सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘एषो उषाः’ इति पञ्चदशर्चं तृतीयं सूक्तं प्रस्कण्वस्यार्षम्। इदमुत्तरं चाश्विनं गायत्रीच्छन्दस्कम् । अत्रानुक्रमणिका -’एषो पञ्चोनाश्विनं तु गायत्रम् ’ इति । प्रातरनुवाके आश्विने क्रतौ गायत्रीच्छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । अथाश्विन एषो उषाः’ (आश्व. श्रौ. ४. १५) इति सूत्रितम् ॥
Jamison Brereton
46
Aśvins
Praskaṇva Kāṇva
15 verses: gāyatrī
This hymn is an invitation to the Aśvins to come in the early morning to a soma offering, either the early morning of the pressing day or the early morning of the following day in an Atirātra or “overnight” soma ritual. It is a difficult hymn because of its obscure references (cf. vss. 4 and 5) and its penchant for hapaxes (e.g., kúṭa in vs. 4, ā́dāra in 5, avidriyá in 15).
A unifying image running through much of the hymn is the journey of the Aśvins over the waters to the sacrificial area (vss. 3, 7, 8, 11), introduced by the poet’s statement that the Sindhu River is the mother of the Aśvins (vs. 2). In accord with this image, the soma itself is a river, flowing upward to the Aśvins to bring them to the sacrificial area (vs. 9ab). In this verse “what is good” or “the good thing” that is “in the track of the rivers” may refer to the soma, as Geldner suggests. Echoing this image is the poet’s repeated use of derivatives of √pR̥“carry across” (vss. 4, 6, 12).
In verse 1 Dawn is the first to arrive, before other deities, although with the arrival of dawn the Aśvins should also appear, and indeed in verse 14 the poet returns to the arrival of Dawn and says that she has followed the Aśvins. In verse 2 the insight through which the Aśvins find goods may be both their insight and also the poet’s, for the hymns inspire the Aśvins to bring goods. Verse 4 is very obscure for several reasons. First, the identity of the “lover of the waters, the carrier” is uncertain. Among the suggestions are Indra (Pirart 1995: 81) or Soma (Geldner, Renou, Thieme [1967: 236]), but it might also be Agni, who is also connected with the waters—he is famously “the Child of the Waters”—and who carries oblations to the gods and carries sacrificers across difficulties. Unfortunately 4c is not much help in identifying “the carrier” since kúṭa is a hapax of uncertain meaning. We have translated it as “house” following Thieme, but it may have another meaning and could even be a proper name, as Pirart suggests. This “lover of the waters” is probably also the ā́dāra, again a hapax and again of unsure meaning. We have translated it as “the one paying heed,” but according to another etymological analysis it could mean “breaker, splitter.” All we can say with certainty is that the verse ends with a clear invitation to the Aśvins to drink the soma (5c). As the soma flows to the Aśvins, so the poet hopes that the morning light, correspond ing to the soma, will flow toward the sacrificers (6). In verse 9 the poet turns to address his fellow Kaṇvas in the first half-verse and the Aśvins in pāda c. In that last line, the poet asks where the Aśvins are hidden, where they are “cloaked,” for it is presumably still dark and neither the dawn nor the Aśvins have yet appeared. The cloaking of the Aśvins in 9 contrasts with verse 13, in which the poet asks the Aśvins to “clothe” themselves in the soma in the company of Vivasvant, who is here likely associated with the sun. Then they and the morning will be present to the sacrificers.
44-49 ...{Loading}...
Jamison Brereton Notes
For illuminating remarks on the rhetorical and grammatical connections among these hymns, see Jesse Lundquist 2014 (25th UCLA IE Conf., Proceedings).
01 एषो उषा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
स्तु॒षे वा॑मश्विना बृ॒हत् ॥
मूलम् ...{Loading}...
ए॒षो उ॒षा अपू॑र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः ।
स्तु॒षे वा॑मश्विना बृ॒हत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
एषो꣡ उषा꣡ अ꣡पूर्विया
वि꣡ उछति प्रिया꣡ दिवः꣡
स्तुषे꣡ वाम् अश्विना बृह꣡त्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ápūrvyā ← ápūrvya- (nominal stem)
{case:NOM, gender:F, number:SG}
eṣā́ ← eṣá (pronoun)
{case:NOM, gender:F, number:SG}
u ← u (invariable)
{}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
priyā́ ← priyá- (nominal stem)
{case:NOM, gender:F, number:SG}
uchati ← √vas- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}
stuṣé ← √stu- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
ए॒षो इति॑ । उ॒षाः । अपू॑र्व्या । वि । उ॒च्छ॒ति॒ । प्रि॒या । दि॒वः ।
स्तु॒षे । वा॒म् । अ॒श्वि॒ना॒ । बृ॒हत् ॥
Hellwig Grammar
- eṣo ← eṣā ← etad
- [noun], nominative, singular, feminine
- “this; he,she,it (pers. pron.); etad [word].”
- eṣo ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- uṣā ← uṣāḥ ← uṣas
- [noun], nominative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- apūrvyā ← apūrvya
- [noun], nominative, singular, feminine
- “incomparable.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- ucchati ← vas
- [verb], singular, Present indikative
- “dawn; shine.”
- priyā ← priya
- [noun], nominative, singular, feminine
- “beloved; pleasant; dear; fond(p); wanted; priya [word]; favorite; good; liked; suitable; proper.”
- divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- stuṣe ← stu
- [verb], singular, Present indikative
- “laud; praise; declare; stu.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- bṛhat
- [noun], accusative, singular, neuter
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
सायण-भाष्यम्
एषो एषैवास्माभिः परिदृश्यमाना प्रिया सर्वेषां प्रीतिहेतुः अपूर्व्या पूर्वेषु मध्यरात्रादिकालेषु विद्यमाना न भवति, किंतु इदानींतनी उषाः उषोदेवता दिवः द्युलोकस्य सकाशादागत्य व्युच्छति तमो वर्जयति । हे अश्विनौ वां युवां बृहत् प्रभूतं यथा भवति तथा स्तुषे स्तौमि ॥ स्तुषे । ‘ष्टुञ् स्तुतौ । तिङां तिङो भवन्ति’ इति उत्तमैकवचनस्य मध्यमैकवचनादेशः । यद्वा । लेटि उत्तमैकवचने ‘सिब्बहुलं लेटि’ इति सिप् ॥
Wilson
English translation:
“The beloved Uṣas, until now unseen, scatters darkness from the sky; Aśvins, I greatly praise you.”
Jamison Brereton
With none before her, this Dawn breaks, the beloved of heaven.
I shall sing aloft praise to you, Aśvins,
Griffith
Now Morning with her earliest light shines forth, dear Daughter of the Sky:
High, Asvins, I extol your praise,
Geldner
Dort leuchtet die Morgenröte wie keine je zuvor auf, die liebe Tochter des Himmels. Laut preise ich euch, Asvin,
Grassmann
Des Himmels liebe Tochter glänzt die erste Morgenröthe hier, Ich preise hoch, o Ritter, euch,
Elizarenkova
Вот эта небывалая заря
Ярко сверкает, приятная, с (высоты) неба.
Я восхваляю вас, Ашвины, высоко,
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब छयालीसवें सूक्त का आरम्भ है। इसके पहिले मन्त्र में उषा और सूर्य चन्द्र के दृष्टान्त से विद्वान् स्त्रियों के गुणों का प्रकाश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि ! जो तू जैसे (एषो) यह (अपूर्व्या) किसी की हुई न (दिवः) सूर्य्य प्रकाश से उत्पन्न हुई (प्रिया) सबको प्रीति की बढ़ाने वाली (उषाः) दाहशील उषा अर्थात् प्रातःकाल की वेला (बृहत्) बड़े दिन को (उच्छति) प्रकाशित करती है वैसे मुझ को (व्युच्छति) आनन्दित करती हो और जैसे वह (अश्विना) सूर्य और चन्द्रमा के तुल्य पढ़ाने और उपदेश करने हारी स्त्रियों के (स्तुषे) गुणों का प्रकाश करती हो वैसे मैं भी तुझ को सुखों में वसाऊं और तेरी प्रशंसा भी करूं ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालंकार है। जो स्त्री लोग सूर्य चन्द्र और उषा के सदृश सब प्राणियों को सुख देती हैं वे आनन्द को प्राप्त होती हैं इनसे विपरीत कभी नहीं हो सकतीं ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: तत्रोषरश्विवद्वर्त्तमानानां विदुषीणां गुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(एषो) इयम् (उषाः) दाहनिमित्तशीला (अपूर्व्या) न पूर्वैः कृता। अत्र पूर्वैः कृतमिनियौ च। अ० ४।४।१३४। अनेनायं सिद्धः। (वि) विविधार्थे (उच्छति) विवसति (प्रिया) या प्रीणाति सर्वान् सा (दिवः) सूर्य्यप्रकाशात् (स्तुषे) तद्गुणान् प्रकाशयसि (वाम्) द्वे (अश्विना) अश्विनौ सूर्य्याचन्द्रमसाविवाध्यापिकोपदेशिके (बृहत्) महद्दिनम् ॥१॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विदुषि ! या त्वं यथैषो अपूर्व्या दिव अद्भुता सती प्रियोषा बृहदुच्छति तथा मां व्युच्छसि यथाऽश्विनौ स्तुषे तथाऽहमपि त्वां विवासयामि स्तौमि च ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालंकारः। याः स्त्रियः सूर्यचन्द्रोषर्वत्सर्वान् प्राणिनः सुखयन्ति ता एवानन्दाप्ता भवन्ति नेतराः ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात उषा व अश्वी यांचे प्रत्यक्ष वर्णन केलेले आहे. त्यामुळे या सूक्तार्थाची पूर्वसूक्तार्थाबरोबर संगती जाणावी. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ज्या स्त्रिया सूर्य, चंद्र व उषाप्रमाणे सर्व प्राण्यांना सुख देतात. त्यांना आनंद प्राप्त होतो. या विपरीत इतर स्त्रिया तो प्राप्त करू शकत नाहीत. ॥ १ ॥
02 या दस्रा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् ।
धि॒या दे॒वा व॑सु॒विदा॑ ॥
मूलम् ...{Loading}...
या द॒स्रा सिन्धु॑मातरा मनो॒तरा॑ रयी॒णाम् ।
धि॒या दे॒वा व॑सु॒विदा॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
या꣡ दस्रा꣡ सि꣡न्धुमातरा
मनोत꣡रा रयीणा᳐꣡म्
धिया꣡ देवा꣡ वसुवि꣡दा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
dasrā́ ← dasrá- (nominal stem)
{case:NOM, gender:M, number:DU}
síndhumātarā ← síndhumātar- (nominal stem)
{case:NOM, gender:M, number:DU}
yā́ ← yá- (pronoun)
{case:NOM, gender:M, number:DU}
manotárā ← manotár- (nominal stem)
{case:NOM, gender:M, number:DU}
rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}
devā́ ← devá- (nominal stem)
{case:NOM, gender:M, number:DU}
dhiyā́ ← dhī́- (nominal stem)
{case:INS, gender:F, number:SG}
vasuvídā ← vasuvíd- (nominal stem)
{case:NOM, gender:M, number:DU}
पद-पाठः
या । द॒स्रा । सिन्धु॑ऽमातरा । म॒नो॒तरा॑ । र॒यी॒णाम् ।
धि॒या । दे॒वा । व॒सु॒ऽविदा॑ ॥
Hellwig Grammar
- yā ← yad
- [noun], nominative, dual, masculine
- “who; which; yat [pronoun].”
- dasrā ← dasra
- [noun], nominative, dual, masculine
- “Asvins.”
- sindhumātarā ← sindhu
- [noun], masculine
- “river; Indus; sindhu [word].”
- sindhumātarā ← mātarā ← mātṛ
- [noun], nominative, dual, masculine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- manotarā ← manotṛ
- [noun], nominative, dual, masculine
- rayīṇām ← rayi
- [noun], genitive, plural, masculine
- “wealth; property.”
- dhiyā ← dhī
- [noun], instrumental, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- devā ← deva
- [noun], nominative, dual, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- vasuvidā ← vasu
- [noun], neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- vasuvidā ← vidā ← vid
- [noun], nominative, dual, masculine
- “finding.”
