०३८

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘कद्ध नूनम् ’ इति पञ्चदशर्चं तृतीयं सूक्तम् । घोरपुत्रः कण्व ऋषिः, ‘ ऋषिश्चान्यस्मात् ’ इति परिभाषितत्वात् । पूर्वसूक्ते मारुतं हि ’ इत्युक्तत्वादिदमपि मरुद्देवताकम् । ‘गायत्रं तु ’ इत्युक्तत्वात् गायत्रीच्छन्दस्कम् । कद्ध’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥

Jamison Brereton

38
Maruts
Kaṇva Ghaura
15 verses: gāyatrī, arranged in tr̥cas
The conversational tone that was occasionally discernible in the previous hymn (I.37) is fully in evidence here, especially in the first tr̥ca (vss. 1–3), in which the poet peppers the Maruts with castigating questions about their whereabouts: the gods are clearly absent from his sacrifice and presumed to be enjoying the sacrificial offerings of rivals. The poet continues in this intimate tone in the next tr̥ca—first (vs. 4) slyly suggesting that if their positions were reversed, the Maruts, as poets, would praise him, the current poet, like a god, and then begging them to keep him safe (vss. 5–6) and to end the current dry spell (vs. 6c). The compressed and abrupt quality of gāyatrī meter is ideally suited for this conversational style.
The next six verses (7–12) present a more conventional description of the Maruts as the thunderstorm, with familiar images. In the last three verses (13–15), the poet exhorts himself to sing not only to the Maruts but like the Maruts, especially in verse 14. The first verse of this tr̥ca (13) introduces two other divinities, the Lord of the Sacred Formulation (to whom the same poet will dedicate nearby I.40) and Agni; it is not clear why they share this last tr̥ca with the Maruts.

Jamison Brereton Notes

Maruts

01 कद्ध नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥

02 क्व नूनम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः ।
क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥

03 क्व वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता ।
क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥

04 यद्यूयं पृश्निमातरो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न ।
स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥

05 मा वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
प॒था य॒मस्य॑ गा॒दुप॑ ॥

06 मो षु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मो षु णः॒ परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत् ।
प॒दी॒ष्ट तृष्ण॑या स॒ह ॥

07 सत्यं त्वेषा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः ।
मिहं॑ कृण्वन्त्यवा॒ताम् ॥

08 वाश्रेव विद्युन्मिमाति - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
यदे॑षां वृ॒ष्टिरस॑र्जि ॥

09 दिवा चित्तमः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥

10 अध स्वनान्मरुताम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् ।
अरे॑जन्त॒ प्र मानु॑षाः ॥

11 मरुतो वीळुपाणिभिश्चित्रा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
या॒तेमखि॑द्रयामभिः ॥

12 स्थिरा वः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् ।
सुसं॑स्कृता अ॒भीश॑वः ॥

13 अच्छा वदा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् ।
अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥

14 मिमीहि श्लोकमास्ये - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥

15 वन्दस्व मारुतम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् ।
अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