता है ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे सूर्य से बहुत उत्तम-उत्तम कार्य सिद्ध होते हैं, वैसे विद्वान् वा अग्नि जलादि के सकाश से रथ की सिद्धि के द्वारा धन की प्राप्ति होती है ॥ १४ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: योऽश्वयुर्गव्यूरथयुर्वसूयुरिदेवेन्द्रो रायः क्षयति स मनुष्यैर्ये सुध्यः सन्ति तैर्दुर्यो यूपो नेवायमिन्द्रो निरेके पज्रेषु स्तोमः स्तोतुमर्होऽश्रायि ॥ १४ ॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृग्गुणो भवेदित्युपदिश्यते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) सर्वाधीशः (अश्रायि) श्रियेत सेव्येत (सुध्यः) शोभना धीर्येषान्ते। अत्र छन्दस्युभयथा। (अष्टा०६.४.८६) अनेन पाक्षिको यणादेशः। (निरेके) निर्गता रेकाः शङ्का यस्मात्तस्मिन् (पज्रेषु) शिल्पव्यवहारेषु। अत्र पन धातोः बाहुलकाद् औणादिको रक् प्रत्ययो वर्णव्यत्ययेन जकारादेशश्च। (स्तोमः) स्तुतिसमूहः (दुर्यः) गृहसम्बन्धी द्वारस्थः। दुर्या इति गृहनामसु पठितम्। (निघं०३.४) (न) इव (यूपः) स्तम्भः (अश्वयुः) आत्मनोऽश्वानिच्छुः (गव्युः) आत्मनो गाः धेनुपृथिवीन्द्रियकिरणान्निच्छुः (इन्द्रः) विद्याद्यैश्वर्य्यवान् (इत्) एव (रायः) धनानि (क्षयति) प्राप्नुयात्। लेट्प्रयोगोऽयम् (प्रयन्ता) प्रकर्षेण यमनकर्त्ता सन् ॥ १४ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा सूर्यस्याश्रयेण बहूनि कार्याणि सिध्यन्ति, तथा विदुषामग्निजलादीनां सकाशाद् रथसिद्ध्या धनप्राप्तिर्जायत इति ॥ १४ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे सूर्यामुळे उत्तम कार्य सिद्ध होते तसे विद्वान, अग्नी व जल इत्यादींच्या साह्याने रथ (यान) तयार करून धनाची प्राप्ती होते. ॥ १४ ॥
15 इदं नमो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥
मूलम् ...{Loading}...
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजे॑ स॒त्यशु॑ष्माय त॒वसे॑ऽवाचि ।
अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - सव्य आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
इदं꣡ न꣡मो वृषभा꣡य स्वरा꣡जे
सत्य꣡शुष्माय तव꣡से अवाचि
अस्मि꣡न्न् इन्द्र वृज꣡ने स꣡र्ववीराः
स्म꣡त् सूरि꣡भिस् त꣡व श꣡र्मन् सियाम
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
idám ← ayám (pronoun)
{case:NOM, gender:N, number:SG}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
svarā́je ← svarā́j- (nominal stem)
{case:DAT, gender:M, number:SG}
vr̥ṣabhā́ya ← vr̥ṣabhá- (nominal stem)
{case:DAT, gender:M, number:SG}
avāci ← √vac- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
satyáśuṣmāya ← satyáśuṣma- (nominal stem)
{case:DAT, gender:M, number:SG}
taváse ← tavás- (nominal stem)
{case:DAT, gender:M, number:SG}
asmín ← ayám (pronoun)
{case:LOC, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
sárvavīrāḥ ← sárvavīra- (nominal stem)
{case:NOM, gender:M, number:PL}
vr̥jáne ← vr̥jána- (nominal stem)
{case:LOC, gender:N, number:SG}
śárman ← śárman- (nominal stem)
{case:LOC, gender:N, number:SG}
smát ← smát (invariable)
{}
sūríbhiḥ ← sūrí- (nominal stem)
{case:INS, gender:M, number:PL}
syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
táva ← tvám (pronoun)
{case:GEN, number:SG}
पद-पाठः
इ॒दम् । नमः॑ । वृ॒ष॒भाय॑ । स्व॒ऽराजे॑ । स॒त्यऽशु॑ष्माय । त॒वसे॑ । अ॒वा॒चि॒ ।
अ॒स्मिन् । इ॒न्द्र॒ । वृ॒जने॑ । सर्व॑ऽवीराः । स्मत् । सू॒रिऽभिः॑ । तव॑ । शर्म॑न् । स्या॒म॒ ॥
Hellwig Grammar
- idaṃ ← idam
- [noun], nominative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- namo ← namaḥ ← namas
- [noun], nominative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- vṛṣabhāya ← vṛṣabha
- [noun], dative, singular, masculine
- “bull; Vṛṣabha; Vṛṣabha; best.”
