सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ह्वयाम्यग्निम् ’ इत्येकादशर्चं पञ्चमं सूक्तम् । हिरण्यस्तूप ऋषिः । आद्या नवमी च जगतीच्छन्दस्के। शिष्टास्त्रिष्टुभः । कृत्स्नस्य सूक्तस्य सविता देवता । आद्यायाः ‘ह्वयाम्यग्निम्’ इत्यस्या अग्निमित्रावरुणरात्रिसवित्राख्या लिङ्गोक्तदेवताः । तथा चानुक्रान्तं- ह्वयाम्येकादश सावित्रं नवमी जगत्याद्या च लिङ्गोक्तदैवतपादास्त्रयः’ इति । अभिप्लवषडहस्य चतुर्थेऽहनि वैश्वदेवशस्त्रे इदं सूक्तं सावित्रं निविद्धानम् । ‘तृतीयस्य त्र्यर्यमा’ इति खण्डे सूत्रितं - ‘ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रः ’ (आश्व. श्रौ. ७. ७ ) इति ॥
Jamison Brereton
35
Savitar (except Agni, Mitra and Varuṇa, Rātrī, and Savitar 1)
Hiraṇyastūpa Āṅgirasa
11 verses: triṣṭubh, except jagatī 1, 9
After an initial verse invoking several gods, Savitar becomes the sole focus of the hymn—Savitar primarily in his role as god of the evening, as was already suggested by the invocation of Night in verse 1c. The first part of the Savitar portion (vss. 2–5) describes the beauty of Savitar’s chariot and his journey through the night sky. During this journey he (and his horses, vss. 2 and 5; see also 7–8) survey the crea tures and the larger cosmos in which they live, and in the second part of the hymn (vss. 6–9) we learn what was seen. These verses enumerate the parts of the cosmos and sketch its dimensions. This section is presented as mystical instruction (see esp. vs. 6d), which raises cosmic questions (vs. 7cd), especially about what happens to the sun during the night that Savitar is presiding over. The anxieties raised by the absence of the sun are put to rest by Savitar’s ability to pervade the whole realm (vs. 9), and the hymn ends with an invitation to the god to come to us along his well
maintained route through the midspace (vss. 10–11).
Jamison Brereton Notes
Savitar
01 ह्वयाम्यग्निं प्रथमम् - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥
मूलम् ...{Loading}...
ह्वया॑म्य॒ग्निं प्र॑थ॒मं स्व॒स्तये॒ ह्वया॑मि मि॒त्रावरु॑णावि॒हाव॑से ।
ह्वया॑मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया॑मि दे॒वं स॑वि॒तार॑मू॒तये॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः, मित्रावरुणौ;रात्रिः, सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
ह्व꣡यामि अग्नि꣡म् प्रथमं꣡ सुअस्त꣡ये
ह्व꣡यामि मित्रा꣡व꣡रुणाव् इहा꣡वसे
ह्व꣡यामि रा꣡त्रीं ज꣡गतो निवे꣡शनीं
ह्व꣡यामि देवं꣡ सविता꣡रम् ऊत꣡ये
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
hváyāmi ← √hvā- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
prathamám ← prathamá- (nominal stem)
{case:ACC, gender:N, number:SG}
svastáye ← svastí- (nominal stem)
{case:DAT, gender:M, number:SG}
ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}
hváyāmi ← √hvā- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
ihá ← ihá (invariable)
{}
mitrā́váruṇau ← mitrā́váruṇa- (nominal stem)
{case:NOM, gender:M, number:DU}
hváyāmi ← √hvā- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
jágataḥ ← jágat- (nominal stem)
{case:GEN, gender:N, number:SG}
nivéśanīm ← nivéśana- (nominal stem)
{case:ACC, gender:F, number:SG}
rā́trīm ← rā́trī- (nominal stem)
{case:ACC, gender:F, number:SG}
devám ← devá- (nominal stem)
{case:ACC, gender:M, number:SG}
hváyāmi ← √hvā- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
savitā́ram ← savitár- (nominal stem)
{case:ACC, gender:M, number:SG}
ūtáye ← ūtí- (nominal stem)
{case:DAT, gender:F, number:SG}
पद-पाठः
ह्वया॑मि । अ॒ग्निम् । प्र॒थ॒मम् । स्व॒स्तये । ह्वया॑मि । मि॒त्रावरु॑णौ । इ॒ह । अव॑से ।
ह्वया॑मि । रात्री॑म् । जग॑तः । नि॒ऽवेश॑नीम् । ह्वया॑मि । दे॒वम् । स॒वि॒तार॑म् । ऊ॒तये॑ ॥
Hellwig Grammar
- hvayāmy ← hvayāmi ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- prathamaṃ ← prathamam
- [adverb]
- “first.”
- svastaye ← svasti
- [noun], dative, singular, feminine
- “prosperity; well-being; fortune; benediction; svasti [word]; well; luck.”
- hvayāmi ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- mitrāvaruṇāv ← mitrāvaruṇau ← mitrāvaruṇa
- [noun], accusative, dual, masculine
- “Varuna; Mitra.”
- ihāvase ← iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- ihāvase ← avase ← avas
- [noun], dative, singular, neuter
- “aid; favor; protection.”
- hvayāmi ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- rātrīṃ ← rātrīm ← rātri
- [noun], accusative, singular, feminine
- “night; night; rātri [word]; turmeric; Rātri; day; night.”
- jagato ← jagataḥ ← jagant
- [noun], genitive, singular, neuter
- “universe; Earth; world; people; Jagatī; Loka; animal; being.”
- niveśanīṃ ← niveśanīm ← niveśana
- [noun], accusative, singular, feminine
- hvayāmi ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- devaṃ ← devam ← deva
- [noun], accusative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- savitāram ← savitṛ
- [noun], accusative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- ūtaye ← ūti
- [noun], dative, singular, feminine
- “aid; favor; ūti [word].”
सायण-भाष्यम्
स्वस्तये अस्माकमविनाशाय । ‘स्वस्तीत्यविनाशनाम’ (निरु. ३. २१) इति यास्कः । प्रथमम् आदौ अग्निं ह्वयामि । इह अस्मिन् कर्मणि अवसे अस्मद्रक्षणाय मित्रावरुणौ ह्वयामि । जगतः जङ्गमस्य प्राणिजातस्य निवेशनीम् उपवेशनहेतुभूतां रात्रीं रात्रिदेवतां ह्वयामि। जङ्गमाः सर्वे प्राणिनो दिवसे स्वस्वव्यापारान् कृत्वा स्वस्वगृहे रात्रौ उपविशन्तीति प्रसिद्धम् । ऊतये अस्मद्रक्षणार्थं सवितारं देवं ह्वयामि॥ मित्रावरुणौ। ‘देवताद्वन्द्वे च’ इति पूर्वपदस्य आनङादेशः । देवताद्वन्द्वे च’ इति उभयपदप्रकृतिस्वरत्वम् । रात्रीम् । ‘रात्रेश्चाजसौ ’ (पा. सू. ४. १. ३१ ) इति ङीप् । निवेशनीम् । निविशन्त्यस्यामिति निवेशनी । करणाधिकरणयोश्च ’ इति ल्युट् । ‘टिड्ढाणञ्” ’ (पा. सू. ४. १. १५) इत्यादिना ङीप् । ऊतये । अवतेः क्तिनि ज्वरत्वर’ इत्यादिना वकारस्य उपधायाश्च ऊठ् । ‘ऊतियूति ’ इत्यादिना क्तिन उदात्तत्वम् ॥
Wilson
English translation:
“Invoke Agni first, for protection: I invoke for protection, Mitra and Varuṇa; invoke Night, who brings rest to the world; invoke the divine Savitā for my preservation.”
Jamison Brereton
I invoke Agni first, for well-being; I invoke Mitra and Varuṇa here, for help. I invoke Night, who brings to rest the moving; I invoke god Savitar, for aid.
Griffith
AGNI I first invoke for our prosperity; I call on Mitra, Varuna, to aid us here.
I call on Night who gives rest to all moving life; I call on Savitar the God to lend us help.
Geldner
Ich rufe zuerst den Agni zum Heil, ich rufe Mitra und Varuna hierher zum Beistand. Ich rufe die Nacht, die alles Lebende zur Ruhe bringt, ich rufe den Gott Savitri zur Hilfe.
Grassmann
Ich ruf zuerst den Agni an zum Wohlergehn, ich rufe Mitra-Varuna zur Hülfe her; Ich ruf’ die Nacht, die, was da lebt, zur Ruhe legt, Ich rufe her zum Beistand Savitar, den Gott.
Elizarenkova
Я зову первым Агни на благо.
Я зову сюда Митру-Варуну на помощь.
Я зову Ночь – успокоительницу (всего) живого.
Я зову бога Савитара для поддержки.
अधिमन्त्रम् (VC)
- अग्निर्मित्रावरुणौ, रात्रिः, सविता
- हिरण्यस्तूप आङ्गिरसः
- विराड्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
अब पैंतीसवे सूक्त का आरंभ है। उसके पहिले मंत्र से अग्नि आदि के गुणों को जान के सब प्रयोजनों को सिद्ध करे, इस विषय का वर्णन किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं (इह) इस शरीर धारणादि व्यवहार में (स्वस्तये) उत्तम सुख होने के लिये (प्रथमम्) शरीर धारण के आदि साधन (अग्निम्) रूप गुण युक्त अग्नि को (मित्रावरुणौ) तथा प्राण वा उदान वायु को (ह्वयामि) स्वीकार करता हूँ (जगतः) संसार को (निवेशनीम्) निद्रा में निवेश करानेवाली (रात्रीम्) सूर्य के अभाव से अन्धकार रूप रात्रि को (ह्वयामि) प्राप्त होता हूँ (ऊतये) क्रियासिद्धि की इच्छा के लिये (देवम्) द्योतनात्मक (सवितारम्) सूर्यलोक को (ह्वयामि) ग्रहण करता हूँ ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि दिनरात सुख के लिये अग्नि वायु और सूर्य के सकाश से उपकार को ग्रहण करके सब सुखों को प्राप्त होवें क्योंकि इस विद्या के विना कभी किसी पुरुष को पूर्ण सुख का संभव नहीं हो सकता ॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अग्न्यादिगुणान् विज्ञाय कृत्यं सिद्धं कुर्य्यादित्युपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(ह्वयामि) स्पर्धामि (अग्निम्) रूपगुणम् (प्रथमम्) जीवनस्यादिमनिमित्तम् (स्वस्तये) सुशोभनमिष्टं सुखमस्ति यस्मात्तस्मै सुखाय (ह्वयामि) स्वीकरोमि (मित्रावरुणौ) मित्रः प्राणो वरुण उदानस्तौ (इह) अस्मिन् शरीरधारणादिव्यवहारे (अवसे) रक्षणाद्याय (ह्वयामि) प्राप्नोमि (रात्रिम्) सूर्याभावादंधकाररूपाम् (ह्वयामि) गृह्णामि (देवम्) द्योतनात्मकं (सवितारम्) सूर्यलोकम् (ऊतये) क्रियासिद्धीच्छायै ॥१॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - अहमिह स्वस्तये प्रथममग्निं ह्वयाम्यवसे मित्रावरुणौ ह्वयामि जगतो निवेशनीं रात्रीं ह्वयाम्यूतये सवितारं देवं ह्वयामि ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैरहर्निशं सुखायाग्निवायुसूर्याणां सकाशादुपयोगं गृहीत्वा सर्वाणि सुखानि प्राप्याणि नैतदादिना विना कदाचित् कस्यचित् सुखं संभवतीति ॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात सूर्य, वायू व ईश्वराच्या गुणांचे प्रतिपादन केल्यामुळे चौतिसाव्या सूक्ताबरोबर या सूक्ताची संगती जाणावी.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी दिवस-रात्र सुखासाठी अग्नी, वायू व सूर्यप्रकाश यांचा उपयोग करून घ्यावा व सर्व सुख प्राप्त करावे कारण या विद्येशिवाय कोणत्याही माणसाला पूर्ण सुख प्राप्त होऊ शकत नाही. ॥ १ ॥
02 आ कृष्णेन - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
मूलम् ...{Loading}...
आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
आ꣡ कृष्णे꣡न र꣡जसा व꣡र्तमानो
निवेश꣡यन्न् अमृ꣡तम् म꣡र्तियं च
हिरण्य꣡येन सविता꣡ र꣡थेन
आ꣡ देवो꣡ याति भु꣡वनानि प꣡श्यन्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
ā́ ← ā́ (invariable)
{}
kr̥ṣṇéna ← kr̥ṣṇá- (nominal stem)
{case:INS, gender:N, number:SG}
rájasā ← rájas- (nominal stem)
{case:INS, gender:N, number:SG}
vártamānaḥ ← √vr̥t- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
amŕ̥tam ← amŕ̥ta- (nominal stem)
{case:NOM, gender:N, number:SG}
ca ← ca (invariable)
{}
mártyam ← mártya- (nominal stem)
{case:ACC, gender:M, number:SG}
niveśáyan ← √viś- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
hiraṇyáyena ← hiraṇyáya- (nominal stem)
{case:INS, gender:M, number:SG}
ráthena ← rátha- (nominal stem)
{case:INS, gender:M, number:SG}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
páśyan ← √paś- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
yāti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
आ । कृ॒ष्णेन॑ । रज॑सा । वर्त॑मानः । नि॒ऽवे॒शय॑न् । अ॒मृत॑म् । मर्त्य॑म् । च॒ ।
हि॒र॒ण्यये॑न । स॒वि॒ता । रथे॑न । आ । दे॒वः । या॒ति॒ । भुव॑नानि । पश्य॑न् ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- kṛṣṇena ← kṛṣṇa
- [noun], instrumental, singular, neuter
- “black; dark; dark; blue; black.”
- rajasā ← rajas
- [noun], instrumental, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- vartamāno ← vartamānaḥ ← vṛt
- [verb noun], nominative, singular
- “behave; happen; exist; return; dwell; die; roll; continue; act; exist; feed on; issue; move; travel; proceed; turn; situate; drive; account for; begin; do; inhere; revolve.”
- niveśayann ← niveśayan ← niveśay ← √viś
- [verb noun], nominative, singular
- “put; fill into; insert; establish; camp; insert; send; lay; dwell; fix; transfer; dress.”
- amṛtam ← amṛta
- [noun], accusative, singular, masculine
- “immortal; amṛta; imperishable.”
- martyaṃ ← martyam ← martya
- [noun], accusative, singular, masculine
- “mortal.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- hiraṇyayena ← hiraṇyaya
- [noun], instrumental, singular, masculine
- “gold; aureate; hiraṇyaya [word].”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- rathenā ← rathena ← ratha
- [noun], instrumental, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- rathenā ← ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- devo ← devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- bhuvanāni ← bhuvana
- [noun], accusative, plural, neuter
- “Earth; being; world; bhuvana [word].”
