सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
सहवामेनेति षोडशर्चं पञ्चमं सूक्तम् प्रस्कृण्वऋषिः बार्हतत्वादयुजोबृहत्यः युजः सतोबृहत्यः उषादेवता सहषोडशोषस्यं त्वित्यनुक्रमणिका प्रातरनुवाके उषस्ये क्रतौ बार्हतेछन्दसीदं सूक्तम् अथोषस्य इति खण्डे सूत्रितम्-प्रत्यु अदर्शि सहवामेनेति बार्हतमिति । तथा आश्विनशस्त्रेप्येतत्सूक्तं प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् ।
Jamison Brereton
48
Dawn
Praskaṇva Kāṇva
16 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
Another in Praskaṇva Kāṇva’s series devoted to the deities of the early-morning sacrifice, this hymn to Dawn is especially concerned with the acquisition of goods— a common association because the dakṣiṇā or “priestly gift” is distributed to the poets and priests at the Morning Pressing. The radiant beauty of Dawn and her mandate to rouse and animate all living beings are not neglected in the hymn, how ever, especially in the middle verses (5–10). In verses 11–12 she is also, unusually, charged with a task more appropriate for Agni (see, e.g., I.44), namely conveying the gods to the sacrifice.
Jamison Brereton Notes
Dawn
44-49 ...{Loading}...
Jamison Brereton Notes
For illuminating remarks on the rhetorical and grammatical connections among these hymns, see Jesse Lundquist 2014 (25th UCLA IE Conf., Proceedings).
01 सह वामेन - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥
मूलम् ...{Loading}...
स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
सह꣡ वामे꣡न न उषो
वि꣡ उछा दुहितर् दिवः
सह꣡ द्युम्ने꣡न बृहता꣡ विभावरि
राया꣡ देवि दा᳐꣡स्वती
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sahá ← sahá (invariable)
{}
uṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
vāména ← vāmá- (nominal stem)
{case:INS, gender:N, number:SG}
divaḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
duhitar ← duhitár- (nominal stem)
{case:VOC, gender:F, number:SG}
ucha ← √vas- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
br̥hatā́ ← br̥hánt- (nominal stem)
{case:INS, gender:N, number:SG}
dyumnéna ← dyumná- (nominal stem)
{case:INS, gender:N, number:SG}
sahá ← sahá (invariable)
{}
vibhāvari ← vibhā́van- (nominal stem)
{case:VOC, gender:F, number:SG}
dā́svatī ← dā́svant- (nominal stem)
{case:NOM, gender:F, number:SG}
devi ← devī́- (nominal stem)
{case:VOC, gender:F, number:SG}
rāyā́ ← rayí- ~ rāy- (nominal stem)
{case:INS, gender:M, number:SG}
पद-पाठः
स॒ह । वा॒मेन॑ । नः॒ । उ॒षः॒ । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
स॒ह । द्यु॒म्नेन॑ । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । रा॒या । दे॒वि॒ । दास्व॑ती ॥
Hellwig Grammar
- saha
- [adverb]
- “together; together; with; jointly; together; saha [word]; along.”
- vāmena ← vāma
- [noun], instrumental, singular, neuter
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- uṣo ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- ucchā ← vas
- [verb], singular, Present imperative
- “dawn; shine.”
- duhitar ← duhitṛ
- [noun], vocative, singular, feminine
- “daughter; duhitṛ [word].”
- divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- saha
- [adverb]
- “together; together; with; jointly; together; saha [word]; along.”
- dyumnena ← dyumna
- [noun], instrumental, singular, neuter
- “magnificence.”
- bṛhatā ← bṛhat
- [noun], instrumental, singular, neuter
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- vibhāvari ← vibhāvarī
- [noun], vocative, singular, feminine
- “night; Vibhāvarī; woman.”
- rāyā ← rai
- [noun], instrumental, singular, masculine
- “wealth; possession; rai [word]; gold.”
- devi ← devī
- [noun], vocative, singular, feminine
- “Parvati; queen; goddess; Devi.”
- dāsvatī ← dāsvat
- [noun], nominative, singular, feminine
- “big.”
सायण-भाष्यम्
हे दुहितर्दिवः द्युदेवतायाः पुत्रि उषः उषःकालदेवते नः अस्मदर्थं वामेन धनेन सह व्युच्छ प्रभातं कुरु । हे विभावरि उषोदेवते बृहता प्रभूतेन द्युम्नेन अन्नेन सह व्युच्छ। हे देवि त्वं दास्वती दानयुक्ता सती राया पशुलक्षणेन धनेन सह व्युच्छ । उच्छ । ’ उछी विवासे । दुहितर्दिवः । ‘ सुबामन्त्रिते पराङ्गवत्स्वरे ’ इत्यत्र ‘परमपि च्छन्दसि ’ ( पा. सू. २. १. २. ६ ) इति वचनात् दिवः इत्यस्य पूर्वाङ्गवद्भावे सति ‘ आमन्त्रितस्य च ’ इति षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । बृहता । ‘ बृहन्महतोरुपसंख्यानम् ’ इति विभक्तेरुदात्तत्वम् । विभावरि । ‘ भा दीप्तौ । ‘ आतो मनिन् ’ इत्यादिना वनिप् । वनो र च’ इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशः । संबुद्धौ हृस्वत्वम् । दास्वती । डुदाञ् दाने ‘। भावे असुन्प्रत्ययः । तदस्यास्तीति दास्वती । ‘ मादुपधायाः’ इति मतुपो वत्वम् ।’ उगितश्च ’ इति ङीप् ॥
Wilson
English translation:
“Uṣas, daughter of heaven, dawn upon us with riches; diffuser of light, dawn upon us with abundant food; bountiful goddess, dawn upon with wealth (of cattle).”
Jamison Brereton
Along with a thing of value, dawn forth to us, Daughter of Heaven, along with lofty brilliance, radiant goddess, along with wealth, (you who are) rich in gifts.
Jamison Brereton Notes
The voc. uṣaḥ was carelessly omitted in the published translation
Griffith
DAWN on us with prosperity, O Usas, Daughter of the Sky,
Dawn with great glory, Goddess, Lady of the Light, dawn thou with riches, Bounteous One.
Geldner
Mit Glück leuchte uns auf, Usas, Tochter des Himmels, mit hohem Glanze, mit Reichtum freigebig, du strahlende Göttin!
Grassmann
Mit schönem Gut, o Morgenroth, o Himmelstochter leuchte uns, O strahlenreiche, du mit grosser Herrlichkeit, mit Reichthum, Göttin, Geberin!
Elizarenkova
Со (всем) дорогим (для нас), о Ушас,
Воссвети нам, о дочь неба,
С высоким блеском, о ярко сияющая,
С богатством, о богиня, – (ведь ты) богатая дарами!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- विराट्पथ्याबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
अब अड़तालीसवें सूक्त का आरम्भ है। उसके पहिले मंत्र में उषा के समान पुत्रियों के गुण होने चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दिवः) सूर्यप्रकाश की (दुहितः) पुत्री के समान (उषः) उषा के तुल्य वर्त्तमान (विभावरि) विविध दीप्ति युक्त (देवि) विद्या सुशिक्षाओं से प्रकाशमान कन्या (दास्वती) प्रशस्त दानयुक्त ! तू (बृहता) बड़े (वामेन) प्रशंसित प्रकाश (द्युम्नेन) न्यायप्रकाश करके सहित (राया) विद्या चक्रवर्त्ति राज्य लक्ष्मी के (सहः) सहित (नः) हम लोगों को (व्युच्छ) विविध प्रकार प्रेरणा करें ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहां वाचकलुप्तोपमालंकार है। जैसे कोई स्वामी भृत्य को वा भृत्य स्वामी को सचेत कर व्यवहारों में प्रेरणा करता है और जैसे उषा अर्थात् प्रातःकाल की वेला प्राणियों को पुरुषार्थ युक्त कर बड़े-२ पदार्थसमूह युक्त सुख से आनन्दित कर सायंकाल में सब व्यवहारों से निवृत्त कर आरामस्थ करती है वैसे ही माता-पिता विद्या और अच्छी शिक्षा आदि व्यवहारों में अपनी कन्याओं को प्रेरणा करें ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अथोषर्वत्कन्यकानां गुणाः सन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(सह) संगे (वामेन) प्रशस्येन (नः) अस्मान् (उषः) उषर्वद्वर्त्तमाने (वि) विविधार्थे (उच्छ) विवस (दुहितः) पुत्रीव (दिवः) प्रकाशमानस्य सूर्यस्य (सह) सार्द्धम् (द्युम्नेन) प्रकाशेनेव विद्यासुशिक्षारूपेण (बृहता) महागुणविशिष्टेन (विभावरि) विविधा दीप्तयो यस्यास्तत्सम्बुद्धौ (राया) विद्याचक्रवर्त्तिराज्यश्रिया (देवि) विद्यासुशिक्षाभ्यां द्योतमाने (दास्वती) प्रशस्तानि दानानि विद्यन्तेऽस्याः सा ॥१॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे दिवो ! दुहितरुषर्वद्वर्त्तमाने विभावरि देवि कन्ये दास्वती त्वं बृहता वामेन द्युम्नेन राया सह नो व्युच्छ ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यतो यदुत्पद्यते तत्तस्याऽपत्यवद्भवति यथा कश्चित्स्वामिभृत्यः स्वामिनं प्रबोध्य सचेतनं कृत्वा व्यवहारेषु प्रयोजयति यथोषाश्च पुरुषार्थयुक्तान् प्राणिनः कृत्वा महता पदार्थसमूहेन सुखेन वा सार्द्धं योजित्वाऽऽनन्दितान्कृत्वा सायंकालस्थैषा व्यवहारेभ्यो निवर्त्यारामस्थान करोति तथा मातापितृभ्यां विद्यासुशिक्षादिव्यवहारेषु स्वकन्याः प्रेरितव्याः ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात उषेच्या दृष्टान्ताने कन्या व स्त्रियांच्या लक्षणांचे प्रतिपादन केलेले आहे. या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - येथे वाचकलुप्तोपमालंकार आहे. जसे एखादा मालक सेवकाला व सेवक स्वामीला सचेत करून व्यवहारात प्रेरणा देतो व जशी उषा अर्थात प्रातःकाळची वेळ प्राण्यांना पुरुषार्थ युक्त करून पुष्कळ पदार्थ समूहाचे सुख देऊन आनंदित करते व सायंकाळी सर्व व्यवहारांपासून निवृत्त करून आराम देते. तसेच मातापिता यांनी विद्या व चांगले शिक्षण इत्यादी व्यवहारात आपल्या कन्यांना प्रेरणा द्यावी. ॥ १ ॥
02 अश्वावतीर्गोमतीर्विश्वसुविदो भूरि - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे ।
उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥
मूलम् ...{Loading}...
अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे ।
उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
अ꣡श्वावतीर् गो꣡मतीर् विश्वसुवि꣡दो
भू꣡रि च्यवन्त व꣡स्तवे
उ꣡द् ईरय प्र꣡ति मा सूनृ꣡ता उषश्
चो꣡द रा꣡धो मघो꣡ना᳐म्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
áśvāvatīḥ ← áśvāvant- (nominal stem)
{case:NOM, gender:F, number:PL}
gómatīḥ ← gómant- (nominal stem)
{case:NOM, gender:F, number:PL}
viśvasuvídaḥ ← viśvasuvíd- (nominal stem)
{case:NOM, gender:F, number:PL}
bhū́ri ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:SG}
cyavanta ← √cyu- (root)
{number:PL, person:3, mood:INJ, tense:PRS, voice:ACT}
vástave ← vástu- (nominal stem)
{case:DAT, gender:F, number:SG}
īraya ← √īr- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
mā ← ahám (pronoun)
{case:ACC, number:SG}
práti ← práti (invariable)
{}
sūnŕ̥tāḥ ← sūnŕ̥ta- (nominal stem)
{case:ACC, gender:F, number:PL}
uṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
út ← út (invariable)
{}
códa ← √cud- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
maghónām ← maghávan- (nominal stem)
{case:GEN, gender:M, number:PL}
rā́dhaḥ ← rā́dhas- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
अश्व॑ऽवतीः । गोऽम॑तीः । वि॒श्व॒ऽसु॒विदः॑ । भूरि॑ । च्य॒व॒न्त॒ । वस्त॑वे ।
उत् । ई॒र॒य॒ । प्रति॑ । मा॒ । सू॒नृताः॑ । उ॒षः॒ । चोद॑ । राधः॑ । म॒घोना॑म् ॥
Hellwig Grammar
- aśvāvatīr ← aśvāvatīḥ ← aśvāvat
- [noun], nominative, plural, feminine
- “rich in horses.”
- gomatīr ← gomatīḥ ← gomat
- [noun], nominative, plural, feminine
- “rich in cattle; bovine.”
- viśvasuvido ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvasuvido ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- viśvasuvido ← vidaḥ ← vid
- [noun], nominative, plural, feminine
- “finding.”
- bhūri
- [noun], accusative, singular, neuter
- “much; many; much(a); abundant; rich; mighty; distinguished.”
- cyavanta ← cyu
- [verb], plural, Present injunctive
- “fall down; issue; shoot; ejaculate; deviate; banish; drop; dislodge; miss; deprive.”
- vastave ← vas
- [verb noun]
- “dawn; shine.”
- ud
- [adverb]
- “up.”
- īraya ← īray ← √īr
- [verb], singular, Present imperative
- “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- mā ← mad
- [noun], accusative, singular
- “I; mine.”
- sūnṛtā ← sūnṛta
- [noun], accusative, plural, neuter
- uṣaś ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- coda ← cud
- [verb], singular, Present imperative
- “urge; rush.”
- rādho ← rādhaḥ ← rādhas
- [noun], accusative, singular, neuter
- “gift; munificence; liberality; bounty.”
- maghonām ← maghavan
- [noun], genitive, plural, masculine
- “big.”
सायण-भाष्यम्
अश्वावतीः बह्वश्वोपेताः गोमतीः बहुभिर्गोंभिर्युक्ताः विश्वसुविदः कृत्स्नस्य धनस्य सुष्ठु लम्भयित्र्यः उषोदेवताः वस्तवे प्रजानां निवासाय भूरि प्रभूतं यथा भवति तथा च्यवन्त प्राप्ताः । हे उषोदेवते मा प्रति मामुद्दिश्य सूनृताः प्रियहितवाचः उदीरय ब्रूहि। मघोनां धनवतां संबन्धि राधः धनं चोद अस्मदर्थं प्रेरय ॥ अश्वावतीः । ‘ मन्त्रे सोमश्वेन्द्रियविश्वदेव्यस्य मतौ’ (पा. सू. ६. ३. १३१ ) इति पूर्वपदस्य दीर्घत्वम् । वा छन्दसि ’ इति पूर्वसवर्णदीर्घनिषेधस्य पाक्षिकस्योक्तेः पूर्वसवर्णदीर्घत्वम् । च्यवन्त । ‘ च्युङ् गतौ । लङि ‘ बहुलं छन्दस्यमाङ्योगेऽपि’ इति अडभावः । वस्तवे। वस निवासे। तुमर्थे सेसेन्’ इति तवेन्प्रत्ययः। नित्त्वादाद्युदात्तत्वम् । ईरय। ईर गतौ कम्पने च’। हेतुमति णिच् । चोद।’ चुद संचोदने । चौरादिकः। लोटि ‘छन्दस्युभयथा’ इति शपः आर्धधातुकत्वात् ‘णेरनिटि’ इति णिलोपः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । पादादित्वात् निघाताभावः । मघोनाम् । षष्ठीबहुवचने ‘श्वयुवमघोनामतद्धिते’ (पा. सू. ६. ४. १३३) इति संप्रसारणम् ॥
Wilson
English translation:
“Abounding with horses, abounding with kine, bestowers of every sort of wealth, (the divinities of morning) are possessed of much that is necessary for the habitations (of men); Uṣas, speak to me kind words; send us the affluence of the wealthy.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The epithets of Uṣas are in feminine plural, without a substantive: aśvavatiḥ, gomatiḥ, viśvasuvidaḥ; hence, assumed: uṣo-devataḥ, the many divinities of dawn
Jamison Brereton
Possessing horses and cows, finding all goods in abundance, (the dawns) bestir themselves to shine.
Arouse liberalities toward me, o Dawn; stimulate the generosity of the benefactors.
Jamison Brereton Notes
With most tr./comm. I follow Bloomfield in interpr. viśvasuvíd- as haplology for *viśva-vasu-víd-.
The pāda break favors taking bhū́ri with the verb, as most do (e.g., Geldner “geben sie sich viele Mühe”), but semantically it goes better with pāda a. Cf. expressions like bhū́ri te vásu (I.81.2, 6, VIII.32.8), bhū́ri vā́mam (I.124.12, VI.71.4), and esp.
bhū́ri … saúbhagam in 9c below.
On sūnṛ́tā- as ‘liberality, liberal (gifts)’, see Renou’s discussion here (EVP III.17), summarizing previous work.
Griffith
They, bringing steeds and kine, boon-givers of all wealth, have oft sped forth to lighten us.
O Usas, waken up for me the sounds of joy: send us the riches of the great.
Geldner
Rossereich, rinderreich, alle Schätze verschaffend, geben sie sich viele Mühe, um aufzuleuchten. Hole für mich Schenkungen heraus, o Usas; sporne die Freigebigkeit der Lohnherren an!
Grassmann
An Rossen reich und Rindern, spendend alles Gut sind oft zum Leuchten sie genaht; So send’ auch du mir reiches Gut, o Morgenroth; die Fürsten treib zum Schenken an.
Elizarenkova
Богатые конями, богатые коровами, легко все находящие (зори)
Стремятся сильно сиять.
Приведи в движение ко мне богатые дары, о Ушас,
Возбуди у щедрых дарителей готовность давать!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- निचृत्सतः पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी और क्या करती है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उषः) उषा के सदृश स्त्री ! तू जैसे यह शुभगुणयुक्ता उषा है वैसे (अश्वावतीः) प्रशंसनीय व्याप्ति युक्त (गोमतीः) बहुत गौ आदि पशु सहित (विश्वसुविदः) सब वस्तुओं को अच्छे प्रकार जाननेवाली (सूनृताः) अच्छे प्रकार प्रियादियुक्त वाणियों को (वस्तवे) सुख में निवास के लिये (भूरि) बहुत (उदीरय) प्रेरणा कर और जो व्यवहारों से (च्यवन्त) निवृत्त होते हैं उनको (मघोनाम्) धनवानों के सकाश से (राधः) उत्तम से उत्तम धन को (चोद) प्रेरणा कर उनसे (मा) मुझे (प्रति) आनन्दित कर ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालंकार है। जैसे अच्छी शोभित उषा सब प्राणियों को सुख देती है वैसे स्त्रियां अपने पतियों को निरन्तर सुख दिया करें ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कीदृशी किं करोतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(अश्वावती) प्रशस्ता अश्वा विद्यन्ते यासान्ताः (गोमतीः) बह्व्यो गावो विद्यन्ते यासां ताः (विश्वसुविदः) विश्वानि सर्वाणि सुष्ठुतया विदंति याभ्यस्ताः (भूरि) बहु (च्यवन्त) च्यवन्ते (वस्तवे) निवस्तुम् (उत्) उत्कृष्टार्थे (ईरय) गमय (प्रति) अभिमुख्ये (मा) माम् (सूनृताः) सुष्ठुसत्यप्रियवाचः (उषः) दाहगुणयुक्तोषर्वत् (चोद) प्रेरय (राधः) अनुत्तमं धनम् (मघोनाम्) धनवतां सकाशात् ॥२॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उपरिव स्त्रि ! त्वमश्ववतीर्गोमतीर्विश्वसुविदः सूनृता वाचो वस्तवे भूर्युदीरय ये व्यवहारेभ्यश्च्यवन्त तेषां मघोनां सकाशाद्राधश्चोद प्रेरय ताभिर्मा प्रत्यानन्दय ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथा सुशुम्भमानोषाः सर्वान्प्राणिनः सुखयति तथा स्त्रियः पत्यादीन् सततं सुखयेयुः ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी सुंदर उषा सर्व प्राण्यांना सुख देते तसे स्त्रियांनी आपल्या पतींना निरन्तर सुखी करावे. ॥ २ ॥
03 उवासोषा उच्छाच्च - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् ।
ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥
मूलम् ...{Loading}...
उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् ।
ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
उवा꣡सोषा꣡ उछा꣡च् च नु꣡
देवी꣡ जीरा꣡ र꣡थाना᳐म्
ये꣡ अस्या · आच꣡रणेषु दध्रिरे꣡
समुद्रे꣡ न꣡ श्रवस्य꣡वः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ca ← ca (invariable)
{}
nú ← nú (invariable)
{}
uchā́t ← √vas- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
uvā́sa ← √vas- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
devī́ ← devī́- (nominal stem)
{case:NOM, gender:F, number:SG}
jīrā́ ← jīrá- (nominal stem)
{case:NOM, gender:F, number:SG}
ráthānām ← rátha- (nominal stem)
{case:GEN, gender:M, number:PL}
ācáraṇeṣu ← ācáraṇa- (nominal stem)
{case:LOC, gender:N, number:PL}
asyāḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}
dadhriré ← √dhr̥- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
ná ← ná (invariable)
{}
samudré ← samudrá- (nominal stem)
{case:LOC, gender:M, number:SG}
śravasyávaḥ ← śravasyú- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
उ॒वास॑ । उ॒षाः । उ॒च्छात् । च॒ । नु । दे॒वी । जी॒रा । रथा॑नाम् ।
ये । अ॒स्याः॒ । आ॒ऽचर॑णेषु । द॒ध्रि॒रे । स॒मु॒द्रे । न । श्र॒व॒स्यवः॑ ॥
Hellwig Grammar
- uvāsoṣā ← uvāsa ← vas
- [verb], singular, Perfect indicative
- “dawn; shine.”
- uvāsoṣā ← uṣāḥ ← uṣas
- [noun], nominative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- ucchāc ← ucchāt ← vas
- [verb], singular, Present conjunctive (subjunctive)
- “dawn; shine.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- nu
- [adverb]
- “now; already.”
- devī
- [noun], nominative, singular, feminine
- “Parvati; queen; goddess; Devi.”
- jīrā ← jīra
- [noun], nominative, singular, feminine
- “agile; quick; fast.”
- rathānām ← ratha
- [noun], genitive, plural, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- asyā ← asyāḥ ← idam
- [noun], genitive, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- ācaraṇeṣu ← ācaraṇa
- [noun], locative, plural, neuter
- “action; practice; behavior; performance.”
- dadhrire ← dhṛ
- [verb], plural, Perfect indicative
- “keep; put; hold; assume; wear; take; promise; stay; exist; hold; begin; dip.”
- samudre ← samudra
- [noun], locative, singular, masculine
- “ocean; Samudra; sea; samudra [word]; four.”
- na
- [adverb]
- “not; like; no; na [word].”
- śravasyavaḥ ← śravasyu
- [noun], nominative, plural, masculine
- “celebrated.”
सायण-भाष्यम्
उषाः देवी उवास पुरा निवासमकरोत् प्रभातं कृतवतीत्यर्थः । च नु अद्यापि उच्छात् व्युच्छति प्रभातं करोति । कीदृशी देवी । रथानां जीरा प्रेरयित्री उषःकाले हि रथाः प्रेर्यन्ते । अस्याः उषसः आचरणेषु आगमनेषु ये रथाः दध्रिरे धृताः सज्जीकृता भवन्ति तेषां रथानामिति पूर्वत्रान्वयः । रथप्रेरणे दृष्टान्तः । श्रवस्यवः धनकामाः समुद्रे न यथा समुद्रमध्ये नावः सज्जीकृत्य प्रेरयन्ति तद्वत् ॥ उवास। ‘वस निवासे । णलि ‘ लिट्यभ्यासस्योभयेषाम् ’ (पा. सू. ६. १. १७ ) इति अभ्यासस्य संप्रसारणम् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । उच्छात् । लेटि आडागमः । ‘ इतश्च लोप: ’ इति इकारलोपः । तुदादित्वात् शप्रत्ययः । आगमानुदात्तत्वे प्रत्ययस्वरः । उषाः इत्यस्य वाक्यान्तरगतत्वात् तदपेक्षयास्य निघातो न भवति, ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ’ ( पा. सू. ८. १. १८. ५) इति वचनात् । जीरा । जु इतिं गत्यर्थः सौत्रो धातुः । ‘ जोरी च ’ ( उ. सू. २. १८१ ) इति रक्प्रत्ययः । अस्याः । इदमोऽन्वादेशे॰ ’ इति अशादेशोऽनुदात्तः विभक्तिरपि सुप्त्वादनुदात्तेति सर्वानुदात्तत्वम्। आचरणेषु । चर गत्यर्थः । ‘ ल्युट् च ’ (पा. सू. ३. ३. ११५ ) इति भावे ल्युट् । लित्स्वरेण प्रत्ययात् पूर्वस्योदात्तत्वम् । कृदुत्तरपदप्रकृति स्वरत्वम्। दध्रिरे । ‘धृङ् अवस्थाने ‘। लिटः कित्त्वाद्गुणाभावे यणादेशः । चित्त्वादन्तोदात्तत्वम् । यच्छब्दयोगादनिघातः । श्रवस्यवः । श्रूयते इति श्रवो धनम् । असुन्। तदात्मन इच्छन्तीति श्रवस्यवः । ‘ सुप आत्मनः क्यच् । क्याच्छन्दसि ’ इति उप्रत्ययः ॥
Wilson
English translation:
“The divine Uṣas has dwelt (in heaven of old); may she dawn today, the excitress of chariots which are harnessed at her coming, as those who are desirous of wealth (send ships) to sea.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Samudre na śravasyavaḥ = like those desirous of wealth for sea;
Added: ‘send ships’. uvāsa, uṣaḥ is explained: purā nivāsam akarot, she has made a dwelling formerly; an allusion to her producing the dawn, prabhātam kṛtavatī
Jamison Brereton
Dawn has dawned (before) and will dawn now—the lively goddess of the chariots.
Those who hold themselves (ready [for giving]) at her approaches, as those who seek fame on the sea hold themselves (firm),
Jamison Brereton Notes
Most tr. take jīrā́as agentive with an objective genitive (e.g., Geldner “die Wagen in Bewegung setzend”), but I think this unlikely because it would be the only such usage of jīrá-. (gó-jīra- in IX.110.3 is sometimes so interpreted [Geldner ‘die Kühe zutreibend’] but need not be.) Although not taking jīrā́as transitive leaves ráthānām without any clear governing word, that seems preferable to claiming a unique value for jīrá- in this passage. That Dawn may be “the lady of the chariots” is also suggested by her hundred chariots in 7c.
The referent of yé in c and the affiliation of that rel. cl. are disputed. Geldner takes the rel. pronoun as referring to the ráthānām of b. This has the merit of associating the rel. with an adjacent noun in the proper number and gender and keeping the relative clause syntactically confined to the verse in which it appears. However, it affords these chariots more agency and significance than I think they deserve. Instead, the rel. cl. of cd seems to group more naturally with the identically structured yé clause in 4ab, which also has a 3rd pl. presential reflexive verb preceded by a loc. pl.
and also contains a genitive referrring to Dawn. The two clauses also begin with a metrically irregular 11-syllable pāda with a rest right before the caesura, an irregularity that also speaks for their association. This pair of relative clauses is resolved by the main clause in 4cd. Such an enjambed structure is characteristic of pragāthas. (Renou also take the two verses this way.) Then there is the question of the meaning of dadhriré. It belongs to the root √dhṛ ‘hold, support’, and in this (rare) middle usage seems to have reflexive value ‘hold oneself’/‘hold oneself fast’, with the possible pregnant sense ‘hold oneself ready’ (so Renou, Witzel Gotō, Geldner n.). I take it as having slightly different meanings in simile and frame (a favored poetic strategy of Vedic bards). In the simile it depicts sailors (or some sort of boatsmen) standing firm against the rigors of the voyage, whereas in the frame the subjects (who are identified in the parallel rel. clause of 4ab as patrons) hold themselves ready to give, an action that is also the topic of that parallel rel.
clause. In fact, one could almost construe (or supply) the dānā́ya of 4b with dadhriré as well as with its own clause.
Griffith
Usas hath dawned, and now shall dawn, the Goddess, driver forth of cars
Which, as she cometh nigh, have fixed their thought on her, like glory-seekers on the flood.
Geldner
Usas ist früher aufgeleuchtet und die Göttin wird auch jetzt aufleuchten, die Wagen in Bewegung setzend, die auf ihr Kommen gewartet haben wie die auf Ruhmestaten ausgehenden Seefahrer auf die Meeresflut.
Grassmann
Sie hat gestrahlt und strahle nun, die Morgengöttin, Treiberin Der Wagen, die die Bahn verfolgen, wenn sie naht, wie Schatzbegier’ge auf dem Meer.
Elizarenkova
Ушас светила (всегда), и теперь она будет светить,
Богиня – вдохновительница колесниц,
Которые держались наготове к ее приходам,
Как жаждущие добычи (мореходы) – (к выходу) в море.
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- विराट्पथ्याबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी हो, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो स्त्री उषा के समान (जीरा) वेगयुक्त (देवी) सुख देने वाली (रथानाम्) आनन्ददायक यानों के (उषास) वसती है (ये) जो (अस्याः) इस सती स्त्री के (आचरणेषु) धर्म्म युक्त आचरणों में (समुद्रेन) जैसे सागर में (श्रवस्यवः) अपने आप विद्या के सुनने वाले विद्वान् लोग उत्तम नौका से जाते आते हैं वैसे (दध्रिरे) प्रीति को धरते हैं वे पुरुष अत्यन्त आनन्द को प्राप्त होते हैं ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालंकार है। जिसको अपने समान विदुषी पंडिता और सर्वथा अनुकूल स्त्री मिलती है वह सुख को प्राप्त होता है और नहीं ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कीदृशी भवेदित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(उवास) वसति (उषाः) प्रभावती (उच्छात्) विवसनात् (च) समुच्चये (नु) शीघ्रम् (देवी) सुखदात्री (जीरा) वेगयुक्ता (रथानाम्) रमणसाधनानां यानानाम् (ये) विद्वांसः (अस्याः) सत्स्त्रियाः (आचरणेषु) समन्ताच्चरन्ति जानन्ति व्यवहरन्ति येषु तेषु (दध्रिरे) धरन्ति (समुद्रे) जलमयेऽन्तरिक्षे वा (न) इष (श्रवस्यवः) आत्मनः श्रवणमिच्छवः ॥३॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - या स्त्री उषाइव वर्त्तमाना जीरा देवी रथानां मध्यउवास येऽस्याआचरणेषु समुद्रे न श्रवस्यवो दध्रिरे ते रथानामुच्छान्न्वध्वानं तरन्ति ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालंकारः। येन स्वसदृशी विदुषी सर्वथाऽनुकूला प्राप्यते स सुखमवाप्नोति नेतरः ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्याला आपल्याप्रमाणे विदुषी पंडिता व सर्वस्वी अनुकूल स्त्री मिळते त्याला सुख मिळते, इतराला नाही. ॥ ३ ॥
04 उषो ये - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
मूलम् ...{Loading}...
उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
उ꣡षो ये꣡ ते · प्र꣡ या꣡मेषु युञ्ज꣡ते
म꣡नो दाना꣡य सूर꣡यः
अ꣡त्रा꣡ह त꣡त् क꣡ण्व एषां क꣡ण्वतमो
ना꣡म गृणाति नॄणा᳐꣡म्+
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
prá ← prá (invariable)
{}
te ← tvám (pronoun)
{case:DAT, number:SG}
úṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
yā́meṣu ← yā́ma- (nominal stem)
{case:LOC, gender:M, number:PL}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
yuñjáte ← √yuj- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
dānā́ya ← dāná- (nominal stem)
{case:DAT, gender:M, number:SG}
mánaḥ ← mánas- (nominal stem)
{case:NOM, gender:N, number:SG}
sūráyaḥ ← sūrí- (nominal stem)
{case:NOM, gender:M, number:PL}
áha ← áha (invariable)
{}
átra ← átra (invariable)
{}
eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}
káṇvaḥ ← káṇva- (nominal stem)
{case:NOM, gender:M, number:SG}
káṇvatamaḥ ← káṇvatama- (nominal stem)
{case:NOM, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
gr̥ṇāti ← √gr̥̄- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
nr̥ṇā́m ← nár- (nominal stem)
{case:GEN, gender:M, number:PL}
पद-पाठः
उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ ।
अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑ऽतमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम् ॥
Hellwig Grammar
- uṣo ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- te ← tvad
- [noun], genitive, singular
- “you.”
- pra
- [adverb]
- “towards; ahead.”
- yāmeṣu ← yāma
- [noun], locative, plural, masculine
- “prahara; watch; travel; path.”
- yuñjate ← yuj
- [verb], plural, Present indikative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- mano ← manaḥ ← manas
- [noun], accusative, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- dānāya ← dāna
- [noun], dative, singular, neuter
- “giving; gift; bribery; performance; addition; yajña; fueling; teaching.”
- sūrayaḥ ← sūri
- [noun], nominative, plural, masculine
- “guru.”
- atrāha ← atra
- [adverb]
- “now; there; then; then; there; here; here; in the following; alternatively; now.”
- atrāha ← aha
- [adverb]
- “aha [word]; indeed.”
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- kaṇva ← kaṇvaḥ ← kaṇva
- [noun], nominative, singular, masculine
- “Kaṇva; Kaṇva; kaṇva [word].”
- eṣāṃ ← eṣām ← idam
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- kaṇvatamo ← kaṇvatamaḥ ← kaṇvatama
- [noun], nominative, singular, masculine
- nāma ← nāman
- [noun], accusative, singular, neuter
- “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”
- gṛṇāti ← gṛ
- [verb], singular, Present indikative
- “devour; swallow; surround.”
- nṛṇām ← nṛ
- [noun], genitive, plural, masculine
- “man; man; nṛ [word]; crew; masculine.”
सायण-भाष्यम्
हे उषः ते तव यामेषु गमनेषु सत्सु ये सूरयः विद्वांसः दानाभिज्ञाः दानाय धनादिदानार्थं मनः स्वकीयं प्र युञ्जते प्रेरयन्ति। दानशीला उदाराः प्रभवः प्रातःकाले दातुमिच्छन्तीत्यर्थः । एषां दातुमिच्छतां नृणां तत् नाम दानविषये लोकप्रसिद्धं नाम कण्वतमः अतिशयेन मेधावी कण्वः महर्षिः अत्राह अत्रैव उषःकाले गृणाति उच्चारयति । यो दातुमिच्छति यश्च नामग्रहणेन दातारं प्रशंसति तावुभावप्युषःकाले एव तथा कुरुत इत्युषसः स्तुतिः ॥ गृणाति । ‘गॄ शब्दे’। क्रैयादिकः । ‘ प्वादीनां ह्रस्वः’ इति हस्वत्वम् । नृणाम् । नामि ‘नृ च ’ (पा. सू. ६. ४. ६ ) इति दीर्घप्रतिषेधः । नृ चान्यतरस्याम्’ (पा. सू. ६. १. १८४ ) इति विभक्तेरुदात्तत्वम् ॥
Wilson
English translation:
“Uṣas, at your comings wise men turn their minds to benefactions; of these men, the most wise Kaṇva proclaims the fame.”
Jamison Brereton
And, o Dawn, those who at your journeys yoke their mind for giving— the patrons—
here (the poet) Kaṇva, the latest of Kaṇvas, sings their names, the names of those superior men.
Jamison Brereton Notes
This verse is somewhat oddly constructed, especially the distribution of elements in cd. The opening of c, átrā́ha tád, seems overburdened with functionless elements, esp. the tád, which has no obvious referent. As it turns out, this opening is found elsewhere (I.135.8, 154.6), with a likewise referent-less tád. I therefore assume that the tád here emphasizes the temporal/logical átra. Then we find two gen. plurals, eṣām and nṝṇā́m, separated from each other, but probably ultimately coreferential. I assume that enclitic eṣām serves as the correlative for yé in pāda a (though we might expect téṣām) and that the unusually heavy opening of the pāda has bumped it into pseudo-second position after the first real word of the clause, káṇvaḥ. But until we understand more about the interaction of the placement of these various elements, this is simply an after-the-fact description. It should be noted that eṣām generally does not show the standard Wackernagel’s Position behavior (modified 2nd position) that we might expect from an enclitic, and in particular has a tendency to take final position. The nṝṇā́m at the end of the verse simply doubles and further specifies eṣām.
I have tr. nā́ma twice, for ease of English.
Griffith
Here Kanva, chief of Kanva’s race, sings forth aloud the glories of the heroes’ names,–
The. princes who, O Usas, as thou comest near, direct their thoughts to liberal gifts.
Geldner
O Usas! Kanva, der erste der Kanva´s, preist hier den Namen der Männer die als freigebige Patrone bei deiner Ausfahrt ihren Sinn aufs Schenken einstellen.
Grassmann
Der Fürsten, die, o Morgenroth, bei deinem Nahn zum Schenken wenden ihren Sinn, Ja deren Namen preiset hier der Kanvaspross, der Männer Kanva-ähnlichster.
Elizarenkova
О Ушас, те богатые жертвователи, что при выездах твоих запрягают
(Свою) мысль для дарения, –
Вот тут Канва, лучший из Канвов,
Воспевает имя этих людей.