सायण-भाष्यम्
या देवा यावुभावश्विनौ वक्ष्यमाणगुणयुक्तौ तौ स्तुषे इति पूर्वत्रान्वयः । कीदृशौ । दस्रा दस्रौ दर्शनीयौ सिन्धुमातरा समुद्रमातृकौ । यद्यपि सूर्याचन्द्रमसावेव समुद्रजौ तथाप्यश्विनोः केषांचिन्मते तद्रूपत्वात् तथात्वम् । रयीणां धनानां मनोतरा मनसा तारयितारौ धिया कर्मणा वसुविदा निवासस्थानस्य लम्भयितारौ ॥ मनोतरा । मनसा तरतः इति मनोतरौ । तरतेः अन्तर्भावितण्यर्थात् ‘ऋदोरप्’ इति अप् । पूर्वपदान्तस्य सकारस्य रुत्वे सति छान्दसम् उत्वम्। रयीणाम् । नामन्यतरस्याम् ’ इति नाम उदात्तत्वम् । धिया। सावेकाचः०’ इति विभक्तेरुदात्तत्वम् । वसुविदा । वसूनि निवासस्थानानि विन्देते इति वसुविदौ । ‘क्विप् च ’ इति क्विप् ॥
Wilson
English translation:
“Who are divine, of plural asing appearance, children of the sea, willing dispensers of wealth, and granters of dwellings (in recompense of) pious acts.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sindhu-mātarau; the sun and the moon, born of the sea, samudra-jau
Jamison Brereton
Who are wondrous, whose mother is the River Sindhu, who are mindful of riches—
the gods finding goods through insight.
Griffith
Sons of the Sea, mighty to save discoverers of riches, ye
Gods with deep thought who find out wealth.
Geldner
Die beiden Meister, Söhne der Sindhu, die Ausdenker der Reichtümer, die Götter, die durch ihre Einsicht Schätze finden.
Grassmann
Die Stromessöhne hülfereich, die Götter, welche reichen Schatz Zuweisen, gerne Gut verleihn.
Elizarenkova
Вас обоих, удивительных, (тех,) чья мать Синдху,
Выдумщиков сокровищ,
Двух богов, мыслью находящих блага.
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे अश्वि कैसे हैं इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्य लोगो ! तुम लोग (या) जो (दस्रा) दुःखों को नष्ट (सिंधुमातरा) समुद्र नदियों के प्रमाण कारक (मनोतरा) मन के समान पार करने हारे (धिया) कर्म से (रयीणाम्) धनों के (देवा) देने हारे (वसुविदा) बहुत धन को प्राप्त कराने वाले अग्नि और जल के तुल्य वर्त्तमान अध्यापक और उपदेशक हैं उनकी सेवा करो ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे कारीगर लोगों ने ठीक-२ युक्त किये हुए अग्नि और जल के यानों को मन के वेग के समान तुरन्त पहुँचाने वा बहुत धन को प्राप्त कराने वाले हैं उसी प्रकार अध्यापक और उपदेशकों को होना चाहिये ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ कीदृशावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(या) यौ (दस्रा) दुःखोपक्षेतारौ (सिंधुमातरा) सिंधूनां समुद्राणां नदीनां वा मातरौ यद्वा सिंधवो मातरो ययोः (मनोतरा) अतिशयितं मनो ययोस्तौ (रयीणाम्) धनानाम् (धिया) कर्मणा (देवा) दिव्यगुणप्रापकौ (वसुविदा) बहुधनप्रदौ। अत्र सर्वत्र सुपां सुलुग् इत्याकारादेशः ॥२॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या ! यूयं या दस्रा सिंधुमातरा मनोतरा धिया रयीणां देवा वसुविदावग्निजलवद्वर्त्तमानावध्यापकोपदेशकौ स्तस्तौ सेवध्वम् ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा शिल्पिभिर्यथावत्संप्रयोजिते अग्निजले यानानां मनोवेगवत्सद्यो गमयितृणी बहुधनप्रापके वर्त्तेते तथाऽध्यापकोपदेशकौ भवेतामिति ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे कारागीर योग्यरीत्या युक्त केलेल्या अग्नी व जलाच्या यानांना मनाच्या वेगाप्रमाणे ताबडतोब पोचविण्यासाठी व पुष्कळ धन प्राप्त करविण्यासाठी सुसज्ज करतात. त्याच प्रकारे अध्यापक व उपदेशकांनी बनले पाहिजे. ॥ २ ॥
03 वच्यन्ते वाम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
मूलम् ...{Loading}...
व॒च्यन्ते॑ वां ककु॒हासो॑ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ ।
यद्वां॒ रथो॒ विभि॒ष्पता॑त् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
वच्य꣡न्ते वां ककुहा꣡सो
जूर्णा꣡याम् अ꣡धि विष्ट꣡पि
य꣡द् वां र꣡थो वि꣡भिष् प꣡तात्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
kakuhā́saḥ ← kakuhá- (nominal stem)
{case:NOM, gender:M, number:PL}
vacyánte ← √vañc- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
vām ← tvám (pronoun)
{case:ACC, number:DU}
ádhi ← ádhi (invariable)
{}
jūrṇā́yām ← √jr̥̄- ~ jūr- (root)
{case:LOC, gender:F, number:SG, non-finite:PPP}
viṣṭápi ← viṣṭáp- (nominal stem)
{case:LOC, gender:F, number:SG}
pátāt ← √pat- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
víbhiḥ ← ví- (nominal stem)
{case:INS, gender:M, number:PL}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
व॒च्यन्ते॑ । वा॒म् । क॒कु॒हासः॑ । जू॒र्णाया॑म् । अधि॑ । वि॒ष्टपि॑ ।
यत् । वा॒म् । रथः॑ । विऽभिः॑ । पता॑त् ॥
Hellwig Grammar
- vacyante ← vañc
- [verb], plural, Indikativ Pr¦s. Passiv
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- kakuhāso ← kakuhāsaḥ ← kakuha
- [noun], nominative, plural, masculine
- “huge; eminent; distinguished.”
- jūrṇāyām ← jṛ
- [verb noun], locative, singular
- “jṛ; digest; age; cook; boil down; decay; decay; ripen.”
- adhi
- [adverb]
- “on; from; accordingly.”
- viṣṭapi ← viṣṭap
- [noun], locative, singular, feminine
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- ratho ← rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- vibhiṣ ← vi
- [noun], instrumental, plural, masculine
- “vi; bird; vi.”
- patāt ← pat
- [verb], singular, Present conjunctive (subjunctive)
- “fall down; drop; fly; issue; fall; fall; decay; hang down; banish; throw; lodge; disappear.”
सायण-भाष्यम्
हे अश्विनौ वां युवयोः संबन्धी रथः जूर्णायां नानाशास्त्रैः स्तुतायाम् अधि विष्टपि स्वर्गलोके यत् यदा विभिः अश्वैः पतात् पतति गच्छति तदानीं वां युवयोः ककुहासः स्तुतयः वच्यन्ते अस्माभिरुच्यन्ते ॥ वच्यन्ते । ब्रवीतेर्यकि ‘ब्रुवो वचिः’ (पा. सू. २. ४. ५३ ) इति वच्यादेशः । ‘वचिस्वपि ’ इत्यादिना संप्रसारणम् । ‘ संप्रसारणाच्च’ इत्यत्र ‘वा छन्दसि’ इत्यनुवृत्तेः परपूर्वत्वस्य पाक्षिकत्वात् यणादेशः । प्रत्ययस्वरः । ककुहासः । ककुभं शृङ्गे विदुः प्रधाने च ’ इत्यभिधानात् प्राधान्याभिधायिना ककुप्शब्देन तत्प्रतिपादिकाः स्तुतयो लक्ष्यन्ते । हत्वं छान्दसम् । ‘आज्जसेरसुक्’ इति असुक् । जूर्णायाम् । “ जॄष् वयोहानौ’ । अत्र स्तुत्यर्थो धातूनामनेकार्थत्वात् । निष्ठायां ‘श्न्युकः किति ’ इति इट्प्रतिषेधः । ‘बहुलं छन्दसि ’ इति उत्वम् । हलि च ’ इति दीर्घः । ‘रदाभ्याम् । (पा. सू. ८. २. ४२ ) इति निष्ठानत्वम् । प्रत्ययस्वरः । विभिः । वी गत्यादौ । वियन्ति गच्छन्तीति वयः अश्वाः । औणादिको डिप्रत्ययः । पतात् । ‘पत्लृ गतौ ‘। लेटि आडागमः । ‘इतश्च लोपः’ इति इकारलोपः ॥
Wilson
English translation:
“Since your chariot proceeds, (drawn) by your steeds, above the glorious heavens, your praises are proclaimed (by us).”
Jamison Brereton
Your lead (animals) twist and turn upon the (sea’s) broken surface, when your chariot will fly with its birds.
Griffith
Your giant coursers hasten on over the region all in flames,
When your car flies with winged steeds.
Geldner
Eure Buckeltiere schweben über die morsche Fläche hin, wenn euer Wagen mit den Vögeln dahinfliegen soll.
Grassmann
Es springen eure Rosse schnell dort auf der alten Stätte hin, Wenn eur beschwingter Wagen fliegt.
Elizarenkova
Ваши горбатые буйволы мчатся галопом
По зыбкой поверхности,
Когда летит ваша колесница, (влекомая) птицами.
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कारीगरो ! जो (जूर्णायां) वृद्धावस्था में वर्त्तमान (ककुहासः) बड़े विद्वान् (वाम्) तुम शिल्पविद्या पढ़ने-पढ़ाने वालों को विद्याओं का (वच्यन्ते) उपदेश करें तो (वाम्) आप लोगों का बनाया हुआ (रथः) विमानादि सवारी (विभिः) पक्षियों के तुल्य (विष्टपि) अन्तरिक्ष में (अधि) ऊपर (पतात्) चलें ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य लोग बड़े ज्ञानी के समीप से कारीगरी और शिक्षा को ग्रहण करें तो विमानादि सवारियों को रच के पक्षी के तुल्य आकाश में जाने आने को समर्थ होवें ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ कीदृशावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(वच्यन्ते) उच्येरन्। संप्रसा#रणाच्च इत्यत्र वाछंन्दसि इत्यनुवृत्तेः पूर्वरूपाभावाद्यणादेशः। (वाम्) युवां शिल्पविद्याध्यापकाध्येतारौ (ककुहासः) महान्तो विद्वांसः। ककुहइतिमहन्ना०। निघं० ३।३। (जूर्णायाम्) गन्तुमशक्यायां वृद्धावस्थायाम् (अधि) उपरिभावे (विष्टपि) अन्तरिक्षे (यत्) यः (वाम्) युवयोः (रथः) विमानादियानसमूहः (विभिः) यथा वयन्ति गच्छन्ति ये ते वयः पक्षिणस्तैः (पतात्) गच्छेत् ॥३॥ #[अ० ।६।१।१०७। सं०][अ० ६।१।१०५। सं०।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पिनौ ! यदि जूर्णायां वर्त्तमानाः ककुहासो वां विद्या वच्यन्ते तर्हि वां युवयोरथो विभिः सह विष्टप्यधिपतात् ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि मनुष्याः परमविदुषां सकाशाच्छिल्पविद्यां गृह्णीयुस्तर्हि विमानादियानानि रचयित्वा पक्षिवदाकाशे गन्तु शक्नुयुः ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे अत्यंत ज्ञानी (लोकांच्या) जवळ कारागिरी व शिक्षण ग्रहण करतील तर विमान वगैरे तयार करून ती पक्ष्याप्रमाणे आकाशात जाण्या-येण्यास समर्थ होतील. ॥ ३ ॥
04 हविषा जारो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
पि॒ता कुट॑स्य चर्ष॒णिः ॥
मूलम् ...{Loading}...
ह॒विषा॑ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा ।
पि॒ता कुट॑स्य चर्ष॒णिः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
हवि꣡षा जारो꣡ अपा᳐꣡म्
पि꣡पर्ति प꣡पुरिर् नरा
पिता꣡ कु꣡टस्य चर्षणिः꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
apā́m ← áp- (nominal stem)
{case:GEN, gender:F, number:PL}
havíṣā ← havís- (nominal stem)
{case:INS, gender:N, number:SG}
jāráḥ ← jārá- (nominal stem)
{case:NOM, gender:M, number:SG}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
pápuriḥ ← pápuri- (nominal stem)
{case:NOM, gender:M, number:SG}
píparti ← √pr̥- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
carṣaṇíḥ ← carṣaṇí- (nominal stem)
{case:NOM, gender:F, number:SG}
kúṭasya ← kúṭa- (nominal stem)
{case:GEN, gender:M, number:SG}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
ह॒विषा॑ । जा॒रः । अ॒पाम् । पिप॑र्ति । पपु॑रिः । न॒रा॒ ।
पि॒ता । कुट॑स्य । च॒र्ष॒णिः ॥
Hellwig Grammar
- haviṣā ← havis
- [noun], instrumental, singular, neuter
- “Havya; offering; ghee; havis [word].”
- jāro ← jāraḥ ← jāra
- [noun], nominative, singular, masculine
- “fancy man.”
