सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘कद्ध नूनम् ’ इति पञ्चदशर्चं तृतीयं सूक्तम् । घोरपुत्रः कण्व ऋषिः, ‘ ऋषिश्चान्यस्मात् ’ इति परिभाषितत्वात् । पूर्वसूक्ते मारुतं हि ’ इत्युक्तत्वादिदमपि मरुद्देवताकम् । ‘गायत्रं तु ’ इत्युक्तत्वात् गायत्रीच्छन्दस्कम् । कद्ध’ इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
Jamison Brereton
38
Maruts
Kaṇva Ghaura
15 verses: gāyatrī, arranged in tr̥cas
The conversational tone that was occasionally discernible in the previous hymn (I.37) is fully in evidence here, especially in the first tr̥ca (vss. 1–3), in which the poet peppers the Maruts with castigating questions about their whereabouts: the gods are clearly absent from his sacrifice and presumed to be enjoying the sacrificial offerings of rivals. The poet continues in this intimate tone in the next tr̥ca—first (vs. 4) slyly suggesting that if their positions were reversed, the Maruts, as poets, would praise him, the current poet, like a god, and then begging them to keep him safe (vss. 5–6) and to end the current dry spell (vs. 6c). The compressed and abrupt quality of gāyatrī meter is ideally suited for this conversational style.
The next six verses (7–12) present a more conventional description of the Maruts as the thunderstorm, with familiar images. In the last three verses (13–15), the poet exhorts himself to sing not only to the Maruts but like the Maruts, especially in verse 14. The first verse of this tr̥ca (13) introduces two other divinities, the Lord of the Sacred Formulation (to whom the same poet will dedicate nearby I.40) and Agni; it is not clear why they share this last tr̥ca with the Maruts.
Jamison Brereton Notes
Maruts
01 कद्ध नूनम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
मूलम् ...{Loading}...
कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः ।
द॒धि॒ध्वे वृ॑क्तबर्हिषः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
क꣡द् ध नूनं꣡ कधप्रियः
पिता꣡ पुत्रं꣡ न꣡ ह꣡स्तयोः
दधिध्वे꣡ वृक्तबर्हिषः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ha ← ha (invariable)
{}
kadhapriyaḥ ← kadhaprī- (nominal stem)
{case:VOC, gender:M, number:PL}
kát ← ká- (pronoun)
{case:NOM, gender:N, number:SG}
nūnám ← nūnám (invariable)
{}
hástayoḥ ← hásta- (nominal stem)
{case:LOC, gender:M, number:DU}
ná ← ná (invariable)
{}
pitā́ ← pitár- (nominal stem)
{case:NOM, gender:M, number:SG}
putrám ← putrá- (nominal stem)
{case:ACC, gender:M, number:SG}
dadhidhvé ← √dhā- 1 (root)
{number:PL, person:2, mood:IND, tense:PRF, voice:MED}
vr̥ktabarhiṣaḥ ← vr̥ktábarhis- (nominal stem)
{case:VOC, gender:M, number:PL}
पद-पाठः
कत् । ह॒ । नू॒नम् । क॒ध॒ऽप्रि॒यः॒ । पि॒ता । पु॒त्रम् । न । हस्त॑योः ।
द॒धि॒ध्वे । वृ॒क्त॒ऽब॒र्हि॒षः॒ ॥
Hellwig Grammar
- kaddha ← kad ← ka
- [noun], accusative, singular, neuter
- “what; who; ka [pronoun].”
- kaddha ← ha
- [adverb]
- “indeed; ha [word].”
- nūnaṃ ← nūnam
- [adverb]
- “now; surely; immediately; just.”
- kadhapriyaḥ ← kadhapriya
- [noun], nominative, singular, masculine
- pitā ← pitṛ
- [noun], nominative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- putraṃ ← putram ← putra
- [noun], accusative, singular, masculine
- “son; putra [word]; male child; Putra; Bodhisattva.”
- na
- [adverb]
- “not; like; no; na [word].”
- hastayoḥ ← hasta
- [noun], locative, dual, masculine
- “hand; hand; proboscis; hasta [word]; autograph.”
- dadhidhve ← dhā
- [verb], plural, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- vṛktabarhiṣaḥ ← vṛkta ← vṛj
- [verb noun]
- vṛktabarhiṣaḥ ← barhiṣaḥ ← barhis
- [noun], nominative, plural, masculine
- “Barhis; barhis [word].”
सायण-भाष्यम्
हे मरुतः कद्ध कदा खलु नूनम् अवश्यं हस्तयोः दधिध्वे यूयमस्मान् हस्ते धारयथ । तत्र दृष्टान्तः। पिता पुत्रं न हस्तयोः । यथा लोके पिता हस्तयोः स्वकीयं पुत्रं धारयति तद्वत् । कीदृशा मरुतः । कधप्रियः स्तुतिप्रीताः वृक्तबर्हिषः । वृक्तं छिन्नं बर्हिर्दर्भो येषां मरुतां यजमानाय ते मरुतः तथाविधाः ॥ कत् कदा । ‘ द्वौ चापरौ वर्णविकारनाशौ’ (का.६.३.१०९) इत्युक्तत्वात् आकारलोपः । कधप्रियः । कथा स्तुतिः । तया प्रीणन्तीति कधप्रियः । ‘ प्रीञ् प्रीतौ ’ । क्विप् । पूर्वपदस्य ’ ङ्यापोः संज्ञाच्छन्दसोर्बहुलम् ’ (पा. सू. ६. ३.६३ ) इति ह्रस्वत्वम् । धकारश्छान्दसः। आमन्त्रितनिघातः । दधिध्वे । दधातेः “ छन्दसि लुङ्लङ्लिटः’ इति वर्तमाने लिट् । क्रादिनियमातु इट् । प्रत्ययस्वरः वृक्तबर्हिषः । आमन्त्रितनिघातः ॥
Wilson
English translation:
“Maruts, who are fond of praise, and for whom the sacred grass is trimmed, when will you take us by both hands as a father does his son?”
Jamison Brereton
What is this now, you fair-weather friends?! What have you taken in your hands,
as a father does his son, o you for whom the ritual grass has been twisted?
Jamison Brereton Notes
For kadhapriyaḥ see I.30.20. In this passage the connection of this voc. with the interrogative is esp. clear, since the pāda begins kád dha “what indeed?” kád is translated twice, for clarity.
Griffith
WHAT now? When will ye take us by both hands, as a dear sire his son,
Gods, for whom sacred grass is clipped?
Geldner
Was habt ihr denn jetzt, ihr Freunde Suchende, in die Hände genommen wie der Vater seinen Sohn, da für euch das Barhis herumgelegt ist
Grassmann
Was nahmt ihr nun in euren Arm, gleich wie der Vater seinen Sohn? Was wünscht ihr? Streu ist euch geweiht.
Elizarenkova
Что же сейчас, о любимые (неизвестно) где,
Вы взяли в руки,
Как отец – сына, о те, для кого разложена жертвенная солома?
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- गायत्री
- षड्जः
02 क्व नूनम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः ।
क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥
मूलम् ...{Loading}...
क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता॑ दि॒वो न पृ॑थि॒व्याः ।
क्व॑ वो॒ गावो॒ न र॑ण्यन्ति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
कु꣡व नूनं꣡ क꣡द् वो अ꣡र्थं
ग꣡न्ता दिवो꣡ न꣡ पृथिव्याः꣡
क्व᳡ वो गा꣡वो न꣡ रण्यन्ति
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
ártham ← ártha- (nominal stem)
{case:NOM, gender:N, number:SG}
kát ← ká- (pronoun)
{case:NOM, gender:N, number:SG}
kvà ← kvà (invariable)
{}
nūnám ← nūnám (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
gánta ← √gam- (root)
{number:PL, person:2, mood:IMP, tense:AOR, voice:ACT}
ná ← ná (invariable)
{}
pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:GEN, gender:F, number:SG}
gā́vaḥ ← gáv- ~ gó- (nominal stem)
{case:NOM, gender:M, number:PL}
kvà ← kvà (invariable)
{}
ná ← ná (invariable)
{}
raṇyanti ← √ranⁱ- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
पद-पाठः
क्व॑ । नू॒नम् । कत् । वः॒ । अर्थ॑म् । गन्ता॑ । दि॒वः । न । पृ॒थि॒व्याः ।
क्व॑ । वः॒ । गावः॑ । न । र॒ण्य॒न्ति॒ ॥
Hellwig Grammar
- kva
- [adverb]
- “wherein; how; kva [word].”
- nūnaṃ ← nūnam
- [adverb]
- “now; surely; immediately; just.”
- kad ← ka
- [noun], nominative, singular, neuter
- “what; who; ka [pronoun].”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- arthaṃ ← artham ← artha
- [noun], nominative, singular, neuter
- “for; meaning; purpose; sense; wealth; object of sense; matter; aim; money; message; object; artha [word]; wealth; function; content; topic; property; situation; reason; affair; concern; reason; enterprise; reason; cause; five; application; application.”
- gantā ← ganta ← gam
- [verb], plural, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- divo ← divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- na
- [adverb]
- “not; like; no; na [word].”
- pṛthivyāḥ ← pṛthivī
- [noun], genitive, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- kva
- [adverb]
- “wherein; how; kva [word].”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- gāvo ← gāvaḥ ← go
- [noun], nominative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- na
- [adverb]
- “not; like; no; na [word].”
- raṇyanti ← raṇ
- [verb], plural, Present indikative
- “rejoice.”
सायण-भाष्यम्
‘ हे मरुतः नूनम् इदानीं क्व यूयं कुत्र स्थिताः । कत् कदा वः युष्माकम् अर्थम् अरणं देवयजनदेशे गमनम्। विलम्बं मा कुरुतेत्यर्थः। दिवः गन्त द्युलोकाद्गच्छत । पृथिव्याः न गन्त भूलोकान्मा गच्छत । वः युष्मान् क्व रण्यन्ति । देवयजनरूपायाः पृथिव्या अन्यत्र कुत्र शब्दयन्ति । यजमानाः स्तुवन्ति । तत्र दृष्टान्तः । गावो न । यथा गावो रणन्ति शब्दयन्ति तद्वत् ॥ क्व । किंशब्दात् सप्तम्यन्तात् ’ किमोऽत् ’ (पा. सू. ५. ३. १२) इति अत्प्रत्ययः। ‘ क्वाति’ (पा. सू. ७. २. १०५) इति किमः क्वादेशः । ‘ तित्स्वरितः’ इति स्वरितत्वम् । अर्थम् । ‘ऋ गतौ । ‘ उषिकुषिगार्तिभ्यस्थन् ’ ( उ. सू. २. १६१ ) इति भावे थन् । नित्त्वादाद्युदात्तत्वम् । गन्त । गमेर्लोटि बहुलं छन्दसि’ इति शपो लुक् । थादेशस्य तस्य ‘ तप्तनप्तनथनाश्च ’ इति तबादेशः। अत एव ङित्त्वाभावात् ‘ अनुदात्तोपदेश’ इत्यादिना अनुनासिकलोपो न भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ द्व्यचोऽतस्तिङः ’ इति संहितायां दीर्घत्वम् । दिवः । ‘ ऊडिदम्० इति विभक्तेरुदात्तत्वम् । पृथिव्याः । उदात्तयणो हल्पूर्वात्’ इति विभक्तेरुदात्तत्वम् । रण्यन्ति । रणतिः शब्दार्थः । व्यत्ययेन श्यन् ॥
Wilson
English translation:
“Where indeed are you (at present)? When will your arrival take plural ce? Pass from the heaven, not from the earth. Where do they worship you cry (to you) like cattle?”
Jamison Brereton
Where now—what your goal?—have you gone on earth, as if in heaven? Where are they taking pleasure in you, like cows (in a pasture)?
Jamison Brereton Notes
The gen./abl. form of diváḥ and pṛthivyā́ḥ is somewhat surprising, but, with Oldenberg, it is best to assume they depend on kvà. Although the ná separating them is also somewhat surprising, it is possible to take it as a real simile particle rather than a bleached connective (Renou’s “aussi bien que…”). Since the point of this tṛca is the anxiety occasioned by the Maruts’ absence from our sacrifice, the poet worries that the Maruts have disappeared to some other sacrificer on earth as definitively as if they had gone off to heaven.
In the simile in c, “in a pasture” is supplied on the basis of the formula √RAN gā́vo ná yávase (V.53.16, etc.). Note that the expected yávase shows up below in 5a, in a slightly off-kilter simile. This might be taken as “poetic repair” (see Jamison 2006: Paris poetics), but simultaneously “de-repair,” in that it introduces an element from one verbal complex into another, where it is unexpected.
Griffith
Now whither? To what goal of yours go ye in heaven, and not on earth?
Where do your cows disport themselves?
Geldner
Wohin jetzt - was ist euer Reiseziel? - geht ihr auf Erden wie im Himmel? Wo erfreut man sich euer wie die Rinder sich auf der Weide erfreuen?
Grassmann
Wo seid ihr? und zu welchem Ziel geht ihr durch Erd’ und Himmel hin? Wo laben sie wie Rinder sich?
Elizarenkova
Куда сейчас? Какова ваша цель?
Двигайтесь (путями) земли, как (путями) неба!
Где радуются вам, как коровы (на пастбище)?