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- विराट्सतःपङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
जो प्रभात समय में योगाऽभ्यास करते हैं, वे किसको प्राप्त होते हैं, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् जो (सूरयः) स्तुति करनेवाले विद्वान् लोग ! (ते) आपसे उपदेश पाके (अत्र) इस (उषः) प्रभात के (यामेषु) प्रहरों में (दानाय) विद्यादि दान के लिये (मनः) विज्ञान युक्त चित्त को (प्रयुंजते) प्रयुक्त करते हैं वे जीवन्मुक्त होते हैं और जो (कण्वः) मेधावी (एषाम्) इन (नृणाम्) प्रधान विद्वानों के (नाम) नामों को (गृणाति) प्रशंसित करता है वह (कण्वतमः) अतिशय मेधावी होता है ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य एकान्त पवित्र निरुपद्रव देश में स्थिर होकर यमादि संयमान्त उपासना के नव अंगों का अभ्यास करते हैं वे निर्मल आत्मा होकर ज्ञानी श्रेष्ठ सिद्ध होते हैं और जो इनका संग और सेवा करते हैं वे भी शुद्ध अन्तःकरण होके आत्मयोग के जानने के अधिकारी होते हैं ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: य उषसि योगमभ्यस्यन्ति ते किं प्राप्नुवन्तीत्याह।
दयानन्द-सरस्वती (हि) - विषयः
(उषः) उषसः (ये) (ते) तव (प्र) प्रकृष्टार्थे (यामेषु) प्रहरेषु (युञ्जते) अभ्यस्यन्ति (मनः) विज्ञानं (दानाय) विद्यादिदानाय (सूरयः) स्तोतारो विद्वांसः। सूरिरिति स्तोतृना० निघं० ३।१६। (अत्र) अस्यां विद्यायाम् (अह) विनिग्रहार्थे। अह इति विनिग्रहार्थीयः। निरु० १।१५। (तत्) (कण्वः) मेधावी (एषाम्) (कण्वतमः) अतिशयेन मेधावी (नाम) सञ्ज्ञादिकम् (गृणाति) प्रशंसति (नृणाम्) विद्याधर्मेषु नायकानां मनुष्याणां मध्ये ॥४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् ! ये सूरयस्ते तव सकाशादुपदेशं प्राप्यात्रोषर्यामेषु दानाय मनोऽह प्रयुंजते ते सिद्धा भवन्ति यः कण्व एषां मृणां नाम गृणाति स कण्वतमो जायते ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये जना एकान्ते पवित्रे निरुपद्रवे देशे स्वासीना यमादिसंयमान्तानां नवानामुपासनांगानामभ्यासं कुर्वन्ति ते निर्मलात्मानः सन्तः प्राज्ञा आप्ताः सिद्धा जायन्ते ये चैतेषां संगसेवे विदधति तेऽपि शुद्धान्तः करणा भूत्वाऽत्मयोगजिज्ञासवो भवन्ति ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे पवित्र, निरुपद्रवी एकान्त स्थळी स्थिर होऊन यम इत्यादी संयमात उपासनेच्या नऊ अंगांचा अभ्यास करतात ते निर्मल आत्मा बनून ज्ञानी, श्रेष्ठ सिद्ध होतात व जे यांचा संग व सेवा करतात तेही शुद्ध अंतःकरणाचे बनून आत्मयोग जाणण्याचे अधिकारी बनतात. ॥ ४ ॥
05 आ घा - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती ।
ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥
मूलम् ...{Loading}...
आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती ।
ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
आ꣡ घा यो꣡षेव सून꣡री
उषा꣡ याति प्रभुञ्जती꣡
जर꣡यन्ती वृ꣡जनम् पद्व꣡द् ईयत
उ꣡त् पातयति पक्षि꣡णः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
gha ← gha (invariable)
{}
iva ← iva (invariable)
{}
sūnárī ← sūnára- (nominal stem)
{case:NOM, gender:F, number:SG}
yóṣā ← yóṣā- (nominal stem)
{case:NOM, gender:F, number:SG}
prabhuñjatī́ ← √bhuj- 2 (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
yāti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
īyate ← √i- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
jaráyantī ← √gr̥- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}
padvát ← padvánt- (nominal stem)
{case:NOM, gender:N, number:SG}
vŕ̥janam ← vŕ̥jana- (nominal stem)
{case:NOM, gender:N, number:SG}
pakṣíṇaḥ ← pakṣín- (nominal stem)
{case:ACC, gender:M, number:PL}
pātayati ← √pat- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
út ← út (invariable)
{}
पद-पाठः
आ । घ॒ । योषा॑ऽइव । सू॒नरी॑ । उ॒षाः । या॒ति॒ । प्र॒ऽभु॒ञ्ज॒ती ।
ज॒रय॑न्ती । वृज॑नम् । प॒त्ऽवत् । ई॒य॒ते॒ । उत् । पा॒त॒य॒ति॒ । प॒क्षिणः॑ ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- ghā ← gha
- [adverb]
- yoṣeva ← yoṣā
- [noun], nominative, singular, feminine
- “woman; puppet; daughter.”
- yoṣeva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- sūnary ← sūnarī ← sūnara
- [noun], nominative, singular, feminine
- “noble.”
- uṣā ← uṣāḥ ← uṣas
- [noun], nominative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- prabhuñjatī ← prabhuj ← √bhuj
- [verb noun], nominative, singular
- “consume; eat.”
- jarayantī ← jaray ← √jṛ
- [verb noun], nominative, singular
- “jāray; digest; consume.”
- vṛjanam ← vṛjana
- [noun], accusative, singular, neuter
- “community; settlement.”
- padvad ← padvat
- [noun], accusative, singular, neuter
- “footed.”
- īyata ← īyate ← i
- [verb], singular, Indikativ Pr¦s. Passiv
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- ut ← ud
- [adverb]
- “up.”
- pātayati ← pātay ← √pat
- [verb], singular, Present indikative
- “pātay; kill; make fall; destroy; lower; put on; cut off; use; make fly; drip; divide; give; pour; prick.”
- pakṣiṇaḥ ← pakṣin
- [noun], accusative, plural, masculine
- “bird; mākṣika; poultry.”
सायण-भाष्यम्
उषाः देवी प्रभुञ्जती प्रकर्षेण सर्वं पालयन्ती आ याति घ प्रतिदिनमागच्छति खलु । तत्र दृष्टान्तः । सूनरी सुष्ठु गृहकृत्यस्य नेत्री योषेव गृहिणीव । कीदृशी उषाः । वृजनं गमनशीलं जङ्गमं प्राणिजातं जरयन्ती जरां प्रापयन्ती । असकृदुषस्यावृत्तायां वयोहान्या प्राणिनो जीर्णा भवन्ति । किच उषःकाले पद्वत् पादयुक्तं प्राणिजातम् ईयते निद्रां परित्यज्य स्वस्वकृत्यार्थं गच्छति । किं च इयमुषाः पक्षिणः उत्पातयति। पक्षिणो ह्युषःकाले समुत्थाय तत्र तत्र व्रजन्ति ॥. घ । ऋचि तुनुघ°’ इत्यादिना संहितायां दीर्घः । सुष्ठु नयतीति सूनरी । ‘ नॄ नये ‘। अच इः’ इति इप्रत्ययः । गतिसमासे ‘ कृद्ब्रहणे गतिकारकपूर्वस्यापि ग्रहणम् ’ (परिभा. २८) इति वचनात् “ कृदिकारादक्तिनः’ (पा. सू. ४. १. ४५ ग.) इति ङीष् । परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । ‘ निपातस्य च ’ इति पूर्वपदस्य दीर्घः । प्रभुञ्जती । भुज पालनाभ्यवहारयोः ’ । लटः शतृ । रुधादित्वात् श्नम्। ‘ श्वसोरल्लोपः’ इति अकारलोपः। ‘ उगितश्च ’ इति ङीप् ।’ ‘ शतुरनुमः० ’ इति नद्या उदात्तत्वम् । वृजनम् । वृजी वर्जने ’ । वर्ज्यते इति वृजनं प्राणिजातम् । ‘ कॄपॄवृजिमन्दिनिधाञ्भ्यः क्युः’,( उ. सू. २. २३९ ) इति क्युप्रत्ययः । कित्त्वात् , लघूपधगुणाभावः । योरनादेशे प्रत्ययस्वरः। पद्वत् । पत् पादः तदस्यातीति पद्वत् । ‘ झयः’ इति मतुपो वत्वम् । व्यत्ययेन मतुप उदात्तत्वम् । न च ’ स्वरविधौ व्यञ्जनमविद्यमानवत् ’ (परिभा. ७९) इति व्यञ्जनस्य अविद्यमानवत्त्वे सति ‘ह्रस्वनुड्भ्यां मतुप् ’ इति मतुप उदात्तत्वमिति वाच्यम् । ह्रस्वादित्त्येव सिद्धे पुनर्नुड्ग्रहणसामर्थ्यादेषा परिभाषा नाश्रीयते इति वृत्तावुक्तम् ( का. ६. १. १७६ ) । इतरथा हि मरुत्वान् इत्यत्रापि मतुप उदात्तत्वं स्यात् ॥ ॥ ३ ॥
Wilson
English translation:
“Uṣas, nourishing (all), comes daily like a matron, the directress (of household duties), conducting all transient (creatures) to decay; (at her coming) each biped stirs and she wakes up the birds.”
Jamison Brereton
Liberal-spirited Dawn drives here, giving delight like a maiden.
Wakening the footed community, she speeds along. She makes the
winged ones fly up.
Griffith
Like a good matron Usas comes carefully tending everything:
Rousing all life she stirs all creatures that have feet, and makes the birds of air fly up.
Geldner
Die Usas kommt Gutes tuend wie eine edle junge Frau. Die Schar dessen, was Füße hat, erweckend naht sie; die Vögel treibt sie zum Aufflug.
Grassmann
Erfreuend kommt das Morgenroth, wie eine jugendliche Maid; Was Füsse hat, zum Werk erweckend eilet sie und treibt zum Flug die Vögel an.
Elizarenkova
Вот, словно прекрасная женщина,
Приближается Ушас, доставляя наслаждение.
Она идет, пробуждая род двуногих,
По ее велению взлетают птицы.
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- निचृत्पथ्याबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करती है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (योषेव) सत्स्त्री के समान (प्रभुंजती) अच्छे प्रकार भोगती (सूनरी) अच्छे प्रकार होती (जरयन्ती) जीर्णावस्था को करती (उषाः) प्रातसमय (पद्वत्) पगों के तुल्य (वृजनम्) मार्ग को (ईयते) प्राप्त होती हुई (याति) जाती और (पक्षिणः) पक्षियों को (उत्पातयति) उड़ाती है उस काल में सबको योगाभ्यास (घ) ही करना चाहिये ॥५॥ सं० भा० के अनुसार अच्छे प्रकार ले जाती। सं०
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे प्रातःकाल की वेला सब प्रकार से सुख की देनेवाली योगाभ्यास का कारण है उसी प्रकार स्त्रियों को होना चाहिये ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा किं करोतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(आ) समन्तात् (घ) एव (योषेव) यथा स्त्री तथा (सूनरी) या सुष्ठु नयति (उषाः) प्रबोधदात्री (याति) प्राप्नोति (प्रभुंजती) प्रकृष्टं पालनं कुर्वती (जरयन्ती) या जीर्णामवस्थां भावयन्ती (वृजनम्) मार्गम् (पद्वत्) पद्भ्यां तुल्यम् (ईयते) प्राप्नोति (उत्) ऊर्ध्वे (पातयति) जागारयति (पक्षिणः) विहङ्गमान् ॥५॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - या योषेव प्रभुंजती सूनरी जरयंती उषा पद्वदीयते वृजनं याति पक्षिण उत्पातयति तस्यां सर्वैर्योगो घाभ्यसनीयः ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथोषा निर्मला सर्वथा सुखप्रदा योगाभ्यासनिमित्ता भवति तथैव स्त्रीभिर्भवितव्यम् ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जशी प्रातःकाळची वेळ निर्मळ व सर्व प्रकारे सुखी करणारी असून योग्याभ्यासाचे कारण असते तसे स्त्रियांनी असले पाहिजे. ॥ ५ ॥
06 वि या - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती ।
वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥
मूलम् ...{Loading}...
वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती ।
वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
वि꣡ या꣡ सृज꣡ति स꣡मनं वि꣡ अर्थि꣡नः
पदं꣡ न꣡ वेति ओ꣡दती
व꣡यो न꣡किष् टे पप्तिवां꣡स आसते
वि꣡उष्टौ वाजिनीवति
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
arthínaḥ ← arthín- (nominal stem)
{case:ACC, gender:M, number:PL}
sámanam ← sámana- (nominal stem)
{case:ACC, gender:N, number:SG}
sr̥játi ← √sr̥j- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
ví ← ví (invariable)
{}
yā́ ← yá- (pronoun)
{case:NOM, gender:F, number:SG}
ná ← ná (invariable)
{}
ódatī ← ódatī- (nominal stem)
{case:NOM, gender:F, number:SG}
padám ← padá- (nominal stem)
{case:NOM, gender:N, number:SG}
veti ← √vī- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
āsate ← √ās- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
nákiḥ ← nákiḥ (invariable)
{}
paptivā́ṁsaḥ ← √pat- 1 (root)
{case:NOM, gender:M, number:PL, tense:PRF, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
váyaḥ ← ví- (nominal stem)
{case:NOM, gender:M, number:PL}
vājinīvati ← vājínīvant- (nominal stem)
{case:VOC, gender:F, number:SG}
vyùṣṭau ← vyùṣṭi- (nominal stem)
{case:LOC, gender:F, number:SG}
पद-पाठः
वि । या । सृ॒जति॑ । सम॑नम् । वि । अ॒र्थिनः॑ । प॒दम् । न । वे॒ति॒ । ओद॑ती ।
वयः॑ । नकिः॑ । ते॒ । प॒प्ति॒वांसः॑ । आ॒स॒ते॒ । विऽउ॑ष्टौ । वा॒जि॒नी॒ऽव॒ति॒ ॥
Hellwig Grammar
- vi
- [adverb]
- “apart; away; away.”
- yā ← yad
- [noun], nominative, singular, feminine
- “who; which; yat [pronoun].”
- sṛjati ← sṛj
- [verb], singular, Present indikative
- “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”
- samanaṃ ← samanam ← samana
- [noun], accusative, singular, neuter
- “marriage; conflict.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- arthinaḥ ← arthin
- [noun], accusative, plural, masculine
- “desirous; active; suppliant; busy.”
- padaṃ ← padam ← pada
- [noun], accusative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- na
- [adverb]
- “not; like; no; na [word].”
- vety ← veti ← vī
- [verb], singular, Present indikative
- “approach; ask; desire; go; drive.”
- odatī
- [noun], nominative, singular, feminine
- vayo ← vayaḥ ← vi
- [noun], nominative, plural, masculine
- “vi; bird; vi.”
- nakiṣ ← nakir
- [adverb]
- “not.”
- ṭe ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- paptivāṃsa ← paptivāṃsaḥ ← pat
- [verb noun], nominative, plural
- “fall down; drop; fly; issue; fall; fall; decay; hang down; banish; throw; lodge; disappear.”
- āsate ← ās
- [verb], plural, Present indikative
- “sit; stay; sit down; dwell; lie; lie; exist.”
- vyuṣṭau ← vyuṣṭi
- [noun], locative, singular, feminine
- “dawn; happiness; consequence.”
- vājinīvati ← vājinīvat
- [noun], vocative, singular, feminine
- “rich; rich in horses.”
सायण-भाष्यम्
या देवता समनं समीचीनचेष्टावन्तं पुरुषं वि सृजति प्रेरयति । गृहारामादिचेष्टाकुशलान् पुरुषान् उषःकालः शयनादुत्थाप्य स्वस्वव्यापारे प्रेरयतीति प्रसिद्धम् । किंच उषा: अर्थिनः याचकान् वि सृजति । तेऽपि ह्युषःकाले समुत्थाय स्वकीयदातृगृहे गच्छन्ति । ओदती उषोदेवता पदं स्थानं न वेति न कामयते । उषःकालः शीघ्रं गच्छतीत्यर्थः । हे वाजिनीवति उषोदेवते ते व्युष्टौ त्वदीये प्रभातकाले पप्तिवांसः पतनयुक्ता वयः पक्षिणः नकिः आसते न तिष्ठन्ति । किंतु स्वस्वनीडाद्विनिर्गत्य गच्छन्तीत्यर्थः ॥ सृजति। ‘ सृज विसर्गे ‘। तुदादित्वात् शः । तस्य ङित्त्वात लघूपधगुणाभावः । प्रत्ययस्य पित्त्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । ओदती । ‘ उन्दी क्लेदने । उनत्ति सर्वं नीहारेण इति ओदती उषाः । शतरि व्यत्ययेन शप् । व्यत्ययेन अनुनासिकलोपे लघूपधगुणः । ‘ उगितश्च’ इति ङीप् । आगमानुशासनस्यानित्यत्वात् नुमभावः । शपः पित्त्वादनुदात्तत्वम्। शतुः अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । न च ‘ शतुरनुमः । इति नद्या उदात्तत्वम् , अन्तोदात्तात् शतुः परस्यास्तद्विधानात् । नकिष्टे । ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम् इति षत्वम् । पप्तिवांसः । ‘ पत्लृ गतौ । लिटः क्वसुः । क्रादिनियमात् प्राप्त इट् ‘ वस्वेकाजाद्धसाम् इति नियमात् न प्राप्नोति । तत्क्रियते सर्वविधीनां छन्दसि विकल्पितत्वात्। तनिपत्योश्छन्दसि’ (पा. सू. ६. ४. ९९ ) इति उपधालोपः। ‘ द्विर्वचनेऽचि ’ इति स्थानिवद्भावात् द्विर्भावः । प्रत्ययस्वरः । वाजिनीवति । वाजोऽन्नमस्या अस्तीति वाजिनी क्रिया । मत्वर्थीय इनिः । ‘ ऋन्नेभ्यः० ’ इति ङीप् । तादृशी क्रिया यस्याः सा । तदस्यास्ति’ इति मतुप् ।’ संज्ञायाम् ’ इति मतुपो वत्वम् ॥
Wilson
English translation:
“She animates the diligent, and sends clients (to their patrons); and shedder of dews, knows not delay; bestower of food, at your rising the soaring birds no longer suspend (their flight).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Arthinaḥ visṛjati = she lets loose the solicitors; the explanation: te (yācakaḥ) uṣahkāle samutthāya svakīyadātṛgṛhe gacchanti, they, having risen at early morning, go to the houses of those who are their respective benefactors
Jamison Brereton
She who disperses the assembly, disperses the busy ones, she follows (them) like a track—she moist (with dew) [/lubricious].
The birds, having flown at your dawning, do not settle, o you who are rich in prize mares.
Jamison Brereton Notes
The first pāda depicts the usual effect of Dawn - sending all creatures on their daily business.
ódatī: Though this form appears to be a fem. pres. participle to a Class I present (also in its other occurrence VIII.69.2), such an analysis is formally troublesome, because the feminine stem is weak (-at-ī), though a strong suffix is expected in Class I (e.g., bhávantī-). Moreover, there are no other forms to the putative present *ódati; the standard present is nasal-infix unátti with transitive value.
And ódatī- lacks participial sense: it simply means ‘wet’. It thus seems best to take it as a non-participial -ant- adjective (as járant- is often interpreted). It is worth noting that Whitney (Roots) classifies it as a primary derivative of the root and gives no Class I present and that Gotō makes no mention of it in his monograph on Class I; it is likewise undiscussed in Lowe’s monograph on RVic participles.
As for its meaning here, it is used simultaneously in two senses: the literal one, ‘wet’, referring to the dew characteristic of early morning, and ‘lubricious’, referring to Dawn’s notorious hyperfeminine and sexual qualities, also reflected in 5ab yóṣeva … prabhuñjatī́“giving delight like a maiden.” vājínīvant- (also vājínī-vasu-). This fairly common adjective is obviously a derivative of extremely well-attested vājín- ‘prize-winning (horse)’, itself a possessive adjective formed to vā́ja- ‘prize’. The usual tr. of vājínīvant- are rather attenuated — Grassmann ‘gabenreich’, Geldner (here) ‘du Reichbelohnende’, Debrunner (AiG II.2.