- apām ← ap
- [noun], genitive, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- piparti ← pṛ
- [verb], singular, Present indikative
- “protect; promote; rescue; help.”
- papurir ← papuriḥ ← papuri
- [noun], nominative, singular, masculine
- narā ← nara
- [noun], vocative, dual, masculine
- “man; man; Nara; person; people; Nara; Puruṣa; nara [word]; servant; hero.”
- pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- kuṭasya ← kuṭa
- [noun], genitive, singular, masculine
- “kuṭ; tree.”
- carṣaṇiḥ ← carṣaṇi
- [noun], nominative, singular, masculine
सायण-भाष्यम्
हे अश्विनौ देवौ अपां जारः स्वकीयतापेनोदकानां जरयिता सूर्यः हविषा अस्मद्दत्तेन पिपर्ति देवान् पूरयति । उदिते सूर्ये हविष्प्रदानात् सूर्यस्य पूरकत्वं द्रष्टव्यम् । अतः सूर्योदयकाले युवाभ्यामागन्तव्यमित्यर्थः । कीदृशो जारः । पपुरिः उक्तक्रमेण पूरणस्वभावः पिता पालकः कुटस्य चर्षणिः कर्मणो द्रष्टा । अत्र निरुक्तं- हविषापां जरयिता पिपर्ति पपुरिरिति पृणातिनिगमौ वा प्रीणातिनिगमौ वा पिता कृतस्य कर्मणश्चायितादित्यः’ (निरु. ५, २४ ) इति ॥ जारः। जयतीति जारः आदित्यः । ‘दारजारौ कर्तरि णिलुक् च ’ ( पा. सू. ३. ३. २०.४ ) इति घञन्तो निपातितः। ‘कर्षात्वतः’ इत्यन्तोदात्तत्वम् । अपाम् ।’ उडिदम्’ इति विभक्तेरुदात्तत्वम् । पिपर्ति । पॄ पालनपूरणयोः’। तिपि जुहोत्यादित्वात् शपः श्लुः। ‘अर्तिपिपर्त्योश्च’ इति अभ्यासस्य इत्वम् । अनुदात्ते च ’ इति अभ्यस्तस्याद्युदात्तत्वम् । पपुरिः । ‘आदृगमहन ’ इति किन्प्रत्ययः । लिड्वद्भावात् कित्त्वे सिद्धेऽपि पुनः कित्करणसामर्थ्यात् ’ ऋच्छत्यॄताम् ( प. सू. ७. ४. ११) इति गुणाभावः। ‘उदोष्ठ्यपूर्वस्य ’ इति उत्वम्। नित्त्वादाद्युदात्तत्वम् ॥
Wilson
English translation:
“(Aśvins); guides; the sun, (the evaporator) of the waters, the nourisher, the protector and beholder of the (solemn) rite, nourishes (the gods) with our oblation.”
Jamison Brereton
By the oblation the lover of the waters, the carrier, carries
across, o men—
he, the father and boundary of the house [?],
Griffith
He, liberal, lover of the flood, Lord of the House, the vigilant,
Chiefs! with oblations feeds you full.
Geldner
Der Buhle der Wasser, der hinüberbringende, bringt durch das Opfer euch, ihr Herren, über das Wasser herüber, der Vater des ……,
Grassmann
Der Wasser Buhle füllt mit Trank, o Männer, euch der füllende, Des Hauses Herr, der emsige.
Elizarenkova
С помощью жертвы любовник вод,
Перевозчик перевозит (вас), о два мужа,
(Он) отец горы, подвижный,
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नरा) नीति के सिखाने पढ़ाने और उपदेश करने हारे लोगो ! तुम जैसे (जारः) विभाग कर्त्ता (पपुरिः) अच्छे प्रकार पूर्त्ति (पिता) पालन करने (कुटस्य) कुटिल मार्ग को (चर्षणिः) दिखलाने हारा सूर्य (हविषा) आहुति से बढ़कर (अपाम्) जलों के योग से (पिपर्त्ति) पूरण कर प्रजाओं का पालन करता है वैसे प्रजा का पालन करो ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जैसे सविता वर्षा के द्वारा जिलाने के योग्य प्राणी और अप्राणियों को पुष्ट करता है वैसे ही सबको पुष्ट करें ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः स कीदृशइत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(हविषा) दानाऽऽदानेन (जारः) विभागकर्त्तादित्यः (अपाम्) जलानाम् (पिपर्त्ति) प्रपिपूर्त्ति (पपुरिः) प्रपूरको विद्वान् (नरा) नेतारावध्यापकोपदेशकौ। अत्र सुपांसुलुग् इत्याकारादेशः। (पिता) पालयिता (कुटस्य) कुटिलस्य मार्गस्य सकाशात् (चर्षणिः) दर्शको मनुष्यः। चर्षणिरिति पदना०। निघं० ४।२। इमं मन्त्रं यास्कमुनिरेवं समाचष्टे। हविषाऽपां जारयिता पिपर्त्ति पपुरिरिति पृणाति निगमौ वा प्रीणाति निगमौ वा पिता कृतस्य कर्मणश्च पितादित्यः। निरु०। ५।२४। ॥४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे नरा ! युवां यथा जारः पपुरिश्च कुटस्य पिता चर्षणिरादित्यो हविषाधिविष्टप्यपां योगेन पिपर्त्ति तथा प्रजाः पालयताम् ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यो यथा सूर्यो वर्षादिद्वारा प्राण्यप्राणिनः पुष्णाति तथा सर्वान् पुष्येत् ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा सूर्य जीवित प्राण्यांना व अप्राण्यांना पुष्ट करतो तसेच माणसांनी सर्वांना पुष्ट करावे. ॥ ४ ॥
05 आदारो वाम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
पा॒तं सोम॑स्य धृष्णु॒या ॥
मूलम् ...{Loading}...
आ॒दा॒रो वां॑ मती॒नां नास॑त्या मतवचसा ।
पा॒तं सोम॑स्य धृष्णु॒या ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
आदारो꣡ वाम् मतीनां᳐꣡
ना꣡सत्या मतवचसा
पातं꣡ सो꣡मस्य धृष्णुया꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ādāráḥ ← ādārá- (nominal stem)
{case:NOM, gender:M, number:SG}
matīnā́m ← matí- (nominal stem)
{case:GEN, gender:F, number:PL}
vām ← tvám (pronoun)
{case:ACC, number:DU}
matavacasā ← matavacas- (nominal stem)
{case:VOC, gender:M, number:DU}
nā́satyā ← nā́satya- (nominal stem)
{case:VOC, gender:M, number:DU}
dhr̥ṣṇuyā́ ← dhr̥ṣṇuyā́ (invariable)
{}
pātám ← √pā- 2 (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sómasya ← sóma- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
आ॒दा॒रः । वा॒म् । म॒ती॒नाम् । नास॑त्या । म॒त॒ऽव॒च॒सा॒ ।
पा॒तम् । सोम॑स्य । धृ॒ष्णु॒ऽया ॥
Hellwig Grammar
- ādāro ← ādāraḥ ← ādāra
- [noun], nominative, singular, masculine
- vām ← tvad
- [noun], dative, dual
- “you.”
- matīnāṃ ← matīnām ← mati
- [noun], genitive, plural, feminine
- “intelligence; decision; mind; hymn; purpose; idea; opinion; belief; desire; wish; conviction; plan; devotion.”
- nāsatyā ← nāsatya
- [noun], vocative, dual, masculine
- “Asvins; nāsatya [word].”
- matavacasā ← mata ← man
- [verb noun]
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- matavacasā ← vacasā ← vacas
- [noun], vocative, dual, masculine
- “statement; command; speech; words; advice; word; voice.”
- pātaṃ ← pātam ← pā
- [verb], dual, Aorist imperative
- “drink; gulp; soak; drink; suck; inhale.”
- somasya ← soma
- [noun], genitive, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- dhṛṣṇuyā
- [adverb]
- “boldly.”
सायण-भाष्यम्
हे मतवचसा अभिमतस्तोत्रौ नासत्या अश्विनौ वां युवयोः मतीनां बुद्धीनाम् आदारः प्रेरको यः सोमोऽस्ति सोमस्य तं सोमं पातं युवां पिबतम् । कीदृशं सोमम् । धृष्णुया धर्षणशीलम् । मदकरत्वेन तीव्रमित्यर्थः ॥ आदारः। ‘दृङ् आदरे । आदारयतीति आदारः।’ दारजारौ कर्तरि णिलुक्च’ इति घञ्प्रत्ययः । थाथादिना उत्तरपदान्तोदात्तत्वम् । मतीनाम् । ‘नामन्यतरस्याम् इति नाम उदात्तत्वम् । मतवचसा । मतमभिमतं स्तोत्ररूपं वचो ययोस्तौ । ‘सुपां सुलुक्’ इति विभक्तेः आकारः । पातम् । ‘पा पाने ‘।’ बहुलं छन्दसि’ इति शपो लुकि सति ‘पाघ्रा ’ इत्या दिना पिबादेशो न भवति । सोमस्य । क्रियाग्रहणं कर्तव्यम्’ इति कर्मणः संप्रदानत्वात् चतुर्थ्यर्थे षष्ठी। धृष्णुया। ‘सुपां सुलुक्’ इति विभक्तेः याजादेशः ॥ ॥ ३३ ॥
Wilson
English translation:
“Nāsatyas, accepting our praises, partake of the exhilarating Soma, the animator of your minds.”
Jamison Brereton
The one paying heed [?] to (our) conceptions for the sake of you two, o Nāsatyas, you for whom (these) words are conceived:
“Drink boldly of the soma.”
Griffith
Ye have regard unto our hymns, Nasatyas, thinking of our words:
Drink boldly of the Soma juice.
Geldner
Der für euch das Tor der Gedanken aufsprengt, ihr Nasatya´s, die ihr der Worte gedenkt: Trinkt tapfer vom Soma!
Grassmann
Hier ist, der euren Sinn erschliesst, die, treue, ihr Gebet vernehmt, Vom Soma trinkt mit kühnem Sinn.
Elizarenkova
(Он-)проламыватель (врат) мыслей для вас,
О Насатьи, о вы, помышляющие о словах (молитвы).
Смело напейтесь сомы!
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (नासत्या) पवित्र गुण स्वभाव युक्त (मतवचसा) ज्ञान से बोलने वाले सभा सेना के पति ! तुम जो (वाम्) तुम्हारे (आदारः) सब प्रकार से शत्रुओं को विदारण कर्त्ता गुण हैं उस और (धृष्णुया) प्रगल्भता से (सोमस्य) ऐश्वर्य्य और (मतीनाम्) मनुष्यों की (पातम्) रक्षा करो ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषों को चाहिये कि दृढ़ बल युक्त सेना से शत्रुओं को जीत अपनी प्रजा के ऐश्वर्य्य की निरन्तर वृद्धि किया करें ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ कीदृशावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(आदारः) समन्ताच्छत्रूणां दारणकर्त्ता गणः (वाम्) युवयोः (मतीनाम्) मनुष्याणाम् (नासत्या) सत्यगुणस्वभावौ। अत्र सुपांसुलुग् इत्याकारादेशः। (मतवचसा) मतानि वचांसि वेदवचनानि याभ्यां तौ (पातम्) प्राप्नुतम् (सोमस्य) ऐश्वर्य्यम्। अत्र कर्मणि# षष्ठी (धृष्णुया) धर्षणेन प्रगल्भत्वेन ॥५॥ #[अ० २।३।६५। इत्यनेन सूत्रेण। सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे नासत्या मतवचसाऽश्विना सभासेनेशौ ! युवां यो वामादारोऽस्ति तेन धृष्णुया सोमस्य मतीनां पातम् ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजपुरुषा दृढेन बलेन शत्रून् जित्वा स्वेषां प्रजानां चैश्वर्य्यं सततं वर्द्धयेयुः ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजपुरुषांनी दृढ बलयुक्त सेनेने शत्रूंना जिंकून आपल्या प्रजेच्या ऐश्वर्याची निरंतर वृद्धी करावी. ॥ ५ ॥
06 या नः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
ताम॒स्मे रा॑साथा॒मिष॑म् ॥
मूलम् ...{Loading}...