- paśyan ← paś
- [verb noun], nominative, singular
- “see; view; watch; meet; observe; think of; look; examine; behold; visit; understand.”
सायण-भाष्यम्
सविता सूर्यः कृष्णेन रजसा कृष्णवर्णेन लोकेन। ‘कृष्णं कृष्यतेर्निकृष्टो वर्णः’ (निरु. २.२०) इति यास्कः । ‘लोका रजांस्युच्यन्ते’ ( निरु. ४. १९) इति च । अन्तरिक्षलोको हि सूर्यागमनात् पुरा कृष्णवर्णो भवति । तेनान्तरिक्षमार्गेण आ वर्तमानः पुनःपुनरागच्छन् अमृतं देवं मर्त्य मनुष्यं च निवेशयन् स्वस्वस्थानेऽवस्थापयन् । यद्वा । अमृतं मरणरहितं प्राणं मर्त्यं मरणसहितं शरीरं च निवेशयन् । तथा चारण्यकाण्डे ‘अमर्त्यो मर्त्येना सयोनिः ’ (ऋ.सं.१.१६४.३८) इत्येतस्य मन्त्रभागस्य व्याख्यानरूपे ब्राह्मणे यथोक्तोऽर्थोऽवगम्यते - मर्त्यानि हीमानि शरीराणि अमृतैषा देवता ’ (ऐ. आ. २. १. ८) इति । यथोक्तगुणोपेतः सविता देवः भुवनानि सर्वान् लोकान् पश्यन् अवेक्षमाणः प्रकाशयन्नित्यर्थः । हिरण्ययेन सुवर्णनिर्मितेन रथेन आ याति अस्मत्समीपमागच्छति॥ अमृतम् । मृतं मरणं नास्ति अस्येति बहुव्रीहौ ‘नञो जरमरमित्रमृताः’ इत्युत्तरपदाद्युदात्तत्वम् । मर्त्यम् । मर्ते भवम् । भवे छन्दसि’ इति यत् । ‘ यतोऽनावः’ इत्याद्युदात्तत्वम् । हिरण्ययेन । ऋत्व्यवास्त्व्य° । (पा. सू. ६. ४. १७५) इत्यादिना मयटो मकालोपो निपातितः । यस्येति लोपे प्रत्ययस्वरः । भुवनानि । भू सत्तायाम्’। ’ भूसुघूभ्रस्जिभ्यश्छन्दसि ’ ( उ. सू. २. २३८) इति क्युन्प्रत्ययः । योरनादेशे उवङादेशः । नित्त्वादाद्युदात्तत्वम् ॥
Wilson
English translation:
“Revolving through the darkened firmament, arousing mortal and immortal, the divine Savitā travels in his golden chariot, beholding the (several) worlds.”
Jamison Brereton
Turning hither through the black realm, bringing to rest the immortal and the mortal,
with his golden chariot Savitar the god drives here, gazing upon the creatures.
Griffith
Throughout the dusky firmament advancing, laying to rest the immortal and the mortal,
Borne in his golden chariot he cometh, Savitar, God who looks on every creature.
Geldner
Indem er mit dem schwarzen Dunst sich heranbewegt und Gott und Mensch zur Ruhe bringt, kommt Gott Savitri auf goldenem Wagen, die Wesen beschauend.
Grassmann
Er, der herbeieilt durch den dunklen Luftraum, zur Ruhe legt, was sterblich, was unsterblich, Gott Savitar auf seinem goldnen Wagen kommt her zu uns, beschauend alle Wesen.
Elizarenkova
Приближаясь сквозь черное пространство,
Успокаивая бессмертного и смертного,
Савитар на золотой колеснице,
Бог едет, взирая на (все) существа.
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सूर्यलोक के गुणों का उपदेश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - यह (सविता) सब जगत् को उत्पन्न करनेवाला (देवः) सबसे अधिक प्रकाशयुक्त परमेश्वर (आकृष्णेन) अपनी आकर्षण शक्ति से (रजसा) सब सूर्य्यादि लोकों के साथ व्यापक (वर्त्तमानः) हुआ (अमृतम्) अंतर्यामिरूप वा वेद द्वारा मोक्षसाधक सत्य ज्ञान (च) और (मर्त्यम्) कर्मों और प्रलय की व्यवस्था से मरण युक्त जीव को (निवेशयन्) अच्छे प्रकार स्थापन करता हुआ (हिरण्ययेन) यशोमय (रथेन) ज्ञानस्वरूप रथ से युक्त (भुवनानि) लोकों को (पश्यन्) देखता हुआ (आयाति) अच्छे प्रकार सब पदार्थों को प्राप्त होता हैं। १। यह (सविता) प्रकाश वृष्टि और रसों का उत्पन्न करनेवाला (कृष्णेन) प्रकाश रहित (रजसा) पृथिवी आदि लोकों के साथ (आवर्त्तमानः) अपनी आकर्षण शक्ति से वर्त्तमान इस जगत् में (अमृतम्) वृष्टि द्वारा अमृत स्वरूपरस (च) तथा (मर्त्यम्) काल व्यवस्था से मरण को (निवेशयन्) अपने-२ सामर्थ्य में स्थापन करता हुआ (हिरण्ययेन) प्रकाशस्वरूप (रथेन) गमन शक्ति से (भुवनानि) लोकों को (पश्यन्) देखता हुआ (आयाति) अच्छे प्रकार वर्षा आदि रूपों को अलग-२ प्राप्ति करता है ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में श्लेषालंकार है। जैसे सब पृथिवी आदि लोक मनुष्यादि प्राणियों वा सूर्यलोक अपने आकर्षण में पृथिवी आदि लोकों वा ईश्वर अपनी सत्ता से सूर्यादि सब लोकों का धारण करता है ऐसे क्रम से सब लोकों का धारण होता है इसके विना अन्तरिक्ष में किसी अत्यन्त भार युक्त लोक का अपनी परिधि में स्थिति होने का संभव नहीं होता और लोकों के घूमने विना क्षण, मुहूर्त्त, प्रहर, दिन, रात, पक्ष, मास, ऋतु, और संवत्सर आदि कालों के अवयव नहीं उत्पन्न हो सकते हैं ॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अथ सूर्यलोकगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(आ) समंतात् (कृष्णेन) कर्षति येन स कृष्णस्तेन। यद्वा कृष्णवर्णेन लोकेन। कृष्णं कृष्यतेर्निकृष्टो वर्णः। निरु० २।२०। यत्कृष्णं तदन्नस्य। छान्दो० ६।५। एताभ्यां प्रमाणाभ्यां पृथिवीलोका अत्र गृह्यन्ते कृषेर्वर्णे। उ० ३।४। इति नक् प्रत्ययः। अत्राङ् पूर्वकत्वादाकर्षणार्थो गृह्यते (रजसा) लोकसमूहेन सह। लोकारजांस्युच्यन्ते। निरु० ४।१९। (वर्त्तमानः) वर्त्ततेऽसौ वर्त्तमानः (निवेशयन्) नितरां स्वस्वसामर्थ्ये स्थापयन् (अमृतम्) अन्तर्यामितया वेदद्वारा च मोक्षसाधकं सत्यं ज्ञानं वृष्टिद्वाराऽमृतात्मकं रसं वा (मर्त्यम्) कर्मप्रलयप्राप्तिव्यवस्थया कालव्यवस्थया वा मरणधर्मयुक्तम् प्राणिनम् (च) समुच्चये (हिरण्ययेन) ज्योतिर्मयेनानन्तेन यशसा तेजोमयेन वा ऋत्व्यावस्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि। अ० ६।४।१७५। इत्ययं निपातितः ज्योतिर्हिहिरण्यम्। श० ४।३।१।२१। (सविता) सर्वेषां प्रसविता प्रकाशवृष्टिरसानां च प्रसविता (रथेन) रंहतिजानाति गच्छति गमयति वा येन तेन। रथो रंहतेर्गतिकर्मणः। निरु० ९।११। (आ) समंतात् (देवः) दीव्यति प्रकाशयतीति (याति) प्राप्नोति प्रापयति वा। अत्र पक्षेऽन्तर्गतो ण्यर्थः। (भुवनानि) भवन्ति भूतानि येषु तानि। भूम्० उ० २।७८#। इत्यधिकरणेक्युन् प्रत्ययः। (पश्यन्) प्रेक्षमाणो दर्शयन् वा। अत्रापि पक्षेऽन्तर्गतो ण्यर्थः ॥२॥वै० य० मुद्रित द्वितीयावृत्तौ ‘२।८०’ एषासुत्रसंवर्तते।सं०
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - अयं सविता देवः परमेश्वर आकृष्णेन रजसा सहाभिव्याप्य वर्त्तमानः सर्वस्मिन् जगत्यमृतं मर्त्यं च निवेशयन् सन् हिरण्ययेन यशोमयेन ज्ञानरथेन युक्तो भुवनानि पश्यन्नायाति समन्तात् सर्वान्पदार्थान् प्राप्नोतीति पूर्वोऽन्वयः। अयं सविता देवः सूर्यलोकः कृष्णेन रजसा सह वर्त्तमानोऽस्मिन् जगत्यमृतं मर्त्यं च निवेशयन् हिरण्ययेन रथेन भुवनानि पश्यन् दर्शयन् सन्नायाति समंताद्वष्ट्यादिरूपविभागं च प्रापयतीत्यपरोऽन्वयः ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालंकारः। यथा पृथिव्यादयो लोकाः सर्वान् मनुष्यादीन् धरन्ति सूर्यलोक आकर्षणेन पृथिव्यादीन् धरति। ईश्वरः स्वसत्तया सूर्यादीन् लोकान् धरति। एवं क्रमेण सर्वलोकधारणं प्रवर्त्तते नैतेन विनान्तरिक्षे कस्यचिद् गुरुत्वयुक्तस्य लोकस्य स्वपरिधौ स्थितेः सम्भवोस्ति। नैव लोकानां भ्रमणेन विना क्षणमुहूर्त्तप्रहराहोरात्रपक्षमासर्तुसंवत्सरादयः कालावयवा उत्पत्तुं शक्नुवन्तीति ॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसे पृथ्वी मनुष्य प्राण्यांना धारण करते, सूर्य आपल्या आकर्षणाने पृथ्वीला धारण करतो व ईश्वर आपल्या सत्तेने सूर्याला धारण करतो. अशा क्रमाने सर्व गोलांचे धारण होते. त्याशिवाय अंतरिक्षात भारयुक्त गोल आपल्या परिधीत राहणे शक्य नाही व गोल फिरल्याखेरीज क्षण, मुहूर्त, प्रहर, दिवस, रात्र, पक्ष, मास, ऋतू व संवत्सर इत्यादी काळाचे अवयव उत्पन्न होऊ शकत नाहीत. ॥ २ ॥
03 याति देवः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
मूलम् ...{Loading}...
याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां॑ यज॒तो हरि॑भ्याम् ।
आ दे॒वो या॑ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा॑ दुरि॒ता बाध॑मानः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
या꣡ति देवः꣡ प्रव꣡ता या꣡ति उद्व꣡ता
या꣡ति शुभ्रा꣡भ्यां यजतो꣡ ह꣡रिभ्याम्
आ꣡ देवो꣡ याति सविता꣡ पराव꣡तो
अ꣡प वि꣡श्वा दुरिता꣡ बा꣡धमानः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
pravátā ← pravát- (nominal stem)
{case:INS, gender:F, number:SG}
udvátā ← udvát- (nominal stem)
{case:INS, gender:F, number:SG}
yā́ti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
yā́ti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
háribhyām ← hári- (nominal stem)
{case:INS, gender:M, number:DU}
śubhrā́bhyām ← śubhrá- (nominal stem)
{case:INS, gender:M, number:DU}
yajatáḥ ← yajatá- (nominal stem)
{case:NOM, gender:M, number:SG}
yā́ti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
parāvátaḥ ← parāvát- (nominal stem)
{case:ABL, gender:F, number:SG}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
yāti ← √yā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
ápa ← ápa (invariable)
{}
bā́dhamānaḥ ← √bādhⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
duritā́ ← duritá- (nominal stem)
{case:ACC, gender:N, number:PL}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
याति॑ । दे॒वः । प्र॒ऽवता॑ । याति॑ । उ॒त्ऽवता॑ । याति॑ । शु॒भ्राभ्या॑म् । य॒ज॒तः । हरि॑ऽभ्याम् ।
आ । दे॒वः । या॒ति॒ । स॒वि॒ता । प॒रा॒ऽवतः॑ । अप॑ । विश्वा॑ । दुः॒ऽइ॒ता । बाध॑मानः ॥
Hellwig Grammar
- yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- pravatā ← pravat
- [noun], instrumental, singular, feminine
- “slope; river.”
- yāty ← yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- udvatā ← udvat
- [noun], instrumental, singular, feminine
- “altitude.”
- yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- śubhrābhyāṃ ← śubhrābhyām ← śubhra
- [noun], instrumental, dual, masculine
- “white; beautiful; attractive; śubhra [word]; light.”
- yajato ← yajataḥ ← yajata
- [noun], nominative, singular, masculine
- “holy; august; sacrificial.”
- haribhyām ← hari
- [noun], instrumental, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- devo ← devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- yāti ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- parāvato ← parāvataḥ ← parāvat
- [noun], ablative, singular, feminine
- “distance; distance; distance.”
- ‘pa ← apa
- [adverb]
- “away.”
- viśvā ← viśva
- [noun], accusative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- duritā ← durita
- [noun], accusative, plural, neuter
- “danger; sin; difficulty; difficulty; evil.”
- bādhamānaḥ ← bādh
- [verb noun], nominative, singular
- “afflict; annoy; chase away; tease; grieve; irritate.”
सायण-भाष्यम्
देवः दीप्यमानः सविता प्रवता प्रवणवता मार्गेण याति गच्छति। तथा उद्वता उत्कृष्टेनोर्ध्वदेशयुक्तेन मार्गेण याति । उदयानन्तरं मध्याह्नमूर्ध्वो मार्गः; तत उपरि आसायं प्रवणो मार्ग इति विवेकः । तथा यजतः यष्टव्यः स देवः शुभ्राभ्यां श्वेताभ्यां हरिभ्याम् अश्वाभ्यां याति देवयजनदेशे गच्छति । सविता देवः विश्वा दुरिता सर्वाणि पापानि अप बाधमानः विनाशयन् परावतः दूरदेशात् । परावतः ’ (नि. ३. २६. ५) इति दूरनामसु पठितत्वात् । तादृशात् द्युलोकात् आ याति यागदेशे आगच्छति ॥ प्रवता । • वन षण संभक्तौ । अस्मात् प्रपूर्वात् क्विप् । ‘गमादीनामिति वक्तव्यम्’ (पा. सू. ६. ४. ४०. १) इत्यनुनासिकलोपः। ततः तुक् । कृदुत्तरपद प्रकृतिस्वरत्वम् । उद्वता । उत्पूर्वात् वनतेः पूर्ववत्प्रक्रिया । यजतः । भृमृदृशि’ (उ. सू. ३. ३९०) इत्यादिना यजतेः कर्मणि अतच्प्रत्ययः । विश्वा दुरिता । उभयत्र ‘शेश्छन्दसि बहुलम्’ इति शेर्लोपः ॥
Wilson
English translation:
“The divine Savitā travels by an upward and by a downward path; deserving adoration, he journeys with two white horses; he comes hither from a distance, removing all sins.”