- ’gabenreich’ — or render it as if it were identical to vā́ja-vant-; so Renou (here) ‘porteuse des prix de victoire’, Witzel Gotō ‘du Rennpreisbesitzende’. By contrast, I feel that both the apparent feminine vājínī and the second possessive suffix (-vant- in addition to -in-) should be noted and I interpret the stem as meaning ‘possessing prizewinning mares’. vājínīvant- is esp. characteristic of Dawn and other female figures (e.g., Sarasvatī), who might be expected to have female animals; though vāj́inī-vasuis almost entirely confined to the Aśvins, those gods are very closely associated with Dawn. Debrunner (AiG II.2.409) instead ascribes the -ī- to “Erweiterung durch -īnach Analogie anderer Wörter,” but doesn’t in this case suggest what other word(s) might be involved.
Griffith
She sends the busy forth, each man to his pursuit: delay she knows not as she springs.
O rich in opulence, after thy dawning birds that have flown forth no longer rest.
Geldner
Die die Schlacht entfesselt und die Geschäftigen aussendet, sie läuft gleichsam lüstern der Spur der Männer nach.
Grassmann
Sie treibt die Festversammlung, treibt die Händler an und wendet wallend nicht den Schritt; Bei deinem Leuchten halten nie die Vögel Rast in ihrem Flug, o reiche du!
Elizarenkova
(Та,) что побуждает к встречам, по(буждает) (людей,) занятых делом,
Словно по следу (мужчин) идет, сладострастная.
Птицы не устают летать,
Когда ты загораешься, о щедрая наградами!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- भुरिग्बृहती
- पञ्चमः
07 एषायुक्त परावतः - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
मूलम् ...{Loading}...
ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
एषा꣡युक्त पराव꣡तः
सू꣡र्यस्योद꣡यनाद् अ꣡धि
शतं꣡ र꣡थेभिः सुभ꣡गा उषा꣡ इयं꣡
वि꣡ याति अभि꣡ मा꣡नुषान्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ayukta ← √yuj- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:MED}
eṣā́ ← eṣá (pronoun)
{case:NOM, gender:F, number:SG}
parāvátaḥ ← parāvát- (nominal stem)
{case:ABL, gender:F, number:SG}
ádhi ← ádhi (invariable)
{}
sū́ryasya ← sū́rya- (nominal stem)
{case:GEN, gender:M, number:SG}
udáyanāt ← udáyana- (nominal stem)
{case:ABL, gender:N, number:SG}
iyám ← ayám (pronoun)
{case:NOM, gender:F, number:SG}
ráthebhiḥ ← rátha- (nominal stem)
{case:INS, gender:M, number:PL}
śatám ← śatá- (nominal stem)
{case:NOM, gender:N, number:SG}
subhágā ← subhága- (nominal stem)
{case:NOM, gender:F, number:SG}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
abhí ← abhí (invariable)
{}
mā́nuṣān ← mā́nuṣa- (nominal stem)
{case:ACC, gender:M, number:PL}
ví ← ví (invariable)
{}
yāti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
ए॒षा । अ॒यु॒क्त॒ । प॒रा॒ऽवतः॑ । सूर्य॑स्य । उ॒त्ऽअय॑नात् । अधि॑ ।
श॒तम् । रथे॑भिः । सु॒ऽभगा॑ । उ॒षाः । इ॒यम् । वि । या॒ति॒ । अ॒भि । मानु॑षान् ॥
Hellwig Grammar
- eṣāyukta ← eṣā ← etad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); etad [word].”
- eṣāyukta ← ayukta ← yuj
- [verb], singular, Athematic s aor. (Ind.)
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- parāvataḥ ← parāvat
- [noun], ablative, singular, feminine
- “distance; distance; distance.”
- sūryasyodayanād ← sūryasya ← sūrya
- [noun], genitive, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- sūryasyodayanād ← udayanāt ← udayana
- [noun], ablative, singular, neuter
- “rise; end; end.”
- adhi
- [adverb]
- “on; from; accordingly.”
- śataṃ ← śatam ← śata
- [noun], accusative, singular, neuter
- “hundred; one-hundredth; śata [word].”
- rathebhiḥ ← ratha
- [noun], instrumental, plural, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- subhagoṣā ← subhagā ← subhaga
- [noun], nominative, singular, feminine
- “beautiful; auspicious; beloved; fine-looking; fortunate; subhaga [word]; charming; pleasing; lucky.”
- subhagoṣā ← uṣāḥ ← uṣas
- [noun], nominative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- iyaṃ ← iyam ← idam
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- vi
- [adverb]
- “apart; away; away.”
- yāty ← yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- abhi
- [adverb]
- “towards; on.”
- mānuṣān ← mānuṣa
- [noun], accusative, plural, masculine
- “man; man.”
सायण-भाष्यम्
एषा उषोदेवी शतम् अयुक्त स्वकीयानां रथानां शतं योजितवती । सुभगा सौभाग्ययुक्ता इयम् उषाः परावतः दूरस्थात् सूर्यस्योदयनादधि सूर्योदयस्थानादधिकात् द्युलोकात् मानुषान् अभि मनुष्यानुद्दिश्य रथेभिः शतसंख्याकैः युक्तैः रथैः वि याति विशेषेण गच्छति ॥ अयुक्त। लुङि ‘ झलो झलि’ (पा. सू. ८, २. २६) इति सिचो लोपः । उदयनात् । उदेत्यत्रेति उदयनम् । इण् गतौ । अधिकरणे ल्युट् । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुभगा। शोभनी भगो यस्याः सा । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । मानुषान् । मनोः पुत्रा मानुषाः । ‘ मनोर्जातावञ्यतौ षुक् च ’ इति अञ् षुगागमश्च । ञित्त्वादाद्युदात्तत्वम् ॥
Wilson
English translation:
“This auspicious Uṣas has harnessed (her vehicles) from afar, above the rising of the sun; and she comes gloriously upon man, with a hundred chariots.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Many chariots of the dawn = many rays of light
Jamison Brereton
This one has hitched herself up from out of the distance, from (the place of) the rising of the sun.
With a hundred chariots, this well-portioned Dawn drives out
toward men.
Griffith
This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
Geldner
Sie hat (zur Fahrt) aus der Ferne angespannt, von der Sonne Aufgang her. Mit hundert Wagen zieht diese glückbringende Usas zu den Menschen aus.
Grassmann
Sie hat von fern sich aufgemacht, dort von der Sonne Aufgang her, Mit hundert Wagen fährt sie zu den Menschen rings, die Morgenröthe, segensreich.
Elizarenkova
Она запрягла коней издалека –
От восхода солнца.
Выезжает к людям
На сотне колесниц эта приносящая счастье Ушас.
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- विराट्पथ्याबृहती
- मध्यमः
08 विश्वमस्या नानाम - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
मूलम् ...{Loading}...
विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
वि꣡श्वम् अस्या नानाम च꣡क्षसे ज꣡गज्
ज्यो꣡तिष् कृणोति सून꣡री
अ꣡प द्वे꣡षो मघो꣡नी दुहिता꣡ दिव꣡
उषा꣡ उछद् अ꣡प स्रि꣡धः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
asyāḥ ← ayám (pronoun)
{case:ABL, gender:F, number:SG}
cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}
jágat ← jágat- (nominal stem)
{case:NOM, gender:N, number:SG}
nānāma ← √nam- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
víśvam ← víśva- (nominal stem)
{case:NOM, gender:N, number:SG}
jyótiḥ ← jyótis- (nominal stem)
{case:NOM, gender:N, number:SG}
kr̥ṇoti ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
sūnárī ← sūnára- (nominal stem)
{case:NOM, gender:F, number:SG}
ápa ← ápa (invariable)
{}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
duhitā́ ← duhitár- (nominal stem)
{case:NOM, gender:F, number:SG}
dvéṣaḥ ← dvéṣas- (nominal stem)
{case:NOM, gender:N, number:SG}
maghónī ← maghávan- (nominal stem)
{case:NOM, gender:F, number:SG}
ápa ← ápa (invariable)
{}
srídhaḥ ← srídh- (nominal stem)
{case:ACC, gender:F, number:PL}
uchat ← √vas- 1 (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
विश्व॑म् । अ॒स्याः॒ । न॒ना॒म॒ । चक्ष॑से । जग॑त् । ज्योतिः॑ । कृ॒णो॒ति॒ । सू॒नरी॑ ।
अप॑ । द्वेषः॑ । म॒घोनी॑ । दु॒हि॒ता । दि॒वः । उ॒षाः । उ॒च्छ॒त् । अप॑ । स्रिधः॑ ॥
Hellwig Grammar
- viśvam ← viśva
- [noun], nominative, singular, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- asyā ← asyāḥ ← idam
- [noun], genitive, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- nānāma ← nam
- [verb], singular, Perfect indicative
- “bow; bend; condescend; worship; bend; lower.”
- cakṣase ← cakṣ
- [verb noun]
- “watch; look.”
- jagaj ← jagat ← jagant
- [noun], nominative, singular, neuter
- “universe; Earth; world; people; Jagatī; Loka; animal; being.”
- jyotiṣ ← jyotis
- [noun], accusative, singular, neuter
- “light; star; luminosity; fire; jyotis [word]; digestion; planet; light; sunlight.”
- kṛṇoti ← kṛ
- [verb], singular, Present indikative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- sūnarī ← sūnara
- [noun], nominative, singular, feminine
- “noble.”
- apa
- [adverb]
- “away.”
- dveṣo ← dveṣaḥ ← dveṣas
- [noun], accusative, singular, neuter
- “hostility; enemy.”
- maghonī ← maghavan
- [noun], nominative, singular, feminine
- “big.”
- duhitā ← duhitṛ
- [noun], nominative, singular, feminine
- “daughter; duhitṛ [word].”
- diva ← divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- uṣā ← uṣāḥ ← uṣas
- [noun], nominative, plural, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- ucchad ← ucchat ← vas
- [verb], singular, Present injunctive
- “dawn; shine.”
- apa
- [adverb]
- “away.”
- sridhaḥ ← sridh
- [noun], accusative, plural, feminine
- “failure; damage.”
सायण-भाष्यम्
विश्वं सर्वं जगत् जङ्गमं प्राणिजातम् अस्याः उषसः चक्षसे प्रकाशाय ननाम प्रह्वीभवति । रात्रौ तमसि निमग्नाः सर्वे जनास्तन्निवारयित्रीमुषसमुपलभ्य नमस्कुर्वन्तीत्यर्थः । कुतः । यस्मादेषा सूनरी सुष्ठु नेत्री अभिमतफलस्य प्रापयित्री उषाः ज्योतिष्कृणोति सर्वं प्रकाशयति । किंच मघोनी मघवती धनवती दिवः दुहिता द्युलोकसकाशादुत्पन्ना उषाः द्वेषः द्वेष्टन् अप उच्छत् अपवर्जयति । तथा स्रिधः शोषयितॄन् अप उच्छत् अपवर्जयति । तस्मादिष्टप्राप्त्यनिष्टपरिहारहेतुभूतामुषोदेवतां विश्वं जगन्नमस्करोतीत्यर्थः ॥ अस्याः । ‘ इदमोऽन्वादेशे० ’ इति अशादेशः अनुदात्तः विभक्तिश्च सुप्त्वादनुदात्तेति सर्वांनुदात्तत्वम् । ननाम । संहितायाम् । अन्येषामपि दृश्यते ’ इति अभ्यासस्य दीर्घत्वम् । तुजादित्वे हि तूतुजानः इत्यादाविव पदकालेऽपि दीर्घः श्रूयेत । ज्योतिः । ‘ इणः षः ’ इत्यनुवृत्तौ ‘ इसुसोः सामर्थ्ये ’ ( पा. सू. ८, ३. ४४ ) इति विसर्जनीयस्य षत्वम् । द्वेषः । ‘ द्विष अप्रीतौ । अन्येभ्योऽपि दृश्यन्ते’ इति विच् । लघूपधगुणः । मघोनी। मघं वनति संभजते इति मघोनी । ’ श्वन्नुक्षन् ’ इत्यादिना मघवञ्शब्दः कनिन्प्रत्ययान्तौ निपातितः । स्त्रियाम् ‘ ऋन्नेभ्यो ङीप्’ इति ङीप् । भसंज्ञायां । श्वयुवमघोनामतद्धिते ’ इति संप्रसारणम् । उच्छत् । ‘ उछी विवासे । विवासो वर्जनम् । छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने लङ् । बहुलं ‘ छन्दस्यमाङ्योगेऽपि ’ इति अडागमाभावः । स्रिधः । ‘ स्रिधु शोषणे’। क्विप् च ’ इति क्विप् ॥
Wilson
English translation:
“All living beings adore her, that she may be visible; bringer of good, she lights up the world; the affluent daughter of heaven drives away the malevolent and disperses the absorbers (of moisture).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sridhaḥ: śoṣayitṛn = the driers up; an allusion to the clouds which take up the dew of night?
Jamison Brereton
Every moving creature bows before her gaze. The spirited one
creates light. Dawn, the bounteous Daughter of Heaven, dawns away hatred, away failures.
Griffith
To meet her glance all living creatures bend them down: Excellent One, she makes the light.
Usas, the Daughter of the Sky, the opulent, shines foes and enmities away.
Geldner
Alles was lebt, beugt sich ihrem Anblick; Licht macht die Edle. Die freigebige Tochter des Himmels Usas soll die Anfeindung, die Fehlschläge hinweg leuchten.
Grassmann
Es neigt die ganze Welt sich ihrem Anblick zu, die jugendliche schaffet Licht; Die reiche Himmelstochter strahle weg den Hass, die Feinde weg das Morgenroth.
Elizarenkova
Весь движущийся мир склонился пред ее видом.
Прекрасная создает свет.
Да про(гонит светом) враждебность щедрая дочь неба!
Да прогонит Ушас светом (наши) промахи!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- पङ्क्तिः
- पञ्चमः
09 उष आ - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः ।
आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥
मूलम् ...{Loading}...
उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः ।
आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
उ꣡ष आ꣡ भाहि भानु꣡ना
चन्द्रे꣡ण दुहितर् दिवः
आव꣡हन्ती भू꣡रि अस्म꣡भ्यं सउ꣡भगं
विउछ꣡न्ती दि꣡विष्टिषु
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
bhāhi ← √bhā- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
bhānúnā ← bhānú- (nominal stem)
{case:INS, gender:M, number:SG}
úṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
candréṇa ← candrá- (nominal stem)
{case:INS, gender:M, number:SG}
divaḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
duhitar ← duhitár- (nominal stem)
{case:VOC, gender:F, number:SG}
asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}
āváhantī ← √vah- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}
bhū́ri ← bhū́ri- (nominal stem)
{case:ACC, gender:N, number:SG}
saúbhagam ← saúbhaga- (nominal stem)
{case:NOM, gender:N, number:SG}
díviṣṭiṣu ← díviṣṭi- (nominal stem)
{case:LOC, gender:F, number:PL}
vyuchántī ← √vas- 1 (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}
पद-पाठः
उषः॑ । आ । भा॒हि॒ । भा॒नुना॑ । च॒न्द्रेण॑ । दु॒हि॒तः॒ । दि॒वः॒ ।
आ॒ऽवह॑न्ती । भूरि॑ । अ॒स्मभ्य॑म् । सौभ॑गम् । वि॒ऽउ॒च्छन्ती॑ । दिवि॑ष्टिषु ॥
Hellwig Grammar
- uṣa ← uṣe ← uṣā
- [noun], vocative, singular, feminine
- “Uṣā; dawn; burn.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- bhāhi ← bhā
- [verb], singular, Present imperative
- “look; shine; show; look like; glitter; reflect.”
- bhānunā ← bhānu
- [noun], instrumental, singular, masculine
- “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”
- candreṇa ← candra
- [noun], instrumental, singular, masculine
- “aglitter(p); shining.”
- duhitar ← duhitṛ
- [noun], vocative, singular, feminine
- “daughter; duhitṛ [word].”
- divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- āvahantī ← āvah ← √vah
- [verb noun], nominative, singular
- “bring; marry; cause; run; perform; exude.”
- bhūry ← bhūri
- [noun], accusative, singular, neuter
- “much; many; much(a); abundant; rich; mighty; distinguished.”
- asmabhyaṃ ← asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- saubhagaṃ ← saubhagam ← saubhaga
- [noun], accusative, singular, neuter
- “well-being.”
- vyucchantī ← vivas ← √vas
- [verb noun], nominative, singular
- “dawn.”
- diviṣṭiṣu ← diviṣṭi
- [noun], locative, plural, feminine
सायण-भाष्यम्
हे दिवः दुहितः द्युलोकस्य पुत्रि उषः उषोदेवते चन्द्रेण सर्वेषामाह्लादकेन भानुना प्रकाशेन आ समन्तात् भाहि प्रकाशस्व । किं कुर्वती । दिविष्टिषु दिवसेषु भूरि प्रभूतं सौभगं सौभाग्यम् अस्मभ्यम् आवहन्ती संपादयन्ती । तथा व्युच्छन्ती तमांसि वर्जयन्ती ॥ उषः । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । दुहितर्दिवः । ‘ परमपि च्छन्दसि ’ इति दिवः इत्यस्य परस्य षष्ठ्यन्तस्य पूर्वामन्त्रिताङ्गवद्भावे सति षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकं सर्वानुदात्तत्वम् । आवहन्ती । ङीप्शपौ पित्त्वादनुदातौ । शतुश्च अदुपदेशात् लसार्वधातुकस्वरेणानुदात्तत्वम् । अतो धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । भूरि । प्रभवति न विनश्यतीति भूरि । ‘ अदिशदिभूशुभिभ्यः क्रिन्’ (उ.सू. ४. ५०५) इति क्रिन् । नित्त्वादाद्युदात्तत्वम् । सुभगस्य भावः सौभगम् । सुभगान्मन्त्रे इति उद्गात्रादिषु पाठात् अञ्प्रत्ययः । ‘ हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ’ इति उभयपदवृद्धौ प्राप्तायां ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति वचनात् अत्रोत्तरपदवृद्धिर्न भवतीति वृत्तावुक्तम् . ( का. ७, ३. १९ )। व्युच्छन्ती । ’ उछी विवासे’। विवासो वर्जनम् । तौदादिकः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे विकरणस्वरः । दिविष्टिषु । दिव्शब्देन दिविष्ठः आदित्यो लक्ष्यते । तस्य इष्टयः एषणानि गमनानि येषु दिवसेषु ते दिविष्टयः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Shine around, Uṣas, with cheering lustre, bringing us every day much happiness, and scattering darkness.”
Jamison Brereton
O Dawn, be radiant here with your glittering radiance, o Daughter of Heaven,
conveying hither abundant good fortune for us, dawning forth at the rituals of daybreak.
Jamison Brereton Notes
The standard tr. take the injunctive uchat as a modal (Geldner “soll … hinweg leuchten”), but since this verb is parallel to a presential perfect nānāma (so Kümmel 278- 79, pace Witzel Gotō “hat sich … gebeut”) and a pres. indic. kṛṇoti, I see no reason to ascribe modal value to uchat.