या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः ।
ताम॒स्मे रा॑साथा॒मिष॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
या꣡ नः पी꣡परद् अश्विना
ज्यो꣡तिष्मती त꣡मस् तिरः꣡
ता꣡म् अस्मे꣡ रासथाम्° इ꣡षम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pī́parat ← √pr̥- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
yā́ ← yá- (pronoun)
{case:NOM, gender:F, number:SG}
jyótiṣmatī ← jyótiṣmant- (nominal stem)
{case:NOM, gender:F, number:SG}
támaḥ ← támas- (nominal stem)
{case:NOM, gender:N, number:SG}
tirás ← tirás (invariable)
{}
asmé ← ahám (pronoun)
{case:DAT, number:PL}
íṣam ← íṣ- (nominal stem)
{case:ACC, gender:F, number:SG}
rāsāthām ← √rā- 1 (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:MED}
tā́m ← sá- ~ tá- (pronoun)
{case:ACC, gender:F, number:SG}
पद-पाठः
या । नः॒ । पीप॑रत् । अ॒श्वि॒ना॒ । ज्योति॑ष्मती । तमः॑ । ति॒रः ।
ताम् । अ॒स्मे इति॑ । रा॒सा॒था॒म् । इष॑म् ॥
Hellwig Grammar
- yā ← yad
- [noun], nominative, singular, feminine
- “who; which; yat [pronoun].”
- naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- pīparad ← pīparat ← pṛ
- [verb], singular, Aorist inj. (proh.)
- “protect; promote; rescue; help.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- jyotiṣmatī ← jyotiṣmat
- [noun], nominative, singular, feminine
- “shining.”
- tamas ← tamaḥ ← tamas
- [noun], accusative, singular, neuter
- “dark; darkness; Tamas; tamas [word]; faint; tamas; gloom; ignorance.”
- tiraḥ ← tiras
- [adverb]
- “tiras [word]; away; secretly.”
- tām ← tad
- [noun], accusative, singular, feminine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- asme ← mad
- [noun], dative, plural
- “I; mine.”
- rāsāthām ← rā
- [verb], dual, Aorist imperative
- “give; impart.”
- iṣam ← iṣ
- [noun], accusative, singular, feminine
- “refreshment; enjoyment; stores.”
सायण-भाष्यम्
हे अश्विना ज्योतिष्मती रसवीर्यादिरूपज्योतिर्युक्ता या इट् अन्नं नः अस्मान् पीपरत् पारयेत् तृप्तिं प्रापयेत् । किं कृत्वा । तमः दारिद्र्यरूपमन्धकारं तिरः अन्तर्हितं विनष्टं कृत्वा ताम् इषं तादृशमन्नम् अस्मे अस्मभ्यं रासाथां युवां दत्तम् ॥ पीपरत् ।’ पॄ पालनपूरणयोः । ण्यन्तात् लुङि चङि णिलोपः । उपधाह्रस्वत्वद्विर्भावहलादिशेषसन्वद्भावेत्वदीर्घाः । बहुलं छन्दस्यमाङयोगेऽपि ’ इति अडभावः।‘चङ्यन्यतरस्याम्’ (पा. सू. ६.१. २१८) इति उपोत्तमस्य धात्वकारस्योदात्तत्वे प्राप्ते व्यत्ययेन अभ्यासस्योदात्तत्वम् । यद्वृत्तान्नित्यम्’ इति निघातप्रतिषेधः । अस्मे । ‘सुपां सुलुक्’ इति चतुर्थीबहुवचनस्य शेआदेशः । रासाथाम् । रा दाने ‘। छान्दसे प्रार्थनायां लुङि व्यत्ययेनात्मनेपदम् । च्लेः सिच् । ‘एकाचः’ इति इट्प्रतिषेधः । पूर्ववत् अडभावः । ‘तिङ्ङतिङः’ इति निघातः ॥
Wilson
English translation:
“Aśvins, grant us that invigorating food which may satisfy us, having dispelled the gloom (of want).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The text has: tamastiraḥ, ‘dispenser of darkness’; darkness signifying poverty: daridrya rupandhakāraḥ
Jamison Brereton
The light-bringing refreshment that will carry us across the darkness, Aśvins—
give that to us.
Griffith
Vouchsafe to us, O Asvin Pair, such strength as, with attendant light,
May through the darkness carry us.
Geldner
Das lichtreiche Labsal, das uns über die Finsternis hinwegbringen soll, das gewähret uns, ihr Asvin!
Grassmann
O schenket solche Labung uns, o Ritter, welche glanzbegabt, Uns führet durch die Finsterniss.
Elizarenkova
Та, (несущая свет), что переправит нас,
О Ашвины, через мрак, –
Дайте нам ее – (эту) питательную силу!
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- गायत्री
- षड्जः
07 आ नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
मूलम् ...{Loading}...
आ नो॑ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे ।
यु॒ञ्जाथा॑मश्विना॒ रथ॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
आ꣡ नो नावा꣡ मतीनां᳐꣡
यात꣡म् पारा꣡य ग꣡न्तवे
युञ्जा꣡थाम् अश्विना र꣡थम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ā́ ← ā́ (invariable)
{}
matīnā́m ← matí- (nominal stem)
{case:GEN, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
nāvā́ ← naú- ~ nā́v- (nominal stem)
{case:INS, gender:F, number:SG}
gántave ← √gam- (root)
{case:DAT, number:SG}
pārā́ya ← pārá- (nominal stem)
{case:DAT, gender:N, number:SG}
yātám ← √yā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
yuñjā́thām ← √yuj- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:MED}
पद-पाठः
आ । नः॒ । ना॒वा । म॒ती॒नाम् । या॒तम् । पा॒राय॑ । गन्त॑वे ।
यु॒ञ्जाथा॑म् । अ॒श्वि॒ना॒ । रथ॑म् ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- nāvā ← nau
- [noun], instrumental, singular, feminine
- “ship; boat; nau [word].”
- matīnāṃ ← matīnām ← mati
- [noun], genitive, plural, feminine
- “intelligence; decision; mind; hymn; purpose; idea; opinion; belief; desire; wish; conviction; plan; devotion.”
- yātam ← yā
- [verb], dual, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- pārāya ← pāra
- [noun], dative, singular, masculine
- “shore; pāra [word]; end; excellence.”
- gantave ← gam
- [verb noun]
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- yuñjāthām ← yuj
- [verb], dual, Present imperative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
सायण-भाष्यम्
हे अश्विना मतीनां स्तुतीनां पाराय गन्तवे पारं गन्तुं नावा नौरूपेण गमनसाधनेन नः अस्मान् प्रति आ यातं समुद्रमध्यादागच्छतम् । भूमावागन्तुं रथं भवदीयं युञ्जाथां साश्वं कुरुतम् ॥ नावा। सावेकाचः’ इति विभक्तेरुदात्तत्वम् । गन्तवे । ‘तुमर्थे सेसेन्’ इति तवेन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । युञ्जाथाम् । ‘युजिर् योगे’। लोटि आथामि रुधादित्वात् श्नम् । ‘श्नसोरल्लोपः’ इति अकारलोपः । प्रत्ययस्वरः ॥
Wilson
English translation:
“Come as a ship, to bear us over an ocean of praises; harness, Aśvins, your car.”
Jamison Brereton
Travel here by the boat of our conceptions to go to the far shore! Hitch up your chariot, Aśvins!
Griffith
Come in the ship of these our hymns to bear you to the hither shore
O Asvins, harness ye the car.
Geldner
Kommt auf dem Schiff unserer Gedanken, um ans andere Ufer zu gelangen. Schirret euren Wagen an, ihr Asvin!
Grassmann
Kommt her auf der Gebete Schiff, dass ihr ans andre Ufer dringt, Schirrt euren Wagen, Ritter, an.
Elizarenkova
Приезжайте на ладье наших мыслей,
Чтобы отправиться на тот берег!
Запрягайте, о Ашвины, колесницу!
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करें इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अश्विना) व्यवहार करनेवाले कारीगरो ! आप (मतीनाम्) मनुष्यों की (नावा) नौका से (पाराय) पार (गन्तवे) जाने के लिये (नः) हमारे लिये (रथम्) विमान आदि यान समूहों को (युंजाथाम्) युक्त कर चलाइये ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि रथ से स्थल अर्थात् सूखे में नाव से जल में विमान से आकाश में जाया आया करें ॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ किं कुर्य्यातामित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(आ) समन्तात् (नः) अस्मान् (नावा) नौकादिना (मतीनाम्) मनुष्याणाम् (यातम्) प्राप्नुतम् (पाराय) परतटम् (गन्तवे) गन्तुम्। अत्र# गत्यर्थकर्मणि० इति *द्वितीयार्थे चतुर्थी। (युंजाथाम्) (अश्विना) व्यवहारव्यापिनौ। अत्र सुपांसुलुग् इत्याकारादेशः। (रथम्) रमणीयं विमानादिकं यानसमूहम् ॥७॥ #[अ० २।३।१२।] *[कर्मणीत्यर्थः। सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अश्विना ! युवां मतीनां नावा पाराय गन्तवे नोऽस्मानायातं रथं च युञ्जाथाम् ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यै रथेन स्थले नौकया समुद्रे विमानेनाऽकाशे गमनाऽगमने कार्य्ये ॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी रथाने जमिनीवर, नौकेने समुद्रातून व विमानाने आकाशातून गमनागमन करावे. ॥ ७ ॥
08 अरित्रं वाम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथः॑ ।
धि॒या यु॑युज्र॒ इन्द॑वः ॥
मूलम् ...{Loading}...
अ॒रित्रं॑ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू॑नां॒ रथः॑ ।
धि॒या यु॑युज्र॒ इन्द॑वः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
अरि꣡त्रं वां दिव꣡स् पृथु꣡
तीर्थे꣡ सि꣡न्धूनां᳐ र꣡थः
धिया꣡ युयुज्र इ꣡न्दवः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
arítram ← arítra- (nominal stem)
{case:NOM, gender:N, number:SG}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
pr̥thú ← pr̥thú- (nominal stem)
{case:NOM, gender:N, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
ráthaḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:SG}
síndhūnām ← síndhu- (nominal stem)
{case:GEN, gender:F, number:PL}
tīrthé ← tīrthá- (nominal stem)
{case:LOC, gender:N, number:SG}
dhiyā́ ← dhī́- (nominal stem)
{case:INS, gender:F, number:SG}
índavaḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:PL}
yuyujre ← √yuj- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
पद-पाठः
अ॒रित्र॑म् । वा॒म् । दि॒वः । पृ॒थु । ती॒र्थे । सिन्धू॑नाम् । रथः॑ ।
धि॒या । यु॒यु॒ज्रे॒ । इन्द॑वः ॥
Hellwig Grammar
- aritraṃ ← aritram ← aritra
- [noun], nominative, singular, neuter
- “oar.”
- vāṃ ← vām ← tvad
- [noun], genitive, dual
- “you.”
- divas ← div
- [noun], ablative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- pṛthu
- [noun], nominative, singular, neuter
- “broad; wide; great; flat; pṛthu [word]; far.”
- tīrthe ← tīrtha
- [noun], locative, singular, neuter
- “Tīrtha; ford; tīrtha [word]; guru; administrator; fingertip; landing.”
- sindhūnāṃ ← sindhūnām ← sindhu
- [noun], genitive, plural, masculine
- “river; Indus; sindhu [word].”
- rathaḥ ← ratha
- [noun], nominative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- dhiyā ← dhī
- [noun], instrumental, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- yuyujra ← yuyujre ← yuj
- [verb], plural, Perfect indicative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- indavaḥ ← indu
- [noun], nominative, plural, masculine
- “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”
सायण-भाष्यम्
हे अश्विनौ वां युवयोः दिवस्पृथु द्युलोकादपि विस्तीर्णम् अरित्रं गमनसाधनं नौरूपं सिन्धूनां समुद्राणां तीर्थे अवतरणप्रदेशे विद्यते इति शेषः । रथः च भूमौ गन्तुं विद्यते । इन्दवः सोमाः धिया भवद्विषयेण कर्मणा युयुज्रे युक्ता बभूवुः ॥ अरित्रम् ।’’ ऋ गतौ ’ । ‘अर्तिलूधूसूखनसहचर इत्रः’ (पा. सू. ३. २. १८४) इति करणे इत्रप्रत्ययः । प्रत्ययस्वरः । दिवः । ऊडिदम्’ इति विभक्तेरुदात्तत्वम् । तीर्थे । ‘तॄ प्लवनतरणयोः’ । पातॄतुदिवचिरिचिसिचिभ्यस्थक्’ (उ. सू. २. १६४) इति थक् । ‘ऋत इद्धातोः’ इति इत्वम् । ‘हलि च’ इति दीर्घः । युयुज्रे । लिटि ‘इरयो रे ’ (पा. सू. ६. ४. ७६ ) इति इरेचो रेआदेशः ॥
Wilson
English translation:
“Your vessel, vaster than the sky, stops on the seashore; your chariot (waits on the land); the drops (of Soma) are expressed for yor worship.”
Jamison Brereton
Your oar is broader than heaven; your chariot is at the ford of the rivers; through our insight the soma drops have been hitched up.