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों को परस्पर किस प्रकार प्रश्नोत्तर करना चाहिये, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम (न) जैसे (कत्) कब (नूनम्) निश्चय से (पृथिव्याः) भूमि के बाष्प और (दिवः) प्रकाश कर्मवाले सूर्य की (गावः) किरणें (अर्थम्) पदार्थों को (गन्त) प्राप्त होती हैं वैसे (क्व) कहाँ (वः) तुम्हारे अर्थ को (गन्त) प्राप्त होते हो जैसे (गावः) गौ आदि पशु अपने बछड़ों के प्रति (रण्यन्ति) शब्द करते हैं वैसे तुम्हारी गाय आदि शब्द करते हुओं के समान वायु कहाँ शब्द करते हैं ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में दो उपमालङ्कार हैं। हे मनुष्यो जैसे सूर्य की किरणें पृथिवी में स्थित हुए पदार्थों को प्रकाश करती हैं वैसे तुम भी विद्वानों के समीप जाकर, कहाँ पवनों का नियोग करना चाहिये ऐसा पूछ कर अर्थों को प्रकाश करो और जैसे गौ अपने बछड़ों के प्रति शब्द करके दौड़ती हैं वैसे तुम भी विद्वानों के सङ्ग करने को प्राप्त हो तथा हम लोगों की इन्द्रियाँ वायु के समान कहाँ स्थित होकर अर्थों को प्राप्त होती हैं ऐसा पूछ कर निश्चय करो ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्ते कथं प्रश्नोत्तरं कुर्युरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(क्व) कुत्र (नूनम्) निश्चयार्थे (कत्) कदा (वः) युष्माकम् (अर्थम्) द्रव्यं (गन्त) गच्छत गच्छन्ति वा। अत्र पक्षे लडर्थे लोट्। बहुलं छन्दसीति शपोलुक्। तत्पनप्तन० इति तवादेशो ङित्वाभावादनुनासिकलोपाभावः। द्वद्यचोतस्तिङ् इति दीर्घश्च। (दिवः) द्योतनकर्मणः सूर्यस्य (न) इव (पृथिव्याः) भूमेरुपरि (क्व) कस्मिन् (वः) युष्माकम् (गावः) पशव इन्द्रियाणि वा (न) उपमार्थे (रण्यन्ति) रणन्ति शब्दयन्ति। अत्र व्यत्ययेन शपः स्थाने श्यन् ॥२॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्या यूयं कन्नूनं पृथिव्या दिवो गावोऽर्थं गन्त क्व वो युष्माकमर्थं गन्त तथा वो युष्माकं गावो रण्यन्ति नेव मरुतः क्व रणन्ति ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालंकारौ। यथा सूर्यस्य किरणाः पृथिव्यां स्थितान् पदार्थान् प्रकाशयन्ति। तथा यूयमपि विदुषां समीपं प्राप्य क्व वायूनां नियोगः कर्त्तव्य इति तान् पृष्ट्वाऽर्थान् प्रकाशयत। यथा गावः स्ववत्सान् प्रति शब्दयित्वा धावन्ति तथा यूयमपि विदुषां संगं कर्त्तुं शीघ्रं गच्छत गत्वा शब्दयित्वाऽस्माकमिन्द्रियाणि वायुवत् क्व स्थित्वाऽर्थान् प्रति गच्छन्तीति पृष्ट्वा युष्माभिर्निश्चेतव्यम् ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहेत. हे माणसांनो जशी सूर्याची किरणे पृथ्वीवरील पदार्थांना प्रकाशित करतात तसेच तुम्हीही विद्वानांजवळ जाऊन वायूचा उपयोग कुठे केला पाहिजे हे विचारून अर्थ प्रकाशित केला पाहिजे व जशा गाई हंबरून आपल्या वासरासाठी पळत सुटतात तसा तुम्ही विद्वानांचा संग करा व आमची इंद्रिये वायूप्रमाणे कुठे स्थित राहून अर्थ प्राप्त करतात हे विचारून निश्चय करा. ॥ २ ॥
03 क्व वः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता ।
क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
मूलम् ...{Loading}...
क्व॑ वः सु॒म्ना नव्यां॑सि॒ मरु॑तः॒ क्व॑ सुवि॒ता ।
क्वो॒३॒॑ विश्वा॑नि॒ सौभ॑गा ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
कु꣡व वः सुम्ना꣡ न꣡व्यांसि
म꣡रुतः कु꣡व सुविता꣡
कु꣡वो वि꣡श्वानि सउ꣡भगा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
kvà ← kvà (invariable)
{}
návyāṁsi ← návyas- (nominal stem)
{case:NOM, gender:N, number:PL}
sumnā́ ← sumná- (nominal stem)
{case:NOM, gender:N, number:PL}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
kvà ← kvà (invariable)
{}
márutaḥ ← marút- (nominal stem)
{case:VOC, gender:M, number:PL}
suvitā́ ← suvitá- (nominal stem)
{case:NOM, gender:N, number:PL}
kvà ← kvà (invariable)
{}
saúbhagā ← saúbhaga- (nominal stem)
{case:NOM, gender:N, number:PL}
u ← u (invariable)
{}
víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
क्व॑ । वः॒ । सु॒म्ना । नव्यां॑सि । मरु॑तः । क्व॑ । सु॒वि॒ता ।
क्वो॒३॒॑ इति॑ । विश्वा॑नि । सौभ॑गा ॥
Hellwig Grammar
- kva
- [adverb]
- “wherein; how; kva [word].”
- vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- sumnā ← sumna
- [noun], nominative, plural, neuter
- “favor; benevolence; sumna [word]; entreaty; favor.”
- navyāṃsi ← navyas
- [noun], nominative, plural, neuter
- “new.”
- marutaḥ ← marut
- [noun], vocative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- kva
- [adverb]
- “wherein; how; kva [word].”
- suvitā ← suvita
- [noun], nominative, plural, neuter
- “prosperity; well-being.”
- kvo ← kva
- [adverb]
- “wherein; how; kva [word].”
- kvo ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- viśvāni ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- saubhagā ← saubhaga
- [noun], nominative, plural, neuter
- “well-being.”
सायण-भाष्यम्
हे मरुतः वः युष्माकं संबन्धीनि नव्यांसि नवतराणि सुम्ना प्रजापशुरूपाणि धनानि ‘प्रजा वै पशवः सुम्नम् ’ ( तै. सं. ५. ४. ६. ६ ) इति श्रुत्यन्तरात् । क्व कुत्र वर्तन्ते । तथा सुविता शोभनानि प्राप्याणि मणिमुक्तादीनि भवदीयानि क्व कुत्र वर्तन्ते । विश्वानि सर्वाणि सौभगा सौभाग्यरूपाणि गजाश्वादीनि क्वो कुत्र वा वर्तन्ते । भवदीयैः सुम्नादिभिः सर्वैः सहागन्तव्यमित्यर्थः ॥ सुम्ना । ‘ शेश्छन्दसि बहुलम् ’ इति शेर्लोपः । नव्यांसि । नवशब्दात् ईयसुनि ईकारलोपश्छान्दसः । सुविता । सुष्ठु इतानि सुवितानि । ‘ तन्वादीनां छन्दसि बहुलमुपसंख्यानम् ’ ( पा. सू. ६. ४. ७७. १ ) इति उवङादेशः । सौभगा। ‘सुभगान्मन्त्रे’ (पा. सू. ५. १. १२९ ग.) इति तस्य भावः इत्यर्थे अन् । पूर्ववत् शेर्लोपः ॥
Wilson
English translation:
“Where, Maruts, are your new treasures? Where your valuable (riches)? Where all your auspicious (gifts)?”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sumnā, suvitā, saubhaga: offspring and cattle, jewels and gold, horses, elephants and the like
Jamison Brereton
Where are your newer favors, Maruts, where the easy passages?
Where all the good portions?
Griffith
Where are your newest favours shown? Where, Maruts, your prosperity?
Where all your high felicities?
Geldner
Wo sind eure neuesten Gunsterweisungen, ihr Marut, wo die Wohlfahrt und wo alle Glücksgüter?
Grassmann
Wo zeigt sich eure neuste Huld? o Maruts, wo das Wohlergehn? Und wo das ganze höchste Glück?
Elizarenkova
Где ваши новые проявления милости?
Где счастливые случаи, о Маруты?
Где все удачи?
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- पादनिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) वायु के समान शीघ्र गमन करनेवाले मनुष्यो ! तुम लोग विद्वानों के समीप प्राप्त होकर (वः) आप लोगों के (विश्वानि) सब (नव्यांसि) नवीन (सुम्ना) सुख (क्व) कहाँ सब (सुविता) प्रेरणा करानेवाले गुण (क्व) कहाँ और सब नवीन (सौभगा) सौभाग्य प्राप्ति करानेवाले कर्म (क्वो) कहाँ है ऐसा पूछो ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में लुप्तोपमालङ्कार है। हे शुभ कर्मों में वायु के समान शीघ्र चलनेवाले मनुष्यों ! तुम लोगों को चाहिये कि विद्वानों के प्रति पूछ कर जिस प्रकार नवीन क्रिया की सिद्धि के निमित्त कर्म प्राप्त होवें वैसा अच्छे प्रकार निरन्तर यत्न किया करो ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तदेवाह।
दयानन्द-सरस्वती (हि) - विषयः
(क्व) कुत्र (वः) युष्माकं विदुषाम् (सुम्ना) सुखानि। अत्र सर्वत्र शेश्छन्दसि बहुलम् #इति शेर्लोपः। (नव्यांसि) नवीयांसि नवतमानि। अत्र छान्दसो वर्णलोपो वा इति ईकारलोपः। (मरुतः) वायुवच्छीघ्रं गमनकारिणो जनाः (क्व) कस्मिन् (सुविता) प्रेरणानि (क्वो) कुत्र। अत्र वर्णव्यत्ययेन अकारस्थान ओकारः। (विश्वा) सर्वाणि (सौभगा) सुभगानां कर्म्माणि। अत्र उद्गातृत्वादञ्* ॥३॥ #[पा० अ० ६।१।७०।] *[पा० अ० ५।१।१२९।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतो मनुष्या यूयं विदुषां सदेशं प्राप्य वो युष्माकं क्व विश्वानि नव्यांसि सुम्ना क्व सुविता सौभगाः सन्तीति पृच्छत ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। हे शुभे कर्म्माणि वायुवत् क्षिप्रं गन्तारो मनुष्या युष्माभिर्विदुषः प्रति पृष्ट्वा यथा नवीनानि क्रियासिद्धिनिमित्तानि कर्म्माणि नित्यं प्राप्येरंस्तथा प्रयतितव्यम् ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - शुभ कर्मात वायूप्रमाणे शीघ्र गमन करणाऱ्या माणसांनो ! तुम्ही विद्वानांना विचारून नवीन क्रियासिद्धीसाठी ज्या प्रकारे कर्म घडेल तसा प्रयत्न करा. ॥ ३ ॥
04 यद्यूयं पृश्निमातरो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न ।
स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥
मूलम् ...{Loading}...
यद्यू॒यं पृ॑श्निमातरो॒ मर्ता॑सः॒ स्यात॑न ।
स्तो॒ता वो॑ अ॒मृतः॑ स्यात् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
य꣡द् यूय꣡म् पृश्निमातरो
म꣡र्तिआसः° सिया꣡तन
स्तोता꣡ वो अमृ꣡तः सियात्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
pr̥śnimātaraḥ ← pŕ̥śnimātar- (nominal stem)
{case:VOC, gender:M, number:PL}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
yūyám ← tvám (pronoun)
{case:NOM, number:PL}
mártāsaḥ ← márta- (nominal stem)
{case:NOM, gender:M, number:PL}
syā́tana ← √as- 1 (root)
{number:PL, person:2, mood:OPT, tense:PRS, voice:ACT}
amŕ̥taḥ ← amŕ̥ta- (nominal stem)
{case:NOM, gender:M, number:SG}
stotā́ ← stotár- (nominal stem)
{case:NOM, gender:M, number:SG}
syāt ← √as- 1 (root)
{number:SG, person:3, mood:OPT, tense:PRS, voice:ACT}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
पद-पाठः
यत् । यू॒यम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । मर्ता॑सः । स्यात॑न ।
स्तो॒ता । वः॒ । अ॒मृतः॑ । स्यात् ॥
Hellwig Grammar
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- yūyam ← tvad
- [noun], nominative, plural
- “you.”
- pṛśnimātaro ← pṛśni
- [noun], feminine
- “Pṛśni; beam.”
- pṛśnimātaro ← mātaraḥ ← mātṛ
- [noun], nominative, plural, masculine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- martāsaḥ ← marta
- [noun], nominative, plural, masculine
- “man.”
- syātana ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- stotā ← stotṛ
- [noun], nominative, singular, masculine
- “laudatory; worshiping.”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- amṛtaḥ ← amṛta
- [noun], nominative, singular, masculine
- “immortal; amṛta; imperishable.”
- syāt ← as
- [verb], singular, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
हे पृश्निनामकधेनुपुत्राः मरुतः यूयं यद्यपि मर्तासः मनुष्याः स्यातन भवेत तथापि धवः युष्माकं स्तोता यजमानः अमृतः स्यात् देवो भवेत् ॥ पृश्निमातरः । पृश्निर्माता येषां ते । समासान्तविधेरनित्यत्वात् ‘नद्यृतश्च ’ ( पा. सू. ५. ४. १५३ ) इति कबभावः । मर्तासः । ‘ असि हसि ’ इत्यादिना म्रियतेः तन्प्रत्ययः । आजसेरसुक्’। स्यातन। अस्तेर्लिङि तस्य ‘तप्तनप्तनथनाश्च इति तनादेशः । यासुट उदात्तत्वम् । अमृतः । ‘ नञो जरमरमित्रमृताः’ इत्युत्तरपदाद्युदात्तत्वम् ॥
Wilson
English translation:
“That you, sons of Pṛśni, may become mortals, and your panegyrist become immortal.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pṛśni = dhenu, a cow
Jamison Brereton
O you whose mother is Pr̥śni, if you were mortals,
your praiser would be immortal.
Griffith
If, O ye Maruts, ye the Sons whom Prsni bore, were mortal, and
Immortal he who sings your praise.
Geldner
Wenn ihr Söhne der Prisni die Sterblichen wäret, so würde euer Sänger unsterblich sein.
Grassmann
Wenn ihr nur wäret Sterbliche, o Priçnisöhne und es wär’ Eur Sänger ein Unsterblicher, –
Elizarenkova
Если бы вы, о (те,) чья мать Пришни,
Были бы смертными,
Восхваляющий вас был бы бессмертным.
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे राजपुरुष कैसे होने चाहियें, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (पृश्निमातरः) जिन वायुओं का माता आकाश है उनके सदृश (मर्त्तासः) मरणधर्म युक्त राजा और प्रजा के पुरुषों ! आप पुरुषार्थ युक्त (यत्) जो अपने-२ कामों में (स्यातन) हों तो (वः) तुम्हारी रक्षा करनेवाला सभाध्यक्ष राजा (अमृतः) अमृत सुखयुक्त स्यात् होवें ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजा और प्रजा के पुरुषों को उचित है कि आलस्य छोड़ वायु के समान अपने-२ कामों में नियुक्त होवें, जिससे सब का रक्षक सभाध्यक्ष राजा शत्रुओं से मारा नहीं जा सकता+ ॥४॥ +स० भा० के अनुसार सके। सं०
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्ते कीदृशाः स्युरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(यत्) यदि (यूयम्) (पृश्निमातरः) पृश्निराकाशो माता येषां वायूनां त इव (मर्त्तासः) मरणधर्माणो राजप्रजा जनाः। अत्राज्जसेरसुग् इत्यसुगागमः। (स्यातन) भवेत। तस्यतनवादेशः। (स्तोता) स्तुतिकर्त्ता सभाध्यक्षो राजा (वः) युष्माकम् (अमृतः) शत्रुभिरप्रतिहतः (स्यात्) भवेत् ॥४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे पृश्निमातर इव वर्त्तमाना मर्त्तासो यूयं यद्यदि पुनषार्थिनः स्यातन तर्हि वः स्तोताऽमृतः स्यात् ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - राजप्रजापुरुषैरालस्यं त्यक्त्वा वायव इव स्वकर्मसु नियुक्तैर्भवितव्यम्। यत एतेषां रक्षकः सभाध्यक्षो राजा शत्रुभिर्हन्तुमशक्यो भवेत् ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - राजा व प्रजा यांनी आळस सोडून वायूप्रमाणे आपापल्या कामात नियुक्त व्हावे. ज्यामुळे सर्वांचा रक्षक, सभाध्यक्ष राजा शत्रूंकडून मारला जाऊ शकत नाही. ॥ ४ ॥
05 मा वो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
प॒था य॒मस्य॑ गा॒दुप॑ ॥
मूलम् ...{Loading}...