- svarāje ← sva
- [noun]
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- svarāje ← rāje ← rāj
- [noun], dative, singular, masculine
- “king; best; rāj; rāj [word].”
- satyaśuṣmāya ← satya
- [noun]
- “true; real; real; faithful; good.”
- satyaśuṣmāya ← śuṣmāya ← śuṣma
- [noun], dative, singular, masculine
- tavase ← tavas
- [noun], dative, singular, masculine
- “strong; energetic.”
- ‘vāci ← avāci ← vac
- [verb], singular, Aorist passive
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
- asminn ← asmin ← idam
- [noun], locative, singular, neuter
- “this; he,she,it (pers. pron.); here.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vṛjane ← vṛjana
- [noun], locative, singular, neuter
- “community; settlement.”
- sarvavīrāḥ ← sarva
- [noun]
- “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”
- sarvavīrāḥ ← vīrāḥ ← vīra
- [noun], nominative, plural, masculine
- “hero; man; Vīra; vīra; vīra [word]; Vīra.”
- smat
- [adverb]
- “simultaneously; jointly.”
- sūribhis ← sūribhiḥ ← sūri
- [noun], instrumental, plural, masculine
- “patron.”
- tava ← tvad
- [noun], genitive, singular
- “you.”
- śarman
- [noun], locative, singular, neuter
- “protection; protective covering; refuge; joy.”
- syāma ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
इदं पुरोवर्ति नमः स्तुतिलक्षणं वचो हे इन्द्र तुभ्यम् अवाचि अस्माभिः प्रायोजि । कीदृशाय । वृषभाय वर्षणशीलाय स्वराजे स्वकीयेन तेजसा राजमानाय सत्यशुष्माय । शुष्ममिति बलनाम शत्रूणां शोषकत्वात् । अवितथबलयुक्ताय । तवसे अत्यन्तं प्रवृद्धाय । यस्मादेवं तस्मात् अस्मिन् वृजने वर्जनवति संग्रामे सर्ववीराः । विशेषेण ईरयन्त्यमित्रानति वीरा भटाः। तादृशैः सर्वैर्भटैरुपेता वयम् । स्मत् इति निपातः सुशब्दार्थः । तव स्मत् शर्मन् त्वया दत्ते शोभने गृहे सूरिभिः विद्वद्भिः पुत्रादिभिः सह स्याम भवेम निवसेमेत्यर्थः । यद्वा । त्वत्संबन्धिनि शोभने यज्ञगृहे सूरिभिः विद्वद्भिर्ऋत्विग्भिः सह स्याम । शर्मेति गृहनाम, ‘शर्म वर्म’ ( नि. ३. ४. २१ ) इति पठितत्वात् ॥ स्वराजे ।’ राजृ दीप्तौ । सत्सूद्विष ’ इति क्विप् । सत्यशुष्माय । सत्यं शुष्मं बलं यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । तवसे । तवतिः सौत्रो धातुः । अस्मात् औणादिकः असिप्रत्ययः । वृजने । “ वृजी वर्जने’। ‘कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः ’ ( उ. सू. २. २३९ ) इति क्युः’ प्रत्ययः। शर्मन् । ‘सुपां सुलुक्’ इति सप्तम्या लुक् । ’ न ङिसंबुद्ध्योः’ (पा. सू. ८. २. ८) इति नलोपप्रतिषेधः । स्याम । ‘ नश्च’ (पा. सू. ८. ३. ३०) इति संहितायां सकारस्य धुडागमः । ‘ खरि च ’ इति चर्त्वम् । ‘चयो द्वितीयाः शरि पौष्करसादेः ’ ( पा. सू. ८. ४. ४८. ३) इति तकारस्य थकारः ॥ ॥ ११ ॥
Wilson
English translation:
“This adoration is offered to the shedder of rain, the self-resplendent, the possessor of true vigour, the mighty; may we be aided, Indra, in his conflict, by many heroes, and abide in a prosperoud (habitation, bestowed) by you.”
Jamison Brereton
This homage has been pronounced for the bull, the independent king, the mighty one of real unbridled force.
In this community might we, together with our patrons, be possessors of hale heroes under your protection, o Indra.
Griffith
To him the Mighty One, the self-resplendent, verily strong and great, this praise is uttered.
May we and all the heroes, with the princes, be, in this fray, O Indra, in thy keeping.
Geldner
Dies Huldigungslied ward für den Bullen, den Selbstherrscher, dessen Mut echt ist, für den Starken vorgetragen. In diesem Ringen wollen wir mit heilen Mannen nebst den Lohnherren unter deinem Schutz stehen, o Indra.