Griffith
Shine on us with thy radiant light, O Usas, Daughter of the Sky,
Bringing to us great store of high felicity, and beaming on our solemn rites.
Geldner
Usas! Leuchte her mit deinem schimmernden Licht, Tochter des Himmels! Viel Glück bringe uns mit, wenn du bei den Opfern des heutigen Tages aufleuchtest!
Grassmann
O Himmelstochter strahle her mit hellem Glanz, o Morgenroth, Und führe du uns vieles schöne Glück herbei, aufleuchtend bei dem Opferfest.
Elizarenkova
О Ушас, сияй (своим) светлым
Сиянием, о дочь неба,
Привозя нам большое счастье,
Светя на жертвоприношениях, ищущих неба!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- विराट्पथ्याबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी होके क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (दिवः) सूर्य्य के प्रकाश की (दुहितः) पुत्री के तुल्य कन्ये ! जैसे (उषाः) प्रकाशमान उषा (भानुना) सूर्य्य और (चन्द्रेण) चन्द्रमा से (अस्मभ्यम्) हम पुरुषार्थी लोगों के लिये (भूरि) बहुत (सौभगम्) ऐश्वर्य्य के समूहों को (आवहन्ती) सब ओर से प्राप्त कराती (दिविष्टिषु) प्रकाशित कान्तियों में (व्युच्छन्ती) निवास कराती हुई संसार को प्रकाशित करती है वैसे ही तू विद्या और शमादि से सुशोभित हो ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे विदुषी धार्मिक कन्या दोनों माता और पति के कुलों को उज्ज्वल करती है वैसे उषा दोनों स्थूल सूक्ष्म अर्थात् बड़ी छोटी वस्तुओं को प्रकाशित करती है ॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कीदृशी सती किं कुर्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(उषः) उषाइव कमनीये (आ) समन्तात् (भाहि) (भानुना) सूर्येण (चन्द्रेण) इन्दुना (दुहितः) पुत्रीव (दिवः) प्रकाशस्य (आवहन्ती) सर्वतः सुखं प्रापयन्ती (भूरि) बहु (अस्मभ्यम्) पुरुषार्थिभ्यः (सौभगम्) शोभनानां भगानामैश्वर्य्याणामिदम् (व्युच्छन्ती) निवासं कुर्वन्ती (दिविष्टिषु) प्रकाशितासु कान्तिषु ॥९॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे दिवो दुहितरिव वर्त्तमाने स्त्रि ! यथोषा भानुना चन्द्रेणाऽस्मभ्यं भूरि सौभगमावहन्ती दिविष्टिषु व्युच्छन्ती सती जगद् भाति तथा त्वं विद्याशमाभ्यामाभाहि ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथा सुकन्या मातृपतिकुले उज्ज्वलयति तथोषा उभे स्थूलसूक्ष्मे वस्तुनी प्रकाशयति ॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी विदुषी धार्मिक कन्या माता व पतीच्या दोन्ही कुळांना उज्ज्वल करते तशी उषा दोन्ही सूक्ष्म अर्थात छोट्या व मोठ्या वस्तूंना प्रकाशित करते. ॥ ९ ॥
10 विश्वस्य हि - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
मूलम् ...{Loading}...
विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
वि꣡श्वस्य हि꣡ प्रा꣡णनं जी꣡वनं तुवे꣡
वि꣡ य꣡द् उछ꣡सि सूनरि
सा꣡ नो र꣡थेन बृहता꣡ विभावरि
श्रुधि꣡ चित्रामघे ह꣡वम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
hí ← hí (invariable)
{}
jī́vanam ← jī́vana- (nominal stem)
{case:NOM, gender:N, number:SG}
prā́ṇanam ← prā́ṇana- (nominal stem)
{case:NOM, gender:N, number:SG}
tvé ← tvám (pronoun)
{case:LOC, number:SG}
víśvasya ← víśva- (nominal stem)
{case:GEN, gender:M, number:SG}
sūnari ← sūnára- (nominal stem)
{case:VOC, gender:F, number:SG}
uchási ← √vas- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
br̥hatā́ ← br̥hánt- (nominal stem)
{case:INS, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}
sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}
vibhāvari ← vibhā́van- (nominal stem)
{case:VOC, gender:F, number:SG}
citrāmaghe ← citrā́magha- (nominal stem)
{case:VOC, gender:F, number:SG}
hávam ← háva- (nominal stem)
{case:ACC, gender:M, number:SG}
śrudhí ← √śru- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
पद-पाठः
विश्व॑स्य । हि । प्राण॑नम् । जीव॑नम् । त्वे इति॑ । वि । यत् । उ॒च्छसि॑ । सू॒न॒रि॒ ।
सा । नः॒ । रथे॑न । बृ॒ह॒ता । वि॒भा॒ऽव॒रि॒ । श्रु॒धि । चि॒त्र॒ऽम॒घे॒ । हव॑म् ॥
Hellwig Grammar
- viśvasya ← viśva
- [noun], genitive, singular, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- prāṇanaṃ ← prāṇanam ← prāṇana
- [noun], nominative, singular, neuter
- jīvanaṃ ← jīvanam ← jīvana
- [noun], nominative, singular, neuter
- “animation; life; life; subsistence.”
- tve ← tvad
- [noun], locative, singular
- “you.”
- vi
- [adverb]
- “apart; away; away.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- ucchasi ← vas
- [verb], singular, Present indikative
- “dawn; shine.”
- sūnari ← sūnara
- [noun], vocative, singular, feminine
- “noble.”
- sā ← tad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- rathena ← ratha
- [noun], instrumental, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- bṛhatā ← bṛhat
- [noun], instrumental, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- vibhāvari ← vibhāvarī
- [noun], vocative, singular, feminine
- “night; Vibhāvarī; woman.”
- śrudhi ← śru
- [verb], singular, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- citrāmaghe ← citrāmagha
- [noun], vocative, singular, feminine
- havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
सायण-भाष्यम्
हे सूनरि उषोदेवि विश्वस्य प्राणिजातस्य प्राणनं चेष्टनं जीवनं प्राणधारणं च त्वे हि त्वय्येव वर्तते । यत् यस्मात् त्वं वि उच्छसि तमो वर्जयसि । हे विभावरि विशिष्टप्रकाशयुक्ते सा तादृशी त्वं नः अस्मान्प्रति बृहता प्रौढेन रथेन आयाहीति शेषः । तथा हे चित्रामघे विचित्रधनयुक्ते उषोदेवि नः अस्मदीयं हवम् आह्वानं श्रुधि शृणु ॥ प्राणनम् ।’ अन चेष्टायाम् ।’ ल्युट् च ’ इति भावे ल्युट्। योरनादेशः । समासे ’ अनितेः’ (पा. सू. ८. ४. १९) इति उपसर्गस्थात् रकारात् निमित्तात् उत्तरस्य नकारस्य णत्वम् । ननु ‘ अनितेः’ इति इटा निर्देशात् कथम् ‘ अन चेष्टायाम् इत्यस्य णत्वम् । तर्हि जीवनस्य पृथगुपादानात् तेनैव धातुना चेष्टा लक्ष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । संहितायाम् एकादेशस्वरेण एकादेशस्योदात्तत्वम् । त्वे । ‘ सुपां सुलुक्° ’ इति सप्तम्याः शेआदेशः । उच्छसि । ‘उछी विवासे । तौदादिकः। सिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । ‘ निपातैर्यद्यदिहन्त ’ इति निघातप्रतिषेधः । सूनरि । सुष्ठु जयतीति सूनरी। ‘नॄ नये ’ इत्यस्मात् ’ अच इः’ इति औणादिक इप्रत्ययः । गतिसमासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात् ‘कृदिकारदक्तिनः इति ङीष् ।’ निपातस्य च ’ इति पूर्वपदस्य दीर्घत्वम् । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वे प्राप्ते आमन्त्रितस्य च ’ इति आष्टमिको निघातः । विभावरि। विशिष्टा भा यस्याः सा । ‘ छन्दसीवनिपौ’ (पा. सू. ५, २. १०९. २) इति मत्वर्थीयो वनिप् । वनो र च ’ इति ङीप्; तत्संनियोगेन नकारस्य रेफादेशश्च । श्रुधि । ‘ श्रुशृणुपॄकृवृभ्यश्छन्दसि’ इति हेर्धिरादेशः । ‘ बहुलं छन्दसि ’ इति विकरणस्य लुक् । हेरपित्त्वेन प्रत्ययस्वरेणान्तोदात्तत्वम् । पादादित्वात् निघाताभावः । मघम् इति धननाम । चित्रं मघं यस्याः सा चित्रामघा । ‘ अन्येषामपि दृश्यते’ इति संहितायां पूर्वपदस्य दीर्घत्वम् । हवम् । ‘ह्वेञ् स्पर्धायां शब्दे च’। ‘ भावेऽनुपसर्गस्य ’ इति अप्प्रत्ययः; तत्संनियोगेन संप्रसारणं च ॥ ॥ ४ ॥
Wilson
English translation:
“Inasmuch, bringer of good, as you dawn, the breath and life of all (creatures) rest in you; diffuser of light, come to us with your spacious car; possessor of wondrous wealth, hear our invocation.”
Jamison Brereton
For the breathing and living of all is in you, when you dawn forth, spirited one.
With your lofty chariot, radiant one, heed our call, you of bright
bounty.
Jamison Brereton Notes
The published translation “with your lofty chariot … heed our call” implies that the chariot is the instrument of her hearing. This was not the intent: the chariot is simply one of her attributes.
Griffith
For in thee is each living creature’s breath and life, when, Excellent! thou dawnest forth.
Borne on thy lofty car, O Lady of the Light, hear, thou of wondrous wealth, our call.
Geldner
Denn Atmen und Leben der ganzen Welt ist in dir, wenn du aufleuchtest, du Edle. Auf hohem Wagen erhöre du unseren Ruf, du strahlende mit prächtigen Gaben!
Grassmann
Denn jedes Wesens Hauch und Leben ist in dir, wenn du erstrahlst, o herrliche; Die du mit hohem Wagen hell dich zeigst, hör, gabenreiche, unsern Ruf,
Elizarenkova
Ведь дыхание и жизнь всего – в небе,
Когда ты светишь, о прекрасная!
На высокой колеснице, о ярко сияющая,
Услышь наш зов, о обладательница ярких даров!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- निचृत्सतः पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी होकर किससे क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सूनरि) अच्छे प्रकार व्यवहारों को प्राप्त (विभावरि) विविध प्रकाशयुक्त (चित्रामघे) चित्र विचित्र धन से सुशोभित स्त्री जैसे उषा (बृहता) बड़े (रथेन) रमणीय स्वरूप वा विमानादि यान से विद्यमान जिस में (विश्वस्य) सब प्राणियों के (प्राणनम्) प्राण और (जीवनम्) जीविका की प्राप्ति का संभव होता है वैसे ही (त्वे) तेरे में होता है (यत्) जो तू (नः) हम लोगों को (व्युच्छसि) विविध प्रकार वास करती है वह तू हमारा (हवम्) सुनने सुनाने योग्य वाक्यों को (श्रुधि) सुन ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे उषा से सब प्राणिजात को सुख होता है वैसे ही पतिव्रता स्त्री से प्रसन्न पुरुष को सब आनन्द होते हैं ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कीदृशेन किं कुर्य्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(विश्वस्य) सर्वस्य (हि) खलु (प्राणनम्) प्राणधारणम् (जीवनम्) जीविकाप्रापणम् (त्वे) त्वयि। अत्र सुपांसुलुग् इति शे आदेशः। (वि) विविधार्थे (यत्) या (उच्छसि) (सूनरि) सुष्ठुतया व्यवहारनेत्री (सा) (नः) अस्मभ्यम् (रथेन) रमणीयेन स्वरूपेण विमानादिना वा (बृहता) महता (विभावरि) या विविधतया भाति प्रकाशयति तत्सम्बुद्धौ (श्रुधि) श्रृणु (चित्रामघे) चित्राण्यद्भुतानि मघानि धनानि यस्यास्तत्संबुद्धौ। अत्रान्येषामपि० इति पूर्वपदस्य दीर्घः। (हवम्) श्रोतव्यं श्रावयितव्यं वा शब्दसमूहम् ॥१०॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सूनरि विभावरि चित्रामघे स्त्रि ! यथोषा बृहता महता रथेन रमणीयेन स्वरूपेण वर्त्तते यस्यां विश्वस्य प्राणिजातस्य हि प्राणनं जीवनं सम्भवति तथा त्वे त्वय्यप्यस्तु यद्या त्वं न उच्छसि साऽस्माकं हवं श्रुधि ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथोषसा सर्वस्य प्राणिजातस्य सुखानि जायन्ते तथा सत्या स्त्रिया प्रसीदन्तं सर्व आनन्दाः प्राप्नुवन्ति ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचक लुप्तोपमालंकार आहे. जसे उषेमुळे सर्व प्राणिमात्र सुखी होतात त्याप्रमाणे पतिव्रता स्त्रीमुळे पुरुष प्रसन्न व आनंदित होतो. ॥ १० ॥
11 उषो वाजम् - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥
मूलम् ...{Loading}...
उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
उ꣡षो वा꣡जं हि꣡ वं꣡सुव
य꣡श् चित्रो꣡ मा꣡नुषे ज꣡ने
ते꣡ना꣡ वह सुकृ꣡तो अध्वराँ꣡ उ꣡प
ये꣡ त्वा गृण꣡न्ति व꣡ह्नयः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
hí ← hí (invariable)
{}
úṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
vā́jam ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:SG}
váṁsva ← √vanⁱ- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
citráḥ ← citrá- (nominal stem)
{case:NOM, gender:M, number:SG}
jáne ← jána- (nominal stem)
{case:LOC, gender:M, number:SG}
mā́nuṣe ← mā́nuṣa- (nominal stem)
{case:LOC, gender:M, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
adhvarā́n ← adhvará- (nominal stem)
{case:ACC, gender:M, number:PL}
sukŕ̥taḥ ← sukŕ̥t- (nominal stem)
{case:ACC, number:PL}
téna ← sá- ~ tá- (pronoun)
{case:INS, gender:M, number:SG}
úpa ← úpa (invariable)
{}
vaha ← √vah- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
gr̥ṇánti ← √gr̥̄- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
váhnayaḥ ← váhni- (nominal stem)
{case:NOM, gender:M, number:PL}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
पद-पाठः
उषः॑ । वाज॑म् । हि । वंस्व॑ । यः । चि॒त्रः । मानु॑षे । जने॑ ।
तेन॑ । आ । व॒ह॒ । सु॒ऽकृतः॑ । अ॒ध्व॒रान् । उप॑ । ये । त्वा॒ । गृ॒णन्ति॑ । वह्न॑यः ॥
Hellwig Grammar
- uṣo ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- vājaṃ ← vājam ← vāja
- [noun], accusative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- vaṃsva ← van
- [verb], singular, Aorist imperative
- “obtain; gain; desire; get; like; love; overcome.”
- yaś ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- citro ← citraḥ ← citra
- [noun], nominative, singular, masculine
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- mānuṣe ← mānuṣa
- [noun], locative, singular, masculine
- “human.”
- jane ← jana
- [noun], locative, singular, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- tenā ← tena ← tad
- [noun], instrumental, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tenā ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vaha ← vah
- [verb], singular, Present imperative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- sukṛto ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukṛto ← kṛtaḥ ← kṛt
- [noun], genitive, singular, masculine
- “causing; making; performing; promotive; producing; doing; acting; writing; transforming; effecting.”
- adhvarāṃ ← adhvara
- [noun], accusative, plural, masculine
- “yajña; ceremony; adhvara [word].”
- upa
- [adverb]
- “towards; on; next.”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- gṛṇanti ← gṛ
- [verb], plural, Present indikative
- “praise.”
- vahnayaḥ ← vahni
- [noun], nominative, plural, masculine
- “fire; digestion; Plumbago zeylanica; Agni; vahni; draft horse; three; sacrificial fire; Vahni; gold; southeast; citron; charioteer; leader.”
सायण-भाष्यम्
हे उषः वाजं हविर्लक्षणमन्नं हि श्रुतिषु प्रसिद्ध वंस्व याचस्व स्वीकुर्वित्यर्थः । यः वाजः चित्रः चायनीयः मानुषे मनुष्ये जने जाते यजमाने वर्तते तं वाजमिति पूर्वत्रान्वयः । तेन कारणेन सुकृतः सुष्ठु कृतवतो यजमानान् अध्वरान हिंसारहितान् यागान उप आ वह प्रापय । ये यजमानाः वह्नयः यज्ञनिर्वाहकाः त्वा त्वां गृणन्ति स्तुवन्ति तान् सुकृत इति पूर्वेण संबन्धः । एतदुक्तं भवति । यजमानैः प्रत्तं हविः स्वीकृत्य पुनरपि तेषां यज्ञं संपादयेति ॥ वाजम् । वज व्रज गतौ । कर्मणि घञ् ।’ अजिव्रज्योश्च ’ ( पा. सू. ७. ३. ६० ) इत्यत्र चशब्दस्य अनुक्तसमुच्चयार्थत्वात् वाजो वाज्यमित्यत्रापि कुत्वाभाव इति वृत्तावुक्तत्वात् कुत्वाभावः। ‘ कर्षात्वतः० ’ इत्यन्तोदात्तत्वे प्राप्ते वृषादित्वादाद्युदात्तत्वम् । वंस्व । ‘ वनु याचने ‘। अत्र याचनवाचिना धातुना तदुत्तरभावी स्वीकारो लक्ष्यते । बहुलं छन्दसि ’ इति विकरणस्य लुक् । अनुदात्तेत्त्वात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । ‘ हि च ’ इति निघातप्रतिषेधः । सुकृतः । ‘ सुकर्मपाप ’ इत्यादिना करोतेः भूतार्थे क्विप् । तुगागमः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अध्वरान् । ध्वरो हिंसा नास्त्यस्मिन्निति बहुव्रीहौ ’ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । अध्वरान् इत्यस्य ईप्सिततमत्वात् कर्तुरीप्सिततमम् ’ ( पा. सू. १. ४. ४९ ) इति कर्मसंज्ञा, सुकृत इत्यस्य तु • अकथितं च ’ ( पा. सू. १. ४. ५१ ) इति, नीवह्योर्हरतेश्च ’ ( पा. म. १. ४, ५१ ) इति द्विकर्मकेषु वहतेः परिगणितत्वात्। अध्वरान् इत्यत्र नकारस्य संहितायां ’ दीर्घादटि° ’ इति रुत्वम् । अतोऽटि नित्यम्’ इति पूर्वस्य आकारस्य सानुनासिकता । गृणन्ति । गॄ शब्दे । क्र्यादिभ्यः श्ना’। प्वादीनां ह्रस्वः’ इति ह्रस्वत्वम् । श्नाभ्यस्तयोरातः’ इति आकारलोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥
Wilson
English translation:
“Uṣas, accept the (sacrificial) food which of many kinds exists among the human race, and thereby bring to the ceremony the pious, who offering oblations, praise you.”
Jamison Brereton
Dawn, do win the prize, which is bright for the human race.