Jamison Brereton
The god drives on a downward slope; he drives on an upward one; he drives with two resplendent fallow bays, he who is worthy of the
sacrifice.
God Savitar drives hither from afar, thrusting away all obstacles.
Griffith
The God moves by the upward path, the downward; with two bright Bays, adorable, he journeys.
Savitar comes, the God from the far distance, and chases from us all distress and sorrow.
Geldner
Der Gott fährt vorwärts, er fährt aufwärts, er fährt mit zwei schmucken Falben, der Anbetungswürdige. Gott Savitri kommt aus der Ferne gefahren, indem er alle Fährlichkeiten beseitigt.
Grassmann
Es fährt der Gott die Höhn herab, die Höhn herauf mit hellem, goldnem Rossepaar, der heilige, Aus weiter Ferne kommt Gott Savitar herbei, weit von uns alles Ungemach verjagend.
Elizarenkova
Едет бог вперед, едет вверх,
Едет, достойный жертв, на двух прекрасных буланых конях.
Бог Савитар приезжает издалека,
Прогоняя прочь все опасности.
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब वायु और सूर्य्य के दृष्टान्त के साथ अगले मन्त्र में शूरवीर के गुणों का उपदेश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (विश्वा) सब (दुरिता) दुष्ट दुःखों को (अप) (बाधमानः) दूर करता हुआ (यजतः) संगम करने योग्य (देवः) श्रवण आदि ज्ञान का प्रकाशक वायु (प्रवता) नीचे मार्ग से (याति) जाता आता और (उद्वता) ऊर्ध्व मार्ग से (याति) जाता आता है और जैसे सब दुःख देनेवाले अंधकारादिकों को दूर करता हुआ (यजतः) संगत होने योग्य (सविता) प्रकाशक सूर्यलोक (शुभ्राभ्याम्) शुद्ध (हरिभ्याम्) कृष्ण वा शुक्लपक्षों से (परावतः) दुरस्थ पदार्थों को अपनी किरणों से प्राप्त होकर पृथिव्यादि लोकों को (आयाति) सब प्रकार प्राप्त होता है वैसे शूरवीरादि लोग सेना आदि सामग्री सहित ऊंचे-नीचे मार्ग में जा-आके शत्रुओं को जीतकर प्रजा की रक्षा निरन्तर किया करें ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालङ्कार है। जैसे ईश्वरकी उत्पन्न की हुई सृष्टि में वायु नीचे ऊपर वा समगति से चलता हुआ नीचे के पदार्थों को ऊपर और ऊपर के पदार्थों को नीचे करता है और जैसे दिन रात वा आकर्षण धारण गुणवाले अपने किरण समूह से युक्त सूर्यलोक अन्धकारादिकों के दूर करने से दुःखों का विनाश कर सुख और सुखों का विनाश कर दुःखों को प्रगट करता है वैसे ही सभापति आदि को भी अनुष्ठान करना चाहिये ॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अथ वायुसूर्य्यदृष्टान्तेन शूरवीरगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(याति) गच्छति (देवः) द्योतको वायुः (प्रवता) अधोमार्गेण। अत्र प्रपूर्वकात्संभजनार्थाद्वनधातोः क्विप् (याति) प्राप्नोति (उद्वता) ऊर्द्ध्वमार्गेण (याति) गच्छति (शुभ्राभ्याम्) शुद्धाभ्याम् (यजतः) संगंतुं योग्यः (हरिभ्याम्) कृष्णशुक्लपक्षाभ्याम् (आ) अभ्यर्थे (देवः) प्रकाशकः (याति) प्राप्नोति (सविता) सूर्यलोकः (परावतः) दूरमार्गान्। परावत इति दूरनामसु पठितम्। निघं० ३।२६। (अप) दूरार्थे (विश्वा) विश्वानि सर्वाणि (दुरिता) दुष्टानि दुःखानि। अत्रोभयत्र शेश्छंदसि इति लोपः। (बाधमानः) दुरीकुर्वन् ॥३॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे राजपुरुषा भवन्तो यथा विश्वानि दुरितान्यपबाधमानो यजतो देवो वायुः प्रवता मार्गेण यात्युद्वता मार्गेण यात्यायाति च यथा च विश्वा दुरिता सर्वाणि दुःख प्रदान्यन्धकारादीनि बाधमानो यजतः सविता देवः सूर्यलोकः शुभ्राभ्यां हरिभ्यां हरणसाधनाभ्यामहोरात्राभ्यां कृष्णशुक्लपक्षाभ्यां परावतो दूरस्थान् पदार्थान् स्वकिरणैः प्राप्य पृथिव्यादीन् लोकान् याति प्राप्नोति तथा युद्धाय शूरवीरा गमनागमनाभ्यां प्रजाः सततं सुखयन्तु ॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा ईश्वरोत्पादितायां सृष्टौ वायुरधऊर्ध्वसमगत्या गच्छन्नधस्थानुपर्युपरिस्थानानयति यथायमहोरात्रादिभ्यां हरणशीलाभ्यां स्वकिरणयुक्ताभ्यां युक्तः सविता देवोंऽधकाराद्यपवारणेन दुःखानि विनाश्य सुखानि प्रकटय्य कदाचित् सुखानि निवार्य्य दुःखानि प्रकटयति तथा सभापत्यादिभिरपि सेनादिभिः सह गत्वागत्य व शत्रून् जित्वा प्रजापालनमनुष्ठेयम् ॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. ईश्वराने उत्पन्न केलेल्या सृष्टीत वायू खाली-वर किंवा समगतीने चालतो. खालील पदार्थांना वर व वरील पदार्थांना खाली नेतो व जसे दिवस रात्र किंवा आकर्षण, धारण गुण असलेल्या किरणसमूहाने युक्त असलेला सूर्यलोक अंधःकार इत्यादींना दूर करून दुःखांचा नाश करून सुख व सुखाचा विनाश करून दुःख प्रकट करतो तसे सभापती इत्यादींनीही सेनेसह कूच करून शत्रूंना जिंकून प्रजोपालनाचे अनुष्ठान केले पाहिजे. ॥ ३ ॥
04 अभीवृतं कृशनैर्विश्वरूपम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
मूलम् ...{Loading}...
अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू॑पं॒ हिर॑ण्यशम्यं यज॒तो बृ॒हन्त॑म् ।
आस्था॒द्रथं॑ सवि॒ता चि॒त्रभा॑नुः कृ॒ष्णा रजां॑सि॒ तवि॑षीं॒ दधा॑नः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अभी꣡वृतं कृ꣡शनैर् विश्व꣡रूपं
हि꣡रण्यशम्यं यजतो꣡ बृह꣡न्तम्
आ꣡स्थाद् र꣡थं सविता꣡ चित्र꣡भानुः
कृष्णा꣡ र꣡जांसि त꣡विषीं द꣡धानः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
abhī́vr̥tam ← √vr̥- (root)
{case:ACC, gender:M, number:SG, non-finite:PPP}
kŕ̥śanaiḥ ← kŕ̥śana- (nominal stem)
{case:INS, gender:N, number:PL}
viśvárūpam ← viśvárūpa- (nominal stem)
{case:ACC, gender:M, number:SG}
br̥hántam ← br̥hánt- (nominal stem)
{case:ACC, gender:M, number:SG}
híraṇyaśamyam ← híraṇyaśamya- (nominal stem)
{case:ACC, gender:M, number:SG}
yajatáḥ ← yajatá- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
asthāt ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
citrábhānuḥ ← citrábhānu- (nominal stem)
{case:NOM, gender:M, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
dádhānaḥ ← √dhā- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
kr̥ṣṇā́ ← kr̥ṣṇá- (nominal stem)
{case:ACC, gender:N, number:PL}
rájāṁsi ← rájas- (nominal stem)
{case:ACC, gender:N, number:PL}
táviṣīm ← táviṣī- (nominal stem)
{case:ACC, gender:F, number:SG}
पद-पाठः
अ॒भिऽवृ॑तम् । कृश॑नैः । वि॒श्वऽरू॑पम् । हिर॑ण्यऽशम्यम् । य॒ज॒तः । बृ॒हन्त॑म् ।
आ । अ॒स्था॒त् । रथ॑म् । स॒वि॒ता । चि॒त्रऽभा॑नुः । कृ॒ष्णा । रजां॑सि । तवि॑षीम् । दधा॑नः ॥
Hellwig Grammar
- abhīvṛtaṃ ← abhīvṛtam ← abhivṛ ← √vṛ
- [verb noun], accusative, singular
- “cover.”
- kṛśanair ← kṛśanaiḥ ← kṛśana
- [noun], instrumental, plural, masculine
- “pearl.”
- viśvarūpaṃ ← viśva
- [noun]
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- viśvarūpaṃ ← rūpam ← rūpa
- [noun], accusative, singular, masculine
- “form; appearance; beauty; look; shape; shape; symptom; feature; nature; guise; rūpa [word]; one; appearance; likeness; color; kind; vowel; type; disguise; aspect; form; derivative; omen; vision.”
- hiraṇyaśamyaṃ ← hiraṇya
- [noun]
- “aureate; gold.”
- hiraṇyaśamyaṃ ← śamyam ← śamyā
- [noun], accusative, singular, masculine
- “stick; peg.”
- yajato ← yajataḥ ← yajata
- [noun], nominative, singular, masculine
- “holy; august; sacrificial.”
- bṛhantam ← bṛhat
- [noun], accusative, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- āsthād ← āsthāt ← āsthā ← √sthā
- [verb], singular, Root aorist (Ind.)
- “practice; stand; assume; reach; board; perform; face; stand; stay; hop on; climb; travel; seize; follow.”
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- citrabhānuḥ ← citra
- [noun]
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- citrabhānuḥ ← bhānuḥ ← bhānu
- [noun], nominative, singular, masculine
- “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”
- kṛṣṇā ← kṛṣṇa
- [noun], accusative, plural, neuter
- “black; dark; dark; blue; black.”
- rajāṃsi ← rajas
- [noun], accusative, plural, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- taviṣīṃ ← taviṣīm ← taviṣī
- [noun], accusative, singular, feminine
- “strength; power.”
- dadhānaḥ ← dhā
- [verb noun], nominative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
सायण-भाष्यम्
सविता रथम् आस्थात् आस्थितवान् आरूढवानित्यर्थः । कीदृशम् । अभीवृतम् अभितो वर्तमानम् । तथा कृशनैर्विश्वरूपं सुवर्णेन नानारूपम् । ‘कृशनं लोहम् ’ (नि.१.२.७) इति सुवर्णनामसु पाठात् । क्वचित् सुवर्णनिर्मितगजपङ्क्तिः क्वचिदश्वपङ्क्तिः क्वचिन्मनुष्यपङ्क्तिरित्येवं बहुरूपत्वम् । हिरण्यशम्यम् । अश्वानां स्कन्धेषु रथयोजनवेलायां नियन्तुं प्रक्षेप्यमाणाः शङ्कवः शम्याः । ताः सुवर्णमय्यो रथे वर्तन्ते । बृहतं प्रौढम् । कीदृशः सविता । यजतः यष्टव्यः चित्रभानुः विविधरश्मियुक्तः कृष्णा रजांसि अन्धकारयुक्ततया कृष्णवर्णान् लोकानुद्दिश्य तमोनिवारणार्थं तविषीं बलं स्वकीयं प्रकाशरूपं दधानः ॥ अभीवृतम् । अभितो वर्तते इत्यभीवृत्। ‘ वृतु वर्तने । क्विपि ‘ नहिवृति° । (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । विश्वरूपम् । विश्वानि रूपाणि यस्यासौ विश्वरूपः । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ’ इति व्यत्ययेन असंज्ञायामपि पूर्वपदान्तोदात्तत्वम् । हिरण्यशम्यम् । हर्य गतिकान्त्योः । ‘ हर्यतेः कन्यन् हिर च ’ ( उ. सू. ५. ७२२) इति कन्यन्प्रत्ययो धातोर्हिरादेशश्च । नित्त्वादाद्युदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। आस्थात्। तिष्ठतेर्लुङि • गातिस्था° ’ इति सिचो लुक् । कृष्णा ।’ कृषेर्वर्णे ’ ( उ. सू. ३. २८४ ) इति नक्प्रत्ययः ॥ ‘ शेश्छन्दसि बहुलम्’ इति शेर्लोपः । तविषीम् । तवतिः सौत्रो धातुः । ‘ तवतेर्णिद्वा’ ( उ. सू. १. ४८ ) इति टिषच् । टित्त्वात् ‘ टिड्ढाणञ्’ इत्यादिना ङीप् । व्यत्येन आद्युदात्तत्वं वृषादित्वात् द्रष्टव्यम् । दधानः । शानृचि ‘ अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ॥
Wilson
English translation:
“The many-rayed adorable Savitā, having power (to disperse) darkness from the world, has mounted his nigh-standing chariot, decorated with many kinds of golden ornaments, and furnished with golden yokes.”
Jamison Brereton
(It is) covered over with pearls, having every beauty, with golden yoke-pins, lofty—
his chariot has bright-beamed Savitar mounted, (he) worthy of the sacrifice, having assumed his own power throughout the black
realms.
Jamison Brereton Notes
I take kṛṣṇā́rájāṃsi loosely as an accusative of extent. Others (Geldner, Renou) supply a verb to govern this phrase (‘verbreitend’ and ‘pour traverser” respectively), while still others (Macdonell, Falk 1988, Witzel Gotō) take it as a second acc. with dádhānaḥ, as appositive to táviṣīm “assuming the dark realms as his power.” This latter solution is possible grammatically and does not require additional material to be supplied, but I am somewhat dubious that the dark realms constitute his power.
Griffith
His chariot decked with pearl, of various colours, lofty, with golden pole, the God hath mounted,
The many-rayed One, Savitar the holy, bound, bearing power and might, for darksome regions.
Geldner
Savitri, der Anbetungswürdige, hat den perlenbedeckten, allfarbigen hohen Wagen mit goldenen Jochpflöcken bestiegen, der Buntstrahlende, den schwarzen Dunst verbreitend, seine Stärke anlegend.
Grassmann
Den perlgeschmückten, allgestalt’gen Wagen, mit goldnem Joch den hohen hat bestiegen In hellem Glanze Savitar, der hehre, im dunklen Luftraum seine Kraft erweisend.