Grassmann
Dies Loblied ist dem starken Stier, dem Selbstherrn, dem wahrhaft kräft’gen, mächtigen gesungen; In diesem Wohnsitz mögen mit den Fürsten sammt allen Männern wir in deinem Schutz sein.
Elizarenkova
Это (слово) поклонения произнесено для быка, самодержца,
Чей пыл истинен, для сильного.
В этой общине, о Индра, да будем мы –
Все мужи – вместе с покровителями под твоей защитой!
अधिमन्त्रम् (VC)
- इन्द्र:
- सव्य आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सभाध्यक्ष के गुणों का उपदेश किया है ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परम पूजनीय सभापते ! जैसे (सूरिभिः) विद्वान् लोग (वृषभाय) सुख की वृष्टि करने (सत्यशुष्माय) विनाशरहित बलयुक्त (तवसे) अति बल से प्रवृद्ध (स्वराजे) अपने आप प्रकाशमान परमेश्वर को (इदम्) इस (नमः) सत्कार को (अवाचि) कहते हैं, वैसे हम भी करें, ऐसे करके हम लोग (तव) आपके (अस्मिन्) इस जगत् वा इस (वृजने) दुःखों को दूर करनेवाले बल से युक्त (शर्मन्) गृह में (स्मत्) अच्छे प्रकार सुखी (स्याम) होवें ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। सब मनुष्यों को विद्वान् के साथ वर्त्तमान रह कर परमेश्वर ही की उपासना, पूर्णप्रीति से विद्वानों का सङ्ग कर परम आनन्द को प्राप्त करना और कराना चाहिये ॥ १५ ॥ इस सूक्त में सूर्य अग्नि और बिजुली आदि पदार्थों का वर्णन, बलादि की प्राप्ति, अनेक अलङ्कारों के कथन से विविध अर्थों का वर्णन और सभाध्यक्ष तथा परमेश्वर के गुणों का प्रतिपादन किया है। इससे इस सूक्तार्थ की पूर्व सूक्तार्थ के साथ सङ्गति जाननी चाहिये।
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र सभेश ! यथा सूरिभिर्वृषभाय सत्यशुष्माय तवसे स्वराजे जगदीश्वरायेदं नमोऽवाच्युच्यते तथास्मदादिभिरप्युच्यत एवं विधाय वयं तवास्मिन् वृजने शर्मन् स्मत् सुष्ठुतया सर्ववीराः स्याम भवेम ॥ १५ ॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सभाध्यक्षगुणा उपदिश्यन्ते ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इदम्) प्रत्यक्षम् (नमः) सत्करणम् (वृषभाय) सुखवृष्टेः कर्त्रे (स्वराजे) स्वयं राजते तस्मै सर्वाधिपतये परमेश्वराय (सत्यशुष्माय) सत्यमविनश्वरं शुष्मं बलं यस्य तस्मै (तवसे) बलाय। तव इति बलनामसु पठितम्। (निघं०२.९) (अवाचि) उच्यते (अस्मिन्) जगति यक्ष्यमाणे वा (इन्द्र) परमपूज्य (वृजने) वर्जन्ति दुःखानि येन बलेन तस्मिन्। वृजनमिति बलनामसु पठितम्। (निघं०२.९) (सर्ववीराः) सर्वे च वीराश्च ते सर्ववीराः (स्मत्) श्रेष्ठार्थे (सूरिभिः) मेधाविभिः सह (तव) (शर्मन्) शर्मणि गृहे। शर्मेति गृहनामसु पठितम्। (निघं०३.४) (स्याम) भवेम ॥ १५ ॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैर्विद्वद्भिः सह वर्त्तमानैर्भूत्वा परमेश्वरस्योपासनां पूर्णप्रीत्या विद्वत्सङ्गं च कृत्वाऽस्मिन् संसारे परमानन्दः प्राप्तव्यः प्रापयतिव्यश्चेति ॥ १५ ॥ अस्मिन् सूक्ते सूर्याग्निविद्युदादिपदार्थवर्णनं बलादिप्रापणमनेकालङ्कारोक्त्या विविधार्थवर्णनं सभाध्यक्षपरमेश्वरगुणप्रतिपादनं चोक्तमत एतत्सूक्तार्थस्य पूर्वसूक्तोक्तार्थेन सह सङ्गतिरस्तीति वेदितव्यम्।
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सर्व माणसांनी विद्वानांबरोबर राहून, त्यांचा संग करून पूर्ण भक्तीने परमेश्वराची उपासना करून आनंद प्राप्त केला व करविला पाहिजे. ॥ १५ ॥