मा वो॑ मृ॒गो न यव॑से जरि॒ता भू॒दजो॑ष्यः ।
प॒था य॒मस्य॑ गा॒दुप॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
मा꣡ वो मृगो꣡ न꣡ य꣡वसे
जरिता꣡ भूद् अ꣡जोषियः
पथा꣡ यम꣡स्य गाद् उ꣡प
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
mā́ ← mā́ (invariable)
{}
mr̥gáḥ ← mr̥gá- (nominal stem)
{case:NOM, gender:M, number:SG}
ná ← ná (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
yávase ← yávasa- (nominal stem)
{case:LOC, gender:N, number:SG}
ájoṣyaḥ ← ájoṣya- (nominal stem)
{case:NOM, gender:M, number:SG}
bhūt ← √bhū- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
jaritā́ ← jaritár- (nominal stem)
{case:NOM, gender:M, number:SG}
gāt ← √gā- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
pathā́ ← pánthā- ~ path- (nominal stem)
{case:INS, gender:M, number:SG}
úpa ← úpa (invariable)
{}
yamásya ← yamá- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
मा । वः॒ । मृ॒गः । न । यव॑से । ज॒रि॒ता । भू॒त् । अजो॑ष्यः ।
प॒था । य॒मस्य॑ । गा॒त् । उप॑ ॥
Hellwig Grammar
- mā
- [adverb]
- “not.”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- mṛgo ← mṛgaḥ ← mṛga
- [noun], nominative, singular, masculine
- “game; deer; animal; antelope; mṛga [word]; Mṛgaśiras.”
- na
- [adverb]
- “not; like; no; na [word].”
- yavase ← yavasa
- [noun], locative, singular, masculine
- “eatage; pasture; fodder.”
- jaritā ← jaritṛ
- [noun], nominative, singular, masculine
- “singer.”
- bhūd ← bhūt ← bhū
- [verb], singular, Aorist inj. (proh.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- ajoṣyaḥ ← ajoṣya
- [noun], nominative, singular, masculine
- pathā ← pathin
- [noun], instrumental, singular, masculine
- “way; road; path [word]; journey; method.”
- yamasya ← yama
- [noun], genitive, singular, masculine
- “Yama; yama; twin; yam; Yama; two; bridle; yama [word]; Asvins.”
- gād ← gāt ← gā
- [verb], singular, Aorist inj. (proh.)
- “go; enter (a state); arrive.”
- upa
- [adverb]
- “towards; on; next.”
सायण-भाष्यम्
हे मरुतः वः युष्माकं जरिता स्तोता अजोष्यः असेव्यः मा भूत् । तत्र दृष्टान्तः । मृगो न यवसे । यथा तृणे भक्षणीये मृगः कदाचिदप्यसेव्यो न भवति किंतु सर्वदा तृणं भक्षयति तद्वत् । किं च स स्तोता यमस्य पथा यमलोकसंबन्धिमार्गेण मा उप गात् मा गच्छतु । तस्य मरणं मा भूदित्यर्थः ॥ जरिता । ‘जॄष् वयोहानौ’ । स्तुतिकर्मेति ( निरु. १०.८ ) यास्कः । तृचि इडागमः। चित्त्वादन्तोदात्तत्वम् । भूत् । लुङि ‘ गातिस्था° ’ इति सिचो लुक् । ’ न माङ्योगे ’ इति अडभावः । अजोष्यः। ‘जुषी प्रीतिसेवनयोः । ‘ ऋहलोर्ण्यत्’ इति कर्मणि ण्यत्। नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पथा । तृतीयैकवचने ‘ भस्य टेर्लोपः’ (पा. सू. ७. १. ८८) इति टिलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । गात् । एतेर्लुङि • इणो गा लुङि’ (पा. सू. २, ४, ४५ ) इति गादेशः । ‘ गातिस्था° ’ इति सिचो लुक् । पूर्ववत् अडभावः ॥ ॥ १५ ॥
Wilson
English translation:
“Never may your worshipper be indifferent to you, as a deer (is never indifferent) to pasture, so that he may not tread the path of Yama.”
Jamison Brereton
Let your singer not be displeasing to you, like a wild animal in a pasture, and let him not go along the path of Yama.
Jamison Brereton Notes
See remarks ad vs. 2 on the simile here.
The “path of Yama” is of course the path to death (or after death, to Yama’s world). The prohibitive mā́of pāda a must have domain also over pāda c.
Griffith
Then never were your praiser loathed like a wild beast in pasture-land,
Nor should he go on Yama’s path.
Geldner
Nicht soll euer Sänger unbefriedigt sein wie ein Wild auf der Weide, noch möchte er auf dem Pfade Yama´s wandeln.
Grassmann
Nicht sollte, wie das Wild im Gras, eur Sänger unwillkommen sein, Noch gehen auf des Jama Pfad,
Elizarenkova
Да не будет певец ваш нежеланным,
Как дикий зверь на пастбище!
Да не отправится он по пути Ямы!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उन वायुओं के संबंध से जीव को क्या होता है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजा और प्रजा के जनों ! आप लोग (न) जैसे (मृगः) हिरन (यवसे) खाने योग्य घास खाने के निमित्त प्रवृत्त होता है वैसे (वः) तुम्हारा (जरिता) विद्याओं का दाता (अजोष्यः) असेवनीय अर्थात् पृथक् (मा भूत्) न होवे तथा (यमस्य) निग्रह करनेवाले वायु के (पथा) मार्ग से (मोप गात्) कभी अल्पायु होकर मृत्यु को प्राप्त न होवे, वैसा काम किया करो ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। जैसे हिरन युक्ति से निरन्तर घास खा-कर सुखी होते हैं वैसे प्राण वायु की विद्या को जाननेवाला मनुष्य युक्ति के साथ अहार-विहार कर वायु के ¤मार्ग से अर्थात् मृत्यु को प्राप्त नहीं होता और संपूर्ण अवस्था को भोग के सुख से शरीर को छोड़ता है ¶अर्थात् सदा विद्या पढ़ें पढ़ावें कभी विद्यार्थी और आचार्य वियुक्त न हों और प्रमाद करके अल्पायु में न मर जायें ॥५॥ ¤सं० भा० के अनुसार मार्ग को।सं० ¶इसमें आगे का भाग संस्कृत भाष्य में नहीं है। सं०
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: तत्सम्बंधेन जीवस्य किं भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(मा) निषेधार्थे (वः) एतेषां मरुताम् (मृगः) हरिणः (न) इव (यवसे) भक्षणीये घासे (जरिता) स्तोता जनः (भूत्) भवेत्। अत्र बहुलं छन्दस्यमाङ्योगेपि# इत्यडभावः*। (अजोष्यः) असेवनीयः (पथा) श्वासप्रश्वासरूपेण मार्गेण (यमस्य) निग्रहीतुर्वायोः (गात्) गच्छेत्। अत्र +लडर्थे लुङडभावश्च। (उप) सामीप्ये ॥५॥ #[अ० ६।४।७५।] *[लिङ् र्थे लुङच।सं०।] +[लिङ् र्थे लुङ्। सं०]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजप्रजाजना यूयं यवसे मृगो नेव वो जरिताऽजोष्यो मा भूत् यमस्य पथा च मोप गादेवं विधत्त ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा हरिणा निरन्तरं घासं भक्षयित्वा सुखिनो भवन्ति तथा प्राणविद्याविन्मनुष्यो युक्त्याऽऽहारविहारं कृत्वा यमस्य मार्गं मृत्युं नोपगच्छेत् पूर्णमायुर्भुक्त्वा शरीरं सुखेन त्यजेत् ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे मृग युक्तीने निरंतर तृण खाऊन सुखी होतात तसे प्राणवायूची विद्या जाणणारा माणूस युक्तीने आहारविहार करून यमाचा मार्ग अर्थात मृत्यूला प्राप्त होत नाही व संपूर्ण अवस्था भोगून शरीर सोडून देतो. त्यासाठी सदैव विद्येचे अध्ययन-अध्यापन करावे. विद्यार्थी व आचार्य यांचा परस्पर वियोग होता कामा नये. प्रमाद करून अल्पायुषी होता कामा नये. ॥ ५ ॥
06 मो षु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मो षु णः॒ परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत् ।
प॒दी॒ष्ट तृष्ण॑या स॒ह ॥
मूलम् ...{Loading}...
मो षु णः॒ परा॑परा॒ निरृ॑तिर्दु॒र्हणा॑ वधीत् ।
प॒दी॒ष्ट तृष्ण॑या स॒ह ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
मा꣡ ऊ° षु꣡ णः प꣡रा-परा
नि꣡रृतिर् दुर्ह꣡णा वधीत्
पदीष्ट꣡ तृ꣡ष्णया सह꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
mā́ ← mā́ (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
párā-parā ← párā (invariable)
{}
sú ← sú (invariable)
{}
u ← u (invariable)
{}
durháṇā ← durháṇā- (nominal stem)
{case:NOM, gender:F, number:SG}
nírr̥tiḥ ← nírr̥ti- (nominal stem)
{case:NOM, gender:F, number:SG}
vadhīt ← √vadhⁱ- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
padīṣṭá ← √pad- (root)
{number:SG, person:3, mood:OPT, tense:AOR, voice:MED, mood:PREC}
sahá ← sahá (invariable)
{}
tŕ̥ṣṇayā ← tŕ̥ṣṇā- (nominal stem)
{case:INS, gender:F, number:SG}
पद-पाठः
मो इति॑ । सु । नः॒ । परा॑ऽपरा । निःऽऋ॑तिः । दुः॒ऽहना॑ । व॒धी॒त् ।
प॒दी॒ष्ट । तृष्ण॑या । स॒ह ॥
Hellwig Grammar
- mo ← mā
- [adverb]
- “not.”
- mo ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- ṇaḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- parā
- [adverb]
- “away.”
- parā
- [adverb]
- “away.”
- nirṛtir ← nirṛtiḥ ← nirṛti
- [noun], nominative, singular, feminine
- “destruction; Nirṛti; adversity.”
- durhaṇā
- [noun], nominative, singular, feminine
- vadhīt ← vadh
- [verb], singular, Aorist inj. (proh.)
- “kill; assail; kick; māray; destroy; beat.”
- padīṣṭa ← pad
- [verb], singular, Prekativ
- “fall.”
- tṛṣṇayā ← tṛṣṇā
- [noun], instrumental, singular, feminine
- “thirst; tṛṣṇā; desire.”
- saha
- [adverb]
- “together; together; with; jointly; together; saha [word]; along.”
सायण-भाष्यम्
हे मरुतः नः अस्मान् निऋतिः रक्षोजातिदेवता मो षु वधीत् सर्वथा वधं मा कार्षीत्। कीदृशी । परापरा उत्कृष्टादप्युत्कृष्टा अतिबलेत्यर्थः । अत एव दुर्हणा केनापि हन्तुं दुःशक्या’ । सा निर्ऋतिः तृष्णया सह पदीष्ट पततु । अस्मदीया तृष्णा बाधिका निर्ऋतिश्च विनश्यत्वित्यर्थः ॥ मो षु णः । ‘ सुञः’ इति षत्वम् । नश्च धातुस्थोरुषुभ्यः’ इति णत्वम् । दुर्हणा । ‘ ईषद्दुःसुषु । इत्यादिना हन्तेः कर्मणि खल्। लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम्। वधीत् । लुङि हन्तेः लुङि च । (पा.सू. ३. ४. ४३) इति वधादेशः । सिचि इडागमः। वधादेशस्य अदन्तत्वात् ’ एकाच उपदेशे । इति इट्प्रतिषेधो न भवति । अतो लोपे सति तस्य स्थानिवत्त्वात् ‘अतो हलादेः ’ (पा. सू. ७. २. ७) इति वृद्ध्यभावः । ‘इट ईटि’ (पा. सू. ८.२.२८) इति सिचो लोपः । पदीष्ट । ‘पद गतौ । आशीर्लिंङि छन्दस्युभयथा ’ इति सार्वधातुकत्वात् सलोपः । आर्धधातुकत्वात् सुडागमः । प्रत्ययस्वरः । तृष्णया । ‘ ञितृषा पिपासायाम्’। ‘तृषिशुषिरसिभ्यः किच्च’ ( उ. सू. ३. २९२ ) इति नप्रत्ययः। ‘ नित्’ इत्यनुवृत्तेराद्युदात्तत्वम् ॥
Wilson
English translation:
“Let not the most powerful and indestructible Nirṛti destroy us; let him perish with our (evil) desires.”
Jamison Brereton
And let not dissolution, evil rage—(going) ever further away—smite us. It should collapse, along with thirst.
Jamison Brereton Notes
durháṇā and related forms are most likely Middle Indic developments of
*durhṛ́ṇā (etc.) ‘evil rage’ from √hṛ ‘be angry’. See EWA s. HAR I . Geldner (Witzel Gotō) take párāparā as representing pára+apara- ‘further and nearer, earlier and later’, but Oldenberg’s interpr. (followed by Renou) as an āmreḍita preposition ‘further and further, ever further’ is more appealing. As Renou points out, the adv. párā and related forms are characteristic of nírṛti-.
Griffith
Let not destructive plague on plague hard to be conquered, strike its down:
Let each, with drought, depart from us.
Geldner
Nicht soll uns fein früher oder später die unbarmherzige Niriti töten. Zusammen mit dem Durst soll sie vergehen.
Grassmann
Nicht sollte treffen fort und fort Verderben uns und Ungemach, Verschwinden sollt’ es sammt dem Durst.
Elizarenkova
(Таща) нас все дальше и дальше,
Да не убьет (нас) пагубная Гибель!