Elizarenkova
На украшенную жемчугами, многоцветную
Высокую колесницу с золотыми гвоздиками (на ярме)
Взошел (достойный жертв) Савитар с пестрыми лучами
(Устремляясь навстречу) черным пространствам, являя силу.
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में उन दोनों के दृष्टान्त से राजकार्य्य का उपदेश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभा के स्वामी राजन् ! आप जैसे (यजतः) संगति करने वा प्रकाश का देनेवाला (चित्रभानुः) चित्र विचित्र दीप्ति युक्त (सविता) सूर्यलोक वा वायु (कृशनैः) तीक्ष्ण करनेवाले किरण वा विविध रूपों से (बृहंतम्) बड़े (हिरण्यशम्यम्) जिसमें सुवर्ण वा ज्योति शांत करने योग्य हो (अभीवृतम्) चारों ओर से वर्त्तमान (विश्वरूपम्) जिसके प्रकाश वा चाल में बहुत रूप हैं उस (रथम्) रमणीय रथ (कृष्णा) आकर्षण वा कृष्णवर्ण युक्त (रजांसि) पृथिव्यादि लोकों और (तविषीम्) बल को (दधानः) धारण करता हुआ (आस्थात्) अच्छे प्रकार स्थित होता है वैसे अपना वर्त्ताव कीजिये ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में श्लेष और वाचकलुप्तोपमालङ्कार हैं। जैसे सूर्य आदि की उत्पत्ति का निमित्त सूर्य आदि लोक का धारण करनेवाला बलवान् सब लोकों और आकर्षणरूपी बल को धारण करता हुआ वायु विचरता है और जैसे सूर्य्यलोक अपने समीप स्थलोंको धारण और सब रूप विषय को प्रकट करता हुआ बल वा आकर्षण शक्ति से सबको धारण करता है और इन दोनों के विना किसी स्थूल वा सूक्ष्म वस्तु के धारण का संभव नहीं होता वैसे ही राजा को होना चाहिये कि उत्तम गुणों से युक्त होकर राज्य का धारण किया करे ॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तयोर्दृष्टान्तेन राजकृत्यमुपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(अभिवृतम्) अभितः सर्वतः साधनैः पूर्णो वर्त्तते सोऽभीवृत्तम्। नहिवृति० अ० ६।३।११६। इति पूर्वस्य दीर्घत्वम् (कृशनैः) तनूकरणैः सूक्ष्मत्वनिष्पादकैः किरणैर्विविधैरूपैर्वा। कृशनमिति रूपनामसु पठितम्। निघं० ३।७। (विश्वरूपम्) विश्वानि बहूनि रूपाणि यस्मिन् प्रकाशे तम् (हिरण्यशम्यम्) हिरण्य सुवर्णान्यन्यानि वा ज्योतींषि शम्यानि शमितुं योग्यानि यस्मिँस्तम् (यजतः) सङ्गतिप्रकाशयोर्दाता (बृहन्तम्) महान्तम् (आ) समंतात् (अस्थात्) तिष्ठति। अत्र लडर्थे लुङ् (रथम्) यस्मिन् रमते तम्। रममाणोऽस्मिँस्तिष्ठतीति वा। निरु० ९।११। (सविता) ऐश्वर्यवाव्राजा सूर्यलोको वायुर्वा। सवितेति पदनामसु पठितम्। निघं० ५।४। अनेन प्राप्तिहेतोर्वायोरपिग्रहणम्। (चित्रभानुः) चित्राभानवो दीप्तयो यस्य यस्माद्वा सः (कृष्णा) कृष्णान्याकर्षणकृष्णवर्णयुक्तानि पृथिव्यादीनि (रजांसि) लोकान् (तविषीम्) बलम्। तविषीति बलनामसु पठितम्। निघं० २।९। (दधानः) धरन् ॥४॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश राजँस्त्वं यथा यजतश्चित्रभानुः सवितासूर्यो वायुर्वा कृशनैः किरणैरूपैर्वा बृहन्तं हिरण्यशम्यमभीवृतं विश्वरूपं रथं कृष्णानि रजांसि पृथिव्यादिलोकांस्तविषीं बलं च दधानः सन्नास्थात् समंतात् तिष्ठति तथा भूत्वा वर्त्तस्व ॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषवाचकलुप्तोपमालङ्कारौ। यथा सूर्यादिजनननिमित्तः सूर्यादिलोकधारको बलवान् सर्वान् लोकानाकर्षणाख्यां बलं च धरन् वायुर्वर्त्तते यथा च सूर्यलोकः स्वसन्निहितान् लोकान् धरन् सर्वं रूपं प्रकटयन् बलाकर्षणाभ्यां सर्वं धरति नैताभ्यां विना कस्यचित् परमाणोरपि धारणं संभवति। तथैव राजा शुभगुणाढ्यो भूत्वा राज्यं धरेत् ॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व वाचकलुप्तोपमालंकार आहेत. जसा सूर्य इत्यादीच्या उत्पत्तीचे निमित्त, सूर्य इत्यादी गोलाचे धारण करणारा, बलवान, सर्व लोक (गोल) व आकर्षणरूपी बल धारण करीत वायू विचरण करतो व जसा सूर्य आपल्या जवळच्या स्थानांना धारण करून सर्व रूप प्रकट करून बल व आकर्षणशक्तीने सर्वांना धारण करतो. या दोन्हींशिवाय एखाद्या स्थूल किंवा सूक्ष्म वस्तूचे धारण शक्य नाही. तसे राजाने शुभगुणयुक्त होऊन राज्याचे धारण करावे. ॥ ४ ॥
05 वि जनाञ्छ्यावाः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
मूलम् ...{Loading}...
वि जना॑ञ्छ्या॒वाः शि॑ति॒पादो॑ अख्य॒न्रथं॒ हिर॑ण्यप्रउगं॒ वह॑न्तः ।
शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
वि꣡ ज꣡नाञ् छ्यावाः꣡ शितिपा꣡दो अख्यन्
र꣡थं हि꣡रण्यप्रउगं व꣡हन्तः
श꣡श्वद् वि꣡शः सवितु꣡र् दइ꣡वियस्य
उप꣡स्थे वि꣡श्वा भु꣡वनानि तस्थुः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
akhyan ← √khyā- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
jánān ← jána- (nominal stem)
{case:ACC, gender:M, number:PL}
śitipā́daḥ ← śitipád- (nominal stem)
{case:NOM, number:PL}
śyāvā́ḥ ← śyāvá- (nominal stem)
{case:NOM, gender:M, number:PL}
ví ← ví (invariable)
{}
híraṇyapra:ugam ← híraṇyapra:uga- (nominal stem)
{case:ACC, gender:M, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
váhantaḥ ← √vah- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
daívyasya ← daívya- (nominal stem)
{case:GEN, gender:M, number:SG}
śáśvat ← śáśvant- (nominal stem)
{case:NOM, gender:N, number:SG}
savitúḥ ← savitár- (nominal stem)
{case:GEN, gender:M, number:SG}
víśaḥ ← víś- (nominal stem)
{case:NOM, gender:F, number:PL}
bhúvanāni ← bhúvana- (nominal stem)
{case:NOM, gender:N, number:PL}
tasthuḥ ← √sthā- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
upásthe ← upástha- (nominal stem)
{case:LOC, gender:M, number:SG}
víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}
पद-पाठः
वि । जना॑न् । श्या॒वाः । शि॒ति॒ऽपादः॑ । अ॒ख्य॒न् । रथ॑म् । हिर॑ण्यऽप्रऽउग॒म् । वह॑न्तः ।
शश्व॑त् । विशः॑ । स॒वि॒तुः । दैव्य॑स्य । उ॒पऽस्थे॑ । विश्वा॑ । भुव॑नानि । त॒स्थुः॒ ॥
Hellwig Grammar
- vi
- [adverb]
- “apart; away; away.”
- janāñchyāvāḥ ← janān ← jana
- [noun], accusative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- janāñchyāvāḥ ← śyāvāḥ ← śyāva
- [noun], nominative, plural, masculine
- “brown; dark; śyāva [word].”
- śitipādo ← śiti
- [noun]
- “white; śiti [word]; black.”
- śitipādo ← pādaḥ ← pād
- [noun], nominative, plural, masculine
- “pād [word]; foot.”
- akhyan ← khyā
- [verb], plural, Thematic aorist (Ind.)
- “name; describe; call; enumerate; watch; know.”
- rathaṃ ← ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- hiraṇyapraugaṃ ← hiraṇya
- [noun], neuter
- “gold; jewelry; hiraṇya [word]; gold.”
- hiraṇyapraugaṃ ← praugam ← prauga
- [noun], accusative, singular, masculine
- “pole.”
- vahantaḥ ← vah
- [verb noun], nominative, plural
- “transport; bring; marry; run; drive; vāhay; drive; run; pull; nirvāpay; blow; transport; discharge; assume; remove.”
- śaśvad ← śaśvat
- [adverb]
- “always; repeatedly; continually; wholly.”
- viśaḥ ← viś
- [noun], nominative, plural, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- savitur ← savituḥ ← savitṛ
- [noun], genitive, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- daivyasyopasthe ← daivyasya ← daivya
- [noun], genitive, singular, masculine
- “divine; divine; celestial.”
- daivyasyopasthe ← upasthe ← upastha
- [noun], locative, singular, neuter
- “genitalia; lap; sexual desire; anus.”
- viśvā ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- bhuvanāni ← bhuvana
- [noun], nominative, plural, neuter
- “Earth; being; world; bhuvana [word].”
- tasthuḥ ← sthā
- [verb], plural, Perfect indicative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
सायण-भाष्यम्
श्यावाः एतन्नामकाः सूर्यस्याश्वाः । श्यावाः सवितुः ’ (नि. १. १५. ८) इति निघण्टावुक्तत्वात् । ते च शितिपादः श्वेतैः पादैरुपेताः हिरण्यप्रउगम् । रथस्य मुखम् ईषयोरग्रं युगबन्धनस्थानं प्रउगमित्युच्यते । तच्चात्र सुवर्णमयम् । तद्युक्तं रथं वहन्तः जनान् प्राणिनः वि अख्यन् विशेषेण प्रकाशितवन्त इत्यर्थः । शश्वत् सर्वदा विशः प्रजाः दैव्यस्य इतरदेवसंबन्धिनः सवितुः प्रेरकस्य सूर्यस्य उपस्थे समीपस्थाने तस्थुः स्थितवत्यः । न केवलं प्रजाः किं तर्हि विश्वा भुवनानि सर्वे च लोकाः प्रकाशाय सूर्यसमीपे तस्थुः॥ शितिपादः । शितयः श्वेतवर्णाः पादा येषां ते शितिपादाः । ‘सुपां सुलुक्’ इति जसः सुआदेशः । यद्वा । शितिः श्वेतवर्णाः स्फाटिकादिः । स इव पादो येषां ते । ‘पादस्य लोपोऽहस्त्यादिभ्यः’ (पा. सू. ५. ४. १३८) इति समासान्तपादशब्दस्यान्त्यलोपः । उपमानात् इति हि तत्रानुवर्तते । पादशब्दस्य वृषादित्वादाद्युदात्तत्वम् । तस्य बहुव्रीहौ समासे • शितेर्नित्याबह्वज्बहुव्रीहावभसत्’ (पा. सू. ६, २. १३८ ) इत्युत्तरपदप्रकृतिस्वरत्वम् । अख्यन् । ख्यातेर्लुङि ‘अस्यतिवक्ति ’ इत्यादिना च्लेः अङादेशः । हिरण्यप्रउगम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। वहन्तः। शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः । दैव्यस्य । तस्येदमित्यर्थे ’ देवाद्यञञौ ’ (पा. सू. ४. १.८५.३) इति देवशब्दात् प्राग्दीव्यतीयो यञ् । तद्धितेष्वचामादेः’ (पा.सू. ७.२.११७) इति आदिवृद्धिः । ‘ ञ्नित्यादिर्नित्यम् ’ इत्याद्युदात्तत्वम् । उपस्थे । ‘ आतश्चोपसर्गे’ इति कः । ‘ आतो लोप इटि च’ इति आकारलोपः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् ॥
Wilson
English translation:
“His white-footed coursers, harnessed to his car with a golden yoke, have manifested light to manking. Men and all the regions are ever in the presence of divine Savitā.”
Jamison Brereton
The dusky (horses) with white feet have looked out across the peoples, while drawing his chariot with its golden forepole.
The clans, all the creatures ever abide in the lap of divine Savitar.
Griffith
Drawing the gold-yoked car his Bays, white-footed, have manifested light to all the peoples.
Held in the lap of Savitar, divine One, all men, all beings have their place for ever.
Geldner
Die weißfüßigen Rappen haben alle Menschen beschaut, während sie seinen Wagen mit der goldenen Deichsel ziehen. Allezeit ruhen die Menschenstämme, alle Welten im Schoß des göttlichen Savitri.
Grassmann
Weissfüss’ge Braune, die den Wagen ziehen, dess Deichsel golden, bringen Licht den Leuten, In Savitar’s, des Gottes, Schoosse stehen die Menschen immer und die Wesen alle.
Elizarenkova
Большие темные кони взирали на людей,
Везя колесницу с золотым дышлом.
Постоянно пребывают племена (людские)
В божественном лоне Савитара (и) все миры.