With it convey those of good action [=gods] here to the ceremonies, to those of good action [=sacrificers] who (as oblation-)conveyors sing to you.
Jamison Brereton Notes
sukṛ́taḥ is multiply ambiguous. Though it literally means ‘doing/performing well’ / ‘of good action’, it is ordinarily specialized for performing the sacrifice well and refers to the human actors in the ritual. However, it can also on occasion be used of gods (e.g., X.63.9). In this passage most tr. take it as a gen. sg. referring to the sacrificer and dependent on adhvarā́n (e.g., Geldner “zu den Opfern des Frommen”).
However, this leaves ā́vaha without an object. I therefore read sukṛ́taḥ as acc. pl., and in fact I read it so twice — once as obj. of ā́vaha and referring to gods (so also Grassmann) and once as the goal of ā́vaha and referring to the mortal sacrificers. The first reading seems confirmed by the first pāda of the next verse, 12a, which “repairs” the less clear expression with víśvān devā́m̐ā́vaha, using the same verb. The second reading, referring to the sacrificers, allows the yé of 11d to have an antecedent of the right grammatical number. It would of course be possible to take sukṛ́taḥ only once, as referring to the gods, assuming the gapping of a pronominal antecedent to yé, but this loses the neat equation of gods and sacrificers.
Griffith
O Usas, win thyself the strength which among men is wonderful.
Bring thou thereby the pious unto holy rites, those who as priests sing praise to thee.
Geldner
So gewinne denn, o Usas, den Siegerpreis, der unter dem Menschenvolk Aufsehen macht! Mit dem fahre her zu den Opfern des Frommen, zu den Opferleitern, die dich preisen!
Grassmann
Gib Reichthum denn, o Morgenroth, der herrlich bei den Menschen glänzt, Mit diesem fahre zu des Frommen Opfern her, zu dem, der dir Gesänge weiht.
Elizarenkova
О Ушас, добудь же награду,
Которая блестела бы у рода человеческого!
С нею привози (богов) к благочестивым на жертвоприношения,
К (тем) исполнителям обряда, что тебя воспевают!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- निचृत्पथ्याबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसी है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उषः) प्रभात वेला के तुल्य वर्त्तमान स्त्री ! तू (यः) जो (चित्रः) अद्भुत गुण कर्म स्वभावयुक्त (सुकृतः) उत्तम क्रम करनेवाला तेरा पति है (मानुषे) मनुष्य (जने) विद्याधर्मादि गुणों से प्रसिद्ध में (वाजम्) ज्ञान वा अन्न को (हि) निश्चय करके (वंस्व) सम्यक् प्रकार से सेवन कर (ये) जो (वह्नयः) प्राप्ति करनेवाले विद्वान् मनुष्य जिस कारण से (अध्वरान्) अध्वर यज्ञ वा अहिंसनीय विद्वानों की (उपगृणन्ति) अच्छे प्रकार स्तुति करते और तुझ को उपदेश करते हैं (तेन) उससे उनको (आवाह) सुखों को प्राप्त कराती रहे ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य जैसे सूर्य्य उषा को प्राप्त होके दिन को कर सबको सुख देता है वैसे अपनी स्त्रियों को भूषित करते हैं उनको स्त्री-जन भी भूषित करती हैं इस प्रकार परस्पर प्रीति उपकार से सदा सुखी रहें ॥११॥ अर्थात् प्रकटकर। सं०
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कीदृशीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(उषः) प्रभातवद्बहुगुणयुक्ते (वाजम्) ज्ञानमन्नं वा (हि) किल (वंस्व) सम्भज (यः) विद्वान् (चित्रः) अद्भुत शुभगुणकर्मस्वभावः (मानुषे) मनुष्ये (जने) विद्याधर्मादिभिर्गुणैः प्रसिद्धे (तेन) उक्तेन (आ) समन्तात् (वह) प्राप्नुहि (सुकृतः) शोभनानि कृतानि कर्माणि येन सः (अध्वरान्) अहिंसनीयान् गृहाश्रमव्यवहारान् (उप) उपगमे (ये) वक्ष्यमाणाः (त्वा) त्वाम् (गृणन्ति) स्तुवन्ति (वह्नयः) वोढारो विद्वांसो जितेन्द्रियाः सुशीला मनुष्याः ॥११॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उषर्वद्वर्त्तमाने स्त्रि ! त्वं यश्चित्रः सुकृतस्तव पतिर्वर्त्तते तस्मिन्मानुषे जने वाजं हि वंस्व ये वह्नयो येनाध्वरानुपगृणन्ति त्वा चोपदिशन्ति तेन तानावह समन्तात्प्राप्नुहि ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यथा सूर्य उषसं प्राप्य दिनं कृत्वा सर्वान्प्राणिनः सुखयति तथा स्वाः स्त्रियो भूषयेयुस्तान् दाराअप्यलंकुर्युरेवं परस्परं सुप्रीत्युपकाराभ्यां सदा सुखिनः स्युः ॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे उषेमुळे दिवस उगवतो व सर्वांना सुख मिळते तसे जी माणसे स्त्रियांना भूषित करतात त्यांना स्त्रियाही भूषित करतात. या प्रकारे परस्पर प्रीती व उपकार करून सदैव सुखी राहावे. ॥ ११ ॥
12 विश्वान्देवाँ आ - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् ।
सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
मूलम् ...{Loading}...
विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् ।
सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
वि꣡श्वान् देवाँ꣡ आ꣡ वह सो꣡मपीतये
अन्त꣡रिक्षाद् उषस् तुव꣡म्
सा꣡स्मा꣡सु धा गो꣡मद् अ꣡श्वावद् उक्थि꣡यम्
उ꣡षो वा꣡जं सुवी꣡रियम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
devā́n ← devá- (nominal stem)
{case:ACC, gender:M, number:PL}
sómapītaye ← sómapīti- (nominal stem)
{case:DAT, gender:F, number:SG}
vaha ← √vah- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
víśvān ← víśva- (nominal stem)
{case:ACC, gender:M, number:PL}
antárikṣāt ← antárikṣa- (nominal stem)
{case:ABL, gender:N, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
uṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
asmā́su ← ahám (pronoun)
{case:LOC, number:PL}
áśvāvat ← áśvāvant- (nominal stem)
{case:NOM, gender:N, number:SG}
dhāḥ ← √dhā- 1 (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
gómat ← gómant- (nominal stem)
{case:NOM, gender:N, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
ukthyàm ← ukthyà- (nominal stem)
{case:ACC, gender:M, number:SG}
suvī́ryam ← suvī́rya- (nominal stem)
{case:NOM, gender:N, number:SG}
úṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
vā́jam ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
विश्वा॑न् । दे॒वान् । आ । व॒ह॒ । सोम॑ऽपीतये । अ॒न्तरि॑क्षात् । उ॒षः॒ । त्वम् ।
सा । अ॒स्मासु॑ । धाः॒ । गोऽम॑त् । अश्व॑ऽवत् । उ॒क्थ्य॑म् । उषः॑ । वाज॑म् । सु॒ऽवीर्य॑म् ॥
Hellwig Grammar
- viśvān ← viśva
- [noun], accusative, plural, masculine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- devāṃ ← deva
- [noun], accusative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vaha ← vah
- [verb], singular, Present imperative
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- somapītaye ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapītaye ← pītaye ← pīti
- [noun], dative, singular, feminine
- “drinking; haritāla.”
- ’ntarikṣād ← antarikṣāt ← antarikṣa
- [noun], ablative, singular, neuter
- “sky; atmosphere; air; abhra.”
- uṣas ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- sāsmāsu ← sā ← tad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- sāsmāsu ← asmāsu ← mad
- [noun], locative, plural
- “I; mine.”
- dhā ← dhāḥ ← dhā
- [verb], singular, Aorist inj. (proh.)
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- gomad ← gomat
- [noun], accusative, singular, neuter
- “rich in cattle; bovine.”
- aśvāvad ← aśvāvat
- [noun], accusative, singular, neuter
- “rich in horses.”
- ukthyam ← ukthya
- [noun], accusative, singular, neuter
- “applaudable.”
- uṣo ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- vājaṃ ← vājam ← vāja
- [noun], accusative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- suvīryam ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suvīryam ← vīryam ← vīrya
- [noun], accusative, singular, masculine
- “potency; vīrya; heroism; potency; strength; semen; power; deed; active agent; efficacy; vīryapāramitā; gold; vigor; vīrya [word]; virility; manfulness; jewel; force.”
सायण-भाष्यम्
हे उषः त्वं सोमपीतये सोमपानाय अन्तरिक्षात् अन्तरिक्षलोकात् विश्वान् सर्वान् देवान् आ वह अस्मदीयं देवयजनदेशं प्रापय । हे उषः सा तादृशी त्वं गोमत् गोमन्तं बहुभिर्गोभिर्युक्तं अश्वावत् अश्वैरुपेतम् उक्थ्यं प्रशस्यं सुवीर्यं शोभनवीर्योपेतं वाजम् अन्नम् अस्मासु धाः निधेहि स्थापयेत्यर्थः ॥ धाः । दधातेः छन्दसि लुङ्लङ्लिटः’ इति प्रार्थनायां लुङ् । गातिस्था० ) इति सिचो लुक् । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः । गोमत् । अश्वावत् । मन्त्रे सोमाश्वेन्द्रिय ’ इति मतुपि दीर्घत्वम् । उभयत्र ‘सुपां सुलुक् । इति विभक्तेर्लुक् । उक्थ्यम् । उक्थं स्तोत्रम् । तत्र भवमुक्थ्यम् । ‘भवे छन्दसि ’ इति यत् । ‘ सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति ‘ यतोऽनावः’ इत्याद्युदात्तत्वाभावे ‘ तित्स्वरितम् ’ इति स्वरितत्वम् । उषः । आमन्त्रिताद्युदात्तत्वम् । पादादित्वात् निघाताभावः । सुवीर्यम् । शोभनं वीर्यं यस्य । वीरवीर्यौ च ’ इत्युत्तरपदाद्युदात्तत्वम् ॥
Wilson
English translation:
“Uṣas, bring from the firmament all the gods, to drink the Soma, and to you yourself bestow upon us excellent and invigorating food, along with cattle and horses.”
Jamison Brereton
Convey all the gods here for soma-drinking from the midspace, o Dawn. Establish in us a mass of cows and of horses, worthy of praise, o Dawn, also victory’s prize and good heroes en masse.
Griffith
Bring from the firmament, O Usas, all the Gods, that they may drink our Soma juice,
And, being what thou art, vouchsafe us kine and steeds, strength meet for praise and hero might.
Geldner
Alle Götter fahr zum Somatrunk aus dem Luftreich her, o Usas! Bring du uns Rinderbesitz, Rossebesitz, preislichen, o Usas, den Ehrenpreis und die Meisterschaft!
Grassmann
Zum Somatrunke fahr die Götter alle her, o Morgenröthe, aus der Luft, Und gib uns werthes ross- und rinderreiches Gut und Heldenkraft, o Morgenroth.
Elizarenkova
Всех богов ты, Ушас, привози
На питье сомы из воздушного пространства!
Дай нам владеть коровами, владеть конями, о Ушас,
Наградой, достойной гимна, богатством из мужей!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- बृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उषः) प्रभात के तुल्य स्त्रि ! मैं (सोमपीतये) सोम आदि पदार्थों को पीने के लिये (अन्तरिक्षात्) ऊपर से (विश्वान्) अखिल (देवान्) दिव्य गुण युक्त पदार्थों और जिस तुझ को प्राप्त होता हूं उन्हीं को तू भी (आवह) अच्छे प्रकार प्राप्त हो हे (उषः) उषा के समान हित करने और (सा) तू सब इष्ट पदार्थों को प्राप्त करानेवाली (अस्मासु) हम लोगों इन्द्रिय किरण और पृथिवी आदि से (अश्वावत्) और अत्युत्तम तुरंगों से युक्त (सुवीर्य्यम्) उत्तम वीर्य्य पराक्रम कारक (वाजम्) विज्ञान वा अन्न को (धाः) धारण कर ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे यह उषा अपने प्रादुर्भाव में शुद्ध वायु जल आदि दिव्य गुणों को प्राप्त कराके दोषों का नाश कर सब उत्तम पदार्थ समूह को प्रकट करती है वैसे उत्तम स्त्री गृह कार्य्य में हो ॥१२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा किं कुर्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(विश्वान्) अखिलान् (देवान्) दिव्यगुणयुक्तान् पदार्थान् (आ) समन्तात् (वह) प्राप्नुहि (सोमपीतये) सोमानां पीतिः पानं यस्मिन् व्यवहारे तस्मै (अन्तरिक्षात्) उपरिष्टात् (उषः) उषर्वदनुत्तमगुणे (त्वम्) (सा) (अस्मासु) मनुष्येषु (धाः) धेहि। अत्र लडर्थे लुङडभावश्च। (गोमत्) प्रशस्ता गाव इन्द्रियाणि किरणाः पृथिव्यादयी वा विद्यन्ते यस्मिँस्तत् (अश्वावत्) बहवः प्रशस्ता वेगप्रदा अश्वा अग्न्यादयः सन्ति यस्मिँस्तत्। अत्र मन्त्रे सोमाश्वेन्द्रिय०। अ० ६।३।१३१। इति दीर्घः। (उक्थ्यम्) उच्यते प्रशस्यते यत्तस्मै हितम् (उषः) उषर्वद्धितसंपादिके (वाजम्) विज्ञानमन्नं वा (सुवीर्य्यम्) शोभनानि वीर्य्याणि पराक्रमा यस्मात्तत् ॥१२॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उषर्वद्वर्त्तमाने स्त्रि ! अहं सोमपीतयेऽन्तरिक्षाद्यान् विश्वान्देवान् यां त्वाञ्च प्राप्नोमि सा त्वमेतानावह। हे उषर्वत्सर्वेष्टप्रापिके ! त्वमस्मासूक्थ्यं गोमदश्ववत्सुवीर्यं वाजं धा धेहि ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथेयमुषाः स्वप्रादुर्भावेन शुद्धजलवायुप्रकाशादीन् प्रापय्य दोषान्नाशयित्वा सर्वमुत्तमपदार्थसमूहं प्रकटयन्ति तथोत्तमा स्त्री गृहकृत्येषु भवेत् ॥१२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी ही उषा आपल्या प्रादुर्भावाने शुद्ध वायू, जल इत्यादी दिव्य गुणांना प्राप्त करवून सर्व उत्तम पदार्थ समूह प्रकट करते तशी उत्तम स्त्री गृहकार्यदक्ष असावी. ॥ १२ ॥
13 यस्या रुशन्तो - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
यस्या॒ रुश॑न्तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत ।
सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
मूलम् ...{Loading}...
यस्या॒ रुश॑न्तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत ।
सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
य꣡स्या रु꣡शन्तो अर्च꣡यः
प्र꣡ति भद्रा꣡ अ꣡दृक्षत
सा꣡ नो रयिं꣡ विश्व꣡वारं सुपे꣡शसम्
उषा꣡ ददातु सु꣡ग्मियम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
arcáyaḥ ← arcí- (nominal stem)
{case:NOM, gender:M, number:PL}
rúśantaḥ ← rúśant- (nominal stem)
{case:NOM, gender:M, number:PL}
yásyāḥ ← yá- (pronoun)
{case:GEN, gender:F, number:SG}
ádr̥kṣata ← √dr̥ś- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
bhadrā́ḥ ← bhadrá- (nominal stem)
{case:NOM, gender:M, number:PL}
práti ← práti (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rayím ← rayí- ~ rāy- (nominal stem)
{case:ACC, gender:M, number:SG}
sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}
supéśasam ← supéśas- (nominal stem)
{case:ACC, gender:M, number:SG}
viśvávāram ← viśvávāra- (nominal stem)
{case:ACC, gender:M, number:SG}
dadātu ← √dā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
súgmyam ← súgmya- (nominal stem)
{case:ACC, gender:M, number:SG}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
यस्याः॑ । रुश॑न्तः । अ॒र्चयः॑ । प्रति॑ । भ॒द्राः । अदृ॑क्षत ।
सा । नः॒ । र॒यिम् । वि॒श्वऽवा॑रम् । सु॒ऽपेश॑सम् । उ॒षाः । द॒दा॒तु॒ । सुग्म्य॑म् ॥
Hellwig Grammar
- yasyā ← yasyāḥ ← yad
- [noun], genitive, singular, feminine
- “who; which; yat [pronoun].”
- ruśanto ← ruśantaḥ ← ruśat
- [noun], nominative, plural, masculine
- “white; bright; bright.”
- arcayaḥ ← arci
- [noun], nominative, plural, masculine
- “flare.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- bhadrā ← bhadrāḥ ← bhadra
- [noun], nominative, plural, masculine
- “auspicious; lovely; good; happy; bhadra [word]; lucky; fine-looking; beautiful.”
- adṛkṣata ← dṛś
- [verb], plural, Athematic s aor. (Ind.)
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- sā ← tad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- rayiṃ ← rayim ← rayi
- [noun], accusative, singular, masculine
- “wealth; property.”
- viśvavāraṃ ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvavāraṃ ← vāram ← vāra
- [noun], accusative, singular, masculine
- “time; day of the week; turn.”
- supeśasam ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- supeśasam ← peśasam ← peśas
- [noun], accusative, singular, masculine
- “decoration; shape.”
- uṣā ← uṣāḥ ← uṣas
- [noun], nominative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- dadātu ← dā
- [verb], singular, Present imperative
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- sugmyam ← sugmya
- [noun], accusative, singular, masculine
सायण-भाष्यम्
यस्याः उषसः अर्चयः प्रकाशाः रुशन्तः शत्रून् हिंसन्तः भद्राः कल्याणाः प्रति अदृक्षत प्रतिदृश्यन्ते, सा तथाभूता उषाः नः अस्मभ्यं रयिं ददातु । कीदृशं रयिम् । विश्ववारं विश्वस्य वारकम् । यद्वा । विश्वैर्वरणीयम्। सुपेशसम् । पेश इति रूपनाम। शोभनरूपोपेतं सुग्म्यं सुष्ठु गन्तव्यम् । यद्वा । सुग्म्यमिति सुखनाम । तद्धेतुत्वात् ताच्छब्द्यम् ॥ रुशन्तः । रुश रिश हिंसायाम् । शतरि तुदादित्वात् शः । अदुपदेशात् लसार्वधातुकानुदात्तत्वे सतिशिष्टत्वात् विकरणस्वरे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । अदृक्षत । दृशेः कर्मणि लुङि झस्य अदादेशः । च्लेः सिच् । ’ न दृशः ’ ( पा. सू. ३. १. ४७ ) इति क्सप्रतिषेधः । ‘ एकाचः° ’ इति इट्प्रतिषेधः । ‘ लिङ्सिचावात्मनेपदेषु ’ (पा. सू. १. २. ११) इति सिचः कित्त्वात् लघूपधगुणाभावः । ‘ सृजिदृशोर्झल्यमकिति ’ ( पा. सू. ६. १.५८ ) इति अमागमाभावश्च कित्वादेव । षत्वकत्वषत्वानि । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । विश्ववारम् । विश्वं वृणोतीति विश्ववारः । ‘ वृञ् वरणे । कर्मणि अण् । यद्वा । विश्वैर्व्रियते इति विश्ववारः । कर्मणि घञ् । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । सुग्म्यम् । सुष्ठु गन्तव्यः सुग्मः । गमेः ‘ घञर्थे कविधानम्° ’ इति कप्रत्ययः । ‘ गमहन° इत्यादिना उपधालोपः। तत्र भवं सुग्म्यम्। ‘ भवे छन्दसि ’ इति यत् ।’ यतोऽनावः’ इत्याद्युदात्तत्वम् ॥
Wilson
English translation:
“May that Uṣas whose bright auspicious rays are visible all around, grant us desirable, agreeable, and easily-attainable riches.”