Да падет она вместе с Жаждой!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी पूर्वोक्त विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापक लोगो ! आप जैसे (पराऽपरा) उत्तम मध्यम और निकृष्ट (दुर्हणा) दुःख से हटने योग्य (निर्ऋतिः) पवनों की रोग करने वा दुःख देनेवाली गति (तृष्णया) प्यास वा लोभ गति के (सह) साथ (नः) हम लोगों को (मोपदिष्ट) कभी न प्राप्त हो और (मावधीत्) बीच में न मरें +किन्तु जो इन पवनों की सुख देनेवाली गति है वह हम लोगों को नित्य प्राप्त होवे वैसा प्रयत्न किया कीजिये ॥६॥ +सं० भा० के अनुसार। मारे। सं०
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पवनों की दो प्रकार की गति होती है एक सुख कारक और दूसरी दुःख करनेवाली उनमें से जो उत्तम नियमों से सेवन की हुई रोगों का हनन करती हुई शरीर आदि के सुख का हेतु है वह प्रथम और जो खोटे नियम और प्रमाद से उत्पन्न हुई क्लेश दुःख और रोगों की देनेवाली वह दूसरी इन्हों के मध्य में से मनुष्यों को अति उचित है कि परमेश्वर के अनुग्रह और अपने पुरुषार्थों से पहिली गति को उत्पन्न करके दूसरी गति का नाश करके सुख की उन्नति करनी चाहिये और जो पिपासा आदि धर्म हैं वह वायु के निमित्त से तथा जो लोभ का वेग है वह अज्ञान से ही उत्पन्न होता है ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तद्विषयमाह।
दयानन्द-सरस्वती (हि) - विषयः
(मो) निषेधार्थे (सु) सर्वथा (नः) अस्मान् (पराऽपरा) या परोत्कृष्टा चासावपराऽनुत्कृष्टा च सा (निर्ऋतिः) वायूनां रोगकारिका दुःखप्रदा गतिः। निर्ऋतिर्निरमणादृच्छतेः कृच्छ्रापत्तिरितरा सा पृथिव्यां संदिह्यते तयोविभागः। निरु० २।७। (दुर्हणा) दुःखेन हन्तुं योग्या (वधीत्) नाशयतु। अत्र लोडर्थे लुङन्तर्गताण्यर्थश्च। (पदीष्ट) पत्सीष्ट प्राप्नुयात्। अत्र छन्दस्युभयथा इति सार्वधातुकाश्रयणात्सलोपः। (तृष्णया) तृष्यत यया पिपासया लोभगत्या वा तया (सह) संहिता ॥६॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे अध्यापका यूयं यथा पराऽपरा दुर्हणा निर्ऋतिर्मरुतां प्रतिकूला गतिस्तृष्णया सह नोऽस्मान्मोपदिष्ट मोपवधीच्च किं त्वेतेषां या सुष्ठु सुखप्रदा गतिः सास्मान्नित्यं प्राप्ता भवेदेवं प्रयतध्वम् ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मरुतां द्विविधा गतिरेका सुखकारिणी द्वितीया दुःखकारिणी च, तत्र या सुनियमैः सेविता रोगान् हन्त्री सती शरीरादिसुखहेतुर्भवति साऽऽद्या। या च कुनियमैः प्रमादेनोत्पादिता कृच्छ्रदुःखरोगप्रदा साऽपरा। एतयोर्मध्यान्मनुष्यैः परमैश्वराऽनुग्रहेण विद्वत्संगेन स्वपुरुषार्थैश्चप्रथमामुत्पाद्य द्वितीयां निहत्य सुखमुन्नेयम्। यः पिपासादिधर्मः स वायुनिमित्तेनैव यश्च लोभवेगः सोऽज्ञानेनैव जायत इति वेद्यम् ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - वायूची गती दोन प्रकारची असते. एक सुखकारक व दुसरी दुःखकारक. त्यातून जी उत्तम नियमांनी स्वीकारलेली, रोगांचे हनन करणारी, शरीर इत्यादीचा हेतू असते ती प्रथम व जी खोटी असत्य नियमांनी, प्रमादाने उत्पन्न झालेले क्लेश, दुःख व रोग निर्माण करणारी ती दुसरी. यांच्यापैकी माणसांनी परमेश्वराचा अनुग्रह व आपल्या पुुरुषार्थाने पहिल्या गतीला उत्पन्न करून दुसऱ्या गतीचा नाश करावा व सुखाची वाढ करावी. जे पिपासा इत्यादी धर्म आहेत ते वायूच्या निमित्ताने व जो लोभाचा वेग आहे तो अज्ञानाने उत्पन्न होतो. ॥ ६ ॥
07 सत्यं त्वेषा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः ।
मिहं॑ कृण्वन्त्यवा॒ताम् ॥
मूलम् ...{Loading}...
स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व॑ञ्चि॒दा रु॒द्रिया॑सः ।
मिहं॑ कृण्वन्त्यवा॒ताम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
सत्यं꣡ त्वेषा꣡ अ꣡मवन्तो
ध꣡न्वञ् चिद् आ꣡ रुद्रि꣡यासः
मि꣡हं कृण्वन्ति अवाता꣡म्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
ámavantaḥ ← ámavant- (nominal stem)
{case:NOM, gender:M, number:PL}
satyám ← satyá- (nominal stem)
{case:NOM, gender:N, number:SG}
tveṣā́ḥ ← tveṣá- (nominal stem)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
cit ← cit (invariable)
{}
dhánvan ← dhánvan- (nominal stem)
{case:LOC, gender:N, number:SG}
rudríyāsaḥ ← rudríya- (nominal stem)
{case:NOM, gender:M, number:PL}
avātā́m ← avātá- 2 (nominal stem)
{case:ACC, gender:F, number:SG}
kr̥ṇvanti ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
míham ← míh- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
स॒त्यम् । त्वे॒षाः । अम॑ऽवन्तः । धन्व॑न् । चि॒त् । आ । रु॒द्रिया॑सः ।
मिह॑म् । कृ॒ण्व॒न्ति॒ । अ॒वा॒ताम् ॥
Hellwig Grammar
- satyaṃ ← satyam ← satya
- [noun], accusative, singular, neuter
- “true; real; real; faithful; good.”
- tveṣā ← tveṣāḥ ← tveṣa
- [noun], nominative, plural, masculine
- “awful; brilliant; aglitter(p); bright.”
- amavanto ← amavantaḥ ← amavat
- [noun], nominative, plural, masculine
- “impressive; strong.”
- dhanvañ ← dhanvan
- [noun], accusative, singular, neuter
- “bow; desert; steppe; barren.”
- cid ← cit
- [adverb]
- “even; indeed.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- rudriyāsaḥ ← rudriya
- [noun], nominative, plural, masculine
- “Marut.”
- mihaṃ ← miham ← mih
- [noun], accusative, singular, feminine
- “fog.”
- kṛṇvanty ← kṛṇvanti ← kṛ
- [verb], plural, Present indikative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- avātām ← avāta
- [noun], accusative, singular, feminine
सायण-भाष्यम्
धन्वञ्चित् मरुदेशेऽपि रुद्रियासः रुद्रेण पालितत्वात् तदीया मरुतः आ सर्वतः अवातां वायुरहितां मिहं वृष्टिं कृण्वन्ति कुर्वन्ति तदेतत् सत्यम् । कीदृशा रुद्रियासः। त्वेषाः दीप्ताः अमवन्तः बलवन्तः । मरुतां रुद्रपालनमाख्यानेषु प्रसिद्धम् ॥ धन्वन् । ‘ रिवि रवि धवि गत्यर्थाः । इदित्त्वात् नुम् । ‘कनिन्युवृषितक्षि° ’ इत्यादिना कनिन् । नित्त्वादाद्युदात्तत्वम् । सुपां सुलुक्° ’ इति सप्तम्या लुक् । रुद्रियासः। रुद्रस्येमे रुद्रियाः। तस्येदम्’ इत्यर्थे घः। आजसेरसुक्’ । मिहम् । मिह सेचने’। ‘ क्विप् च ’ इति क्विप् । कृण्वन्ति । कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योर च’ इति उप्रत्ययः; तत्संनियोगेन वकारस्य च अकारादेशः । अतो लोपेन लुप्तस्य स्थानिवद्भावात् लघूपधगुणाभावः ॥
Wilson
English translation:
“In truth the brilliant and vigorous Maruts, cherishes by Rudra, send down rain without wind upon the desert.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Rudriyāsaḥ: rudrasya ime, those who belong to Rudra; rudreṇa pālitaḥ, protected by Rudra
Jamison Brereton
This is real: the dazzling, hard-charging sons of Rudra even in the desert create unquenchable mist.
Jamison Brereton Notes
The standard interpr. of avāta- here is ‘windless’, but with Grassmann (see also Lubotsky) I take it to the homonymous stem ‘unextinguishable, unquenchable’ (√vā ‘extinguish’).
The point here is that even in a waterless place the Maruts can make rain: wind is irrelevant, but water that doesn’t give out is crucial. Cf. avánīr avātā́ḥ “unquenchable streams” in I.62.10.
Griffith
Truly, they the fierce and mighty Sons of Rudra send their windless
Rain e’en on the desert places.
Geldner
Die wahrhaft zornfunkelnden, überwältigenden Rudrasöhne machen selbst in der Wiege Regenwetter ohne Wind.
Grassmann
Traun, die wilden, ungestümen Rudrasöhne schaffen Regen Unversiegten selbst in Wüsten.
Elizarenkova
(Это) правда: буйные, неистовые
Сыновья Рудры даже в пустыне
Создают дождь при отсутствии ветра.
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हों, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग जैसे (धन्वन्) अन्तरिक्ष में (त्वेषाः) बाहर भीतर घिसने से उत्पन्न हुई बिजुली में प्रदीप्त (अमवन्तः) जिन का रोगों और गमनागमन रूप वालों के साथ सम्बन्ध है (रुद्रियासः) प्राणियों के जीने के निमित्त वायु (अवाताम्) हिंसा रहित (मिहम्) सींचनेवाली वृष्टि को (आकृण्वन्ति) अच्छे प्रकार संपादन करते हैं और इन का (सत्यम्) सत्य कर्म है (चित्) वैसे ही सत्य कर्म का अनुष्ठान किया करो ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि जैसे अन्तरिक्ष में रहने तथा सत्यगुण और स्वभाववाले पवन वृष्टि के हेतु हैं वे ही युक्ति से सेवन किये हुए अनुकूल होकर सुख देते और युक्ति रहित सेवन किये प्रतिकूल होकर दुःखदायक होते हैं वैसे युक्ति से धर्मानुकूल कर्मों का सेवन करें ॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्ते कीदृशा भवेयुरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(सत्यम्) अविनाशि गमनागमनाख्यं कर्म (त्वेषाः) बाह्याम्यन्तरघर्षणेनोत्पन्नविद्युदग्निना प्रदीप्ताः। (अमवन्तः) अमानां रोगानां गमनागमनबलानां वा संबन्धो विद्यते एषान्ते। अत्र संबंधार्थे मतुम्। अम रोगे। अमगत्यादिषु चेत्यस्माद्हलश्च# इति करणाधिकरणयोर्घञ्। अमन्ति रोगं प्राप्नुवन्ति यद्वाऽमंति गच्छंत्यागच्छन्ति बलयन्ति यैस्तेऽमाः (धन्वन्) धन्वन्यन्तरिक्षे मरुस्थले वा। धन्वेत्यन्तरिक्षनामसु पठितम्। निघं० १।३। पदना० च। निघं०। ४।२। (चित्) उपमार्थे (आ) अभितः (रुद्रियासः) रुद्राणां जीवानामिमे जीवननिमित्ता रुद्रिया वायवः। तस्येदम् +इति शैषिको घः। आज्जसरेसुग् इत्यसुगागमः (मिहम्) मेहति सिंचति यया तां वृष्टिम् (कृण्वन्ति) कुर्वन्ति (अवाताम्) अविद्यमाना वातो यस्यास्ताम् ॥७॥ #[अ० ३।३।१२१।] +[अ० ४।३।१२०।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यूयं धन्वन्नन्तरिक्षे त्वेषा अमवन्तो रुद्रियासो मरुतो वर्त्तन्तेऽवातां मिहं वृष्टिमाकृण्वंति तेषां मरुतां सत्यकर्मास्ति चिदिवानुतिष्ठत ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यथा येन्तरिक्षस्थाःसत्यगुणस्वभावा वायवो वृष्टिहेतवः सन्ति त एव युक्त्या परिचरिता अनुकूला सन्तः सुखयन्ति। अयुक्त्या सेविताः प्रतिकूलाः सन्तश्च दुःखयन्ति तथा युक्त्या धर्माऽनुकूलानि कर्माणि सेव्यानि ॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे अंतरिक्षात राहणारे सत्यगुण (अविनाशी गमनागमन) स्वभावाचे वायू वृष्टीचे हेतू आहेत. युक्तीने स्वीकारल्यास तेच अनुकूल बनून सुख देतात व युक्तिरहित अंगीकार केल्यास प्रतिकूल बनून दुःखदायक ठरतात. तसे युक्तीने माणसांनी धर्मानुकूल कर्मांचे सेवन करावे. ॥ ७ ॥
08 वाश्रेव विद्युन्मिमाति - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
यदे॑षां वृ॒ष्टिरस॑र्जि ॥
मूलम् ...{Loading}...
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति ।
यदे॑षां वृ॒ष्टिरस॑र्जि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
वाश्रे꣡व विद्यु꣡न् मिमाति
वत्सं꣡ न꣡ माता꣡ सिषक्ति
य꣡द् एषां वृष्टि꣡र् अ꣡सर्जि
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
iva ← iva (invariable)
{}
mimāti ← √mā- 2 ~ mī- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
vāśrā́ ← vāśrá- (nominal stem)
{case:NOM, gender:F, number:SG}
vidyút ← vidyút- (nominal stem)
{case:NOM, gender:F, number:SG}
mātā́ ← mātár- (nominal stem)
{case:NOM, gender:F, number:SG}
ná ← ná (invariable)
{}
siṣakti ← √sac- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
vatsám ← vatsá- (nominal stem)
{case:ACC, gender:M, number:SG}
ásarji ← √sr̥j- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}
vr̥ṣṭíḥ ← vr̥ṣṭí- (nominal stem)
{case:NOM, gender:F, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
वा॒श्राऽइ॑व । वि॒ऽद्युत् । मि॒मा॒ति॒ । व॒त्सम् । न । मा॒ता । सि॒ष॒क्ति॒ ।
यत् । ए॒षा॒म् । वृ॒ष्टिः । अस॑र्जि ॥
Hellwig Grammar
- vāśreva ← vāśrā
- [noun], nominative, singular, feminine
- “cow.”
- vāśreva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- vidyun ← vidyut
- [noun], nominative, singular, feminine
- “lightning; Vidyut; thunderbolt.”
- mimāti ← mā
- [verb], singular, Present indikative
- “moo; howl.”
- vatsaṃ ← vatsam ← vatsa
- [noun], accusative, singular, masculine
- “calf; child; Vatsa; vatsa [word]; juvenile; Vatsa; Vatsa; Vatsa; son; male child.”