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सज्जन पुरुष ! आप जैसे जिस (दैव्यस्य) विद्वान् वा दिव्य पदार्थों में उत्पन्न होनेवाले (सवितुः) सूर्यलोक की (उपस्थे) गोद अर्थात् आकर्षण शक्ति में (विश्वा) सब (भुवनानि) पृथिवी आदि लोक (तस्थुः) स्थित होते हैं उसके (शितिपादः) अपने श्वेत अवयवों से युक्त (श्यावाः) प्राप्ति होनेवाले किरण (जनान्) विद्वानों (हिरण्यप्रउगम्) जिसमें ज्योति रूप अग्नि के मुख के समान स्थान हैं उस (रथम्) विमान आदि यान और (शश्वत्) अनादि रूप (विशः) प्रजाओं को (वहन्तः) धारण और बढ़ाते हुए (अख्यन्) अनेक प्रकार प्रगट होते हैं वैसे तेरे समीप विद्वान् लोग रहैं और तूं भी विद्या तथा धर्म का प्रचार कर ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम जैसे सूर्यलोक के प्रकाश का आकर्षण आदि गुण सब जगत् को धारणपूर्वक यथायोग्य प्रगट करते हैं। और जो सूर्य के समीप लोक हैं वे सूर्य के प्रकाश से प्रकाशित होते हैं। जो अनादि रूप प्रजा है उसका भी वायु धारण करता है इस प्रकार होने से सब लोक अपनी-२ परिधि में स्थित होते हैं वैसे तुम सद्गुणों का धारण और अपने-२ अधिकारों में स्थित होकर अन्य सबको न्याय मार्ग में स्थापन किया करो ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनस्तौ कीदृशावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(वि) विशेषार्थे (जनान्) विदुषः (श्यावाः) श्यायन्ते प्राप्नुवन्ति ते। श्यावाः सवितुरित्यादिष्टोपयोजननामसु पठितम्। निघं० १।१५। (शितिपादः) शितयः शुक्लाः पादा अंशा येषां किरणानान्ते (अख्यन्) ख्याता भवन्ति। अत्र लडर्थे लुङ्। (रथम्) विसानादियानम् (हिरण्यप्रउगम्) हिरण्यस्य ज्योतिषोऽग्नेः प्रउगं सुखवत्स्थानं यस्मिँस्तं प्रयोगार्हम्। पृषोदरादिना अभीष्टरूपसिद्धिः (वहन्तः) प्राप्नुवन्तः (शश्वत्) अनादयः (विशः) प्रजाः (सवितुः) सूर्यलोकस्य (दैव्यस्य) देवेषु दिव्येषु पदार्थेषु भवो दैव्यस्तस्य (उपस्थे) उपतिष्ठन्ते यस्मिँस्तस्मिन्। अत्र घञर्थे कविधानम् इत्यधिकरणे कः प्रत्ययः। (विश्वा) विश्वानि सर्वाणि। अत्र शेश्छन्दसि इति शेर्लोपः। (भुवनानि) पृथिवीगोलादीनि (तस्थुः) तिष्ठन्ति। अत्र लडर्थे लिट् ॥५॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सज्जन यथाऽस्य दैव्यस्य सवितुः सूर्यलोकस्योपस्थे विश्वा भुवानानि सर्वे भूगोलास्तस्थुस्तस्य शितिपादः श्यावाः किरणा जनान् हिरण्यप्रउगं रथं शश्वद्विशश्च वहन्ती व्यख्यन् विविधतया ख्यान्ति तथा तव निकटे विद्वांसस्तिष्ठन्तु त्वं च विद्याधर्मौ प्रकटय ॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या यूयं यथा सूर्यलोकस्य प्रकाशाकर्षणादयो गुणाः सन्ति ते सर्वं जगद्धारणपुरस्सरं यथा योग्यं प्रकटयन्ति ये सूर्यस्य सन्निधौ लोकाः सन्ति ते सूर्य्यप्रकाशेन प्रकाशन्ते या अनादिरूपाः प्रजास्ता अपि वायुर्धरति। अनेन सर्वेलोकाः स्वस्वपरिधौ समवतिष्ठन्ते तथा गुणान्धरत स्वस्वव्यवस्थायां स्थित्वा न्यायान् स्थापयत च ॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे सूर्याचा प्रकाश किंवा आकर्षण इत्यादी गुण सर्व जगाला धारणापूर्वक यथायोग्य प्रकट करतात व जे गोल सूर्यासमीप आहेत ते सूर्याच्या प्रकाशाने प्रकाशित होतात. जी अनादीरूप प्रजा आहे त्यांनाही वायू धारण करतो. याप्रकारे सर्व गोल आपापल्या परिधीत स्थित असतात. तसे हे माणसांनो! तुम्ही सद्गुणांना धारण करून आपापल्या अधिकारात स्थित राहून इतरांना न्यायमार्गात स्थापित करा. ॥ ५ ॥
06 तिस्रो द्यावः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
मूलम् ...{Loading}...
ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका॑ य॒मस्य॒ भुव॑ने विरा॒षाट् ।
आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके॑तत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
तिस्रो꣡ द्या꣡वः सवितु꣡र् द्वा꣡ उप꣡स्थाँ
ए꣡का यम꣡स्य भु꣡वने विराषा꣡ट्
आणिं꣡ न꣡ र꣡थ्यम् अमृ꣡ता꣡धि तस्थुर्
इह꣡ ब्रवीतु य꣡ उ त꣡च् चि꣡केतत्
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
dvaú ← dvá- (nominal stem)
{case:NOM, gender:M, number:DU}
dyā́vaḥ ← dyú- ~ div- (nominal stem)
{case:NOM, gender:F, number:PL}
savitúḥ ← savitár- (nominal stem)
{case:GEN, gender:M, number:SG}
tisráḥ ← trí- (nominal stem)
{case:NOM, gender:F, number:PL}
upásthā ← upástha- (nominal stem)
{case:NOM, gender:M, number:DU}
bhúvane ← bhúvana- (nominal stem)
{case:LOC, gender:N, number:SG}
ékā ← éka- (nominal stem)
{case:NOM, gender:F, number:SG}
virāṣā́ṭ ← virāṣáh- (nominal stem)
{case:NOM, gender:M, number:SG}
yamásya ← yamá- (nominal stem)
{case:GEN, gender:M, number:SG}
ádhi ← ádhi (invariable)
{}
amŕ̥tā ← amŕ̥ta- (nominal stem)
{case:NOM, gender:N, number:PL}
āṇím ← āṇí- (nominal stem)
{case:ACC, gender:M, number:SG}
ná ← ná (invariable)
{}
ráthyam ← ráthya- (nominal stem)
{case:ACC, gender:M, number:SG}
tasthuḥ ← √sthā- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
bravītu ← √brū- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
cíketat ← √cit- (root)
{number:SG, person:3, mood:SBJV, tense:PRF, voice:ACT}
ihá ← ihá (invariable)
{}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
u ← u (invariable)
{}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
पद-पाठः
ति॒स्रः । द्यावः॑ । स॒वि॒तुः । द्वौ । उ॒पऽस्था॑ । एका॑ । य॒मस्य॑ । भुव॑ने । वि॒रा॒षाट् ।
आ॒णिम् । न । रथ्य॑म् । अ॒मृता॑ । अधि॑ । त॒स्थुः॒ । इ॒ह । ब्र॒वी॒तु॒ । यः । ऊं॒ इति॑ । तत् । चिके॑तत् ॥
Hellwig Grammar
- tisro ← tisraḥ ← tri
- [noun], nominative, plural, feminine
- “three; tri/tisṛ [word].”
- dyāvaḥ ← div
- [noun], nominative, plural, feminine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- savitur ← savituḥ ← savitṛ
- [noun], genitive, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- dvā ← dvau ← dvi
- [noun], nominative, dual, masculine
- “two; dvi [word]; second.”
- upasthāṃ ← upastha
- [noun], accusative, plural, masculine
- “genitalia; lap; sexual desire; anus.”
- ekā ← eka
- [noun], nominative, singular, feminine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- yamasya ← yama
- [noun], genitive, singular, masculine
- “Yama; yama; twin; yam; Yama; two; bridle; yama [word]; Asvins.”
- bhuvane ← bhuvana
- [noun], locative, singular, neuter
- “Earth; being; world; bhuvana [word].”
- virāṣāṭ ← virāṣah
- [noun], nominative, singular, feminine
- āṇiṃ ← āṇim ← āṇi
- [noun], accusative, singular, masculine
- “āṇi; pin.”
- na
- [adverb]
- “not; like; no; na [word].”
- rathyam ← rathya
- [noun], accusative, singular, masculine
- amṛtādhi ← amṛtā ← amṛta
- [noun], nominative, plural, neuter
- “amṛta; immortality; vatsanābha; ambrosia; mercury; medicine; vighasa; calcium hydroxide.”
- amṛtādhi ← adhi
- [adverb]
- “on; from; accordingly.”
- tasthur ← tasthuḥ ← sthā
- [verb], plural, Perfect indicative
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- bravītu ← brū
- [verb], singular, Present imperative
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- ya ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- tac ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ciketat ← cit
- [verb], singular, Perfect conjunctive (subj.)
- “notice; observe; attend to; intend.”
सायण-भाष्यम्
द्यावः स्वर्गोपलक्षिताः प्रकाशमाना लोकाः तिस्रः त्रिसंख्याकाः सन्ति । तत्र द्वौ लोकौ सवितुः सूर्यस्य उपस्था समीपस्थाने वर्तेते; द्युलोकभूलोकयोः सूर्येण प्रकाशितत्वात् । एका मध्यमा भूमिरन्तरिक्षलोकः यमस्य भुवने पितृपतेर्गृहे विराषाट् विरान् गन्तॄन् सहते । प्रेताः पुरुषा अन्तरिक्षमार्गेण यमलोके गच्छन्तीत्यर्थः । अमृता अमृतानि चन्द्रनक्षत्रादीनि ज्योतींषि जलानि वा अधि तस्थुः सवितारमधिगम्य स्थितानि । तत्र दृष्टान्तः। रथ्यम् आणिं न। रथाद्बहिः अक्षच्छिद्रे प्रक्षिप्तः कीलविशेषः आणिरित्युच्यते । रथसंबन्धिनम् अणिम् अधिगम्य यथा रथस्तिष्ठति तद्वत् यः तु मानवः तत् सवितृरूपं चिकेतत् जानाति स मानवः इह अस्मिन् विषये ब्रवीतु कथयतु । केनापि वक्तुमशक्यः सवितुर्महिमेत्यर्थः ॥ तिस्रः । ‘ तिसृभ्यो जसः ’ (पा. सू. ६. १. १६६ ) इति विभक्तेरुदात्तत्वम् । द्वौ । संहितायामावादेशे ‘लोपः शाकल्यस्य ’ इति वकारलोपः । उपस्था । आङयाजयारां चोपसंख्यानम् ’ (पा. म. ७. १.३९. १) इति सप्तम्या आङादेशः। आङोऽनुनासिकश्छन्दसि’ (पा. सू. ६. १. १२६ ) इति प्रकृतिभावः । विराषाट् । ‘वृञ् वरणे’।’ घञर्थे कविधानम् । (पा. सू. ३. ३. ५८. ४ ) इति कर्मणि कः । ‘ बहुलं छन्दसि ( पा. सू. ७. १. १०३ ) इति इत्वम् । तथा सति वूर्यन्ते इति विरा इत्युक्तं भवति । तान् सहते इति विराषाट् । ‘छन्दसि सहः ’ (पा. सू. ३. २. ६३ ) इति सहेर्ण्विः । ‘ सहेः साडः ’ ( पा. सू. ८. ३. ५६ ) इति षत्वम् । ‘ अन्येषामपि दृश्यते ’ इति पूर्वपदस्य दीर्घः । रथ्यम् । रथस्येदं रथ्यम् । रथाद्यत् ( पा. सू. ४.३. १२१ ) इति यत् । यतोऽनावः’ इत्याद्युदात्तत्वम् । अमृता । ‘ शेश्छन्दसि बहुलम्’ इति शेर्लोपः । चिकेतत् । कित ज्ञाने’। लेटि अडागमः । ‘ इतश्च लोपः’ इति इकारलोपः । जुहोत्यादित्वात् श्लुः । लघूपधगुणः । ‘ अनुदात्ते च ’ ( पा. सू. ६. १. १९०) इति अभ्यस्तस्याद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः ॥ ॥ ६ ॥
Wilson
English translation:
“Three are the spheres; two are in the proximity of Savitā, one leads men to the dwelling of Yama. The immortal (luminaries) depend upon Savitā as a car upon the pin of the axle; let him who knows (the greatness of Savitā) declare it.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Amṛta = immortals; moon and constellations are added
Jamison Brereton
There are three heavens: two are the laps of Savitar, one is the
hero-vanquishing one in the world of Yama.
Like a chariot (wheel) on the axle-pin, the (creatures) have taken their place on his immortal (foundations?).—Whoever will perceive this, let him declare it here.
Jamison Brereton Notes
This verse of cosmic mystery decked out in numerology comes as a surprise after the simple, descriptive beginning of this hymn. The syntax of c is ambiguous: Geldner (Renou / Witzel Gotō) takes amṛ́tā as nom. pl., supplying “him” as acc. with ádhi √sthā: “Alles Unsterbliche ruht (auf ihm)…” I follow Oldenberg, who takes it as acc. pl., citing III.38.4 ā́viśvárūpo amṛ́tāni tasthau “Having all forms, he mounted on the immortal (things?).”
Griffith
Three heavens there are; two Savitar’s, adjacent: in Yama’s world is one, the home of heroes,
As on a linch-pin, firm, rest things immortal: he who hath known it let him here declare it.
Geldner
Drei Himmel gibt es, zwei sind der Schoß des Savitri, der eine ist in der Welt des Yama, der männerbezwingende. Alles Unsterbliche ruht auf ihm wie das Wagengestell auf den Achsbolzen. Wer das begriffen hat, soll es hier sagen.
Grassmann
Drei Himmel sind’s: des Savitar zwei Sitze, in Jama’s Reich der dritte, Männer hegend; Die Götter ruhn wie auf der Wagenachse; wer das erkannt hat, mög’ es hier verkünden.
Elizarenkova
(Есть) три неба. Два (из них) – лоно Савитара.
Одно, с мужами-победителями, – в мире Ямы.
Все бессмертное покоится на нем, как колесо – на чеке.
Кто это постиг, пусть здесь провозгласит!