Griffith
The heaven’s wide vessel is your own on the flood’s shore your chariot waits
Drops, with the hymn, have been prepared.
Geldner
Euer Ruder ist breiter als der Himmel, euer Wagen steht am Landungsplatz der Flüsse. Mit Kunst wurden die Somatränke angeschirrt.
Grassmann
Breit ist des Himmels Ruder euch, der Wagen an der Ströme Furt, Der Soma durch Gebet geschirrt.
Elizarenkova
Весло для вас, широкое, – у (брода) неба;
У брода рек – колесница.
Молитвой запряжены капли (сомы).
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह यान किस प्रकार का करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कारीगरो ! जो (वाम्) आप लोगों का (पृथु) विस्तृत (रथः) यानसमूह अर्थात् अनेकविध सवारी हैं उनको (सिंधूनाम्) समुद्रों के (तीर्थे) तराने वाले में (अरित्रम्) यान रोकने और बहुत जल के थाह ग्रहणार्थ लोहे का साधन (दिवः) प्रकाशमान बिजुली अग्न्यादि और (इन्दवः) जलादिको आप (युयुज्रे) युक्त कीजिये ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी मनुष्य अग्नि आदि से जलनेवाले यान अर्थात् सवारी के विना पृथिवी समुद्र और अन्तरिक्ष में सुख से आने जाने को समर्थ नहीं हो सकता ॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तत् कीदृशं कर्त्तव्यमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(अरित्रम्) यानस्तम्भनार्थं जलगाधग्रहणार्थं वा लोहमयं साधनम् (वाम्) युवयोः (दिवः) द्योतमानात्मकविद्युद्ग्न्यादिपदार्थैर्युक्तम् (पृथु) विस्तीर्णम् (तीर्थे) तरति येन तस्मिन्नर्थे (सिन्धूनाम्) समुद्रादीनाम् (रथः) यानसमूहः (धिया) क्रियया (युयुज्रे) योज्यन्ताम्। अत्र लोङर्थे लिट्। इरयोरे। अ० ६।४।७६। इति रे# आदेशः। (इन्दवः) जलानि। इन्दुरित्युदकना०। निघं० १।१२। ॥८॥ #[इरेश् स्थाने रे, आदेश इत्यर्थः। सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पिनौ ! यो वां पृथु रथोऽस्ति तत्र सिंधूनां (तीर्थे) यानेऽरित्रं दिवोऽग्न्यादीनीन्दवो जलानि च युवाभ्यां युयुज्रे योज्यन्ताम् ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न किल कश्चिदग्निजलादिचालनयुक्तेन यानेन विना भूसमुद्रान्तरिक्षेषु सुखेन गन्तुं शक्नोति ॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणीही माणूस अग्नी, जल इत्यादींनी चालणाऱ्या यानाशिवाय अर्थात वाहनाशिवाय पृथ्वी, समुद्र व अंतरिक्षात सुखाने येण्या-जाण्यास समर्थ होऊ शकत नाही. ॥ ८ ॥
09 दिवस्कण्वास इन्दवो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
स्वं व॒व्रिं कुह॑ धित्सथः ॥
मूलम् ...{Loading}...
दि॒वस्क॑ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू॑नां प॒दे ।
स्वं व॒व्रिं कुह॑ धित्सथः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
दिव꣡स् कण्वास इ꣡न्दवो
व꣡सु सि꣡न्धूना᳐म् पदे꣡
स्वं꣡ वव्रिं꣡ कु꣡ह धित्सथः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
índavaḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:PL}
kaṇvāsaḥ ← káṇva- (nominal stem)
{case:VOC, gender:M, number:PL}
padé ← padá- (nominal stem)
{case:LOC, gender:N, number:SG}
síndhūnām ← síndhu- (nominal stem)
{case:GEN, gender:F, number:PL}
vásu ← vásu- (nominal stem)
{case:NOM, gender:N, number:SG}
dhitsathaḥ ← √dhā- 1 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT, mood:DES}
kúha ← kúha (invariable)
{}
svám ← svá- (pronoun)
{case:ACC, gender:M, number:SG}
vavrím ← vavrí- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
दि॒वः । क॒ण्वा॒सः॒ । इन्द॑वः । वसु॑ । सिन्धू॑नाम् । प॒दे ।
स्वम् । व॒व्रिम् । कुह॑ । धि॒त्स॒थः॒ ॥
Hellwig Grammar
- divas ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- kaṇvāsa ← kaṇvāsaḥ ← kaṇva
- [noun], vocative, plural, masculine
- “Kaṇva; Kaṇva; kaṇva [word].”
- indavo ← indavaḥ ← indu
- [noun], nominative, plural, masculine
- “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”
- vasu
- [noun], nominative, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- sindhūnām ← sindhu
- [noun], genitive, plural, masculine
- “river; Indus; sindhu [word].”
- pade ← pada
- [noun], locative, singular, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- svaṃ ← svam ← sva
- [noun], accusative, singular, masculine
- “own(a); respective(a); akin(p); sva [word]; individual; present(a); independent.”
- vavriṃ ← vavrim ← vavri
- [noun], accusative, singular, masculine
- “covering; lurking place.”
- kuha
- [adverb]
- “wherein.”
- dhitsathaḥ ← dhits ← √dhā
- [verb], dual, Present indikative
सायण-भाष्यम्
हे कण्वासः कण्वपुत्राः । यद्वा । मेधाविन ऋत्विजः । अश्विनावित्थं पृच्छतेति शेषः । कथमिति तदुच्यते । दिवः द्युलोकसकाशात् इन्दवः सूर्यरश्मयः प्रादुर्भूताः । सिन्धूनाम् अपां वृष्टिरूपाणां स्यन्दनस्वभावानां पदे स्थानेऽन्तरिक्षे वसु अस्मदादिनिवासहेतुभूतमुषःकालीनं ज्योतिराविर्भूतमिति शेषः । अस्मिन्नवसरे युवां स्वं वव्रिं स्वकीयं रूपं कुह धित्सथः कुत्र स्थापयितुमिच्छथः । अत्रागत्य प्रदर्शनीयमिति तात्पर्यार्थः ॥ कुह ।’ वा ह च च्छन्दसि ’ ( पा. सू. ५. ३. १३) इति किंशब्दात् सप्तम्यर्थे हप्रत्ययः ।’ कु तिहोः ’ ( पा. सू. ७. २. १०४ ) इति किमः कुः । धित्सथः । ‘डुधाञ् धारणपोषणयोः’। सनि मीमाघुरभलभशकपतपदामच इस्’ (पा. सू. ७. ४. ५४) इति आकारस्य इसादेशः । अत्र लोपोऽभ्यासस्य ’ (पा. सू. ७. ४, ५८ ) इति अभ्यासलोपः । ‘सः स्यार्थधातुके ‘(पा, सू. ७. ४, ४९ ) इति सकारस्य तकारः ॥
Wilson
English translation:
“Kaṇvas (ask this of the Aśvins); (How) do the rays (of the sun proceed) from the sky? (How) does the dawn (rise) in the region of the waters? Where do you desire to manifest your own person ns?”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Lit. the text is: ‘Rays from the sky, Kaṇvas, cause of dwelling in the plural ce of the rivers; where do you wish to plural ce own form?’ The added assumption is that Kaṇvas are asked to inquire of the Aśvins the questions posed in the translation
Jamison Brereton
O Kaṇvas, (in the track) of heaven are the soma drops; in the track of the rivers is what is good.
Where do you two desire to place that cloak of yours?
Griffith
Kanvas, the drops are in the heaven; the wealth is at the waters’ place:
Where will ye manifest your form?
Geldner
Am Orte des Himmels sind die Somatropfen, ihr Kanva´s, am Orte der Flüsse das Gute. Wohin beabsichtigt ihr eure natürliche Körperform zu legen?
Grassmann
O Kanva’s, Himmelstränke sind und Güter an der Ströme Ort, Wohin, o Ritter, setzt ihr euch?
Elizarenkova
(На месте) неба, о Канвы, – капли (сомы),
Добро – на месте рек.
Куда хотите вы поместить свое укрытие?
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (कण्वासः) मेधावी विद्वान् लोगो ! तुम इन कारीगरों को पूछो कि तुम लोग (सिन्धूनाम्) समुद्रों के (पदे) मार्ग में जो (दिवः) प्रकाशमान अग्नि और (इन्दवः) जल आदि हैं उन्हें और (स्वम्) अपना (वव्रिं) सुन्दर रूप युक्त (वसु) धन (कुह) कहां (धित्सथः) धरने की इच्छा करते हो ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य लोग विद्वानों की शिक्षा के अनुकूल अग्नि जल के प्रयोग से युक्त यानों पर स्थित होके राजा प्रजा के व्यवहार की सिद्धि के लिये समुद्रों के अन्त में जावें आवें तो बहुत उत्तमोत्तम धन को प्राप्त होवें ॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ किं कुर्य्यातामित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(दिवः) प्रकाशमानानग्न्यादीन् (कण्वासः) शिल्पविद्याविदो मेधाविनः (इन्दवः) जलानि (वसु) धनम् (सिन्धूनाम्) समुद्राणाम् (पदे) गंतव्ये मार्गे (स्वम्) स्वकीयम् (वव्रिम्) रूपयुक्तं पदार्थसमूहम्। वव्रिरिति रूपना० निघं० ३।७। (कुह) क्व (धित्सथः) धर्तुमिच्छथः ॥९॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कण्वासो विद्वांसो ! यूयमिमौ शिल्पिनौ पृच्छत् युवां सिन्धूनां पदे ये दिवइन्दवः सन्ति तान् स्वं वव्रिं वसु च कुह धित्सथ इति ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि मनुष्या विद्वच्छिक्षानुकूल्येनाऽग्निजलादिसंप्रयुक्तेषु यानेषु स्थित्वा राजकर्मव्यापारयोः सिद्धये समुद्रान्तं गच्छेयुस्तदा पुष्कलं सुरूपं धनम्प्राप्नुयुः ॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे विद्वानांच्या शिकविण्यानुसार अग्नी व जलाच्या प्रयोगाने युक्त असलेल्या यानांत बसून राजा व प्रजेच्या व्यवहाराची सिद्धी व्हावी यासाठी समुद्रापार जाणे-येणे करतील तर उत्तमोत्तम धन प्राप्त होईल. ॥ ९ ॥
10 अभूदु भा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्यः॑ ।
व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
मूलम् ...{Loading}...
अभू॑दु॒ भा उ॑ अं॒शवे॒ हिर॑ण्यं॒ प्रति॒ सूर्यः॑ ।
व्य॑ख्यज्जि॒ह्वयासि॑तः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡भूद् उ भा꣡ उ अंश꣡वे
हि꣡रण्यम् प्र꣡ति सू꣡रियः
वि꣡ अख्यज् जिह्व꣡या꣡सितः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ábhūt ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
aṁśáve ← aṁśú- (nominal stem)
{case:DAT, gender:M, number:SG}
bhā́ḥ ← bhā́s- (nominal stem)
{case:NOM, gender:N, number:SG}
u ← u (invariable)
{}
u ← u (invariable)
{}
híraṇyam ← híraṇya- (nominal stem)
{case:NOM, gender:N, number:SG}
práti ← práti (invariable)
{}
sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}
akhyat ← √khyā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
ásitaḥ ← ásita- (nominal stem)
{case:NOM, gender:M, number:SG}
jihváyā ← jihvā́- (nominal stem)
{case:INS, gender:F, number:SG}
ví ← ví (invariable)
{}
पद-पाठः
अभू॑त् । ऊं॒ इति॑ । भाः । ऊं॒ इति॑ । अं॒शवे॑ । हिर॑ण्यम् । प्रति॑ । सूर्यः॑ ।
वि । अ॒ख्य॒त् । जि॒ह्वया॑ । असि॑तः ॥
Hellwig Grammar
- abhūd ← abhūt ← bhū
- [verb], singular, Root aorist (Ind.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- bhā ← bhās
- [noun], nominative, singular, feminine
- “beam; radiance; bhās [word]; fire.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- aṃśave ← aṃśu
- [noun], dative, singular, masculine
- “sunbeam; beam; aṃśu [word]; thread.”
- hiraṇyam ← hiraṇya
- [noun], accusative, singular, neuter
- “gold; jewelry; hiraṇya [word]; gold.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- sūryaḥ ← sūrya
- [noun], nominative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- vy ← vi
- [adverb]
- “apart; away; away.”
- akhyaj ← akhyat ← khyā
- [verb], singular, Thematic aorist (Ind.)
- “name; describe; call; enumerate; watch; know.”
- jihvayāsitaḥ ← jihvayā ← jihvā
- [noun], instrumental, singular, feminine
- “tongue; tongue; jihvā [word]; fire.”