Jamison Brereton
She whose gleaming, auspicious rays have appeared opposite,
let her—Dawn—give us all-desirable wealth, well ornamented, easy to come by.
Griffith
May Usas whose auspicious rays are seen resplendent round about,
Grant us great riches, fair in form, of all good things, wealth which light labour may attain.
Geldner
Deren helle Strahlen glückbringend erschienen sind, die Usas soll uns allbegehrten, ausgezeichneten Reichtum geben, bei dem man gut fährt.
Grassmann
Sie, deren helle Strahlen nun, die prächtigen, erschienen sind, Die Morgenröthe schenk uns güterreichen Schatz von schönem Glanz und schönem Heil.
Elizarenkova
Чьи сверкающие лучи
Показались, благотворные, –
Та Ушас пусть даст нам богатство,
Для всех желанное, чудесно украшенное, легко приходящее!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- निचृत्पथ्याबृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसी होकर क्या देवे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! (यस्याः) जिसके सकाश से ये (रुशन्तः) चोर डांकू अन्धकार आदि का नाश और (भद्राः) कल्याण करनेवाली (अर्चयः) दीप्ति (प्रत्यदृक्षत) प्रत्यक्ष होती है (सा) जैसे वह (उषा) सुरूप के देनेवाली प्रभात की वेला (नः) हम लोगों के लिये (विश्ववारम्) सब आच्छादन करने योग्य (सुपेशसम्) शोभनरूप युक्त (रयिम्) चक्रवर्त्ति राज्य लक्ष्मी (सुग्म्यम्) सुख को (ददाति) देती है वैसी होकर तू भी हमको सुखदायक हो ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालंकार है। जैसे दिन की निमित्त उषा के विना सुख वा राज्य के कार्य्य सिद्ध नहीं होते और सुरूप की प्राप्ति भी नहीं होती वैसे ही समीचीन स्त्री के विना यह सब नहीं होता ॥१३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कीदृशी भूत्वा किं दद्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(यस्याः) प्रकाशिकायाः (रुशन्तः) चोरदस्य्वन्धकारादीन् हिंसन्तः (अर्चयः) प्रकाशाः (प्रति) प्रत्यक्षार्थे (भद्राः) कल्याणकारकाः (अदृक्षत) दृश्यन्ते (सा) (नः) अस्मभ्यम् (रयिम्) चक्रवर्त्तिराज्यश्रियम् (विश्ववारम्) येन विश्वं सर्वं वृणोति तत् (सुपेशसम्) शोभनं पेशो रूपं यस्मात्तत् (उषाः) उषर्वत्सुरूपप्रदा (ददातु) (सुग्म्यम्) सुखेषु भवमानन्दम्। सुग्ममितिसुखना०। निघं० ३।६। ॥१३॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे स्त्रि ! यस्यारुशन्तो भद्रा अर्चयः प्रत्यदृक्षतः सोषानो विश्ववारं सुपेशसं रयिं सुग्म्यं सुखं च यथा ददाति तथासती ह्येतत्सर्वं भवती ददातु ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथा दिननिमित्तयोषसा विना ! सुखेन कार्य्याणि न सिद्धन्ति स्वरूपप्राप्तिश्च तथा सत्स्त्रिया विनैतखिलं न जायते ॥१३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे उषेशिवाय दिवसा सुख मिळत नाही, कार्य सिद्ध होत नाही व स्वरूपाची प्राप्तीही होत नाही तसेच योग्य स्त्रीशिवाय सर्व गोष्टी होत नाहीत. ॥ १३ ॥
14 ये चिद्धि - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
सा नः॒ स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥
मूलम् ...{Loading}...
ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
सा नः॒ स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
ये꣡ चिद् धि꣡ त्वा꣡म् ऋ꣡षयः पू꣡र्व ऊत꣡ये
जुहूरे꣡ अ꣡वसे महि
सा꣡ न स्तो꣡माँ अभि꣡ गृणीहि रा꣡धसा
उ꣡षः शुक्रे꣡ण शोचि꣡षा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
cit ← cit (invariable)
{}
hí ← hí (invariable)
{}
pū́rve ← pū́rva- (nominal stem)
{case:NOM, gender:M, number:PL}
ŕ̥ṣayaḥ ← ŕ̥ṣi- (nominal stem)
{case:NOM, gender:M, number:PL}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
ūtáye ← ūtí- (nominal stem)
{case:DAT, gender:F, number:SG}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}
juhūré ← √hū- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
mahi ← máh- (nominal stem)
{case:VOC, gender:F, number:SG}
abhí ← abhí (invariable)
{}
gr̥ṇīhi ← √gr̥̄- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rā́dhasā ← rā́dhas- (nominal stem)
{case:INS, gender:N, number:SG}
sā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:F, number:SG}
stómān ← stóma- (nominal stem)
{case:ACC, gender:M, number:PL}
śocíṣā ← śocís- (nominal stem)
{case:INS, gender:N, number:SG}
śukréṇa ← śukrá- (nominal stem)
{case:INS, gender:N, number:SG}
úṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
पद-पाठः
ये । चि॒त् । हि । त्वाम् । ऋष॑यः । पूर्वे॑ । ऊ॒तये॑ । जु॒हू॒रे । अव॑से । म॒हि॒ ।
सा । नः॒ । स्तोमा॑न् । अ॒भि । गृ॒णी॒हि॒ । राध॑सा । उषः॑ । शु॒क्रेण॑ । शो॒चिषा॑ ॥
Hellwig Grammar
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- ciddhi ← cit
- [adverb]
- “even; indeed.”
- ciddhi ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- ṛṣayaḥ ← ṛṣi
- [noun], nominative, plural, masculine
- “Ṛṣi; spiritual teacher; ascetic; Mantra.”
- pūrva ← pūrve ← pūrva
- [noun], nominative, plural, masculine
- “aforesaid(a); antecedent; previous(a); first; eastern; former(a); pūrva [word]; age-old; anterior; bygone; fore(a); predictive; firstborn; easterly; instrumental.”
- ūtaye ← ūti
- [noun], dative, singular, feminine
- “aid; favor; ūti [word].”
- juhūre ← hvā
- [verb], plural, Perfect indicative
- “raise; call on; call; summon.”
- ‘vase ← avase ← av
- [verb noun]
- “support; help; prefer; prefer; like.”
- mahi
- [noun], accusative, singular, neuter
- “great; firm.”
- sā ← tad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- na ← mad
- [noun], genitive, plural
- “I; mine.”
- stomāṃ ← stoma
- [noun], accusative, plural, masculine
- “hymn; Stoma; stoma [word].”
- abhi
- [adverb]
- “towards; on.”
- gṛṇīhi ← gṛ
- [verb], singular, Present imperative
- “praise.”
- rādhasoṣaḥ ← rādhasā ← rādhas
- [noun], instrumental, singular, neuter
- “gift; munificence; liberality; bounty.”
- rādhasoṣaḥ ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- śukreṇa ← śukra
- [noun], instrumental, singular, neuter
- “bright; clear; white; light; pure.”
- śociṣā ← śocis
- [noun], instrumental, singular, neuter
- “fire; flare; burn; radiance.”
सायण-भाष्यम्
हे महि महिते पूजनीये वा उषोदेवते त्वां ये चिद्धि ये खलु प्रसिद्धाः पूर्वे चिरंतनाः ऋषयः मन्त्रद्रष्टारः ऊतये रक्षणाय । अवः इति अन्ननाम । अवसे अन्नाय च जुहूरे जुह्विरे आहूतवन्तः सूक्तरूपैर्मन्त्रैः स्तुतवन्त इत्यर्थः । हे उषः सा तादृशी त्वं राधसा अस्माभिर्दत्तेन हविर्लक्षणेन धनेन शुक्रेण शोचिषा दीप्तेन तमो निवारयितुं समर्थेन तेजसा चोपलक्षिता सती तेषामृषीणामिव नः अस्माकं स्तोमान् अभि स्तुतीरभिलक्ष्य गृणीहि सम्यक् स्तुतमिति शब्दय । अस्मदीयाभिः स्तुतिभिः संतुष्टा भवेत्यर्थः ॥ ऊतये । अवतेः क्तिनि ज्वरत्वर इत्यादिना वकारस्य उपधायाश्च ऊठ् । ऊतियूति° ’ इत्यादिना क्तिन् उदात्तो निपातितः । जुहूरे ।’ ह्वेञ् स्पर्धायां शब्दे च । लिटि ६ अभ्यस्तस्य च ’ इति द्विर्वचनात् पूर्वमेव अभ्यस्तकारणभूतस्य ह्वयतेः संप्रसारणम् । ‘ अभ्यस्तस्य यो ह्वयतिः कश्चाभ्यस्तस्य ह्वयतिः यस्तस्य कारणम्’ ( का. ६. १. ३३ ) इति व्याख्यातत्वात् । परपूर्वत्वे ‘ हलः’ इति दीर्घत्वम् । द्विर्वचनादीनि । ‘ इरयो रे ’ इति इरेचो रेआदेशः । ‘ चितः’ इत्यन्तोदात्तत्वम् । यद्वृत्तयोगादनिघातः । तत्र हि पञ्चमीनिर्देशेऽपि व्यवहितेऽपि कार्यं भवतीत्युक्तम् ( का. ८. १. ६६ ) । महि । मह पूजायाम् । औणादिकः इप्रत्ययः । ‘ कृदिकारादक्तिनः’ इति ङीष् । संबुद्धौ अम्बार्थ° ’ ( पा. सू. ७. ३. १०७) इति ह्रस्वत्वम् । स्तोमान् । संहितायां नकारस्य रुत्वाद्युक्तम् । नित्त्वादाद्युदात्तत्वम् । गृणीहि । गॄ शब्दे । क्रैयादिकः । शिति ‘ प्वादीनां ह्रस्वः’ इति ह्रस्वत्वम् । राधसा । राध्नोत्यनेनेति राधः । असुनो नित्त्वादाद्युदात्तत्वम् । उषः । पादादित्वात् आष्टमिकनिघाताभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ॥
Wilson
English translation:
“Adorable Uṣas, whom the ancient sages invoked for protection and for food, do you, (radiant) with pure light, (plural ased) by our offerings, accept our praises.”
Jamison Brereton
Because even those previous seers who called upon you for aid, for help, o great one—
do you (now) greet our praises (as you did theirs) with generosity, o Dawn, with your bright brilliance.
Jamison Brereton Notes
The relative clause of ab (lit. “which previous seers …” yé … ṛ́ṣayaḥ pū́rve…) has no explicit referent in the main clause, but implicit is the notion that our praises should receive the same favorable response from Dawn as theirs did, so there is a suppressed gen. pl. téṣām or the like. The other passage containing the 3rd pl. mid.
pf. juhūré (VIII.8.6) is constructed almost identically to this one, though in dimeter meter, with a similar implicit understanding of the relation between subordinate cl.
and main cl.
Griffith
Mighty One, whom the Rsis of old time invoked for their protection and their help,
O Usas, graciously answer our songs of praise with bounty and with brilliant light.
Geldner
So viele Rishi´s auch dich früher zur Hilfe, zur Gunst angerufen haben, du Große, so erkenne du unsere Preislieder durch eine Ehrengabe an, o Usas, mit deinem hellen Feuerschein!
Grassmann
Wie du von frühern Sängern auch gerufen bist zum Schutz, o grosse, und zur Huld; So lohne mit Geschenken unsern Lobgesang, und hellem Licht, o Morgenroth.
Elizarenkova
Те самые прежние риши, что звали тебя
На помощь, для поддержки, о великая, –
Ты (и теперь) прими благосклонно наши восхваления
(Ответив) желанием дарить, о Ушас, блестящим блеском
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- विराट्सतःपङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह किस प्रयोजन के लिये समर्थ होती है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उषा के तुल्य वर्त्तमान् (महि) महागुणविशिष्ट पण्डिता स्त्री ! (ये) जो (पूर्व) अध्ययन किये हुए वेदार्थ के जाननेवाले विद्वान् लोग (ऊतये) अत्यन्त गुण प्राप्ति वा (अवसे) रक्षण आदि प्रयोजन के लिये (त्वाम्) तुझे (जुहुरे) प्रशंसित करें (सा) सो तू (शुक्रेण) शुद्ध कामों के हेतु (शोचिषा) धर्मप्रकाश से युक्त (राधसा) बहुत धन से (नः) हमारे (चित्) ही (स्तोमान्) स्तुतिसमूहों का (हि) निश्चय से (अभि) सन्मुख (गृणीहि) स्वीकार कर ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। मनुष्यों को योग्य है कि जिन्होंने वेदों को अध्ययन किया वे पूर्व ऋषि, और जो वेदों को पढ़ते हों उनको नवीन ऋषि जानें, और जैसे विद्वान् लोग जिन पदार्थों को जानकर उपकार लेवें हों वैसे अन्य पुरुषों को भी करना चाहिये किसी मनुष्य को मूर्खों की चालचलन पर न चलना चाहिये और जैसे विद्वान् लोग अपनी विद्या से पदार्थों के गुणों को प्रकाश कर उपकार करते हैं जैसे यह उषा अपने प्रकाश से सब पदार्थों को प्रकाशित करती है वैसे ही विद्वान् स्त्रियां विश्व को सुभूषित कर देती हैं ॥१४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा कस्मै प्रयोजनाय प्रभवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(ये) वक्ष्यमाणाः (चित्) अपि (हि) खलु (त्वाम्) (ऋषयः) वेदार्थविदो विद्वांसः (पूर्वे) येऽधीतवन्तः (ऊतये) अतिशयेन गुणप्राप्तये (जुहुरे) शब्दयन्ति (अवसे) रक्षणादिप्रयोजनाय (महि) #महागुणविशिष्टान् (सा) (नः) अस्माकम् (स्तोमान्) स्तुतिसमूहान् (अभि) आभिमुख्ये (गृणीहि) स्तुहि (राधसा) परमेण धनेन (उषः) उषर्वत्स्तोतुं योग्ये (शुक्रेण) शुद्धेन कर्महेतुना (शोचिषा) प्रकाशेन ॥१४॥ #[महागुणविशिष्टे विदुषि ! । सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उषर्वद्वर्त्तमाने महि विदुषि स्त्रि ! ये पूर्वऋषयः ऊतयेऽवसे त्वां जुहुरे शब्दयेयुः सा त्वं शुक्रेण शोचिषा राधसा तान् नोऽस्मभ्यं चित्स्तोमान् ह्यभिगृणीहि ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालंकारः। मनुष्यैर्येऽधीतवेदास्ते पूर्वे येऽधीयते तेऽर्वाचीनाऋषयो वेद्याः यथा विद्वांसो यान् पदार्थान् विदित्वोपकुर्वन्ति तथैवान्यैरपि कर्त्तव्यम्। नैव केनापि मूर्खाणामनुकरणं कार्य्यम्। यथा विद्वांसः स्वविद्यया पदार्थगुणान्प्रकाश्य विद्योपकारौ जनयेयुः। यथेयमुषा सर्वान् पदार्थान् सद्योस्य सुखानि जनयति तथाऽखिलविद्याः स्त्रियो विश्वमलं कुर्वन्तु ॥१४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसांनी हे जाणावे की ज्यांनी वेदांचे अध्ययन केलेले आहे ते पूर्वीचे ऋषी व जे वेदांचे अध्ययन करतात त्यांना नवीन ऋषी मानावे व जसे विद्वान ज्या पदार्थांना जाणून त्यांचा उपयोग करून घेतात तसे इतर लोकांनीही करावे. कोणत्याही माणसाने मूर्खाच्या वर्तनासारखे वर्तन करू नये. जसे विद्वान लोक आपल्या विद्येच्या साह्याने पदार्थांचे गुण प्रकट करतात व उपकार करतात. जसे उषा आपल्या प्रकाशाने सर्व पदार्थ प्रकाशित करते. तसेच विद्वान स्त्रिया विश्वाला विभूषित करतात. ॥ १४ ॥
15 उषो यदद्य - बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥
मूलम् ...{Loading}...
उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - बृहती
Thomson & Solcum
उ꣡षो य꣡द् अद्य꣡ भानु꣡ना
वि꣡ द्वा꣡राव् ऋण꣡वो दिवः꣡
प्र꣡ नो यछताद् अवृक꣡म् पृथु꣡ छर्दिः꣡
प्र꣡ देवि गो꣡मतीर् इ꣡षः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
adyá ← adyá (invariable)
{}
bhānúnā ← bhānú- (nominal stem)
{case:INS, gender:M, number:SG}
úṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
dvā́rau ← dvā́r- (nominal stem)
{case:ACC, gender:F, number:DU}
r̥ṇávaḥ ← √r̥- 1 (root)
{number:SG, person:2, mood:SBJV, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
avr̥kám ← avr̥ká- (nominal stem)
{case:NOM, gender:N, number:SG}
chardíḥ ← chardís- (nominal stem)
{case:NOM, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
prá ← prá (invariable)
{}
pr̥thú ← pr̥thú- (nominal stem)
{case:ACC, gender:N, number:SG}
yachatāt ← √yam- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
devi ← devī́- (nominal stem)
{case:VOC, gender:F, number:SG}
gómatīḥ ← gómant- (nominal stem)
{case:ACC, gender:F, number:PL}
íṣaḥ ← íṣ- (nominal stem)
{case:ACC, gender:F, number:PL}
prá ← prá (invariable)
{}
पद-पाठः
उषः॑ । यत् । अ॒द्य । भा॒नुना॑ । वि । द्वारौ॑ । ऋ॒णवः॑ । दि॒वः ।
प्र । नः॒ । य॒च्छ॒ता॒त् । अ॒वृ॒कम् । पृ॒थु । छ॒र्दिः । प्र । दे॒वि॒ । गोऽम॑तीः । इषः॑ ॥
Hellwig Grammar
- uṣo ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- bhānunā ← bhānu
- [noun], instrumental, singular, masculine
- “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”
- vi
- [adverb]
- “apart; away; away.”
- dvārāv ← dvārau ← dvār
- [noun], accusative, dual, feminine
- “door; means.”
- ṛṇavo ← ṛṇavaḥ ← ṛch
- [verb], singular, Present conjunctive (subjunctive)
- “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”
- divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- pra
- [adverb]
- “towards; ahead.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- yacchatād ← yacchatāt ← yam
- [verb], singular, Present imperative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- avṛkam ← avṛka
- [noun], accusative, singular, neuter
- “safety.”
- pṛthu
- [noun], accusative, singular, neuter
- “broad; wide; great; flat; pṛthu [word]; far.”
- cchardiḥ ← chardiḥ ← chardis
- [noun], accusative, singular, neuter
- “protection; protective covering.”