- na
- [adverb]
- “not; like; no; na [word].”
- mātā ← mātṛ
- [noun], nominative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- siṣakti ← sac
- [verb], singular, Present indikative
- “accompany; follow; company; obey; participate; enter.”
- yad ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- eṣāṃ ← eṣām ← idam
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- vṛṣṭir ← vṛṣṭiḥ ← vṛṣṭi
- [noun], nominative, singular, feminine
- “rain; shower; rainy season.”
- asarji ← sṛj
- [verb], singular, Aorist passive
- “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”
सायण-भाष्यम्
वाश्रेव शब्दयुक्ता प्रस्नुतस्तनवती धेनुरिव विद्युत् मेघस्था दृश्यमाना सती मिमाति शब्दं करोति । विद्युद्वेलायां हि मेघगर्जनं प्रसिद्धम् । माता धेनुः वत्सं न वत्समिव सिषक्ति इयं विद्युत् मरुतः सेवते । सिषक्तिः सेवनार्थः। ‘ सिषक्तु सचत इति सेवमानस्य’ ( निरु. ३. २१ ) इति यास्केनोक्तत्वात् । यत् यस्मात् कारणात् एषां मरुतां संबन्धिनी वृष्टिरसर्जि गर्जनसहिते विद्युत्काले वृष्टा भवति, तस्मात् विद्युतो मरुत्सेवनमुपपन्नम् ॥ वाश्रेव । ‘वाशृ शब्दे’। ‘स्फायितञ्चि° ’ इत्यादिना रक् । मिमाति । ’ माङ् मानै शब्दे च ’ । व्यत्ययेन परस्मैपदम् । जुहोत्यादित्वात् श्लुः । ‘ भृञामित् ’ ( पा. सू. ७. ४. ७६ ) इति अभ्यासस्य इत्वम् । सिषक्ति। ‘ षच समवाये’। लटि बहुलं छन्दसि ’ इति शपः लुः । ‘ बहुलं छन्दसि ’ इति अभ्यासस्य इत्वम् । असर्जि । ‘ सृज विसर्गे ’ । कर्मणि लुङ् ।’ चिण् भावकर्मणोः ’ (पा. सू. ३. १. ६६) इति चिण् ।’ चिणो लुक्’ (पा. सू. ६. ४. १०४ ) इति तशब्दस्य लुक् । गुणः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः ॥
Wilson
English translation:
“The lightning roars like a parent cow that bellows for its calf, and hence the rain is set free by the Maruts.”
Jamison Brereton
Like a bawling (cow) the lightning bellows. Like a mother her calf, it accompanies (the rain),
when their rain has been sent gushing.
Jamison Brereton Notes
“lightning bellows” - a mixed image, of a type not uncommon in Marut hymns.
Griffith
Like a cow the lightning lows and follows, motherlike, her youngling,
When their rain-flood hath been loosened.
Geldner
Wie eine blökende Kuh brüllt der Blitz, wie die Mutter das Kalb begleitet er ihn, wenn ihr Regen sich ergossen hat.
Grassmann
Wie die Kuh so brüllt ihr Blitzstrahl, wie dem Kalb die Mutter nachgeht, Wenn ihr Regen sich ergossen.
Elizarenkova
Словно мычащая корова, ревет молния,
Как за теленком-мать, следует она (за ним),
Когда пролился их дождь.
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ये मनुष्य किसके समान क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! आप लोग (यत्) जो (एषाम्) इन वायुओं के योग से उत्पन्न हुई (विद्युत्) बिजुली (वाश्रेव) जैसे गौ अपने (वत्सम्) बछड़े को इच्छा करती हुई सेवन करती है वैसे (मिहम्‡) वृष्टि को (मिमाति) उत्पन्न करती और इच्छा करती हुई (माता) मान्य देनेवाली माता पुत्र का दूध से (सिवक्ति न) जैसे सींचती है वैसे पदार्थों को सेवन करती है जो (वृष्टिः) वर्षा को (असर्जि) करती है वैसे शुभ गुण कर्मों से एक दूसरों के सुख करने हारे हूजिये ॥८॥ ‡मिहम् इत्यस्य पूर्व मन्त्रादनुवृत्तिरायाति। सं०
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में दो उपमालङ्कार है। हे विद्वान् मनुष्यो ! तुम लोगों को उचित है कि जैसे अपने-२ बछड़ों को सेवन करने के लिये इच्छा करती हुई गौ और अपने छोटे बालक को सेवने हारी माता ऊंचे स्वर से शब्द करके उनकी ओर दौड़ती हैं वैसे ही बिजुली बड़े-२ शब्दों को करती हुई मेघ के अवयवों के सेवन करने के लिये दौड़ती है ॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: एते किंवत्किं कुर्युरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(वाश्रेव) यथा कामयमाना धेनुः (विद्युत्) स्तनयित्नुः (मिमाति) मिमीते जनयति। अत्र व्यत्ययेन परस्मैपदम्। (वत्सम्) स्वापत्यम् (न) इव (माता) मान्यप्रदा जननी (सिषक्ति) समेति सेवते वा। सिषक्तु सचत इति सेवमानस्य। निरु० ३।२१। (यत्) या (एषाम्) मरुतां संबन्धेन (वृष्टिः) अन्तरिक्षाञ्जलस्याधःपतनम् (असर्जि) सृज्यते। अत्र लडर्थे लुङ् ॥८॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यूयं यद्येषां विद्युद्वत्सं वाश्रेव मिहं‡ मिमाति कामयमाना माता पयसा पुत्रं सिषक्ति नेव यया वृष्टिरसर्जि सृज्यते तथैव परस्परं शुभगुणवर्षणेन सुखकारका भवत ॥८॥ ‡[ ]
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालंकारौ। यथा स्वस्ववत्सान् सेवितुं कामयमाना धेनवो मातरः स्वपुत्रान् प्रत्युश्चैः शब्दानुच्चार्य धावन्ति तथैव विद्युन्महाशब्दं कुर्वन्ती मेघावयवान्सेवितुं धावति ॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात दोन उपमालंकार आहे. हे विद्वान माणसांनो ! जशा आपल्या वासरांच्या मायेने त्यांच्याकडे धावत येणाऱ्या गाई आपल्या छोट्या वासरासाठी हंबरत येतात तशीच विद्युत, गर्जना करीत मेघाच्या अवयवांचा अंगीकार करण्यासाठी धावते. ॥ ८ ॥
09 दिवा चित्तमः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥
मूलम् ...{Loading}...
दिवा॑ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये॑नोदवा॒हेन॑ ।
यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
दि꣡वा चित् त꣡मः कृण्वन्ति
पर्ज꣡न्येनोदवाहे꣡न
य꣡त् पृथिवीं꣡ विउन्द꣡न्ति
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
cit ← cit (invariable)
{}
dívā ← dívā (invariable)
{}
kr̥ṇvanti ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
támaḥ ← támas- (nominal stem)
{case:NOM, gender:N, number:SG}
parjányena ← parjánya- (nominal stem)
{case:INS, gender:M, number:SG}
udavāhéna ← udavāhá- (nominal stem)
{case:INS, gender:M, number:SG}
pr̥thivī́m ← pr̥thivī́- (nominal stem)
{case:ACC, gender:F, number:SG}
vyundánti ← √ud- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
पद-पाठः
दिवा॑ । चि॒त् । तमः॑ । कृ॒ण्व॒न्ति॒ । प॒र्जन्ये॑न । उ॒द॒ऽवा॒हेन॑ ।
यत् । पृ॒थि॒वीम् । वि॒ऽउ॒न्दन्ति॑ ॥
Hellwig Grammar
- divā
- [adverb]
- “by day; divā [indecl.].”
- cit
- [adverb]
- “even; indeed.”
- tamaḥ ← tamas
- [noun], accusative, singular, neuter
- “dark; darkness; Tamas; tamas [word]; faint; tamas; gloom; ignorance.”
- kṛṇvanti ← kṛ
- [verb], plural, Present indikative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- parjanyenodavāhena ← parjanyena ← parjanya
- [noun], instrumental, singular, masculine
- “cloud; Parjanya; Indra; nimbus.”
- parjanyenodavāhena ← uda
- [noun], neuter
- “water.”
- parjanyenodavāhena ← vāhena ← vāha
- [noun], instrumental, singular, masculine
- “transporting; flowing; removing.”
- yat
- [adverb]
- “once [when]; because; that; if; how.”
- pṛthivīṃ ← pṛthivīm ← pṛthivī
- [noun], accusative, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- vyundanti ← vyund ← √und
- [verb], plural, Present indikative
सायण-भाष्यम्
ते मरुतः उदवाहेन उदकधारिणा पर्जन्येन मेघेन सूर्यमाच्छाद्य दिवा चित् अहन्यपि तमः कृण्वन्ति अन्धकारं कुर्वन्ति । यत् यदा पृथिवीं भूमिं व्युन्दन्ति विशेषेण क्लेदयन्ति तदानीमतिवृष्टिकाले तमः कुर्वन्तीति पूर्वत्रान्वयः ॥ उदवाहेन । उदकानि वहतीति उदवाहः । कर्मण्यण्’ । मेघविशेषस्येयं संज्ञा ।’ उदकस्योदः संज्ञायाम् ’ ( पा. सू. ६. ३. ५७ ) इति उदकशब्दस्य उदभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । व्युन्दन्ति ।’ उन्दी क्लेदने’ । रुधादित्वात् श्नम् । ‘ श्नान्नलोपः ’ (पा. सू. ६. ४. २३) इति नलोपः । यद्वृत्तयोगादनिघातः ॥
Wilson
English translation:
“They spread darkness over the day by a water-bearing cloud, and thence inundate the earth.”
Jamison Brereton
Even by day they create darkness, together with Parjanya the
water-carrier,
when they inundate the earth.
Griffith
When they inundate the earth they spread forth darkness e’en in day time,
With the water-laden rain-cloud.
Geldner
Selbst am Tag machen sie Dunkel, wenn sie mit Parjanya, dem Wasserfahrer. Die Erde überschwemmen.
Grassmann
Selbst am Tage machen Nacht sie durch die wasserschwangre Wolke, Wenn die Erde sie benetzen.
Elizarenkova
Даже днем они создают мрак,
Когда вместе с Парджаньей-водовозом
Они заливают землю.
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे वायु क्या करते हैं, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! आप (यत्) जो पवन (उद्वाहेन) जलों को धारण वा प्राप्त करानेवाले (पर्जन्येन) मेघ से (दिवा) दिन में (तमः) अन्धकाररूप रात्रि के (चित्) समान अंधकार (कृण्वन्ति) करते हैं (पृथिवीम्) भूमि को (व्युन्दन्ति) मेघ के जल से आर्द्र करते हैं उनका युक्ति से सेवन करो ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। पवन ही जलों के अवयवों को कठिन सघनाकार मेघ को उत्पन्न उस बिजुली में उन मेघों के अवयवों को छिन्न-भिन्न और पृथिवी में गेर कर जलों से स्निग्ध करके अनेक औषधी आदि समूहों को उत्पन्न करते हैं उनका उपदेश विद्वान् लोग अन्य मनुष्यों को सदा किया करें ॥९॥ सं० भा० के अनुसार- कठिन कर, सघनाकार मेघ को उत्पन्न करके फिर बिजली को पैदा कर उस०। सं०
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्ते वायवः किं कुर्वन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(दिवा) दिवसे (चित्) इव (तमः) अन्धकाराख्यां रात्रिम् (कृण्वन्ति) कुर्वन्ति (पर्जन्येन) मेघेन (उदवाहेन) य उदकानि वहति तेन। अत्र कर्मण्यण्। अ० ३।२।१। इत्यण् प्रत्ययः। वाच्छन्दसि सर्वे विधयो भवन्तीत्युदकस्योद आदेशः। (यत्) ये (पृथिवीम्) विस्तीर्णां भूमिम् (व्युन्दन्ति) विविधतया क्लेदयन्त्यार्द्रयन्ति ॥९॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्या यद्ये वायव उद्वाहेन पर्जन्येन दिवा तमः चित् कृण्वन्ति पृथिवीं व्युन्दन्ति तान्युक्त्योपकुरुत ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। वायव एव जलावयवान् कठिनीकृत्य घनाकारं मेघं† दिवसेप्यंधकारं जनित्वा पुनर्विद्युतमुत्पाद्य तया तान् छित्वा पृथिवीं प्रति निपात्य जलैः स्निग्धां कृत्वानेकानोषध्यादिसमूहान् जनयन्तीति विद्वांसोऽन्यानुपदिशन्तु ॥९॥ †[उत्पाद्य।]
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहेत. वायूच जलाचे अवयव असलेल्या कठीण घनाकार मेघांना उत्पन्न करतात व विद्युतद्वारे त्या मेघाच्या अवयवांना छिन्नभिन्न करून पृथ्वीवर पाडतात आणि जलांनी स्निग्ध करून अनेक औषधी इत्यादी समूह निर्माण करतात. त्यांचा उपदेश विद्वान लोकांनी इतरांना करावा. ॥ ९ ॥
10 अध स्वनान्मरुताम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् ।
अरे॑जन्त॒ प्र मानु॑षाः ॥
मूलम् ...{Loading}...
अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् ।
अरे॑जन्त॒ प्र मानु॑षाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡ध स्वना꣡न् मरु꣡तां᳐
वि꣡श्वम् आ꣡ स꣡द्म पा꣡र्थिवम्
अ꣡रेजन्त प्र꣡ मा꣡नुषाः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ádha ← ádha (invariable)
{}
marútām ← marút- (nominal stem)
{case:GEN, gender:M, number:PL}
svanā́t ← svaná- (nominal stem)
{case:ABL, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
pā́rthivam ← pā́rthiva- (nominal stem)
{case:NOM, gender:N, number:SG}
sádma ← sádman- (nominal stem)
{case:NOM, gender:N, number:SG}
víśvam ← víśva- (nominal stem)
{case:NOM, gender:N, number:SG}
árejanta ← √rej- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
mā́nuṣāḥ ← mā́nuṣa- (nominal stem)
{case:NOM, gender:M, number:PL}
prá ← prá (invariable)
{}
पद-पाठः
अध॑ । स्व॒नात् । म॒रुता॑म् । विश्व॑म् । आ । सद्म॑ । पार्थि॑वम् ।
अरे॑जन्त । प्र । मानु॑षाः ॥
Hellwig Grammar
- adha
- [adverb]
- “then; and; therefore; now.”
- svanān ← svanāt ← svana
- [noun], ablative, singular, masculine
- “noise; sound; svan.”
- marutāṃ ← marutām ← marut
- [noun], genitive, plural, masculine
- “Marut; vāta; wind; Vayu.”