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी वायु और सूर्य्य के गुणों का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् ! तूं (रथ्यम्) रथ आदि के चलाने योग्य (आणिम्) संग्राम को जीतनेवाले राज भृत्यों के (न) समान इस (सवितुः) सूर्यलोक के प्रकाश में जो (तिस्रः) तीन अर्थात् (द्यावः) सूर्य अग्नि और विद्युत् रूप के साधनों से युक्त (अधितस्थुः) स्थित होते हैं उनमें से (द्वौ) दो प्रकाश वा भूगोल सूर्य मंडल के (उपस्था) समीप में रहते हैं और (एका) एक (विराषाट्) शूरवीर ज्ञानवान् प्राप्ति स्वभाववाले जीवों को सहनेवाली बिजुली रूप दीप्ति (यमस्य) नियम करनेवाले वायु के (भुवने) अन्तरिक्ष में ही रहती है और जो (अमृता) कारणरूप से नाश रहित चन्द्र तारे आदि लोक हैं वे इस सूर्य लोक के प्रकाश में प्रकाशित होकर (अधितस्थुः) स्थित होते हैं (यः) जो मनुष्य (उ) वादविवाद से इनको (चिकेतत्) जाने और उस ज्ञान को (ब्रवीतु) अच्छे प्रकार उपदेश करे उसीके समान होके हमको सद्गुणों का उपदेश किया कर ॥६॥ टि० पदार्थ में इह शब्द का अर्थ छूट गया है। सं०
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में उपमालङ्कार है। जिस ईश्वर ने अग्निरूप कारण से सूर्य अग्नि और बिजुली रूप तीन प्रकार की दीप्ति रची है जिनके द्वारा सब कार्य सिद्ध होते हैं जब कोई ऐसा पूछे कि जीव अपने शरीरों को छोड़के जिस यम के स्थान को प्राप्त होते हैं वह कौन है तब उत्तर देनेवाला अन्तरिक्ष में रहनेवाले वायु को प्राप्त होते हैं ऐसा कहे जैसे युद्ध में रथ भृत्य आदि सेना के अङ्गों में स्थित होते हैं वैसे मरे और जीते हुए जीव वायु के अवलंब से स्थित होते हैं। पृथिवी चन्द्रमा और नक्षत्रादि लोक सूर्य्य प्रकाश के आश्रय से स्थित होते हैं जो विद्वान् हो वही प्रश्नों के उत्तर कह सकता है, मूर्ख नहीं। इस लिये ।मनुष्यों को मूर्ख अर्थात् अनाप्तों के कहने में विश्वास और विद्वानों के कथन में अश्रद्धा कभी न करनी चाहिये ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनरपि वायुसूर्य्ययोर्गुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(तिस्रः) त्रित्वसंख्याकाः (द्यावः) सूर्याग्निविद्युद्रूपाः (सवितुः) सूर्यलोकस्य (द्वौ) स्वप्रकाशभूगोलौ (उपस्था) उपतिष्ठन्ति यस्मिँस्तत्र। अत्र आङ् याजायारांचोपसंख्यानम्#। इति वार्त्तिकेन ङेः स्थाने आङादेशः। आशेनुनासि० कश्छन्दसि। अ० ६।१।१२६। इति प्रकृतिभावादसंधिः। (एका) विद्युदाख्यदीप्तिः। (यमस्य) वायोः (भुवने) अन्तरिक्षस्थाने (विराषाट्) वीरान् ज्ञानवतः प्राप्तिशीलान् जीवान् सहते सः। अत्र वर्णव्यत्ययेन दीर्घेकारस्यस्थाने ह्रस्वेकारोऽकारस्थान आकारश्च स्फायितंचि० उ० २।१३। इत्यजधातोरक् प्रत्ययः।* छन्दसि सहः। अ० ३।२।६३। इति ण्विः। सहेः साढः सः। अ० ८।३।५६। इति षत्वम् (आणिम्) संग्रामम्। आणाविति संग्रामनामसु पठितम् निघं० २।१७। (न) इव (रथ्यम्) रथान् वहति तम् (अमृता) अमृतानि (अधि) उपरिभावे (तस्थुः) तिष्ठन्ति। अत्र लडर्थे लिट्। (इह) अस्मिन् संसारेऽस्यां विद्यायां वा (ब्रवीतु) उपदिशतु (यः) मनुष्यः (ऊँ) वितर्के (तत्) ज्ञानम् (चिकेतत्) विजानीयात् अयं कितज्ञाने धातोर्लेट् प्रथमैकवचनप्रयोगः। बहुलं छन्दसि इति शपः श्लुः ॥६॥# [अ० ७।२।३९।] * [अजेर्व्यघञपोः। अ० २।४।५६। इत्यजेः स्थाने व्योदेशः। सं०] # [अन्येषामपिदृश्यते। अ० ६।३।१३७ इत्यनेन सं०।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - ¤हे विद्वँस्त्वं रथ्यमाणिं भृत्यानेवाऽस्य सवितुः सूर्यलोकस्य प्रकाशे यास्तिस्रो द्यावोऽधितस्थुस्तत्र द्वौ सवितृमण्डलस्योपस्था वर्त्तेते। एका विराषाट् विद्युदाख्यादीप्तिर्यमस्य नियंतुर्वायोर्भुवनेऽन्तरिक्षे हि तिष्ठति। यान्यमृताकारणरूपेण नाशरहितानि चंद्रतारकादीनि भुवनानि सन्ति तान्यन्तरिक्षेऽधितस्थुरधितिष्ठन्ति। यउएतानि चिकेतत् जानीयात् स तज्ज्ञानं ब्रवीतु तथा भूत्वेमां विद्यामुपदिश ॥६॥¤ [अन्वये ‘इह’ शब्दस्यार्थः स्खलितः। सं०]
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। ईश्वरेण या अग्न्याख्यात्कारणात्तिस्रो दीप्तयः सूर्याग्निविद्युदाख्या रचिताः संति तद्वारा सर्वाणि कार्याणि सिध्यन्ति। यदा ये जीवाः। शरीराणि त्यक्त्वा यस्य यमस्य स्थानं गच्छन्ति स कोस्तीति पृच्छ्यते। अत्रोत्तरमन्तरिक्षस्थं वायुं यमाख्यं गच्छन्तीति ब्रूयात्। यथा युद्धे रथस्य भृत्यादीम्यंगाम्युप तिष्ठन्ति। तथैव मृता जीविताश्च जीवा वायुमाश्रित्य तिष्ठन्ति। पृथिवीचन्द्रतारकादयो लोकाः सूर्यप्रकाशमुपाश्रित्य वर्त्तन्ते। यो विद्वान् स एव प्रश्नोत्तराणि वदेन्नेतरोमूढः। नैव मनुष्यैरविद्वत्कथने विश्वसितव्यं न किलाप्तशब्देऽश्रद्धातव्यं चेति ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. ज्या ईश्वराने अग्निरूपी कारणाने सूर्य अग्नी व विद्युतरूपी तीन प्रकारची दीप्ती निर्माण केलेली आहे, ज्यांच्याद्वारे सर्व कार्य सिद्ध होते. जर एखाद्याने प्रश्न विचारला की जीव आपल्या शरीराला सोडून ज्या यमाजवळ जातात ते स्थान कोणते? तर तेव्हा उत्तर द्यावे की, अंतरिक्षात राहणाऱ्या वायूत राहतात. जसे युद्धात रथ, सेवक इत्यादी सेनेच्या अंगात स्थित असतात तसे मेलेले व जिवंत असलेले जीव वायूचा अवलंब करून स्थित होतात. पृथ्वी, चंद्र व नक्षत्र इत्यादी गोल सूर्यप्रकाशाच्या आश्रयाने स्थित होतात. जो विद्वान आहे तोच प्रश्नांची उत्तरे देऊ शकतो, मूर्ख नाही. त्यासाठी माणसांनी मूर्ख अर्थात् अनाप्ताच्या सांगण्यावर विश्वास व विद्वानांच्या सांगण्यावर कधी अश्रद्धा ठेवू नये. ॥ ६ ॥
07 वि सुपर्णो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
मूलम् ...{Loading}...
वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे॑पा॒ असु॑रः सुनी॒थः ।
क्वे॒३॒॑दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
वि꣡ सुपर्णो꣡ अन्त꣡रिक्षाणि अख्यद्
गभीर꣡वेपा अ꣡सुरः सुनीथः꣡
कु꣡वेदा꣡नीं सू꣡रियः क꣡श् चिकेत
कतमां꣡ द्यां꣡ रश्मि꣡र् अस्या꣡ ततान
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
akhyat ← √khyā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
antárikṣāṇi ← antárikṣa- (nominal stem)
{case:NOM, gender:N, number:PL}
suparṇáḥ ← suparṇá- (nominal stem)
{case:NOM, gender:M, number:SG}
ví ← ví (invariable)
{}
ásuraḥ ← ásura- (nominal stem)
{case:NOM, gender:M, number:SG}
gabhīrávepāḥ ← gabhīrávepas- (nominal stem)
{case:NOM, gender:M, number:SG}
sunītháḥ ← sunīthá- (nominal stem)
{case:NOM, gender:M, number:SG}
ciketa ← √cit- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
idā́nīm ← idā́nīm (invariable)
{}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
kvà ← kvà (invariable)
{}
sū́ryaḥ ← sū́rya- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:F, number:SG}
katamā́m ← katamá- (pronoun)
{case:ACC, gender:F, number:SG}
raśmíḥ ← raśmí- (nominal stem)
{case:NOM, gender:M, number:SG}
tatāna ← √tan- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
पद-पाठः
वि । सु॒ऽप॒र्णः । अ॒न्तरि॑क्षाणि । अ॒ख्य॒त् । ग॒भी॒रऽवे॑पाः । असु॑रः । सु॒ऽनी॒थः ।
क्व॑ । इ॒दानी॑म् । सूर्यः॑ । कः । चि॒के॒त॒ । क॒त॒माम् । द्याम् । र॒श्मिः । अ॒स्य॒ । आ । त॒ता॒न॒ ॥
Hellwig Grammar
- vi
- [adverb]
- “apart; away; away.”
- suparṇo ← suparṇaḥ ← suparṇa
- [noun], nominative, singular, masculine
- “Garuda; Suparṇa; bird of prey; Suparṇa; suparṇa; Suparṇa; eagle.”
- antarikṣāṇy ← antarikṣāṇi ← antarikṣa
- [noun], accusative, plural, neuter
- “sky; atmosphere; air; abhra.”
- akhyad ← akhyat ← khyā
- [verb], singular, Thematic aorist (Ind.)
- “name; describe; call; enumerate; watch; know.”
- gabhīravepā ← gabhīra
- [noun]
- “deep; profound; immeasurable; unfathomable; unfathomable; mysterious; deep; countless.”
- gabhīravepā ← vepāḥ ← vepas
- [noun], nominative, singular, masculine
- “inspiration; shaking.”
- asuraḥ ← asura
- [noun], nominative, singular, masculine
- “Asura; lord; asura [word]; sulfur.”
- sunīthaḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sunīthaḥ ← nīthaḥ ← nītha
- [noun], nominative, singular, masculine
- kvedānīṃ ← kva
- [adverb]
- “wherein; how; kva [word].”
- kvedānīṃ ← idānīm
- [adverb]
- “now.”
- sūryaḥ ← sūrya
- [noun], nominative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- kaś ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- ciketa ← cit
- [verb], singular, Perfect indicative
- “notice; observe; attend to; intend.”
- katamāṃ ← katamām ← katama
- [noun], accusative, singular, feminine
- “katama [word]; who.”
- dyāṃ ← dyām ← div
- [noun], accusative, singular, feminine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- raśmir ← raśmiḥ ← raśmi
- [noun], nominative, singular, masculine
- “beam; rein; sunbeam; shininess; cord.”
- asyā ← idam
- [noun], genitive, singular, feminine
- “this; he,she,it (pers. pron.); here.”
- tatāna ← tan
- [verb], singular, Perfect indicative
- “expand; perform; cause; increase; write; spread; produce; spread; speak; propagate.”
सायण-भाष्यम्
सुपर्णः शोभनपतनः सूर्यस्य रश्मिः । ‘सुपर्णा’ इति पञ्चदश रश्मिनामानि’ (नि. १. ५. १५) इति तन्नामसु पठितत्वात् । अन्तरिक्षाणि अन्तरिक्षोपलक्षितानि लोकत्रयस्थानानि वि अख्यत् विशेषेण ख्यापितवान् प्रकाशितवान् । कीदृशो रश्मिः । गभीरवेपाः गम्भीरकम्पनः । रश्मेः प्रकम्पनं चलने केनापि द्रष्टुमशक्यमित्यर्थः । असुरः सर्वेषां प्राणदः । तथा चान्यत्र आम्नायते – सर्वेषां भूतानां प्राणानादायोदेति’ (तै. आ. १.१४.१ ) इति । सुनीथः सुनयनः शोभनप्रापणः। मार्गप्रकाशनेन अभीष्टदेशं प्रापयतीत्यर्थः । तादृशरश्मियुक्तः सूर्यः इदानीं रात्रौ क्व कुत्र वर्तते । तदेतद्रहस्यं कश्चिकेत को जानाति । न कोऽपीत्यर्थः । अस्य सूर्यस्य रश्मिः कतमां द्याम् आ ततान कं द्युलोकं रात्रौ व्याप्तवान् । एतदपि को जानाति ॥ सुपर्णः । ‘ नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । गभीरवेपाः ॥ ‘टुवेपृ कम्पने’ । असुन् । गभीरं वेपो यस्य। पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे ’ । अस्यति शत्रून् इत्यसुरः । ‘ असेरुरन् ’ ( उ. सू. १. ४२ )। नित्त्वादाद्युदात्तत्वम् । यद्वा । असून् प्राणान् राति ददातीत्यसुरः । ‘ आतोऽनुपसर्गे कः’ इति कप्रत्ययः । सुनीथः । ‘णीञ् प्रापणे ‘। हनिकुषिनीरमिकाशिभ्यः क्थन् ’ ( उ. सू. २. १५९ ) इति क्थन् । प्रादिसमासे थाथादिना उत्तरपदान्तोदात्तत्वम् । इदानीम् । इदंशब्दात् सप्तम्यर्थे ‘दानीं च’ (पा. सू. ५. ३. १८) इति दानींप्रत्ययः । ‘ इदम इश्’ इति इदंशब्दस्य इशादेशः । प्रत्ययाद्युदात्तत्वम् । सूर्यः । ‘ षू प्रेरणे ’ । सुवतीति सूर्यः । ‘ राजसूयसूर्य ’ इत्यादिना रुडागमसहितः क्यप्प्रत्ययो निपातितः । प्रत्ययस्यानुदात्तत्वे धातुस्वरेणाद्युदात्तत्वम् । चिकेत । कित ज्ञाने’। लिट्। कतमां किंजातीयाम् । ‘वा बहूनां जातिपरिप्रश्ने डतमच्’ (पा. सू. ५. ३. ९३ ) इति किंशब्दात् डतमच् । डित्त्वात् टिलोपः । ‘ चितः’ इत्यन्तोदात्तत्वम् ॥
Wilson
English translation:
“Suparṇa, (the solar ray), deep-quivering, life-bestowing, well-directed, has illuminated the three regions. Where now is Sūrya Who knows to what sphere his rays have extended?”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Supraṇa = well-winged, a synonym of raśmi, a ray; asura, from asu, vital breath; ra, who gives, hence life-giving
Jamison Brereton
The eagle has surveyed the midspaces—the lord possessing profound inspiration, who gives good guidance.
Where now is the sun? Who perceives it? To which one of the heavens does his rein extend?
Jamison Brereton Notes
In some ways a responsive verse to the previous one(s): ví … akhyat (a) parallels 5a ví … akhyan; ciketa (c) responds to cíketat in 6d; and the three heavens of 6a are alluded to in the query in 7d katamā́ṃ dyā́m “to which heaven (of three or more)?”
Griffith
He, strong of wing, hath lightened up the regions, deep-quivering Asura, the gentle Leader.
Where now is Surya, where is one to tell us to what celestial sphere his ray hath wandered?
Geldner
Der Adler hat die Lüfte überschaut, der geheimnisvoll redende Asura, der gute Weiser. Wo ist jetzt die Sonne? Wer weiß es? Welchen Himmel hat ihr Strahl durchdrungen?
Grassmann
Der schön beschwingte hat erhellt die Lüfte, der tieferregte Gott, der herrlich leitet, Wo weilet jetzt der Sonnengott? wer weiss es? und welchen Himmel hat sein Strahl durchdrungen?
Elizarenkova
Орел озирал воздушные пространства,
Глубоко вдохновенный Асура, добрый вождь.
Где теперь солнце? Кто (это) постиг?
К какому небу протянулся его луч?
