०४८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

सहवामेनेति षोडशर्चं पञ्चमं सूक्तम् प्रस्कृण्वऋषिः बार्हतत्वादयुजोबृहत्यः युजः सतोबृहत्यः उषादेवता सहषोडशोषस्यं त्वित्यनुक्रमणिका प्रातरनुवाके उषस्ये क्रतौ बार्हतेछन्दसीदं सूक्तम् अथोषस्य इति खण्डे सूत्रितम्-प्रत्यु अदर्शि सहवामेनेति बार्हतमिति । तथा आश्विनशस्त्रेप्येतत्सूक्तं प्रातरनुवाकन्यायेनेत्यतिदिष्टत्वात् ।

Jamison Brereton

48
Dawn
Praskaṇva Kāṇva
16 verses: br̥hatī alternating with satobr̥hatī, arranged in pragāthas
Another in Praskaṇva Kāṇva’s series devoted to the deities of the early-morning sacrifice, this hymn to Dawn is especially concerned with the acquisition of goods— a common association because the dakṣiṇā or “priestly gift” is distributed to the poets and priests at the Morning Pressing. The radiant beauty of Dawn and her mandate to rouse and animate all living beings are not neglected in the hymn, how ever, especially in the middle verses (5–10). In verses 11–12 she is also, unusually, charged with a task more appropriate for Agni (see, e.g., I.44), namely conveying the gods to the sacrifice.

Jamison Brereton Notes

Dawn

44-49 ...{Loading}...

Jamison Brereton Notes

For illuminating remarks on the rhetorical and grammatical connections among these hymns, see Jesse Lundquist 2014 (25th UCLA IE Conf., Proceedings).

01 सह वामेन - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः ।
स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे॑वि॒ दास्व॑ती ॥

02 अश्वावतीर्गोमतीर्विश्वसुविदो भूरि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

अश्वा॑वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे ।
उदी॑रय॒ प्रति॑ मा सू॒नृता॑ उष॒श्चोद॒ राधो॑ म॒घोना॑म् ॥

03 उवासोषा उच्छाच्च - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा॑नाम् ।
ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ॥

04 उषो ये - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ ।
अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥

05 आ घा - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

आ घा॒ योषे॑व सू॒नर्यु॒षा या॑ति प्रभुञ्ज॒ती ।
ज॒रय॑न्ती॒ वृज॑नं प॒द्वदी॑यत॒ उत्पा॑तयति प॒क्षिणः॑ ॥

06 वि या - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

वि या सृ॒जति॒ सम॑नं॒ व्य१॒॑र्थिनः॑ प॒दं न वे॒त्योद॑ती ।
वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ॥

07 एषायुक्त परावतः - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ ।
श॒तं रथे॑भिः सु॒भगो॒षा इ॒यं वि या॑त्य॒भि मानु॑षान् ॥

08 विश्वमस्या नानाम - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी॑ ।
अप॒ द्वेषो॑ म॒घोनी॑ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ॥

09 उष आ - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उष॒ आ भा॑हि भा॒नुना॑ च॒न्द्रेण॑ दुहितर्दिवः ।
आ॒वह॑न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ॥

10 विश्वस्य हि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि ।
सा नो॒ रथे॑न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव॑म् ॥

11 उषो वाजम् - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने॑ ।
तेना व॑ह सु॒कृतो॑ अध्व॒राँ उप॒ ये त्वा॑ गृ॒णन्ति॒ वह्न॑यः ॥

12 विश्वान्देवाँ आ - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् ।
सास्मासु॑ धा॒ गोम॒दश्वा॑वदु॒क्थ्य१॒॑मुषो॒ वाजं॑ सु॒वीर्य॑म् ॥

13 यस्या रुशन्तो - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

यस्या॒ रुश॑न्तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत ।
सा नो॑ र॒यिं वि॒श्ववा॑रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य॑म् ॥

14 ये चिद्धि - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये॑ जुहू॒रेऽव॑से महि ।
सा नः॒ स्तोमाँ॑ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा॑ ॥

15 उषो यदद्य - बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा॑वृ॒णवो॑ दि॒वः ।
प्र नो॑ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे॑वि॒ गोम॑ती॒रिषः॑ ॥

16 सं नो - सतो बृहती

विश्वास-प्रस्तुतिः ...{Loading}...

सं नो॑ रा॒या बृ॑ह॒ता वि॒श्वपे॑शसा मिमि॒क्ष्वा समिळा॑भि॒रा ।
सं द्यु॒म्नेन॑ विश्व॒तुरो॑षो महि॒ सं वाजै॑र्वाजिनीवति ॥