- viśvam ← viśva
- [noun], nominative, singular, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sadma ← sadman
- [noun], nominative, singular, neuter
- “seat; house; stable; dwelling.”
- pārthivam ← pārthiva
- [noun], nominative, singular, neuter
- “earthly; earthen; mundane; royal; tellurian; sublunar.”
- arejanta ← rej
- [verb], plural, Imperfect
- “tremor; flicker.”
- pra
- [adverb]
- “towards; ahead.”
- mānuṣāḥ ← mānuṣa
- [noun], nominative, plural, masculine
- “man; man.”
सायण-भाष्यम्
मरुतां संबन्धिनः स्वनात् अध ध्वनेर्गजनरूपादनन्तरं पार्थिवं पृथिवीसंबन्धि विश्वं सद्म सर्वं गृहम् आ समन्तात् अरेजत इति शेषः । तथा मानुषाः गृहवर्तिनो मनुष्या अपि प्र अरेजन्त प्रकर्षेण कम्पितवन्तः ॥ अध । छान्दसं धत्वम् । सद्म । ‘ षद्लृ विशरणगत्यवसादनेषु ’ । अन्येभ्योऽपि दृश्यन्ते’ इति मनिन् । पार्थिवम् । पृथिव्याः संबन्धि। ‘पृथिव्या ञाञौ’ (पा. सू. ४. १. ८५. २) इति प्राग्दीव्यतीयः अञ्प्रत्ययः । ञित्वादाद्युदात्तत्वम् । अरेजन्त । ‘रेजृ कम्पने ‘॥ ॥१६॥
Wilson
English translation:
“At the roaring of the Maruts, every dwelling of earth (shakes), and men also tremble.”
Jamison Brereton
Then because of the roar of the Maruts throughout the whole earthly seat the sons of Manu trembled.
Jamison Brereton Notes
Geldner (Witzel Gotō) takes the sádma phrase as a parallel subject to mā́nuṣāḥ (requiring a sg. form of reja- to be supplied), but an acc. extent-of-space interpretation works just as well, without needing an extra verb. So also Renou
The last three verses (7-9) describing the thunderstorm are all couched in the present tense, so the augmented imperfect árejanta is somewhat surprising. Vs. 10 does begin a new tṛca, however.
Griffith
O Maruts, at your voice’s sound this earthly habitation shakes,
And each man reels who dwells therein.
Geldner
Dann erbebte der ganze irdische Sitz, erbebten die Menschen vor dem Getöse der Marut.
Grassmann
Vor dem Getön der Maruts bebt der ganze weite Erdensitz, Vor ihm erbebt der Menschen Schar.
Elizarenkova
Тут от звона Марутов
По всему земному седалищу
Затряслись люди.
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर इन पवनों के योग से क्या होता है, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मानुषाः) मननशील मनुष्यो ! तुम जिन (मरुताम्) पवनों के (स्वनात्) उत्पन्न शब्द के होने से (अध) अनन्तर (विश्वम्) सब (पार्थिवम्) पृथिवी में विदित वस्तुमात्र का (सद्म) स्थान कंपता और प्राणिमात्र (अरेजन्त) अच्छे प्रकार कंपित होते हैं इस प्रकार जानो ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे ज्योतिष्य शास्त्र के विद्वान लोगो ! आप पवनों के योग ही के सब मूर्त्तिमान् द्रव्य चेष्टा को प्राप्त होते प्राणी लोग बिजुली के भयंकर शब्द में भय को प्राप्त होकर कंपित होते और भूगोल आदि प्रतिक्षण भ्रमण किया करते हैं ऐसा निश्चित समझों ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनरेतेषां योगेन किं भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(अध) आनन्तर्ये। वर्णव्यत्ययेन थस्य धः। (स्वनात्) उत्पन्नाच्छब्दात् (मरुताम्) वायूनां विद्युतश्च सकाशात् (विश्वम्) सर्वम् (आ) समन्तात् (सद्म) सीदन्ति यस्मिन् गृहे तत्। सद्मेति गृहनामसु पठितम्। निघं० ३।४। (पार्थिवम्) पृथिव्यां विदितं वस्तु (अरेजन्त) कम्पन्ते रेजृकंपन अस्माद्धातोर्लडर्थे लङ्। (प्र) प्रगतार्थे (मानुषाः) मानवाः ॥१०॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मानुषा यूयं येषां मरुतां स्वनादध विश्वं पार्थिवं सद्म कम्पते प्राणिनः प्रारेजन्त प्रकम्पन्ते चलन्तीति तान् विजानीत ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे ज्योतिर्विदो विपश्चितो भवन्तो मरुतां योगेनैव सर्वं मर्तिमद्द्रव्यं चेष्टते प्राणिनो भयंकराद्विद्युच्छब्दाद्भीत्वा कम्पते पृथिव्यादिकं प्रतिक्षणं भ्रमतीति निश्चिन्वन्तु ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे ज्योतिष्यशास्त्रज्ञांनो! वायूच्या योगाने सर्व मूर्तिमान द्रव्य हालचाल करतात. प्राणी विद्युतच्या गर्जनेने भयभीत होतात व भूगोल इत्यादी प्रतिक्षण भ्रमण करतात, असे निश्चित समजा. ॥ १० ॥
11 मरुतो वीळुपाणिभिश्चित्रा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
या॒तेमखि॑द्रयामभिः ॥
मूलम् ...{Loading}...
मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ ।
या॒तेमखि॑द्रयामभिः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
म꣡रुतो वीळुपाणि꣡भिश्
चित्रा꣡ रो꣡धस्वतीर् अ꣡नु
याते꣡म् अ꣡खिद्रयामभिः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
márutaḥ ← marút- (nominal stem)
{case:VOC, gender:M, number:PL}
vīḷupāṇíbhiḥ ← vīḷúpāṇi- (nominal stem)
{case:INS, gender:M, number:PL}
ánu ← ánu (invariable)
{}
citrā́ḥ ← citrá- (nominal stem)
{case:ACC, gender:F, number:PL}
ródhasvatīḥ ← ródhasvant- (nominal stem)
{case:ACC, gender:F, number:PL}
ákhidrayāmabhiḥ ← ákhidrayāman- (nominal stem)
{case:INS, gender:M, number:PL}
īm ← īm (invariable)
{}
yātá ← √yā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
मरु॑तः । वी॒ळु॒पा॒णिऽभिः॑ । चि॒त्राः । रोध॑स्वतीः । अनु॑ ।
या॒त । ई॒म् । अखि॑द्रयामऽभिः ॥
Hellwig Grammar
- maruto ← marutaḥ ← marut
- [noun], vocative, plural, masculine
- “Marut; vāta; wind; Vayu.”
- vīḍupāṇibhiś ← vīḍu
- [noun]
- “hard; firm.”
- vīḍupāṇibhiś ← pāṇibhiḥ ← pāṇi
- [noun], instrumental, plural, masculine
- “hand; hoof; pāṇi [word].”
- citrā ← citrāḥ ← citra
- [noun], accusative, plural, feminine
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- rodhasvatīr ← rodhasvatīḥ ← rodhasvatī
- [noun], accusative, plural, feminine
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- yātem ← yāta ← yā
- [verb], plural, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- yātem ← īm ← īṃ
- [adverb]
- akhidrayāmabhiḥ ← akhidra
- [noun]
- akhidrayāmabhiḥ ← yāmabhiḥ ← yāman
- [noun], instrumental, plural, masculine
- “expedition; path; expedition; arrival.”
सायण-भाष्यम्
हे मरुतः यूयं वीळुपाणिभिः दृढहस्तैः सहिताः सन्तः रोधस्वतीरनु कूलयुक्ता नदीरनुलक्ष्य अखिद्रयामभिः अच्छिन्नगमनैः याते गच्छतैव ॥ मरुतः । आमन्त्रिताद्युदात्तत्वम् । वीळुपाणिभिः । वीडु इति बलनाम, ‘वीळु च्यौत्नम्’ (नि. २.९. १४) इति तन्नामसु पाठात् । तेन च तद्वान् लक्ष्यते । वीळवश्च ते पाणयश्च । समासस्य’ इत्यन्तोदात्तत्वम् । रोधस्वतीः । ‘रुधिर् आवरणे’। रुणद्धि स्रोतः इति रोधः कूलम् । ‘रोधः कूलं निरुणद्धि स्रोतः’ (निरु. ६. १ ) इत्युक्तत्वात् । असुनो नित्त्वादाद्युदात्तत्वम् । तद्युक्ता रोधस्वत्यः । मादुपधायाः’ इति मतुपो वत्वम् । ‘उगितश्च’ इति ङीप् । मतुब्ङीपोः पित्त्वादनुदात्तत्वे असुनः स्वर एव शिष्यते । यात । ’ या प्रापणे ‘। अदादित्वात् शपो लुक् । ईम् । ‘ चादयोऽनुदात्ताः’ इत्यनुदात्तत्वम् । गुणे ‘ एकादेश उदात्तेनोदात्तः’ इत्युदात्तत्वम् । अखिद्रयामभिः । ‘ खिद दैन्ये’ । ‘स्फायितञ्चि°’ इत्यादिना रक् । खिद्रं यान्तीति खिद्रयामानः । न खिद्रयामानः अखिद्रयामानः । तैः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Maruts, with strong hands, come along the beautifully-embanked rivers, with obstructed progress.”
Jamison Brereton
O Maruts, along the shimmering (waters) with their riverbanks, drive with your hard-hooved (horses)
whose journey is never broken.
Jamison Brereton Notes
ródhas- is a bulwark or fortification (√rudh ‘obstruct’), in this context indicating the ‘banks’ of a river, which keep the waters within.
Griffith
O Maruts, with your strong-hoofed steeds, unhindered in their courses, haste
Along the bright embanked streams.
Geldner
Ihr Marut, mit euren starkhufigen Rossen, die im Laufen unermüdlich sind, folget dem Lauf der buntschimmernden Flüsse.
Grassmann
O Maruts mit nicht rastenden, starkhuf’gen Rossen eilet nach Der hellen eingesperrten Flut.
Elizarenkova
О Маруты, на (конях) с крепкими копытами,
Не устающими в пути, мчитесь вслед за
Яркопереливающимися (реками) с крутыми берегами!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे मनुष्य पवनों से क्या करते हैं, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (मरुतः) योगाभ्यासी योग व्यवहार सिद्धि चाहनेवाले पुरुषो ! तुम लोग (अखिद्रयामभिः) निरन्तर गमनशील (वीळुपाणिभिः) दृढ़ बलरूप ग्रहण के साधक व्यवहारवाले पवनों के साथ (रोधस्वतीः) बहुत प्रकार के बांध वा आवरण और (चित्राः) आश्चर्य्य गुणवाली नदी वा नाडियों के (ईम्) (अनु) अनुकूल (यात्) प्राप्त हों ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पवनों में गमन बल और व्यवहार होने के हेतु स्वाभाविक धर्म हैं और ये निश्चय करके नदियों को चलानेवाले नाड़ियों के मध्य में गमन करते हुए रुधिर रसादि को शरीर के अवयवों में प्राप्त करते हैं इस कारण योगी लोग योगाभ्यास और अन्य मनुष्य बल आदि के साधनरूप वायुओं से बड़े-२ उपकार ग्रहण करें ॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्ते मानवः वायुभिः किं कुर्वन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(मरुतः) योगाभ्यासिनो व्यवहारसाधका वा जनाः (वीळुपाणिभिः) वीळूनि दृढानि बलानि पाणयोर्ग्रहणसाधनव्यवहारयोर्थेषां तैः। वीड्विति बलनामसु पठितम्। निघं० २।९। (चित्राः) अद्भुतगुणाः (रोधस्वतीः) रोधो बहुविधमावर्णं विद्यते यासां नदीनां नाडीनां वा ताः रोधस्वत्य इति नदीनामसु पठितम्। निघं० १।१३। (अनु) अनुकूले (यात) प्राप्नुत (ईम्) एव (अखिद्रयामभिः) +अच्छिन्नानि निरन्तराणि निगमनानि येषां तैः। स्फायितञ्चि० उ० २।१४। इति रक्। सर्वधातुभ्यो मनिन् इति करणे मनिंश्च ॥११॥ +[अखिन्नानि]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मरुतो यूयमखिद्रयामभिर्वीळुपाणिभिः पवनैः सह रोधस्वतीश्चित्रा ईमनुयात ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वायुषु गमनबलव्यवहारहेतूनि कर्माणि स्वाभाविकानि सन्ति। एते खलु नदीनां गमयितारो नाडींनां मध्ये गच्छन्तो रुधिररसादिकं शरीराऽवयवेषु प्रापयन्ति तस्माद्योगिभिर्योगाभ्यासेनेतरैर्जनैश्च बलादिसाधनाय वायुभ्यो महोपकारा ग्राह्याः ॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - वायूमध्ये गमन बल व व्यवहाराचे स्वाभाविक धर्म आहेत व ते निश्चयपूर्वक नद्या चालविण्यात, नाड्यांमध्ये गमन करण्यात रस रक्त इत्यादी शरीराच्या अवयवात असतात, यामुळे योग्यांनी योगाभ्यास व इतर माणसांनी बल इत्यादी साधनरूपी वायूकडून महाउपकार घ्यावेत. ॥ ११ ॥
12 स्थिरा वः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् ।
सुसं॑स्कृता अ॒भीश॑वः ॥
मूलम् ...{Loading}...
स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा॑स एषाम् ।
सुसं॑स्कृता अ॒भीश॑वः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
स्थिरा꣡ वः सन्तु नेम꣡यो
र꣡था अ꣡श्वास एषा᳐म्
सु꣡संस्कृता अभी꣡शवः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
nemáyaḥ ← nemí- (nominal stem)
{case:NOM, gender:F, number:PL}
santu ← √as- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
sthirā́ḥ ← sthirá- (nominal stem)
{case:NOM, gender:M, number:PL}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
áśvāsaḥ ← áśva- (nominal stem)
{case:NOM, gender:M, number:PL}
eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}
ráthāḥ ← rátha- (nominal stem)
{case:NOM, gender:M, number:PL}
abhī́śavaḥ ← abhī́śu- (nominal stem)
{case:NOM, gender:M, number:PL}
súsaṁskr̥tāḥ ← súsaṁskr̥ta- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
स्थि॒राः । वः॒ । स॒न्तु॒ । ने॒मयः॑ । रथाः॑ । अश्वा॑सः । ए॒षा॒म् ।
सुऽसं॑स्कृताः । अ॒भीश॑वः ॥
Hellwig Grammar
- sthirā ← sthirāḥ ← sthira
- [noun], nominative, plural, masculine
- “firm; hard; lasting; calm; stable; immovable; firm; strong; sthira [word]; vegetable; potent; steadfast; durable; firm; trustworthy; trustworthy; diligent.”
- vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- santu ← as
- [verb], plural, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- nemayo ← nemayaḥ ← nemi
- [noun], nominative, plural, masculine
- “rim; felloe.”
- rathā ← rathāḥ ← ratha
- [noun], nominative, plural, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- aśvāsa ← aśvāsaḥ ← aśva
- [noun], nominative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- eṣām ← idam
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- susaṃskṛtā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- susaṃskṛtā ← saṃskṛtāḥ ← saṃskṛ ← √kṛ
- [verb noun], nominative, plural
- “prepare; prepare; consecrate; perfect; marry; perfect; process.”
- abhīśavaḥ ← abhīśu
- [noun], nominative, plural, masculine
- “beam; rein.”
सायण-भाष्यम्
हे मरुतः एषां वः युष्माकं नेमयः रथचक्रवलयाः स्थिराः सन्तु । तथा रथा अश्वासः अश्वाश्च स्थिराः सन्तु । अभीशवः अङ्गुलयः, ‘ अभीशवः दीधितयः’ ( नि. २. ५. २०) इति तन्नामसु पाठात् । सुसंस्कृताः अश्वबन्धनरज्जुपरिग्रहणे स्वलंकृताः सावधानाः सन्तु ॥ सुसंस्कृताः । संपूर्वात् करोतेः कर्मणि क्तः । ‘ संपर्युपेभ्यः° ’ ( पा. सू. ६. १. १३७ ) इति सुट्। पुनः सुशब्देन प्रादिसमासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अभीशवः । अभिपूर्वात् अश्नोतेः ‘ कृवापाजि° । इत्यादिना उण् । वर्णव्यत्ययेन आकारस्य इकारः । उक्तं च - ‘ वर्णागमो वर्णविपर्ययश्च ’ ( का. ६.३. १०९ ) इति । ‘ अभीशवोऽभ्यश्नुवते कर्माणि ’ ( निरु. ३. ९ ) इति निरुक्तम् ॥
Wilson
English translation:
“May the felloes of your wheels be firm; may your cars and their steeds be steady, and your fingers well-skilled (to hold the reins).”
Jamison Brereton
Let your wheel-rims be steady, and your chariots and horses,
and your reins be well fashioned.
Jamison Brereton Notes
The change of person between pādas, 2nd pl. vaḥ in a, 3rd pl. eṣām in b, is exactly the same as in I.37.15 and equally inexplicable. I have therefore failed to tr.
eṣām. It is possible, of course, that eṣām doesn’t refer to the Maruts, but to part of the listed equipage, perhaps the chariots - hence “Let your wheel-rims be steady, and (your) chariots and their horses” - but the parallel structure in the previous hymn makes that unlikely.
Griffith
Firm be the fellies of your wheels, steady your horses and your cars,
And may your reins be fashioned well.
Geldner
Fest müssen eure Radkränze sein, ihre Wagen und Rosse, gediegen die Zügel.
Grassmann
Fest mögen eure Räder sein, die Ross und Wagen, die ihr habt, Und eure Zügel schön geschmückt.
Elizarenkova
Да будут твердыми ваши ободья,
Колесницы (и) их кони,
Прочными поводья!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! (वः) तुम्हारे (एषाम्) इन पवनों के सकाश से (सुसंस्कृताः) उत्तम शिल्प विद्या से संस्कार किए हुए (नेमयः) कलाचक्र युक्त (रथाः) विमान आदि रथ (अभीशवः) मार्गों को व्याप्त करनेवाले (अश्वासः) अग्नि आदि वा घोड़ों के सदृश (स्थिराः) दृढ़ बलयुक्त (सन्तु) होवें ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है। हे मनुष्यो ! तुमको चाहिये कि अनेक प्रकार के कलाचक्र युक्त विमान आदि यानों को रच कर उनमें जल्दी चलनेवाले अग्नि जल के सम्प्रयोग वा पवनों के योग से सुख पूर्वक जाने-आने और शत्रुओं को जीतने आदि सब व्यवहारों को सिद्ध करो ॥१२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तदेवाह।
दयानन्द-सरस्वती (हि) - विषयः
(स्थिराः) दृढाः (वः) युष्माकम् (सन्तु) भवन्तु (नेमयः) कलाचक्राणि (रथाः) विमानादीनि यानानि (अश्वासः) अग्न्यादयस्तुरङ्गा वा। अत्र आञ्जसेरसुग् इत्यसुगागमः। (एषाम्) मरुतां साकाशात् (अभीशवः) अभितो श्नुवते व्याप्नुवन्ति मार्गान्यैस्तेरश्मयो हया वा। अत्राभिपूर्वादशूङ् व्याप्तावित्यस्माद्धातोः। कृवाया० उ० १।१। इत्युण् वर्णव्यत्ययेनाकारस्थान ईकारश्च ॥१२॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वांसो मनुष्या वो युष्माकमेषां मरुतां सकाशात्सुसंस्कृता नेमयो रथा अभिशवोऽश्वासश्च स्थिराः सन्तु ॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति। हे मनुष्या युष्माभिर्विविधकलाचक्राणि यानानि रचयित्वा तेष्वग्निजलादीनां शीघ्रं यातॄणां संप्रयोगेण वायूनां योगात्सुखेन सर्वतो गमनागमनानि शत्रुविजयादयः सर्वे व्यवहाराः संसाधनीया इति ॥१२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करतो - हे माणसांनो ! तुम्ही अनेक प्रकारच्या कलाचक्रांनी युक्त विमान इत्यादी यानांना निर्माण करून त्यात अग्नी व जलाच्या संप्रयोगाने, वायूच्या योगाने सुखपूर्वक गमनागमन व शत्रूंवर विजय इत्यादी व्यवहारांना सिद्ध करा. ॥ १२ ॥
13 अच्छा वदा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् ।
अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥
मूलम् ...{Loading}...
अच्छा॑ वदा॒ तना॑ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति॑म् ।
अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡छा वदा त꣡ना गिरा꣡
जरा꣡यै ब्र꣡ह्मणस् प꣡तिम्
अग्नि꣡म् मित्रं꣡ न꣡ दर्शत꣡म्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ácha ← ácha (invariable)
{}
girā́ ← gír- ~ gīr- (nominal stem)
{case:INS, gender:F, number:SG}
tánā ← tán- (nominal stem)
{case:INS, gender:M, number:SG}
vada ← √vadⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
bráhmaṇaḥ ← bráhman- (nominal stem)
{case:GEN, gender:N, number:SG}
jarā́yai ← jarā́- (nominal stem)
{case:DAT, gender:F, number:SG}
pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
darśatám ← darśatá- (nominal stem)
{case:ACC, gender:M, number:SG}
mitrám ← mitrá- (nominal stem)
{case:ACC, gender:M, number:SG}
ná ← ná (invariable)
{}
पद-पाठः
अच्छ॑ । व॒द॒ । तना॑ । गि॒रा । ज॒रायै॑ । ब्रह्म॑णः । पति॑म् ।
अ॒ग्निम् । मि॒त्रम् । न । द॒र्श॒तम् ॥
Hellwig Grammar
- acchā
- [adverb]
- “towards; accha [prefix].”
- vadā ← vada ← vad
- [verb], singular, Present imperative
- “describe; teach; speak; tell; say; call; name; enumerate; declare; diagnose; address; say; pronounce; express; instruct; order.”
- tanā ← tan
- [noun], instrumental, singular, feminine
- “continuity; sequence; longevity.”
- girā ← giri
- [noun], locative, singular, masculine
- “mountain; adri; rock; giri [word]; hill; śilājatu.”
- jarāyai ← jarā
- [noun], dative, singular, feminine
- “old age; decrepitude; digestion; Jarā; jarā [word]; vṛddhabandha; grey hair.”
- brahmaṇaspatim ← brahmaṇaspati
- [noun], accusative, singular, masculine
- “Brahmaṇaspati.”
- agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- mitraṃ ← mitram ← mitra
- [noun], accusative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- na
- [adverb]
- “not; like; no; na [word].”
- darśatam ← darśata
- [noun], accusative, singular, masculine
- “beautiful; visible; beautiful.”
सायण-भाष्यम्
हे ऋत्विक्समूह तना तनया देवतास्वरूपं प्रकाशयन्त्या गिरा वाचा ब्रह्मणस्पतिं मन्त्रस्य हविर्लक्षणस्यान्नस्य वा पालकं मरुद्गणम् अग्निं दर्शतं दर्शनीयं मित्रं न मित्रमपि जरायै स्तोतुम् अच्छ आभिमुख्येन वद ब्रूहि ॥ अच्छ।’ निपातस्य च ’ इति संहितायां दीर्घत्वम्। वद । ‘द्व्यचोऽतस्तिङः’ इति संहितायां दीर्घः । तना। तनु विस्तारे’। तनोति देवतामाहात्म्यं विस्तारयतीति तना । पचाद्यच् । वृषादित्वादाद्युदात्तत्वम् । तृतीयाया डादेशः। गिरा। ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । ब्रह्मणः । षष्ठ्याः पतिपुत्र’ इति सहितायां सत्वम् ॥
Wilson
English translation:
“Declare in our presence, (priests), with voice attuned to praise Brahmaṇaspati (lord of the sacriricial food), Agni and the beautiful Mitra.”
Jamison Brereton
Speak here with a song at length to the Lord of the Sacred
Formulation, to awaken him,
and to Agni, lovely to see like an ally.
Jamison Brereton Notes
I have tr. jarā́yai as ‘to awaken him’, but this is probably wrong, however appealing in context. The noun jarā́- only means ‘old age’, and therefore some version of Geldner’s “dass er das Greisenalter (uns schenke)” is better. Its intent would match the last pāda of the previous hymn, I.37.15c “in order (for us) to live a full lifetime,” and the two hymns have much in common.
Griffith
Invite thou hither with this song, for praise, Agni the Lord of Prayer,
Him who is fair as Mitra is.
Geldner
Rufe mit anhaltender Lobrede den Brahmanaspati an, daß er das Greisenalter uns schenke, den Agni, den gern gesehen ist wie ein Freund!
Grassmann
Mit stetem Lied begrüsse ihn, besinge den Gebetesherrn, Den Agni, der wie Mitra schön.
Elizarenkova
Обратись с долгой хвалебной песнью
К Брахманаспати для (достижения) старости,
К Агни, приятному на вид, словно к другу!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर इस विमानादि विद्या का उपदेशक विद्वान् कैसा होवे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सब विद्या के जाननेवाले विद्वान् ! तू (न) जैसे (ब्रह्मणः) वेद के पढ़ाने और उपदेश से (पतिम्) पालने हारे (दर्शतम्) देखने योग्य (अग्निम्) तेजस्वी (मित्रम्) जैसे मित्र को मित्र उपदेश करता है वैसे (जरायै) गुण ज्ञान के लिये (तना) गुणों के प्रकाश को बढ़ाने हारी (गिरा) अपनी वेदयुक्त वाणी से विमानादि यानविद्या का (अच्छा वद) अच्छे प्रकार उपदेश कर ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। हे विद्वान् मनुष्यों ! तुम लोगों को चाहिये कि जैसे प्रिय मित्र अपने प्रिय तेजस्वी वेदोपदेशक मित्र को सेवा और गुणों की स्तुति से तृप्त करता है वैसे सब विद्याओं का विस्तार करनेवाली वेद वाणी से विमानादि यानों के रचने की विद्या का उसके गुण ज्ञान के लिये निरंतर उपदेश करो ॥१३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: तदेतदुपदेशको विद्वान् कीदृशो भवेदित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(अच्छ) सम्यग्रीत्या। अत्र दीर्घः। (वद) उपदिश। अत्र द्वचोतस्तिङ् इति दीर्घः। (तना) गुणप्रकाशं विस्तारयन्त्या (गिरा) स्वकीयया वेदयुक्त्या वाण्या (जरायै) स्तुत्यै। जरास्तुतिजरतेः स्तुतिकर्मणः। निरु० १०।८। (ब्रह्मणः) वेदस्याऽध्यापनोपदेशेन (पतिम्) पालकम् (अग्निम्) ब्रह्मवर्चस्विनम् (मित्रम्) सुहृदम् (न) इव (दर्शतम्) द्रष्टव्यम् ॥१३॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सर्वविद्याविद्विद्वँस्त्वंब्रह्मणस्पतिं दर्शतमग्निंमित्रं न जरायै तना गिरा विमानादियानविद्यामच्छावद ॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे विद्वांसो मनुष्या यथा प्रियः सखा प्रीतं तेजस्विनं वेदोपदेशकं सुहृदं सेवागुणस्तुतिभ्यां प्रीणाति तथा सर्वविद्याविस्तारिकया वेदवाण्या विमानादियानरचनविद्यां तद्गुणज्ञानया सम्यगुपदिशत ॥१३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे विद्वान माणसांनो ! जसा प्रिय मित्र आपल्या प्रिय तेजस्वी वेदोपदेशक मित्रांची सेवा करून त्याची स्तुती करून त्याला तृप्त करतो तसे सर्व विद्यांचा विस्तार करणाऱ्या वेदवाणीने विमान इत्यादी याने निर्माण करण्याच्या विद्येचा तिच्या गुणांसह निरंतर उपदेश करा. ॥ १३ ॥
14 मिमीहि श्लोकमास्ये - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥
मूलम् ...{Loading}...
मि॒मी॒हि श्लोक॑मा॒स्ये॑ प॒र्जन्य॑ इव ततनः ।
गाय॑ गाय॒त्रमु॒क्थ्य॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
मिमीहि꣡ श्लो꣡कम् आसि꣡ये
पर्ज꣡न्य इव ततनः
गा꣡य गायत्र꣡म् उक्थि꣡यम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
āsyè ← āsyà- (nominal stem)
{case:LOC, gender:N, number:SG}
mimīhí ← √mā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ślókam ← ślóka- (nominal stem)
{case:ACC, gender:M, number:SG}
iva ← iva (invariable)
{}
parjányaḥ ← parjánya- (nominal stem)
{case:NOM, gender:M, number:SG}
tatanaḥ ← √tanⁱ- (root)
{number:SG, person:2, mood:SBJV, tense:PRF, voice:ACT}
gā́ya ← √gā(y)- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
gāyatrám ← gāyatrá- (nominal stem)
{case:NOM, gender:N, number:SG}
ukthyàm ← ukthyà- (nominal stem)
{case:NOM, gender:N, number:SG}
पद-पाठः
मि॒मी॒हि । श्लोक॑म् । आ॒स्ये॑ । प॒र्जन्यः॑ऽइव । त॒त॒नः॒ ।
गाय॑ । गा॒य॒त्रम् । उ॒क्थ्य॑म् ॥
Hellwig Grammar
- mimīhi ← mā
- [verb], singular, Present imperative
- “weigh; measure; total; last; weigh; measure; give away; transform.”