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर इस सूर्यलोक के गुणों का उपदेश अगले मंत्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वज्जन ! जैसे यह सूर्य्यलोक जो (असुरः) सबके लिये प्राणदाता अर्थात् रात्रि में सोये हुओं को उदय के समय चेतनता देने (गभीरवेपाः) जिसका कंपन गभीर अर्थात् सूक्ष्म होने से साधारण पुरुषों के मन में नहीं बैठता (सुनीथः) उत्तम प्रकार से पदार्थों की प्राप्ति कराने और (सुपर्णः) उत्तम पतन स्वभाव किरण युक्त सूर्य्य (अन्तरिक्षाणि) अन्तरिक्ष में ठहरे हुए सब लोकों को (व्यख्यत्) प्रकाशित करता है (इदानीम्) इस वर्त्तमान समय रात्रि में (क्व) कहाँ है। इस बात को (कः) कौन (चिकेत) जानता तथा (कतमाम्) बहुतों में किस (द्याम्) प्रकाश को (अस्य) इस सूर्य्य के (रश्मिः) किरण (आततान) व्याप्त हो रहे हैं इस बात को भी कौन जानता है अर्थात् कोई-२ जो विद्वान् हैं वे ही जानते हैं सब साधारण पुरुष नहीं इस लिये सूर्य्यलोक का स्वरूप और गति आदि को तूं जान ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालङ्कार है जब यह भूगोल अपने भ्रमण से सूर्य्य के प्रकाश का आच्छादन कर अन्धकार करता है तब साधारण मनुष्य पूंछते है कि अब वह सूर्य कहाँ गया उस प्रश्न का उत्तर से समाधान करे कि पृथिवी के दूसरे पृष्ठ में है जिसका चलना अति सूक्ष्म है वैसे वह मूर्ख मनुष्यों से जाना नहीं जाता वैसे ही महाशय मनुष्यों का आशय भी अविद्वान् लोग नहीं जान सकते ॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनरस्य सूर्यलोकस्य गुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(वि) विशेषार्थे (सुपर्णः) शोभनपतनशीला रश्मयो यस्य। सुपर्णा इति रश्मिनामसु पठितम्। निघं० १।५। (अन्तरिक्षाणि) अन्तरिक्षस्थानि सर्वाणि भुवनानि (अख्यत्) ख्यापयति प्रकाशयति (गभीरवेपाः) गभीरोऽविद्वद्भिर्लक्षितुमशक्यो वेपः कंपनं यस्य सः। टुवेपृकंपन अस्मात्सर्वधातुभ्योऽसुन् इत्यसुन् प्रत्ययः (असुरः) सर्वेभ्यः प्राणदः सूर्य्योदये मृता इवोत्तिष्ठन्तीत्यतः। असुषु प्राणेषु रमते वा। (सुनीथः) सुष्ठनीथाः पदार्थप्राप्तयो यस्मात् सः। हनिकुषि० उ० २।२। अनेन णीञ् प्रापणे धातोः क्थन् प्रत्ययः (क्व) कुत्र (इदानीम्) अस्मिन् समये वर्त्तमानायां रात्रौ (सूर्यः) (कः) विद्वान् (चिकेत) केतति जानाति। अत्र कितज्ञाने धातोर्लडर्थे लिट्। (कतमाम्) बहूनां पृथिवीनां मध्ये काम् (द्याम्) द्योतनात्मिकाम् (रश्मिः) ज्योतिः (अस्य) सूर्यस्य (आ) समन्तात् (ततान) तनोति विस्तृणोति। अत्रापि लडर्थे लिट् ॥७॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वन् यथाऽसुरो गभीरवेपाः सुनीथः सुपर्णोस्यरश्मिरन्तरिक्षाणिव्यख्यद्विख्यापयति प्रकाशयति तेन रश्मिगणेन युक्तः सूर्य्य इदानीं क्व वर्त्तते। एतत्कश्चिकेत को जानाति। कतमां द्यामस्य सूर्य्यस्य रश्मिराततानैतदपि कश्चिकेत। कश्चिदेव जानाति न तु सर्वे तदेतत्त्वमवेहि ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यदायं भूगोलो भ्रमणेन सूर्य प्रकाशमाच्छाद्यान्धकारं जनयति तदाऽविद्वांसो जनाः पृच्छन्तीदानीं सूर्य्यः क्व गत इति तंप्रश्नमुत्तरेणैवं समादध्यात् पृथिव्या अपरे पृष्ठेस्तीति यस्य चलनमतीव सूक्ष्ममस्त्यतः प्राकृतैर्जनैर्न विज्ञायत एवं विद्वद्भिप्रायोपि ॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जेव्हा हा भूगोल आपल्या भ्रमणाने सूर्याच्या प्रकाशाचे आच्छादन करून अंधकार करतो तेव्हा साधारण माणसे विचारतात की आता तो सूर्य कुठे गेला? त्या प्रश्नाचे उत्तर द्यावे की पृथ्वीच्या दुसऱ्या भागात आहे. पृथ्वीची गती अति सूक्ष्म आहे. जशी ती मूर्ख माणसे जाणू शकत नाहीत तसेच विद्वान माणसांचा आशयही अविद्वान लोक जाणू शकत नाहीत. ॥ ७ ॥
08 अष्थौ व्यख्यत्ककुभः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
मूलम् ...{Loading}...
अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् ।
हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना॑ दा॒शुषे॒ वार्या॑णि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अष्टउ꣡ वि꣡ अख्यत् ककु꣡भः पृथिव्या꣡स्
त्री꣡ ध꣡नुव यो꣡जना सप्त꣡ सि꣡न्धून्
हिरण्याक्षः꣡ सविता꣡ देव꣡ आ꣡गाद्
द꣡धद् र꣡त्ना दाशु꣡षे वा꣡रियाणि
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
akhyat ← √khyā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
aṣṭaú ← aṣṭā́- (nominal stem)
{case:ACC, gender:F, number:PL}
kakúbhaḥ ← kakúbh- (nominal stem)
{case:ACC, gender:F, number:PL}
pr̥thivyā́ḥ ← pr̥thivī́- (nominal stem)
{case:GEN, gender:F, number:SG}
ví ← ví (invariable)
{}
dhánva ← dhánvan- (nominal stem)
{case:ACC, gender:N, number:PL}
saptá ← saptá- (nominal stem)
{case:ACC, gender:F, number:PL}
síndhūn ← síndhu- (nominal stem)
{case:ACC, gender:F, number:PL}
trī́ ← trí- (nominal stem)
{case:ACC, gender:N, number:PL}
yójanā ← yójana- (nominal stem)
{case:ACC, gender:N, number:PL}
ā́ ← ā́ (invariable)
{}
agāt ← √gā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
hiraṇyākṣáḥ ← hiraṇyākṣá- (nominal stem)
{case:NOM, gender:M, number:SG}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
dádhat ← √dhā- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
dāśúṣe ← dāśváṁs- (nominal stem)
{case:DAT, gender:M, number:SG}
rátnā ← rátna- (nominal stem)
{case:ACC, gender:N, number:PL}
vā́ryāṇi ← vā́rya- (nominal stem)
{case:NOM, gender:N, number:PL}
पद-पाठः
अ॒ष्टौ । वि । अ॒ख्य॒त् । क॒कुभः॑ । पृ॒थि॒व्याः । त्री । धन्व॑ । योज॑ना । स॒प्त । सिन्धू॑न् ।
हि॒र॒ण्य॒ऽअ॒क्षः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् । दध॑त् । रत्ना॑ । दा॒शुषे॑ । वार्या॑णि ॥
Hellwig Grammar
- aṣṭau ← aṣṭan
- [noun], accusative, plural, masculine
- “eight; eighth; aṣṭan [word].”
- vy ← vi
- [adverb]
- “apart; away; away.”
- akhyat ← khyā
- [verb], singular, Thematic aorist (Ind.)
- “name; describe; call; enumerate; watch; know.”
- kakubhaḥ ← kakubh
- [noun], accusative, plural, feminine
- “Kakubh; peak; bulge.”
- pṛthivyās ← pṛthivyāḥ ← pṛthivī
- [noun], genitive, singular, feminine
- “Earth; pṛthivī; floor; Earth; earth; pṛthivī [word]; land.”
- trī ← tri
- [noun], accusative, plural, neuter
- “three; tri/tisṛ [word].”
- dhanva ← dhanvan
- [noun], accusative, singular, neuter
- “bow; desert; steppe; barren.”
- yojanā ← yojana
- [noun], accusative, plural, neuter
- “yojana; use; yojana [word]; team.”
- sapta ← saptan
- [noun], accusative, singular, neuter
- “seven; seventh.”
- sindhūn ← sindhu
- [noun], accusative, plural, masculine
- “river; Indus; sindhu [word].”
- hiraṇyākṣaḥ ← hiraṇya
- [noun]
- “aureate; gold.”
- hiraṇyākṣaḥ ← akṣaḥ ← akṣa
- [noun], nominative, singular, masculine
- “eye; akṣa [word]; hole.”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- deva ← devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- āgād ← āgāt ← āgā ← √gā
- [verb], singular, Root aorist (Ind.)
- “come; arrive.”
- dadhad ← dadhat ← dhā
- [verb noun], nominative, singular
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- ratnā ← ratna
- [noun], accusative, plural, neuter
- “jewel; wealth; best; treasure; vajra; property; jewel; ruby; jewelry.”
- dāśuṣe ← dāś
- [verb noun], dative, singular
- “sacrifice; give.”
- vāryāṇi ← vārya
- [noun], accusative, plural, neuter
- “precious; valuable.”
सायण-भाष्यम्
पृथिव्याः संबन्धिनीः अष्टौ ककुभः प्राच्याद्याश्चतस्रो दिश आग्नेय्याद्याश्चतस्रो विदिश इत्येवमष्टौ दिशः व्यख्यत् सविता प्रकाशितवान् । तथा योजना प्राणिनः स्वस्वभोगेन’ योजयितॄन् धन्व अन्तरिक्षोपलक्षितान् त्री त्रिसंख्याकान् पृथिव्यादिलोकान् सप्त सिन्धून् गङ्गादिनदीः समुद्रान्वा सविता व्यख्यत् । हिरण्याक्षः । हितरमणीयचक्षुर्युक्तो हिरण्यमयाक्षो वा सविता देवः आगात् इहागच्छतु । किं कुर्वन् । दाशुषे हविर्दत्तवते यजमानाय वार्याणि वरणीयानि रत्नानि दधत् प्रयच्छन् । अख्यत् । ख्यातेर्लुङि ‘अस्यतिवक्ति’ इत्यादिना च्लेः अङादेशः। त्री। ‘शेश्छन्दसि बहुलम् इति शेर्लोपः । धन्व।’ रिवि रवि धवि गत्यर्थाः । इदितो नुम् धातोः’ इति नुम् । अस्मात् ‘ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः’ इति कनिन् । ‘सुपां सुलुक्’ इति विभक्तेर्लुक् । नलोपः । प्रत्ययस्य नित्त्वादाद्युदात्तत्वम् । योजना। योजयन्ति प्राणिन उपभोगेनेति योजनानि । नन्द्यादिलक्षणो ल्युः । ’ णेरनिटि ’ इति णिलोपः । पूर्ववत् शेर्लोपः । हिरण्याक्षः । हिरण्यमयान्यक्षीणि यस्यासौ हिरण्याक्षः । ‘ बहुव्रीहौ सक्थ्यक्ष्णोः०’ ( पा. सू. ५. ४. ११३ ) इति समासान्तः षच्प्रत्ययः । अगात् । एतेर्लुङि ‘इणो गा लुङि’ (पा. सू. २. ४. ४५) इति गादेशः । ‘ गातिस्था’ इति सिचो लुक् । दधत् । शतरि ‘नाभ्यस्ताच्छतुः’ इति नुमागमप्रतिषेधः । ‘ आभ्यस्तयोरातः’ इति आकारलोपः। ‘ अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । दाशुषे । ‘ दाश्वान्साह्वान् ’ इत्यादिना क्वसुप्रत्ययान्तो निपातितः । चतुर्थ्येकवचने ‘ वसोः संप्रसारणम्’ इति संप्रसारणम् । परपूर्वत्वम् । शासिवसिघसीनां च ’ इति षत्वम् । वार्याणि ।’ वृङ् संभक्तौ ’ । ऋहलोर्ण्यत् । ईडवन्द° । इत्यादिनाद्युदात्तत्वम् ॥
Wilson
English translation:
“He has lighted up the eight points of the horizon, the three regions of living beings, the seven rivers; may the golden-eyes Savitā come hither, bestowing upon the offerer of the oblation desirable riches.”
Jamison Brereton
The eight humps of the earth he has surveyed, the three wastelands three wagon-treks (wide), the seven rivers.
Golden-eyed god Savitar has come hither, establishing desirable treasures for the pious man.
Jamison Brereton Notes
In b I read trī́with both dhánva and yójanā (taking both as neut. pl.). The position of the numeral favors taking it with dhánva, which could, however, be singular; in favor of reading the numeral (also) with yójanā is X.86.20 dhánva ca yát krntátram ca, káti svit t ̥ ā́ví yójanā “Wasteland and chasm – how many yojanas (of distance) are they away (from here).” (Note that dhánva is singular in that passage.)
Griffith
The earth’s eight points his brightness hath illumined, three desert regions and the Seven Rivers.
God Savitar the gold-eyed hath come hither, giving choice treasures unto him who worships.
Geldner
Er überschaut die acht Spitzen der Erde, die drei Ebenen meilenweit, die sieben Ströme. Der goldaugige Gott Savitri ist gekommen, der dem Opferspender die begehrenswerten Kleinode bringt.
Grassmann
Er hat bestrahlt der Erde acht Gebirge, drei Strecken Landes und die sieben Ströme, Gott Savitar mit goldnen Augen nahte, dem frommen Diener schöne Schätze spendend.
Elizarenkova
Он озирал восемь вершин земли,
Равнину (длиной) в три перегона, семь рек.
Прошел златоокий бог Савитар,
Дающий желанные сокровища почитающему (его).
