०४२

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ सं पूषन्’ इति दशर्चं सप्तमं सूक्तं काण्वं गायत्रं पूषदेवताकम् । ‘सं पूषन्दश पौष्णम्’ इत्यनुक्रान्तम् । स्मार्ते ‘ महान्तमध्वानमेष्यन् ’ इदं सूक्तं जपेत् - ‘ सं पूषन्नध्वन इति महान्तमध्वानमेष्यन् प्रतिभयं वा ’ ( आश्व. गृ. ३. ७. १० ) इति सूत्रितत्वात् । तत्र जपेदित्यनुवर्तते ॥

Jamison Brereton

42
Pūsaṇ
Kaṇva Ghaura
10 verses: gāyatrī, arranged in tr̥cas, with a final verse
Like other Pūṣan hymns, this one has an informal tone and imaginative depictions of the circumstances in which Pūṣan can render us aid. In the first part of the hymn the god is asked to rid our paths of potential enemies (esp. vss. 2–4), while in the latter part he is to lead us along these roads, now rendered safe, to prosperity (esp. vss. 7–8). The nine verses of tr̥cas are consistently addressed to Pūṣan in the 2nd person, and all those verses but 5 contain imperatives; note especially the final explosion of five abrupt, object-less imperatives in 9ab, the final verse of the hymn proper. In the final summary verse (10) Pūṣan is in the 3rd person, the object of our attentions and our requests.

Jamison Brereton Notes

Pūṣan

01 सं पूषन्नध्वनस्तिर - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स᳓म् पूषन्न् अ᳓ध्वनस् तिर
वि᳓ अं᳓हो विमुचो नपात्
स᳓क्ष्वा देव प्र᳓ णस् पुरः᳓

02 यो नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यो᳓ नः पूषन्न् अघो᳓ वृ᳓को
दुःशे᳓व आदि᳓देशति
अ᳓प स्म त᳓म् पथो᳓ जहि

03 अप त्यम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓प त्य᳓म् परिपन्थि᳓नम्
मुषीवा᳓णं हुरश्चि᳓तम्
दूर᳓म् अ᳓धि स्रुते᳓र् अज

04 त्वं तस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तुवं᳓ त᳓स्य द्वयावि᳓नो
अघ᳓शंसस्य क᳓स्य चित्
पदा᳓भि᳓ तिष्ठ त᳓पुषिम्

05 आ तत्ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ᳓ त᳓त् ते दस्र मन्तुमः
पू᳓षन्न् अ᳓वो वृणीमहे
ये᳓न पितॄ᳓न् अ᳓चोदयः

06 अधा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓धा नो विश्वसौभग
हि᳓रण्यवाशीमत्तम
ध᳓नानि सुष᳓णा कृधि

07 अति नः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ᳓ति नः सश्च᳓तो नय
सुगा᳓ नः सुप᳓था कृणु
पू᳓षन्न् इह᳓ क्र᳓तुं विदः

08 अभि सूयवसम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अभि᳓ सूय᳓वसं नय
न᳓ नवज्वारो᳓ अ᳓ध्वने
पू᳓षन्न् इह᳓ क्र᳓तुं विदः

09 शग्धि पूर्धि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

शग्धि᳓ पूर्धि᳓ प्र᳓ यंसि च
शिशीहि᳓ प्रा᳓सि उद᳓रम्
पू᳓षन्न् इह᳓ क्र᳓तुं विदः

10 न पूषणम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

न᳓ पूष᳓णम् मेथामसि
सूक्तइ᳓र् अभि᳓ गृणीमसि
व᳓सूनि दस्म᳓म् ईमहे