- ślokam ← śloka
- [noun], accusative, singular, masculine
- “Śloka; fame; hymn; śloka [word]; praise; glory; verse.”
- āsye ← āsya
- [noun], locative, singular, neuter
- “mouth; mouth; aperture; face; mukha; jaw; point.”
- parjanya ← parjanyaḥ ← parjanya
- [noun], nominative, singular, masculine
- “cloud; Parjanya; Indra; nimbus.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- tatanaḥ ← tan
- [verb], singular, Perfect conjunctive (subj.)
- “expand; perform; cause; increase; write; spread; produce; spread; speak; propagate.”
- gāya ← gā
- [verb], singular, Present imperative
- “sing; praise; jap; recite; describe.”
- gāyatram ← gāyatra
- [noun], accusative, singular, neuter
- “Gāyatrī; Gāyatra.”
- ukthyam ← ukthya
- [noun], accusative, singular, neuter
- “applaudable.”
सायण-भाष्यम्
हे ऋत्विक्समूह आस्ये स्वकीयमुखे श्लोकं स्तोत्रं मिमीहि निर्मितं कुरु । तं च श्लोकं ततनः विस्तारय । तत्र दृष्टान्तः। पर्जन्यइव । यथा मेघो वृष्टिं विस्तारयति तद्वत् । उक्थ्यं शस्त्रयोग्यं गायत्रं गायत्रीच्छन्दस्कं सूक्तं गाय पठ॥ मिमीहि । ‘माङ् माने। जौहोत्यादिकः । व्यत्ययेन परस्मैपदम् । ‘भृञामित्’ इति अभ्यासस्य इत्वम् । आस्ये । असु क्षेपणे ’ । अस्यते क्षिप्यतेऽस्मिन्निति आस्यम् । ‘ कृत्यल्युटो बहुलम् ’ ( पा. सू. ३. ३. ११३ ) इत्यधिकरणे ण्यत् । ‘ तित्स्वरितम् । इति स्वरितत्वम् । ततनः । ‘ तनु विस्तारे’। लेटि सिपि • बहुलं छन्दसि’ इति विकरणस्य श्लुः । ‘लेटोऽडाटौ’ इति अडागमः । इतश्च लोपः’ इति इकारलोपः । गायत्रम् । गायत्र्याः संबन्धि । ‘ तस्येदम् ’ इति अण् । यद्वा । गायतस्त्रायते इति गायत्रम् । आतोऽनुपसर्गे कः ॥
Wilson
English translation:
“Utter the verse that is in your mouths, spread it out like a cloud spreading rain; chant the measured hymn.”
Jamison Brereton
Bellow [/measure] the call that is in your mouth. Like Parjanya, you will thunder [/stretch it out].
Sing the song-verse belonging to the hymn.
Jamison Brereton Notes
The first two pādas contain two punning verbs, whose double meanings reinforce each other: mimīhí can belong to √mā ‘bellow’ and √mā ‘measure’ (generally assigned only to the latter and so tr.). In the first meaning it refers to the sound of the song, in the second to its regulated production, that is, to its meter.
tatanaḥ can belong to √tan ‘thunder’ and √tan ‘stretch out’ (Grassmann assigns to the former, but standard tr. reflect the latter). In the first meaning it again refers to the sound of the song, in the second, again to its method of production - in this case, the prolonging of a tone or note. The second meanings of both verbs clearly belong to the technical vocabulary of singing (see the next pāda, 14c, as well), the former connect the poet’s sounds to those of the Maruts’ thunderstorm (cf. mimāti ‘bellows’ in 8a).
Griffith
Form in thy mouth the hymn of praise expand thee like, a rainy cloud
Sing forth the measured eulogy.
Geldner
Miß den Ton in deinem Munde richtig ab, wie Parjanyas halte ihn an! Sing das Loblied, das das Lobgedicht enthält!
Grassmann
Ein Preislied nimm in deinen Mund, ertöne wie das Blitzgewölk, Und sing ein sprüchereiches Lied.
Elizarenkova
Устами меряй лад,
Тяни (тон), как Парджанья (дождь)!
Пой напев, согласный с гимном!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- यवमध्याविराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उस विद्वान् का पढ़ाया शिष्य कैसा होना चाहिये, इसका उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! तू (आस्ये) अपने मुख में (श्लोकम्) वेद की शिक्षा से युक्त वाणी को (मिमीहि) निर्माण कर और उस वाणी को (पर्जन्य इव) जैसे मेघ वृष्टि करता है वैसे (ततनः) फैला और (उक्थ्यम्) कहने योग्य (गायत्रम्) गायत्री छन्दवाले स्तोत्ररूप वैदिक सूक्तों को (गाय) पढ़ तथा पढ़ा ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। हे विद्वानों से विद्या पढ़े हुए मनुष्यों ! तुम लोगों को उचित है कि सब प्रकार प्रयत्न के साथ वेद विद्या से शिक्षा की हुई वेदवाणी से वाणी के वेत्ता के समान वक्ता होकर वायु आदि पदार्थों के गुणों की स्तुति तथा उपदेश किया करो ॥१४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तत्पाठितो विद्यार्थी कीदृशो भवेदित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(मिमीहि) निर्मिमीहि। माङ्माने शब्देचेत्यस्य रूपम् व्यत्ययेन परस्मैपदम्। (श्लोकम्) वेदशिक्षायुक्तां वाणीम्। श्लोक इति वाङ्नामसु पठितम्। निघं० १।११। (आस्ये) मुखे (पर्जन्य इव) यथा मेघो गर्जनं कुर्वन्वृष्टिं तनोति (ततनः) विस्तारय। लेटि मध्यमैकवचने तनु विस्तार इत्यस्य रूपम्। विकरणव्यत्ययेन ओः श्लुः। (गाय) पठ पाठय वा (गायत्रम्) गायत्रीछन्दस्कम् (उक्थ्यम्) गातुं वक्तुं योग्यम् ॥१४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् मनुष्य त्वमास्य श्लोकं मिमीहि तं च पर्जन्य इव ततनः। उक्थ्यं गायत्रं च गाय ॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। हे विद्वद्भ्योधीतविद्या मनुष्या युष्माभिः सर्वथा प्रयत्नेन स्वकीयां वाणीं वेदविद्यासुशिक्षितां कृत्वा वाचस्पत्यं संपाद्य परमेश्वरस्य वाय्वादीनां च गुणाः स्तोतव्याः श्रोतव्या उपदेशनीयाश्च ॥१४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. हे विद्वानांकडून विद्या विदित करणाऱ्या माणसांनो! तुम्ही प्रयत्नपूर्वक वेदविद्येद्वारे सुशिक्षित व वाचस्पती बनून वायू इत्यादी पदार्थांच्या गुणांची स्तुती व उपदेश करा. ॥ १४ ॥
15 वन्दस्व मारुतम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् ।
अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
मूलम् ...{Loading}...
वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण॑म् ।
अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - कण्वो घौरः
- छन्दः - गायत्री
Thomson & Solcum
व꣡न्दस्व मा꣡रुतं गणं꣡
त्वेष꣡म् पनस्यु꣡म् अर्कि꣡णम्
अस्मे꣡ वृद्धा꣡ असन्न् इह꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
gaṇám ← gaṇá- (nominal stem)
{case:ACC, gender:M, number:SG}
mā́rutam ← mā́ruta- (nominal stem)
{case:ACC, gender:M, number:SG}
vándasva ← √vandⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
arkíṇam ← arkín- (nominal stem)
{case:ACC, gender:M, number:SG}
panasyúm ← panasyú- (nominal stem)
{case:ACC, gender:M, number:SG}
tveṣám ← tveṣá- (nominal stem)
{case:ACC, gender:M, number:SG}
asan ← √as- 1 (root)
{number:PL, person:3, mood:SBJV, tense:PRS, voice:ACT}
asmé ← ahám (pronoun)
{case:LOC, number:PL}
ihá ← ihá (invariable)
{}
vr̥ddhā́ḥ ← √vr̥dh- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
पद-पाठः
वन्द॑स्व । मारु॑तम् । ग॒णम् । त्वे॒षम् । प॒न॒स्युम् । अ॒र्किण॑म् ।
अ॒स्मे इति॑ । वृ॒द्धाः । अ॒स॒न् । इ॒ह ॥
Hellwig Grammar
- vandasva ← vand
- [verb], singular, Present imperative
- “worship; laud.”
- mārutaṃ ← mārutam ← māruta
- [noun], accusative, singular, masculine
- “Marut(a).”
- gaṇaṃ ← gaṇam ← gaṇa
- [noun], accusative, singular, masculine
- “group; varga; troop; troop; battalion; flock; herd; gaṇa [word]; corporation; gaṇa; herd; sect; swarm; set; party; gaṇa; series; Ganesa; flight.”
- tveṣam ← tveṣa
- [noun], accusative, singular, masculine
- “awful; brilliant; aglitter(p); bright.”
- panasyum ← panasyu
- [noun], accusative, singular, masculine
- “brilliant.”
- arkiṇam ← arkin
- [noun], accusative, singular, masculine
- asme ← mad
- [noun], locative, plural
- “I; mine.”
- vṛddhā ← vṛddhāḥ ← vṛdh
- [verb noun], nominative, plural
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- asann ← asan ← as
- [verb], plural, Present conjunctive (subjunctive)
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
सायण-भाष्यम्
हे ऋत्विक्संघ मारुतं मरुत्संबन्धिनं गणं समूहं वन्दस्व नमस्कुरु स्तुहि वा । कीदृशं गणम् । त्वेषं दीप्तं पनस्युं स्तुतियोग्यम् अर्किणम् अर्चनोपेतम्। अस्मे अस्माकम् इह अस्मिन् कर्मणि वृद्धा असन् मरुतः प्रवृद्धा भवन्तु ॥ वन्दस्व । वदि अभिवादनस्तुत्योः’ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे धातुस्वरः । पनस्युम् । ‘पन च ’ इति स्तुत्यर्थो धातुः । असुन्। पनः स्तोत्रमात्मन इच्छतीति पनस्युः । सुप आत्मनः क्यच् ।“क्याच्छन्दसि’ इति उप्रत्ययः। अर्किणम् । ऋच स्तुतौ । ‘ पुंसि संज्ञायाम्’ इति घः। अर्कोऽस्यास्तीति अर्की। ‘अत इनिठनौ’। असन् । ‘बहुलं छन्दसि इति शपो लुगभावः । ‘ इतश्च लोपः’ इति इकारलोपः। तिङ्ङतिङः’ इति निघातः ॥ ॥१७॥
Wilson
English translation:
“Glorify the host of Maruts, brilliant, deserving of praise, entitled to adoration; may they be exalted by this our worship.”
Jamison Brereton
Extol the Marut throng—glittering, inviting admiration, receiving the chant—
(so that) they will be grown fully strong here with us.
Jamison Brereton Notes
The two occurrences of tveṣá-, 7a and 15b, both referring to the Maruts, should have been harmonized in tr. (currently ‘dazzling’ and ‘glittering’ respectively). A regrettable if minor lapse.
Griffith
Sing glory to the Marut host, praiseworthy, tuneful, vigorous:
Here let the Strong Ones dwell with us.
Geldner
Lobe die Marutschar, die funkelnde, beifalliebende, singende! Hier bei uns soll sie erbaut werden.
Grassmann
Besing die wilde Marutschar, die strahlende, die Preis verdient, Die grossen seien hier bei uns.
Elizarenkova
Славь марутову толпу,
Буйную, великолепную, поющую!
Да подкрепятся они здесь у нас!
अधिमन्त्रम् (VC)
- मरूतः
- कण्वो घौरः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह विद्वान् क्या करे, इस विषय का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! तू जैसे (इह) इस सब व्यवहार में (अस्मे) हम लोगों के मध्य में (वृद्धाः) बड़ी विद्या और आयु से युक्त वृद्ध पुरुष सत्याचरण करनेवाले (असन्) होवें वैसे (अर्किणम्) प्रशंसनीय (त्वेषम्) अग्नि आदि प्रकाशवान् द्रव्यों से युक्त (पनस्युम्) अपने आत्मा के व्यवहार की इच्छा के हेतु (मारुतम्) वायु के इस (गणम्) समूह की (वन्दस्व) कामना कर ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में लुप्तोपमालङ्कार है। मनुष्यों को चाहिये कि जैसे पवन कार्यों को सिद्ध करने के साधन होने से सुख देनेवाले होते हैं वैसे विद्या और अपने पुरुषार्थ से सुख किया करें ॥१५॥ इस सूक्त में वायु के दृष्टान्त से विद्वानों के गुण वर्णन करने से पूर्व सूक्त के साथ इस सूक्त की संगति जाननी चाहिये यह सत्रहवां वर्ग और अड़तीसवां सूक्त समाप्त हुआ ॥३८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः स किं कुर्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(वन्दस्व) कामय (मारुतम्) मरुतमिमम् (गणम्) समूहम् (त्वेषम्) अग्न्यादिप्रकाशवद्द्रव्ययुक्तम् (पनस्युम्) पनायति व्यवहरति येन तदात्मन इच्छुम् #क्याच्छन्दासि इत्युः प्रत्ययः। (अर्किणम्) प्रशस्तोऽर्कोऽर्चनं विद्यते यस्मिंस्तम्। अत्र प्रशंसार्थ इनिः। (अस्मे) अस्माकम्। अत्र सुपांसुलुक् इत्यामः स्थाने शे। (वृद्धाः) दीर्घविद्यायुक्ताः (असन्) भवेयुः। लेट्प्रयोगः। (इह) अस्मिन् सर्वव्यवहारे ॥१५॥ #[अ० ३।२।१७०। सं०।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वंस्त्वं यथेहास्मे वृद्धा असम् तथाऽर्किणम् त्वेषं पनस्युं मारुतं गणं वन्दस्व ॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैर्यथा वायवः कार्याणि साधकत्वेन सुखप्रदा भवेयुस्तथा विद्यापुरुषार्थाभ्यां प्रयतितव्यम् ॥१५॥ अथास्मिन् वायु दृष्टान्तेन विद्वद्गुणवर्णितेनातीतेन सूक्तेन सहास्य संगतिरस्तीति बोध्यम्। इति सप्तदशो वर्गोऽष्टात्रिशं सूक्तं च समाप्तम् ॥३८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. जसा वायू कार्य सिद्ध करण्याचे साधन असल्यामुळे सुख देणारे असतात तसे माणसांनी विद्या व आपल्या पुरुषार्थाने सुख मिळवावे. ॥ १५ ॥