- pra
- [adverb]
- “towards; ahead.”
- devi ← devī
- [noun], vocative, singular, feminine
- “Parvati; queen; goddess; Devi.”
- gomatīr ← gomatīḥ ← gomat
- [noun], accusative, plural, feminine
- “rich in cattle; bovine.”
- iṣaḥ ← iṣ
- [noun], accusative, plural, feminine
- “refreshment; enjoyment; stores.”
सायण-भाष्यम्
हे उषः त्वम् अद्य अस्मिन् प्रभातसमये यत् यस्मात् भानुना प्रकाशेन दिवः अन्तरिक्षस्य द्वारौ द्वारभूतौ पूर्वापरदिग्भागबन्धकारेणाच्छादितौ वि ऋणवः विश्लिष्य प्राप्नोषि, तस्मात् त्वं नः अस्मभ्यं छर्दिः तेजस्वि गृहं प्र यच्छतात् देहि । कीदृशं छर्दिः । अवृकं हिंसकरहितं पृथु विस्तीर्णम् । अपि च हे देवि देवनशीले गोमतीः बहुभिर्गोंभिर्युक्ताः इषः अन्नानि । प्र इत्युपसर्गस्य आवृत्तेः यच्छतात् इत्यनुषज्यते । प्र यच्छतात् देहि । त्वदागमनस्यास्मद्रक्षणार्थत्वादस्मदभीष्टं गृहादिकं प्रयच्छेत्यर्थः । छर्दिः इति गृहनाम, ‘ छर्दिः छदिः’ (नि. ३. ४. १८) इति तन्नामसु पाठात् ॥ ऋणवः । ‘ ऋणु गतौ । छान्दसे लङि सिपि तनादित्वात् उप्रत्ययः । ततो व्यत्ययेन शपि गुणावादेशौ। शपः पित्त्वादनुदात्तत्वे उप्रत्ययस्वरः शिष्यते । यद्वृत्तयोगादनिघातः । दिवः । ऊडिदम् । इत्यादिना विभक्तेरुदात्तत्वम् । प्र नः । ‘ उपसर्गाद्बहुलम्’ इति बहुलवचनात् नसो णत्वाभावः । यच्छतात् । दाण् दाने ’ । शपि ‘ पाघ्रा° ’ इत्यादिना यच्छादेशः । अवृकम् । नास्ति वृकोऽस्मिन्निति बहुव्रीहौ ’ नञ्सुभ्याम् । इत्युत्तरपदान्तोदात्तत्वम् । पृथु । प्रथ प्रख्याने’। प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च ’ ( उ. सू. १. २८) इति कुप्रत्ययः संप्रसारणं च । छर्दिः इति गृहनाम। ‘ उछृदिर् दीप्तिदेवनयोः’ । ‘अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य इसिः ’ ( उ. सू. २. २६५) इति इसिप्रत्ययः । लघूपधगुणः । प्रत्ययस्वरः ॥
Wilson
English translation:
“Uṣas, since you have today set upon the two gates of heaven with light, grant us a spacious and secure habitation; bestow upon us, goddess, cattle and food.”
Jamison Brereton
Dawn, when today with your radiance you will push apart the two doors of heaven,
then hold out to us broad shelter that keeps the wolf away, o goddess, hold out refreshments consisting of cows.
Griffith
Usas, as thou with light to day hast opened the twin doors of heaven,
So grant thou us a dwelling wide and free from foes. O Goddess, give us food with kine.
Geldner
Usas! Wenn du heute mit deinem Lichte das Tor des Himmels öffnest, so gewähr uns deinen vor Räubern schützenden breiten Schirm und schenke Speisegenüsse samt Kühen, o Göttin!
Grassmann
Wenn heute du mit deinem Licht des Himmels Thore uns erschliesst, Dann Morgenröthe, reiche weiten, sichern Schutz, milchreiche Tränke, Göttin, uns.
Elizarenkova
О Ушас, когда сегодня сиянием
Ты растворишь врата дня,
Даруй нам широкую защиту от волка,
(Даруй), о богиня, подкрепления, богатые коровами!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- पथ्यावृहती
- मध्यमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करती है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवि) दिव्य गुण युक्त स्त्री ! तू जैसे (उषाः) प्रभात समय (अद्य) इस दिन में (भानुना) अपने प्रकाश से (द्वारौ) गृहादि वा इन्द्रियों के प्रवेश और निकलने के निमित्त छिद्र (प्रार्णवः) अच्छे प्रकार प्राप्त होती और जैसे (नः) हम लोगों के लिये (यत्) (अवृकम्) हिंसक प्राणियों से भिन्न (पृथु) सब ऋतुओं के स्थान और अवकाश के योग्य होने से विशाल (छर्दिः) शुद्ध आच्छादन से प्रकाशमान घर है और जैसे (दिवः) प्रकाशादि गुण (गोमतीः) बहुत किरणों से युक्त (इषः) इच्छाओं को देती है वैसे (विप्रयच्छतात्) संपूर्ण दिया कर ॥१५॥ सं० भा० के अनुसार-(तू भली प्रकार)। सं०
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जैसे उषा अपने प्रकाश से अतीत वर्त्तमान और आनेवाले दिनों में सब मार्ग और द्वारों को प्रकाश करती है वैसे ही मनुष्यों को चाहिये कि सब ऋतुओं में सुख देनेवाले घरों को रच उनमें सब भोग्य पदार्थों को स्थापन और वह सब स्त्री के आधीन कर प्रतिदिन सुखी रहैं ॥१५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः सा किं करोतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(उषः) उषर्वत्प्रकाशिके (यत्) या (अद्य) अस्मिन् दिने (भानुना) सदर्थप्रकाशकत्वेन (वि) विशेषार्थे (द्वारौ) गृहादींद्रिययोः प्रवेशनिर्गमनिमित्तौ (ऋणवः) ऋणुहि (दिवः) द्योतमानान् गुणान् (प्र) प्रकृष्टार्थे (नः) अस्मभ्यम् (यच्छतात्) देहि (अवृकम्) हिंसकप्राणिरहितम् (पृथु) सर्वर्त्तुस्थानाऽवकाशयोगेन विशालम् (छर्दिः) शुद्धाच्छादनादिना संदीप्यमानं गृहम्। छर्दिरिति गृहना०। निघं० ३।४। (प्र) प्रत्यक्षार्थे (देवि) दिव्यगुणे (गोमतीः) प्रशस्ताः स्वराज्ययुक्ता गावः किरणा विद्यन्ते यासु ताः (इषः) इच्छाः ॥१५॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे देवि स्त्रि ! त्वं यथोषा अद्य भानुना द्वारौ प्रिणवो यथा च नो यदवृकं पृथु छर्दिर्दिवो गोमतीरिषश्च तथा विप्रयच्छतात् ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। यथोषाः स्वप्रकाशेन पूर्वस्मिन्नस्मिन्नागामिनि दिवसे सर्वान्मार्गान् द्वाराणि च प्रकाशयति तथा मनुष्यैः सर्वर्त्तुसुखप्रदानि गृहाणि रचयित्वा तत्र सर्वान्भोग्यान्पर्दार्थान्संस्थाप्यैतत्सर्वं कृत्वा प्रतिदिनं सुखयितव्यम् ॥१५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जशी उषा भूत, वर्तमान, भविष्यात येणाऱ्या दिवशी आपल्या प्रकाशाने सर्व मार्ग व द्वार प्रकाशित करते. तसेच माणसांनी सर्व ऋतूत सुख देणारी घरे निर्माण करून त्यात सर्व भोग्य पदार्थ ठेवावेत व ते सर्व स्त्रियांच्या अधीन करून प्रतिदिनी सुख भोगावे. ॥ १५ ॥
16 सं नो - सतो बृहती
विश्वास-प्रस्तुतिः ...{Loading}...
सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
मूलम् ...{Loading}...
सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - उषाः
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - सतो बृहती
Thomson & Solcum
सं꣡ नो राया꣡ बृहता꣡ विश्व꣡पेशसा
मिमिक्ष्वा꣡ स꣡म् इ꣡ळाभिर् आ꣡
सं꣡ द्युम्ने꣡न विश्वतु꣡रा उषो महि
सं꣡ वा꣡जैर् वाजिनीवति
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
genre M
Morph
br̥hatā́ ← br̥hánt- (nominal stem)
{case:INS, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rāyā́ ← rayí- ~ rāy- (nominal stem)
{case:INS, gender:M, number:SG}
sám ← sám (invariable)
{}
viśvápeśasā ← viśvápeśas- (nominal stem)
{case:INS, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
íḷābhiḥ ← íḷā- (nominal stem)
{case:INS, gender:F, number:PL}
mimikṣvá ← √myakṣ- (root)
{number:SG, person:2, mood:IMP, tense:PRF, voice:MED}
sám ← sám (invariable)
{}
dyumnéna ← dyumná- (nominal stem)
{case:INS, gender:N, number:SG}
mahi ← máh- (nominal stem)
{case:VOC, gender:F, number:SG}
sám ← sám (invariable)
{}
uṣaḥ ← uṣás- (nominal stem)
{case:VOC, gender:F, number:SG}
viśvatúrā ← viśvatúr- (nominal stem)
{case:INS, gender:N, number:SG}
sám ← sám (invariable)
{}
vā́jaiḥ ← vā́ja- (nominal stem)
{case:INS, gender:M, number:PL}
vājinīvati ← vājínīvant- (nominal stem)
{case:VOC, gender:F, number:SG}
पद-पाठः
सम् । नः॒ । रा॒या । बृ॒ह॒ता । वि॒श्वऽपे॑शसा । मि॒मि॒क्ष्व । सम् । इळा॑भिः । आ ।
सम् । द्यु॒म्नेन॑ । वि॒श्व॒ऽतुरा॑ । उ॒षः॒ । म॒हि॒ । सम् । वाजैः॑ । वा॒जि॒नी॒ऽव॒ति॒ ॥
Hellwig Grammar
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- rāyā ← rai
- [noun], instrumental, singular, masculine
- “wealth; possession; rai [word]; gold.”
- bṛhatā ← bṛhat
- [noun], instrumental, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- viśvapeśasā ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvapeśasā ← peśasā ← peśas
- [noun], instrumental, singular, masculine
- “decoration; shape.”
- mimikṣvā ← mikṣ
- [verb], singular, Perfect imperative
- “season.”
- sam
- [adverb]
- “sam; together; together; saṃ.”
- iḍābhir ← iḍābhiḥ ← iḍā
- [noun], instrumental, plural, feminine
- “refreshment; iḍā [word]; comfort; cow.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- dyumnena ← dyumna
- [noun], instrumental, singular, neuter
- “magnificence.”
- viśvaturoṣo ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvaturoṣo ← turā ← tura
- [noun], instrumental, singular, neuter
- “powerful; noble; noble.”
- viśvaturoṣo ← uṣaḥ ← uṣas
- [noun], vocative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- mahi
- [noun], accusative, singular, neuter
- “great; firm.”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- vājair ← vājaiḥ ← vāja
- [noun], instrumental, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- vājinīvati ← vājinīvat
- [noun], vocative, singular, feminine
- “rich; rich in horses.”
सायण-भाष्यम्
हे उषः नः अस्मान् राया धनेन सं मिमिक्ष्व संसिञ्च संयोजयेत्यर्थः । कीदृशेन धनेन । बृहता प्रभूतेन विश्वपेशसा । पेश इति रूपनाम । बहुविधरूपयुक्तेन । तथा इळाभिः आ गोभिश्च अस्मान् सं मिमिक्ष्व । इळा इति गोनाम। ‘ इळा जगती ’ ( नि. २. ११. ७ ) इति तन्नामसु पाठात् । आकारः समुच्चये पदान्ते वर्तमानत्वात् । उक्तं च – एतस्मिन्नेवार्थे देवेभ्यश्च पितृभ्य एत्याकारः ’ (निरु. १. ४ ) इति । किंच हे महि महनीये उषोदेवते द्युम्नेन यशसा सं मिमिक्ष्व । ‘ द्युम्नं द्योततेर्यशो वान्नं वा ’ (निरु. ७, ५ ) इति यास्कः । कीदृशेन द्युम्नेन । विश्वतुरा सर्वेषां शत्रूणां हिंसकेन । तथा हे वाजिनीवति अन्नसाधनभूतक्रियायुक्ते वाजैः अन्नैः अस्मान् सं मिमिक्ष्व। ‘ अन्नं वै वाज: ’ ( श. ब्रा. ९. ३. ४. १ ) इति श्रुत्यन्तरात् ॥ राया । ‘ उडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । बृहता। ‘ बृहन्महतोरुपसंख्यानम् ’ इति विभक्तिरुदात्ता। विश्वपेशसा । विश्वानि पेशांसि यस्यासौ विश्वपेशाः । ‘ बहुव्रीहौ विश्वं संज्ञायाम्’ इति व्यत्ययेन असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । यद्वा । मरुद्वृधादिर्द्रष्टव्यः । मिमिक्ष्व । ‘ मिह सेचने ’ । व्यत्ययेन आत्मनेपदम् । लोटि ‘ बहुलं छन्दसि ’ इति शपः श्लुः। द्विर्भावहलादिशेषौ । ढत्वकत्वषत्वानि । प्रत्ययस्वरस्य सतिशिष्टत्वात् स एव शिष्यते । पूर्वपदस्य असमानवाक्यस्थत्वात् ‘ तिङ्ङतिङः’ इति निघातो न भवति, ‘ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः’ इति वचनात् । विश्वतुरा । तूर्वतीति तूः । तुर्वी हिंसार्थः । ‘ क्विप् च ’ इति क्विप् । राल्लोपः’ इति वलोपः । विश्वेषां तूः विश्वतूः । ‘ समासस्य इत्यन्तोदात्तत्वम् । वाजिनीवति । वाजोऽन्नमस्या अस्तीति वाजिनी क्रिया । तादृशी क्रिया यस्याः सा तथोक्ता ॥ ॥ ५ ॥
Wilson
English translation:
“Adorable Uṣas, associate us with much and multiform wealth, and with abundant cattle, with all foe-confounding fame, and giver of sustenance, with food.”
Jamison Brereton
Mingle us with lofty wealth provided with all ornaments, with
refreshments,
with brilliance surpassing all, great Dawn, with prizes, o you who are rich in prize mares.
Griffith
Bring us to wealth abundant, sent in every shape, to plentiful refreshing food,
To all-subduing splendour, Usas, Mighty One, to strength, thou rich in spoil and wealth.
Geldner
Begabe uns mit großem, buntem Reichtum und mit Überfluß, mit allübertreffenden Glanz, große Usas, mit Belohnungen, du Reichbelohnende!
Grassmann
Beströme uns mit grossem, allgestalt’gen Gut, mit Labetränken, Morgenroth, O mächtige, mit Reichthum, der das All bezwingt, mit Labung, labungsreiche du.
Elizarenkova
Соедини нас с высоким богатством,
Ярко разукрашенным, с жертвенными возлияниями,
Со всепревосходящим блеском, о великая,
С наградами, о дающая награды!
अधिमन्त्रम् (VC)
- उषाः
- प्रस्कण्वः काण्वः
- निचृत्सतः पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह किससे क्या दे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उषः) प्रातः समय के सम तुल्य वर्त्तमान (वाजिनीवति) प्रशंसनीय क्रियायुक्त (महि) पूजनीय विद्वान् स्त्री ! तू जैसे (उषाः) सब रूप को प्रकाश करनेवाली प्रातःसमय की वेला (विश्वपेशसा) सब सुन्दर रूप युक्त (बृहता) बड़े (विश्वतुरा) सबको प्रवृत्त करने (संद्युम्नेन) विद्या धर्मादि गुण प्रकाश युक्त (राया) प्रशंसनीय धन (सामिड़ाभिः) भूमि वाणी नीति और (संवाजैः) अच्छे प्रकार युद्ध अन्न विज्ञान से (नः) हम लोगों को सुख देती है वैसे ही इन से तू हमे सुख दे ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालंकार है। जैसे विद्वानों की विद्या शिक्षा से उषा के गुण का ज्ञान होके उससे पुरुषार्थ सिद्धि फिर उससे सब सुखों की निमित्त विद्या प्राप्त होती है वैसे ही माता की शिक्षा से पुत्र उत्तम होते है और प्रकार से नहीं ॥१६॥ इस सूक्त में उषा के दृष्टान्त करके कन्या और स्त्रियों के लक्षणों का प्रतिपदान करने से इस सूक्तार्थ की पूर्व सूक्तार्थ के साथ संगति जाननी चाहिये ॥ यह अड़तालीसवां सूक्त ४८ और पांचवां वर्ग ५ समाप्त हुआ ॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्सा केन किं दद्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(सम्) सम्यगर्थे (नः) अस्मभ्यम् (राया) प्रशस्तधनेन (बृहता) महता (विश्वपेशसा) विश्वानि सर्वाणि पेशांसि रूपाणि यस्मात्तेन (मिमिक्ष्व) मेदुमिच्छ। अत्र अन्येषामपि० इति दीर्घः। (सम्) एकीभावे (इडाभिः) भूमिवाणीनीतिभिः। इडेति पृथिवीना०। निघं० १।१। वाङ्ना० निघं० १।११। पदना० निघं० ५।५। अनेन प्राप्तुं योग्या नीतिर्गृह्यते। (आ) समन्तात् (सम्) श्रैष्ठ्येर्थे (द्युम्नेन) विद्याधर्मादिगुणप्रकाशवता (विश्वतुरा) यद्विश्वं सर्वं तुरति त्वरयति तेन (उषः) उषर्वत् सर्वरूपप्रकाशिके (महि) पूजनीये (सम्) सम्यक् (वाजैः) युद्धैरन्नैर्विज्ञानैर्वा (वाजिनीवति) प्रशस्ता वाजिनी क्रिया विद्यते यस्यास्तत्सम्बुद्धौ ॥१६॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे उषर्वद्वर्त्तमाने वाजिनीवति महि विदुषि स्त्रि ! यथोषा विश्वपेशसा बृहता संविश्चतुरा संद्युम्नेन राया समिडाभिः संवाजैर्नः सुखयति तथैतैस्त्वमस्मान्सुखय ॥१६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। विदुषां शिक्षयोषर्गुणज्ञानेन सुहितैर्मनुष्यैर्भूत्वाऽनेन पुरुषार्थसिद्धेः सर्वाणि सुखनिमित्तानि वस्तूनि जायन्ते तथा मातृशिक्षयैवाऽपत्यान्युत्तमानि भवन्ति नान्यथा ॥१६॥ अत्रोषर्दृष्टान्तेन कन्यास्त्रीणां लक्षणप्रतिपादनादेतत्सूक्तार्थस्य पूर्वसूक्तोक्तार्थेन सह संगतिरस्तीति बोध्यम् ॥ इत्यष्टाचत्वारिंशं सूक्तं पञ्चमो वर्गश्च समाप्तः ॥४८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे विद्वानाच्या शिक्षणामुळे उषेच्या गुणांचे ज्ञान होते व त्यामुळे पुरुषार्थ सिद्धी होते. त्यानंतर सर्व सुखाचे निमित्त असलेले पदार्थ प्राप्त होतात. इतर प्रकारे नाही. ॥ १६ ॥