- jihvayāsitaḥ ← asitaḥ ← asita
- [noun], nominative, singular, masculine
- “black; dark; dark; black.”
सायण-भाष्यम्
भा उ सूर्यस्य दीप्तिस्तु अंशवे उषःकालीनरश्मिसिद्ध्यर्थम् अभूदु प्रादुर्भूतैव । सूर्यः च हिरण्यं प्रति स्वकीयोदयेन हिरण्यसदृशोऽभूत् । अग्निश्च असितः स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो भूत्वा जिह्वया स्वकीयया ज्वालया व्यख्यत् प्रकाशितवान् । तस्मादयमश्विनोर्युवयोरागमनकाल इत्यर्थः ॥ अभूत् । ‘भूसुवोस्तिङि’ इति गुणप्रतिषेधः । हिरण्यं प्रति ।’ प्रतिः प्रतिनिधिप्रतिदानयोः’ (पा. सू. १. ४. ९२ ) इति प्रते: कर्मप्रवचनीयत्वम् । ‘कर्मप्रवचनीययुक्ते द्वितीया’ (पा. सू. २. ३. ८) इति द्वितीया । अख्यत् । ‘चक्षिङ् व्यक्तायां वाचि’ । लुङि ‘चक्षिङः ख्याञ् ’ इति ख्याञादेशः ॥ ॥ ३४ ॥
Wilson
English translation:
“There was light to irradiate the dawn; the sun (rose) like god; the fire shone with darkened flames.”
Jamison Brereton
Radiance has come into being for the soma plant: the sun, counterpart to gold!
The black one [=the fire in the coals] has peered out with his tongue.
Griffith
Light came to lighten up the branch, the Sun appeared as it were gold:
And with its tongue shone forth the dark.
Geldner
Licht ist der Somapflanze geworden: Die Sonne kommt dem Golde gleich. Mit der Zunge blickte jetzt der Schwarze durch.
Grassmann
Licht ward dem Somasaft zu Theil als eine Sonne hell wie Gold, Schwarz an der Zunge flammt die Glut.
Elizarenkova
Вот возник свет для сомы:
Солнце подобно золоту.
Черный стал проглядывать языком (своим).
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इस विषय का उत्तर अगले मन्त्र मे कहा है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे कारीगरो ! तुम लोग जैसे (असितः) अबद्ध अर्थात् जिसका किसी के साथ बन्धन नहीं है (भाः) प्रकाशयुक्त (सूर्य्यः) सूर्य्य के (अंशवे) किरणों के विभागार्थ (जिह्वया) जीभ के समान (व्यख्यत्) प्रसिद्धता से प्रकाशमान सन्मुख (अभूत्) होता है वैसे उसी पर यान का स्थापन कर उसमें उचित स्थान में (हिरण्यम्) सुवर्णादि उत्तम पदार्थों को धरो ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे सवारी पर चलने वाले मनुष्यो ! तुम दिशाओं के जाननेवाले चुम्बक ध्रुव यंत्र और सूर्यादि कारण से दिशाओं को जान यानों को चलाओ और ठहराया भी करो जिससे भ्रान्ति में पड़कर अन्यत्र गमन न हो, अर्थात् जहां जाना चाहते हो ठीक वहीं पहुँचो भटकना न हो ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: तदुत्तरमाह।
दयानन्द-सरस्वती (हि) - विषयः
(अभूत्) भवति। अत्र लङर्थे लुङ्। (उ) वितर्के (भा) या भाति प्रकाशयति (उ) (अंशवे) पदार्थानां किरणानां वेगाय (हिरण्यम्) सुवर्णादिकं (प्रति) प्रतीतार्थे (सूर्य्यः) सविता (वि) विविधार्थे (अख्यत्) प्रसिद्धतया प्रकाशेत (जिह्वया) रसनेन्द्रियेणेव किरणज्वालासमूहेन (असितः) अबद्धः ॥१०॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे शिल्पिनौ ! युवां यथाऽसितो भाः सूर्य्योऽशवे जिह्वयेवाख्यत् सन्मुखोऽभूत्तथा तत्सन्निधौ तद्यानां स्थापयित्वा तत्रोचितस्थाने हिरण्यं ज्योतिः सुवर्णादिकं रक्षेत् ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे यानयायिनो मनुष्या ! यूयं ध्रुवयन्त्रसूर्य्यादिनिमित्तेन दिशो विज्ञाय यानानि चालयत स्थापयत च यतो भ्रान्त्याऽन्यत्र गमनं न स्यात् ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे वाहनात बसणाऱ्या माणसांनो ! तुम्ही दिशांना जाणणाऱ्या चुंबक, ध्रुवयंत्र व सूर्य इत्यादीद्वारे दिशांना जाणून घ्या. याने चालवा व थांबवा. ज्यामुळे भ्रमित न होता इतरत्र जाणार नाही. अर्थात जिथे जाऊ इच्छिता ठीक तिथेच पोचा, भटकू नका. ॥ १० ॥
11 अभूदु पारमेतवे - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
मूलम् ...{Loading}...
अभू॑दु पा॒रमेत॑वे॒ पन्था॑ ऋ॒तस्य॑ साधु॒या ।
अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡भूद् उ पार꣡म् ए꣡तवे
प꣡न्था ऋत꣡स्य साधुया꣡
अ꣡दर्शि वि꣡ स्रुति꣡र् दिवः꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ábhūt ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
étave ← √i- 1 (root)
{case:DAT, number:SG}
pārám ← pārá- (nominal stem)
{case:NOM, gender:N, number:SG}
u ← u (invariable)
{}
pánthāḥ ← pánthā- ~ path- (nominal stem)
{case:NOM, gender:M, number:SG}
r̥tásya ← r̥tá- (nominal stem)
{case:GEN, gender:M, number:SG}
sādhuyā́ ← sādhuyā́ (invariable)
{}
ádarśi ← √dr̥ś- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
srutíḥ ← srutí- (nominal stem)
{case:NOM, gender:F, number:SG}
ví ← ví (invariable)
{}
पद-पाठः
अभू॑त् । ऊं॒ इति॑ । पा॒रम् । एत॑वे । पन्थाः॑ । ऋ॒तस्य॑ । सा॒धु॒ऽया ।
अद॑र्शि । वि । स्रु॒तिः । दि॒वः ॥
Hellwig Grammar
- abhūd ← abhūt ← bhū
- [verb], singular, Root aorist (Ind.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- pāram ← pāra
- [noun], accusative, singular, masculine
- “shore; pāra [word]; end; excellence.”
- etave ← i
- [verb noun]
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- panthā ← panthāḥ ← pathin
- [noun], nominative, singular
- “way; road; path [word]; journey; method.”
- ṛtasya ← ṛta
- [noun], genitive, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- sādhuyā
- [adverb]
- adarśi ← dṛś
- [verb], singular, Aorist passive
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- vi
- [adverb]
- “apart; away; away.”
- srutir ← srutiḥ ← sruti
- [noun], nominative, singular, feminine
- “discharge; path; road; stream.”
- divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
सायण-भाष्यम्
ऋतस्य सूर्यस्य पारमेतवे रात्रेः पारभूतमुदयाद्रिं गन्तुं पन्थाः मार्गः साधुया समीचीनः अभूदु निष्पन्न एव । दिवः द्योतनात्मकस्य सूर्यस्य स्रुतिः प्रसृता दीप्तिः वि अदर्शि विशेषेण दृष्टा । तस्मादश्विनौ युवाभ्यामागन्तव्यम् । एतवे । इण् गतौ’। ‘तुमर्थे सेसेन्’ इति तवेन्प्रत्ययः। साधुया। ‘सुपां सुलुक्’ इति विभक्तेः याजादेशः । अदर्शि। कर्मणि लुङि च्लेः चिणादेशः । ‘चिणो लुक्’ (पा. सू. ६. ४. १०४ ) इति तशब्दस्य लुक् । स्रुतिः । स्रु गती’। ‘क्तिच्क्तौ च संज्ञायाम्’ इति क्तिच् ॥
Wilson
English translation:
“A fit path was made for the sun to go beyond the boundary (of night); the radiance of the luminary became visible.”
Jamison Brereton
And the path of truth has come into being to lead right to the far shore. The course of heaven has appeared.
Griffith
The path of sacrifice was made to travel to the farther goal:
The road of heaven was manifest.
Geldner
Der rechte Weg ist bereitet, um glücklich ans andere Ufer zu gelangen; die Straße des Himmels ist sichtbar geworden.
Grassmann
Es ist des Opfers Pfad gebahnt, um bis ans Ziel auf ihm zu gehn, Und sichtbar ist des Himmels Steg.
Elizarenkova
Вот возник путь закона,
Чтобы прямо двигаться на тот берег.
Показалась тропинка неба.
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उसी उत्तर का उपदेश अगले मन्त्र में करते हैं०।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को योग्य है कि समुद्रादि के (पारम्) पार (एतवे) जाने के लिये जहां (दिवः) प्रकाशमान सूर्य्य और (ऋतस्य) जल का (विस्रुतिः) अनेक प्रकार गमनार्थ (पन्थाः) मार्ग (अभूत्) हो वहां स्थिर होके (साधुया) उत्तम सवारी से सुखपूर्वक देश देशान्तरों को (अदर्शि) देखें तो श्रीमन्त क्यों न होवें ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित हैं कि सर्वत्र आने जाने के लिये सीधे और शुद्ध मार्गों को रच और विमानादि यानों से इच्छापूर्वक गमन करके नाना प्रकार के सुखों को प्राप्त करें ॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तदेवोपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(अभूत्) भवेत्। अत्र लङर्थे लुङ्। (उ) निश्चयार्थे (पारम्) परभागम् (एतवे) एतुम्। अत्र तुमर्थे से० इति तवे प्रत्ययः। (पन्थाः) मार्गः (ऋतस्य) जलस्य (साधुया) साधुना। अत्र सुपां सुलुग् इति याडादेशः। (अदर्शि) दृश्यताम्। अत्रापि लङर्थे लुङ्। (वि) विविधार्थे (स्रुतिः) स्रवणं गमनं यस्मिन्मार्गे सः (दिवः) प्रकाशमानादग्नेः ॥११॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - यदि मनुष्यैः समुद्रादेः पारमेतवे यत्र दिव ऋतस्य विस्रुतिः पन्थाअभूत्तत्र स्थित्वा साधुया यानेन सुखतो देशान्तरमदर्शि तर्हि श्रीमन्तः कथं न स्युः ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः सर्वत्र गमनागमनार्थाय सरलान् शुद्धान् मार्गान् रचयित्वा तत्र विमानादिभिर्यानैर्यथावद्गमनं कृत्वा विविधानि सुखानि प्राप्तव्यानि ॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी सर्वत्र गमनागमन करण्यासाठी सहज व निर्दोष मार्ग निर्माण करून विमान इत्यादी यानांनी इच्छापूर्वक गमन करून नाना प्रकारचे सुख भोगावे. ॥ ११ ॥
12 तत्तदिदश्विनोरवो जरिता - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
मूलम् ...{Loading}...
तत्त॒दिद॒श्विनो॒रवो॑ जरि॒ता प्रति॑ भूषति ।
मदे॒ सोम॑स्य॒ पिप्र॑तोः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
त꣡त्-तद् इ꣡द् अश्वि꣡नोर् अ꣡वो
जरिता꣡ प्र꣡ति भूषति
म꣡दे सो꣡मस्य पि꣡प्रतोः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
aśvínoḥ ← aśvín- (nominal stem)
{case:GEN, gender:M, number:DU}
ávaḥ ← ávas- (nominal stem)
{case:NOM, gender:N, number:SG}
ít ← ít (invariable)
{}
tát-tat ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
bhūṣati ← √bhūṣ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
jaritā́ ← jaritár- (nominal stem)
{case:NOM, gender:M, number:SG}
práti ← práti (invariable)
{}
máde ← máda- (nominal stem)
{case:LOC, gender:M, number:SG}
pípratoḥ ← √pr̥- (root)
{case:GEN, gender:M, number:DU, tense:PRS, voice:ACT}
sómasya ← sóma- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
तत्ऽत॑त् । इत् । अ॒श्विनोः॑ । अवः॑ । ज॒रि॒ता । प्रति॑ । भू॒ष॒ति॒ ।
मदे॑ । सोम॑स्य । पिप्र॑तोः ॥
Hellwig Grammar
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- aśvinor ← aśvinoḥ ← aśvin
- [noun], genitive, dual, masculine
- “Asvins; two.”
- avo ← avaḥ ← avas
- [noun], accusative, singular, neuter
- “aid; favor; protection.”
- jaritā ← jaritṛ
- [noun], nominative, singular, masculine
- “singer.”
- prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- bhūṣati ← bhūṣ
- [verb], singular, Present indikative
- “endeavor; attend; strive.”
- made ← mada
- [noun], locative, singular, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- somasya ← soma
- [noun], genitive, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- pipratoḥ ← pṛ
- [verb noun], genitive, dual
- “protect; promote; rescue; help.”
सायण-भाष्यम्
जरिता स्तोता अश्विनोः संबन्धि तत्तदित् पुनः पुनः कृतं सर्वमपि अवः अस्मद्विषयं रक्षणं प्रति भूषति प्रत्येकमलंकरोति । तदा तदा प्रशंसतीत्यर्थः । कीदृशयोरश्विनोः । मदे हर्षे निमित्तभूते सति सोमस्य पिप्रतोः सोमं पूरयतोः ॥ भूषति । ‘ भूष अलंकारे’ । भौवादिकः । पिप्रतोः । ‘पॄ पालनपूरणयोः’ । पृ इत्येके। अस्माल्लटः शतृ । जुहोत्यादित्वात् शपः श्लुः। द्विर्भावोरदत्वहलादिशेषाः । ‘अर्तिपिपर्त्योश्च ’ इति अभ्यासस्य इत्वम् । शतुर्ङित्त्वात् गुणाभावे यणादेशः । ‘अभ्यस्तानमादिः ’ इत्याद्युदात्तत्वम् ॥
Wilson
English translation:
“The worshipper acknowledges whatever boon he receives from the Aśvins, satiate with the enjoyment of Soma.”
Jamison Brereton
The singer awaits each and every help of the Aśvins
at the exhilarating drink of soma for the two who carry across.
Griffith
The singer of their praise awaits whatever grace the Asvins give,
who save when Soma gladdens them.
Geldner
Der Sänger erwartet gerade diese Gunst der Asvin immer wieder, die im Rausche des Soma hinaushelfen.
Grassmann
Ja, diese Huld des Ritterpaars, das Hülfe bringt im Somarausch, Verherrlichet der Sänger stets.
Elizarenkova
И любую помощь Ашвинов
Певец восхваляет в ответ,
(Помощь тех), кто спасает в опьянении сомой.
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर सभा और सेनापति अश्वियों से क्या पाना चाहिये इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (जरिता) स्तुति करनेवाला विद्वान् मनुष्य (पिप्रतोः) पूरण करनेवाले (अश्विनोः) सभा और सेनापति से (सोमस्य) उत्पन्न हुए जगत् के बीच (मदे) आनन्द युक्त व्यवहार में (अवः) रक्षादि को (प्रतिभूषति) अलंकृत करता है (तत्तत्) उस-२ सुख को प्राप्त होता है ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई भी विद्वानों से शिक्षा वा क्रिया को ग्रहण किये विना सब सुखों को प्राप्त नहीं हो सकता इससे उसका खोज नित्य करना चाहिये ॥१२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनरेताभ्यां किं प्राप्तव्यमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(तत्तत्) तत्तदुक्तं वक्ष्यमाणं वा सुखम् (इत्) एव (अश्विनोः) उक्तयोः सभासेनेशयोः सकाशात् (अवः) रक्षणादिकम् (जरिता) स्तोता विद्वान् (प्रति) (भूषति) अलङ्करोति (मदे) माद्यन्ति दृष्यन्त्यानन्दन्ति यस्मिन् व्यवहारे तस्मिन् (सोमस्य) उत्पन्नस्य जगतो मध्ये (पिप्रतोः) यौ पिपूर्त्तस्तयोः ॥१२॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - यो जरिता मनुष्यः पिप्रतोरश्विनोः सकाशात्सोमस्य मदेऽवः प्रति भूषति स तत्तत्सुखमाप्नोति ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नहि कैश्चिदपि विद्वच्छिक्षायुक्तया क्रियया विना सर्वाणि सुखानि प्राप्तुं शक्यन्ते तस्मादेतन्नित्यमध्येष्टव्यम् ॥१२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणीही विद्वानांकडून शिक्षण किंवा क्रिया ग्रहण केल्याशिवाय सर्व सुख प्राप्त करू शकत नाही. त्यामुळे त्याचा नित्य शोध घेतला पाहिजे. ॥ १२ ॥
13 वावसाना विवस्वति - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
मूलम् ...{Loading}...
वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा ।
म॒नु॒ष्वच्छ॑म्भू॒ आ ग॑तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
वावसाना꣡ विव꣡स्वति
सो꣡मस्य पीतिया꣡ गिरा꣡
मनुष्व꣡च् छम्भू आ꣡ गतम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
vāvasānā́ ← √vas- 2 (root)
{case:NOM, gender:M, number:DU, tense:PRF, voice:MED}
vivásvati ← vivásvant- (nominal stem)
{case:LOC, gender:M, number:SG}
girā́ ← gír- ~ gīr- (nominal stem)
{case:INS, gender:F, number:SG}
pītyā́ ← pītí- (nominal stem)
{case:INS, gender:F, number:SG}
sómasya ← sóma- (nominal stem)
{case:GEN, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
manuṣvát ← manuṣvát (invariable)
{}
śambhū ← śambhú- (nominal stem)
{case:VOC, gender:M, number:DU}
पद-पाठः
व॒व॒सा॒ना । वि॒वस्व॑ति । सोम॑स्य । पी॒त्या । गि॒रा ।
म॒नु॒ष्वत् । श॒म्भू॒ इति॑ शम्ऽभू । आ । ग॒त॒म् ॥
Hellwig Grammar
- vāvasānā ← vas
- [verb noun], vocative, dual
- “wear.”
- vivasvati ← vivasvant
- [noun], locative, singular, masculine
- “Surya; sun; Vivasvant; Vivasvant.”
- somasya ← soma
- [noun], genitive, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- pītyā ← pītyāḥ ← pīti
- [noun], genitive, singular, feminine
- “drinking; haritāla.”
- girā ← gir
- [noun], instrumental, singular, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- manuṣvacchambhū ← manuṣvat
- [adverb]
- manuṣvacchambhū ← śambhū ← śambhu
- [noun], vocative, dual, masculine
- “kind; benevolent.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
सायण-भाष्यम्
हे शंभू सुखस्य भावयितारावश्विनौ मनुष्वत् मनाविव विवस्वति परिचरणवति यजमाने ववसाना निवासशीलौ युवां सोमस्य पीत्या सोमस्य पाननिमित्तं गिरा स्तुतिनिमित्तं च आ गतम् आगच्छतम् ॥ ववसाना । वस निवासे । ‘ताच्छील्यवयोवचन’ (पा. सू. ३.२.१२९) इति ताच्छीलिकः चानश् । ‘बहुलं छन्दसि’ इति शपः श्लुः। अन्येषामपि दृश्यते’ इति संहितायामभ्यासस्य दीर्घत्वम् ॥ ‘सुपां सुलुक्’ इति विभक्तेः आकारः । चितः’ इत्यन्तोदात्तत्वम् । पीत्या । ‘पा पाने’। ‘स्थागापापचो भावे’ इति भावे क्तिन् । घुमास्था’ इति ईत्वम् । व्यत्ययेनान्तोदात्तत्वम् । तृतीयैकवचने यणादेशे ‘उदात्तयणो हल्पूर्वात्’ इति विभक्तेरुदात्तत्वम् । मनुष्वत् । ‘मन ज्ञाने’। मन्यते जानातीति मनुः । बहुलवचनात् औणादिक उसिप्रत्ययः । तत्र तस्येव’ इति सप्तम्यर्थे वतिः । प्रत्ययस्वरः । गतम् । गमेर्लोटि’ बहुलं छन्दसि ’ इति शपो लुक् ।’ अनुदात्तोपदेश° ’ इत्यादिना अनुनासिकलोपः ॥
Wilson
English translation:
“Causers of felicity, co-dwellers with your worshipper, as with Manu come hither to drink of Soma, and (accept) our praise.”
Jamison Brereton
Having clothed yourselves with the drink of soma and with song in the company of Vivasvant,
come here, o you who are good luck, as at the time of Manu!
Griffith
Ye dwellers with Vivasvan come, auspicious, as to Manu erst;
come to the Soma and our praise.
Geldner
Ihr, die ihr bei dem Opferer mit Somatrank und Lied zugedeckt werdet, kommet, Glückbringende, wie zu Manu!
Grassmann
Die ihr bei dem Vivasvat wohnt, durch Lied und Somatrunk gelockt,Kommt heilvoll wie zu Manus her.
Elizarenkova
О вы двое, облекающиеся у жреца
В питье сомы и хвалебную песнь,
Придите, о приносящие благо, как к Ману!
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वावसाना) अत्यन्त सुख में वसाने (शम्भू) सुखों के उत्पन्न करनेवाले पढ़ाने और सत्य के उपदेश करनेहारे ! आप (विवस्वति) सूर्य्य के प्रकाश में (सोमस्य) उत्पन्न हुए जगत् के मध्य में (पीत्या) रक्षा रूपी क्रिया वा (गिरा) वाणी से हमको (मनुष्वत्) रक्षा करनेहारे मनुष्यों के तुल्य (आ) (गतम्) सब प्रकार प्राप्त हूजिये ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम जिस प्रकार परोपकारी मनुष्य प्राणियों के निवास और विद्याप्रकाश के दान से सुखों को प्राप्त कराते हैं वैसे तुम भी उन को प्राप्त कराओ ॥१३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ कीदृशावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(वावसाना) सुखेष्वतिशयेन वस्तारौ। अत्र सुपांसुलुग् इत्याकारादेशः। (विवस्वति) सूर्य्ये (सोमस्य) उत्पन्नस्य जगतो मध्ये (पीत्या) रक्षिकया क्रियया। अत्र पारक्षणइत्यस्मात् क्तिन्# (गिरा) वाण्या (मनुष्वत्) यथा मनुष्या रक्षन्ति तद्वत् (शम्भू) सुखं भावुकौ (आ) समन्तात् (गतम्) प्राप्नुतम् ॥१३॥ #[स्थागापापचो भावे, अ० ३।३।९५ इत्यनेन वा। सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे वावसाना शम्भू अध्यापकोपदेशकौ ! युवां विवस्वति सोमस्य पीत्या गिराऽस्मान्मनुष्वदागतम् ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! यूयं यथा परोपकारिणो जनाः प्राणिनां निवासविद्याप्रकाशदानेन सुखानि भावयन्ति तथैव सर्वेभ्यो बहूनि सुखानि संपादयतेति ॥१३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! तुम्ही ज्या प्रकारे परोपकारी मनुष्य प्राण्यांकडून निवास व विद्या प्रकाशाच्या दानाने सुख प्राप्त करवून घेता तसे तुम्हीही त्यांना सुख प्राप्त करवून द्या. ॥ १३ ॥
14 युवोरुषा अनु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
ऋ॒ता व॑नथो अ॒क्तुभिः॑ ॥
मूलम् ...{Loading}...
यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् ।
ऋ॒ता व॑नथो अ॒क्तुभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
युवो꣡र् उषा꣡ अ꣡नु श्रि꣡यम्
प꣡रिज्मनोर् उपा꣡चरत्
ऋता꣡ वनथो अक्तु꣡भिः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
ánu ← ánu (invariable)
{}
śríyam ← śrī́- (nominal stem)
{case:ACC, gender:F, number:SG}
uṣā́ḥ ← uṣás- (nominal stem)
{case:NOM, gender:F, number:SG}
yuvóḥ ← tvám (pronoun)
{case:GEN, number:DU}
párijmanoḥ ← párijman- (nominal stem)
{case:GEN, gender:M, number:DU}
upā́carat ← √carⁱ- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
aktúbhiḥ ← aktú- (nominal stem)
{case:INS, gender:M, number:PL}
r̥tā́ ← r̥tá- (nominal stem)
{case:ACC, gender:N, number:PL}
vanathaḥ ← √vanⁱ- (root)
{number:DU, person:2, mood:SBJV, tense:AOR, voice:ACT}
पद-पाठः
यु॒वोः । उ॒षाः । अनु॑ । श्रिय॑म् । परि॑ऽज्मनोः । उ॒प॒ऽआच॑रत् ।
ऋ॒ता । व॒न॒थः॒ । अ॒क्तुऽभिः॑ ॥
Hellwig Grammar
- yuvor ← yuvoḥ ← tvad
- [noun], genitive, dual
- “you.”
- uṣā ← uṣāḥ ← uṣas
- [noun], nominative, singular, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- śriyam ← śrī
- [noun], accusative, singular, feminine
- “mister; Ms.; Lakshmi; good fortune; well-being; magnificence; glory; beauty; Aegle marmelos (Linn.) Correa; dignity; power; śrī [word]; śrī; prosperity; auspiciousness.”
- parijmanor ← parijmanoḥ ← parijman
- [noun], genitive, dual, masculine
- “encompassing(a).”
- upācarat ← upacar ← √car
- [verb], singular, Imperfect
- “treat; serve; dress; treat; treat; undertake.”
- ṛtā ← ṛta
- [noun], accusative, plural, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- vanatho ← vanathaḥ ← van
- [verb], dual, Present indikative
- “obtain; gain; desire; get; like; love; overcome.”
- aktubhiḥ ← aktu
- [noun], instrumental, plural, masculine
- “night; dark; beam.”
सायण-भाष्यम्
हे अश्विनौ परिज्मनोः परितो गन्त्रोः युवोः युवयोरुभयोः श्रियम् अनु आगमनरूपां शोभामनुसृत्य उषाः उपाचरत् उषःकालदेवता इहागच्छतु । युवयोरागतयोः सतोः पश्चादागतेत्यर्थः । युवां च अक्तुभिः रात्रिभिः ऋता यज्ञगतानि हवींषि वनथः कामयेथे संभजेथे ॥ युवोः। युष्मच्छब्दात् षष्ठीद्विवचनस्य ‘सुपां सुपो भवन्ति’ इति षष्ठीद्विवचनादेशः । अत आदेशविषयत्वात् ’ योऽचि’ इति यत्वाभावः । ‘शेषे लोपः ‘। परिज्मनोः । परितः अजतो गच्छत इति परिज्मानौ ।’ श्वन्नुक्षन् ’ इत्यादिना अजतेः मनिन्प्रत्ययान्तो निपातितः । ऋता । शेश्छन्दसि° ’ इति शेर्लोपः । वनथः । ‘वन षण संभक्तौ । तिङ्ङतिङः’ इति निघातः ॥
Wilson
English translation:
“May Uṣas follow the lustre of your approach, circumambient Aśvins, and may you be plural ased with the oblations offered by night.”
Jamison Brereton
Dawn has followed your glory as you circle the earth.
You will win the truths in the nights.
Griffith
O circumambient Asvins, Dawn follows the brightness of your way:
Approve with beams our solemn rites.
Geldner
Euer, der Umherziehenden, Schönheit zog die Usas nach. In den Nächten gewinnet ihr die rechten Wege.
Grassmann
Es folget eurer Schönheit nach, umwandernde, das Morgenroth; Wenn’s hell wird, habt ihr Opfer gern.
Elizarenkova
Вслед за вашей красотой Ушас
Потянулась, когда вы странствовали вокруг.
Вы любите жертвенные возлияния по ночам.
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इन दोनों से क्या प्राप्त करें इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (ऋता) उचित् गुण सुन्दरस्वरूप ! सभासेनापति ! जैसे (उषाः) प्रभात समय (अक्त्तुभिः) रात्रियों के साथ (उपाचरत्) प्राप्त होता है वैसे जिन (परिज्मनोः) सर्वत्र गमन कर्त्ता पदार्थों को प्रकाश से फेंकने हारे सूर्य्य और चन्द्रमा के सदृश वर्त्तमान (युवोः) आपका न्याय और रक्षा हमको प्राप्त होवे आप (श्रियम्) उत्तम लक्ष्मी को (अनुवनथः) अनुकूलता से सेवन कीजिये ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और प्रजाजनों को चाहिये कि परस्पर प्रीति से बड़े ऐश्वर्य्य को प्राप्त होकर सदा सबके उपकार में यत्न किया करें ॥१४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: तयोः सकाशात्किंप्राप्नुयुरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(युवोः) सभासेनेशयोः (उषाः) सूर्य्याचन्द्रमसोः प्रातःप्रकाशः (अनु) पश्चादर्थे (श्रियम्) विद्याराजलक्ष्मीम् (परिज्मनोः) यः परितः सर्वतोऽजतः प्रक्षिपतो गच्छतस्तयोः (उपाचरत्) उपचारिणीव वर्त्तते (ऋता) ऋतौ यथार्थसुगुणस्वरूपौ। अत्र सुपांसुलुग् इत्याकारादेशः। (वनथः) संभजेथाम् (अक्तुभिः) रात्रिभिः। अक्तुरिति रात्रिना०। निघं० १।७। ॥१४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे ऋता सभासेनाधिपती ! यथोषा अक्तुभिरुपाचरत्तथा ययोः परिज्मनोर्युवोर्न्यायो रक्षणं चोपाचरत् तौ युवां श्रियमनुवनथः ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजप्रजाजना अन्योन्येषु प्रीतिं कृत्वा महदैश्वर्य्यं प्राप्य सदा सर्वोपकारे प्रयतंताम् ॥१४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांनी परस्पर प्रेमाने अत्यंत ऐश्वर्य प्राप्त करून सदैव सर्वांवर उपकार करण्याचा यत्न करावा. ॥ १४ ॥
15 उभा पिबतमश्विनोभा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् ।
अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥
मूलम् ...{Loading}...
उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् ।
अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अश्विनौ
- ऋषिः - प्रस्कण्वः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
उभा꣡ पिबतम् अश्विना
उभा꣡ नः श꣡र्म यछतम्
अविद्रिया꣡भिर् ऊति꣡भिः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
aśvinā ← aśvín- (nominal stem)
{case:VOC, gender:M, number:DU}
pibatam ← √pā- 2 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
ubhā́ ← ubhá- (pronoun)
{case:NOM, gender:M, number:DU}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śárma ← śárman- (nominal stem)
{case:ACC, gender:N, number:SG}
ubhā́ ← ubhá- (pronoun)
{case:NOM, gender:M, number:DU}
yachatam ← √yam- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
avidriyā́bhiḥ ← avidriyá- (nominal stem)
{case:INS, gender:F, number:PL}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
उ॒भा । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । उ॒भा । नः॒ । शर्म॑ । य॒च्छ॒त॒म् ।
अ॒वि॒द्रि॒याभिः॑ । ऊ॒तिऽभिः॑ ॥
Hellwig Grammar
- ubhā ← ubh
- [noun], nominative, dual, masculine
- “both(a).”
- pibatam ← pā
- [verb], dual, Present imperative
- “drink; gulp; soak; drink; suck; inhale.”
- aśvinobhā ← aśvinā ← aśvin
- [noun], vocative, dual, masculine
- “Asvins; two.”
- aśvinobhā ← ubhā ← ubh
- [noun], nominative, dual, masculine
- “both(a).”
- naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- śarma ← śarman
- [noun], accusative, singular, neuter
- “protection; protective covering; refuge; joy.”
- yacchatam ← yam
- [verb], dual, Present imperative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- avidriyābhir ← avidriyābhiḥ ← avidriya
- [noun], instrumental, plural, feminine
- ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
सायण-भाष्यम्
हे अश्विना उभा युवामुभौ पिबतं सोमपानं कुरुतम् । तत ऊर्ध्वम् उभा युवामुभौ अविद्रियाभिः प्रशस्ताभिः ऊतिभिः रक्षाभिः नः अस्मभ्यं शर्म सुखं य“च्छतम् ॥ पिबतम् । ‘पा पाने ‘। लोटि शपि ‘पाघ्रा’ इत्यादिना पिबादेशः । ‘अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य (पा. म. ७. ३.७८.२; परिभा.९२) इति वचनात् लघूपधगुणाभावः । यद्वा । आद्युदात्तोऽदन्तः पिबादेशः । ‘तिङ्ङतिङः ’ इति निघातः । यच्छतम् । दाण् दाने ‘। लोटि शपि ‘पाघ्रा ’ इत्यादिना यच्छादेशः । अविद्रियाभिः । ‘द्रा कुत्सायां गतौ । विपूर्वादस्माद्भावे औणादिकः किः। आतो लोप इटि च ’ इति आकारलोपः । विद्रिर्निन्दा । तद्विरोधिनी अविद्रिः स्तुतिः । तां यान्तीत्यविद्रियाः । ‘अन्येभ्योऽपि दृश्यन्ते’ इति विच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । ऊतिभिः । अवतेः क्तिनि ’ ज्वरत्वर’ इत्यादिना ऊठ्। ऊतियूति’ इत्यादिना क्तिन उदात्तत्वम् ॥ ॥ ३५ ॥
Wilson
English translation:
“Aśvins, may you both drink (the oblation), and bestow upon us happiness, through your irreproachable protection.”
Jamison Brereton
Aśvins, both of you—drink! Both of you—offer protection to us through your unbreakable help!
Griffith
Drink ye of our libations, grant protection, O ye Asvins Twain,
With aids which none may interrupt.
Geldner
Trinkt beide, Asvin, gewähret uns beide Schirm durch lückenlosen Schutz!
Grassmann
So trinkt, ihr beiden Ritter, nun, gewährt uns beide euern Schutz, Durch Huld, die unzerstörbar ist.
Elizarenkova
Оба пейте, о Ашвины!
Оба дайте нам защиту
(Вашими) нерушимыми поддержками!
अधिमन्त्रम् (VC)
- अश्विनौ
- प्रस्कण्वः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे हम लोगों के लिये क्या करें, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभा और सेना के ईश ! (अश्विना) संपूर्ण विद्या और सुख में व्याप्त होनेवाले ! तुम दोनों अमृत रूप औषधियों के रस को (पिबतम्) पीओ और (उभा) दोनों (अविद्रियाभिः) अखण्डित क्रियायुक्त (ऊतिभिः) रक्षाओं से (नः) हमको (शर्म) सुख (यच्छतम्) देओ ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सभा और सेनापति आदि राजपुरुष प्रीति और विनय से प्रजा की पालना करें तो प्रजा भी उन की रक्षा अच्छे प्रकार करें ॥१५॥ इस सूक्त में उषा और अश्वियों का प्रत्यक्षार्थ वर्णन किया है इससे इस सूक्ताऽर्थ के साथ पूर्वसूक्तार्थ की संगति जाननी चाहिये ॥ यह पैंतीसवां वर्ग ३५ छयालीसवां ४६ सूक्त और ३ तीसरा अध्याय समाप्त हुआ ॥४६॥ इति श्रीमत्परिव्राजकाचार्य्य महाविद्वान् श्रीयुत स्वामी विरजानन्द सरस्वतीजी के शिष्य दयानन्दसरस्वती स्वामी ने संस्कृत और आर्य्यभाषा से सुशोभित अच्छे प्रमाण सहित ऋग्वेदभाष्य के तीसरे अध्याय को पूर्ण किया ॥१५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तावस्मभ्यं किं किं कुर्यातामित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(उभा) द्वौ। अत्र सर्वत्र सुपांसुलुग्० इत्याकारादेशः। (पिबतम् ) रक्षतम् (अश्विना) सकलविद्यासुखव्यापिनौ सभासेनेशौ (उभा) उभौ (नः) अस्मभ्यम् (शर्म) सुखं निवासं वा (यच्छतम्) (अविद्रियाभिः) या विदीर्यन्ते ता विद्रास्ता अर्हन्ति ता विद्रियाः। अविद्यमाना विद्रिया यासु क्रियासु ताभिः। अत्र #घञर्थे कविधानं ततो घस्तद्धितः। (ऊतिभिः) रक्षणादिभिः ॥१५॥ #[इत्यनेन वार्त्तिकेन कः प्रत्ययः। सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभासेनेशावश्विना ! युवामुभावमृतात्मकमोषधीरसं पिबतमुभाऽविद्रियाभिरूतिभिर्नः शर्म यच्छतम् ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि सभासेनेशादयो राजजनाः प्रीतिविनयाभ्यां प्रजाः पालयेयुस्तर्हि प्रजाजना अपि तानित्थमेव रक्षयेयुः ॥१५॥ अस्मिन् सूक्ते उषोऽश्विशब्दाऽर्थदृष्टार्थवर्णनादेतदर्थस्य पूर्वसूक्तोक्तार्थेन सह सङ्गतिरस्तीति वेद्यम्। इति पञ्चत्रिंशो वर्गः ३५ षट्चत्वारिंशं ४६ सूक्तं ३ तृतीयोऽध्यायश्च समाप्तः ॥ इतिश्रीमत्परिव्राजकाचार्य्येण श्रीयुतमहाविदुषां श्रीमद्विरजानन्दसरस्वतीस्वामिनां शिष्येण दयानन्दसरस्वतीस्वामिना विरचिते संस्कृतार्य्यभाषाभ्यां विभूषिते सुप्रमाणयुक्त ऋग्वेदभाष्ये तृतीयोऽध्यायः पूर्त्तिं प्रापितः ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी सभा व सेनापती इत्यादी राजपुरुष प्रेम व विनय यांनी प्रजेचे पालन करतात तेव्हा त्या प्रजेनेही त्यांचे रक्षण चांगल्या प्रकारे करावे. ॥ १५ ॥