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- भुरिक्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर इसके कृत्य का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश ! जैसे जो (हिरण्याक्षः) जिसके सुवर्ण के समान ज्योति हैं वह (सविता) वृष्टि उत्पन्न करनेवाला (देवः) द्योतनात्मक सूर्यलोक (पृथिव्याः) पृथिवी से संबन्ध रखनेवाली (अष्टौ) आठ (ककुभः) दिशा अर्थात् चार दिशा और चार उपदिशाओं (त्री) तीन भूमि अन्तरिक्ष और प्रकाश के अर्थात् ऊपर नीचे और मध्य में ठहरनेवाले (धन्व) प्राप्त होने योग्य (योजना) सब वस्तु के आधार तीन लोकों और (सप्त) सात (सिंधून्) भूमि अंतरिक्ष वा ऊपर स्थित हुए जलसमुदायों को (व्यख्यत्) प्रकाशित करता है वह (दाशुषे) सर्वोपकारक विद्यादि उत्तम पदार्थ देनेवाले यजमान के लिये (वार्याणि) स्वीकार करने योग्य (रत्ना) पृथिवी आदि वा सुवर्ण आदि रमणीय रत्नों को (दधत्) धारण कर्ता हुआ (आगात्) अच्छे प्रकार प्राप्त होता है वैसे तुम भी वर्त्तो ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालङ्कार है। जैसे यह सूर्यलोक सब मूर्त्तिमान् पदार्थो का प्रकाश छेदन वायुद्वारा अन्तरिक्ष में प्राप्त और वहां से नीचे गेर कर सब रमणीय सुखों को जीवों के लिये उत्पन्न करता और पृथिवी में स्थित और उनचास क्रोश पर्यन्त अन्तरिक्ष में स्थूल सूक्ष्म लघु और गुरु रूप से स्थित हुए जलों को अर्थात् जिनका सप्तसिंधु नाम है आकर्षणशक्ति से धारण करता है वैसे सब विद्वान् लोग विद्या और धर्म से सब प्रजा को धारण करके सबको आनन्द में रक्खें ॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनरेतस्य कृत्यमुपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - विषयः
(अष्टौ) चतस्रोदिश उपदिशश्च (वि) विशेषार्थे क्रियायोगे (अख्यात्) ख्यापयति (ककुभः) दिशः। ककुभइति दिङ्नामसु पठितम्। निघं० १।६। (पृथिव्याः) भूमेः सम्बन्धिनीः (त्री) त्रीणि भूम्यन्तरिक्षप्रकाशस्थानि भुवनानि (धन्व) प्राप्तव्यानि। अत्र गत्यर्थाद्धविधातोरौणादिकः कनिन् सुपां सुलुग् इतिविभक्तेर्लुक्। (योजना) युज्यन्ते सर्वाणि वस्तूनि येषु भुवनेषु तानि योजनानि। अत्र शेश्छन्दसि इति शेर्ल्लोपः। (सप्त) सप्तसङ्ख्याकान् (सिंधून्) भूम्यन्तरिक्षोपर्युपरिस्थितान् (हिरण्याऽक्षः) हिरण्यानि ज्योतींष्यक्षीणि व्याप्तिशीलानि यस्य सः (सविता) वृष्ट्युत्पादकः (देवः) द्योतनात्मकः (आ) समंतात् (अगात्) एति प्राप्नोति। अत्र लडर्थे लुङ्। इणो गा लुङि। अ० २।४।४५। इति गा आदेशः। (दधत्) दधातीति दधत्सन् (रत्ना) सुवर्णादीनि रमणीयानि (दाशुषे) सर्वोपकारकाय विद्यादिदानशीलाय यजमानाय (वार्य्याणि) वरितुं ग्रहीतुं योग्यानि ॥८॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश त्वं यथा यो हिरण्याक्षः सविता देवः सूर्यलोकः पृथिव्याः सम्बन्धिनीरष्टौककुभस्त्री त्रीण्युपर्यधोमध्यस्थानि धन्वानि योजनानि तदुपलक्षितान् मार्गान् सप्तसिंधूँश्च व्यख्यद्विख्यापयति स दाशुषे वार्याणि रत्ना रत्नानि दधत्सन्नागात् समंतादेति तथा भूतः सन् वर्त्तस्व ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽयं सूर्यलोकः सर्वाणि मूर्त्तद्रव्याणि प्रकाश्य छित्वावायुद्वाराऽन्तरिक्षे नीत्वा तस्मादधो निपात्य सर्वाणि रमणीयानि सुखानि जीवार्थं नयति। पृथिव्या मध्ये स्थितानामेकोनपंचाशत् क्रोशपर्यन्तेन्तरिक्षे स्थूलसूक्ष्मलघुगुरुत्वरूपेण स्थितानां चापां सप्तसिंध्विति संज्ञैताः सर्वा आकर्षणेन धरति च तथा सर्वैर्विद्वद्भिर्विद्याधर्म्माभ्यां सकलान् मनुष्यान् धृत्वाऽऽनन्दयितव्याः ॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसा सूर्य प्रत्यक्ष पदार्थाच्या प्रकाशाचे छेदन करून वायूद्वारे अंतरिक्षातून खाली आणतो व सर्व रमणीय सुख जीवासाठी उत्पन्न करतो व पृथ्वीत स्थित एकोणचाळीस कोसांपर्यंत अंतरिक्षात स्थूल, सूक्ष्म, लघु व गुरु रूपाने स्थित झालेले जल अर्थात ज्यांचे नाव सप्तसिंधू आहे, आकर्षणशक्तीने धारण करतो. तसे सर्व विद्वान लोकांनी विद्या व धर्माने सर्व प्रजेला धारण करून सर्वांना आनंदात ठेवावे. ॥ ८ ॥
09 हिरण्यपाणिः सविता - जगती
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
मूलम् ...{Loading}...
हिर॑ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा॑पृथि॒वी अ॒न्तरी॑यते ।
अपामी॑वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒ द्यामृ॑णोति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - जगती
Thomson & Solcum
हि꣡रण्यपाणिः सविता꣡ वि꣡चर्षणिर्
उभे꣡ द्या꣡वापृथिवी꣡ अन्त꣡र् ईयते
अ꣡पा꣡मीवाम् बा꣡धते वे꣡ति सू꣡रियम्
अभि꣡ कृष्णे꣡न र꣡जसा द्या꣡म् ऋणोति
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D;; 12 = 5+7, ending LHX
Morph
híraṇyapāṇiḥ ← híraṇyapāṇi- (nominal stem)
{case:NOM, gender:M, number:SG}
savitā́ ← savitár- (nominal stem)
{case:NOM, gender:M, number:SG}
vícarṣaṇiḥ ← vícarṣaṇi- (nominal stem)
{case:NOM, gender:M, number:SG}
antár ← antár (invariable)
{}
dyā́vāpr̥thivī́ ← dyā́vāpr̥thivī́- (nominal stem)
{case:NOM, gender:F, number:DU}
īyate ← √i- 2 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
ubhé ← ubhá- (pronoun)
{case:NOM, gender:F, number:DU}
ámīvām ← ámīvā- (nominal stem)
{case:ACC, gender:F, number:SG}
ápa ← ápa (invariable)
{}
bā́dhate ← √bādhⁱ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
véti ← √vī- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
abhí ← abhí (invariable)
{}
dyā́m ← dyú- ~ div- (nominal stem)
{case:ACC, gender:M, number:SG}
kr̥ṣṇéna ← kr̥ṣṇá- (nominal stem)
{case:INS, gender:N, number:SG}
rájasā ← rájas- (nominal stem)
{case:INS, gender:N, number:SG}
r̥ṇoti ← √r̥- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
पद-पाठः
हिर॑ण्यऽपाणिः । स॒वि॒ता । विऽच॑र्षणिः । उ॒भे इति॑ । द्यावा॑पृथि॒वी इति॑ । अ॒न्तः । ई॒य॒ते॒ ।
अप॑ । अमी॑वाम् । बाध॑ते । वेति॑ । सूर्य॑म् । अ॒भि । कृ॒ष्णेन॑ । रज॑सा । द्याम् । ऋ॒णो॒ति॒ ॥
Hellwig Grammar
- hiraṇyapāṇiḥ ← hiraṇya
- [noun]
- “aureate; gold.”
- hiraṇyapāṇiḥ ← pāṇiḥ ← pāṇi
- [noun], nominative, singular, masculine
- “hand; hoof; pāṇi [word].”
- savitā ← savitṛ
- [noun], nominative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- vicarṣaṇir ← vicarṣaṇiḥ ← vicarṣaṇi
- [noun], nominative, singular, masculine
- “excellent.”
- ubhe ← ubh
- [noun], accusative, dual, feminine
- “both(a).”
- dyāvāpṛthivī
- [noun], accusative, dual, feminine
- “heaven and earth; dyāvāpṛthivī [word].”
- antar
- [adverb]
- “inside; in; antar [word]; midmost; between; among.”
- īyate ← i
- [verb], singular, Indikativ Pr¦s. Passiv
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- apāmīvām ← apa
- [adverb]
- “away.”
- apāmīvām ← amīvām ← amīvā
- [noun], accusative, singular, feminine
- “disease; affliction.”
- bādhate ← bādh
- [verb], singular, Present indikative
- “afflict; annoy; chase away; tease; grieve; irritate.”
- veti ← vī
- [verb], singular, Present indikative
- “approach; ask; desire; go; drive.”
- sūryam ← sūrya
- [noun], accusative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- abhi
- [adverb]
- “towards; on.”
- kṛṣṇena ← kṛṣṇa
- [noun], instrumental, singular, neuter
- “black; dark; dark; blue; black.”
- rajasā ← rajas
- [noun], instrumental, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- dyām ← div
- [noun], accusative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- ṛṇoti ← ṛch
- [verb], singular, Present indikative
- “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”
सायण-भाष्यम्
हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः विविधदर्शनयुक्तः । विचर्षणिः पश्यत्यर्थः। विचर्षणिः विश्वचर्षणिः’ (नि. ३. ११. ६) इति तन्नामसु पाठात् । सविता देवः उभे द्यावापृथिवी अन्तः उभयोर्लोकयोर्मध्ये ईयते गच्छति । अमीषां रोगादिबाधाम् अप बाधते सम्यक् निराकरोति । तथा सूर्यं वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गन्तृगन्तव्यभावः । कृष्णेन तमसः कर्षकेण निवर्तकेन रजसा तेजसा द्याम् आकाशम् ‘अभि ऋणोति सर्वतो व्याप्नोति ॥ द्यावापृथिवी । ‘ दिवसश्च पृथिव्याम् ’ ( पा. सू. ६. ३. ३०) इति चशब्दात् दिव्शब्दस्य द्यावादेशः । ‘ देवताद्वन्द्वे च’ इत्युभयपदप्रकृतिस्वरत्वम्। ‘ नोत्तरपदेऽनुदात्तादौ ’ (पा. सू. ६. २. १४२ ) इति न निषेधः, ‘ °अपृथिवीरुद्रपूषमन्थिषु’ इति पर्युदस्तत्वात् । ईयते । ‘ ईङ् गतौ । तिङ्ङतिङः’ इति निघातः । बाधते । बाधते च वेति चेति समुच्चयार्थप्रतीतेः चशब्दस्याप्रयोगात् ‘चादिलोपे विभाषा ’ इति निघातप्रतिषेधः । वेति।’ वी गतिप्रजनकान्त्यशनखादनेषु । अदादित्वात् शपो लुक् । तिपः पित्त्वानुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वात् निघाताभावः । ऋणोति । ‘ऋणु गतौ ’ । तनादित्वात् उः । तनादिषु करोतेरेव गुणो नान्येषामिति आपिशलिमतेन गुणाभावः ॥ .
Wilson
English translation:
“The gold-handed, all-beholding, Savitā travels between the two regions of heaven and earth, dispels diseases, approaches the sun, and overspreads the sky with gloom, alternating radiance.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Sūryam abhiveti: yadyevatayor ekadevatātvam tathāpi mūrttibhedena gantṛgantavya-bhāvaḥ: thought Savitā and Sūrya are the same as regards their divinity, yet they are two different forms, and therefore, one may go to the other
Jamison Brereton
Golden-palmed Savitar, whose boundaries are distant, shuttles between both, both heaven and earth.
He thrusts away affliction; he pursues the sun; he reaches to heaven
through the black realm.
Griffith
The golden-handed Savitar, far-seeing, goes on his way between the earth and heaven,
Drives away sickness, bids the Sun approach us, and spreads the bright sky through the darksome region.
Geldner
Savitri mit der goldenen Hand, der Ausgezeichnete, fährt zwischen beiden, zwischen Himmel und Erde. Er vertreibt die Krankheit, treibt die Sonne an; er reicht mit dem schwarzen Dunst bis an den Himmel.
Grassmann
Gott Savitar mit seinen goldnen Händen geht geschäftig wirkend zwischen Erd’ und Himmel hin, Vertreibt Bedrängniss, führt herauf den Sonnengott, durch dunkeln Luftraum eilet er zum Himmel hin.
Elizarenkova
Златорукий Савитар, повелитель людского рода,
Странствует между обоими: между небом и землей.
Он гонит прочь болезнь, приводит в движение солнце.
Он спешит на небо через черное пространство.
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- निचृज्जगती
- निषादः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करता है, इस विषय का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभाध्यक्ष ! जैसे (हिरण्यपाणिः) जिसके हिरण्यरूप ज्योति हाथों के समान ग्रहण करनेवाले हैं (विचर्षणिः) पदार्थों को छिन्न-भिन्न और (सविता) रसों को उत्पन्न करनेवाला सूर्यलोक (उभे) दोनों (द्यावापृथिवी) प्रकाश भूमि को (अन्तः) अन्तरिक्ष के मध्य में (ईयते) प्राप्त (अमीवाम्) रोग पीड़ा का (अपबाधते) निवारण (सूर्य्य) सबको प्राप्त होनेवाले अपने किरणसमूह को (अभिवेति) साक्षात् प्रगट और (कृष्णेन) पृथिवी आदि प्रकाश रहित (रजसा) लोकसमूह के साथ अपने (द्याम्) प्रकाश को (ऋणोति) प्राप्त करता है वैसे तुझको भी होना चाहिये ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालङ्कार है। हे सभापते जैसे यह सूर्य्यलोक बहुत लोकों के साथ आकर्षण संबन्ध से वर्त्तमान सब वस्तुमात्र को प्रकाशित करता हुआ प्रकाश तथा पृथिवी लोक का मेल करता है वैसे स्वभावयुक्त आप हूजिये ॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: पुनः स किं करोतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(हिरण्यपाणिः) हिरण्यानि ज्योतींषि पाणयो हस्तवद्ग्रहणसाधनानि यस्य सः (सविता) रसानां प्रसविता (विचर्षणिः) विलेखनस्वभावेन विच्छेदकः। कृषेरादेश्चचः उ० २।१००। इति कृषविलेखने धातोरनिः प्रत्ययः (उभे) द्वे (द्यावापृथिवी) प्रकाश पृथिव्यौ (अन्तः) अन्तरिक्षस्य मध्ये (ईयते) प्रापयति (अप) दूरीकरणे (अमीवाम्) रोगपीड़ाम् (बाधते) निवारयति (वेति) प्रजनयति। अत्रान्तर्गतो ण्यर्थः। (सूर्यम्) सरणशीलं स्वकीयरश्मिगणम् (अभि) सर्वतो भावे (कृष्णेन) पृथिव्यादिना (रजसा) लोकसमूहेन (द्याम्) प्रकाशम् (ऋणोति) प्रापयति। अत्रान्तर्गतो ण्यर्थः ॥९॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - भोः सभाध्यक्ष यथा हिरण्यपाणिर्विचर्षणिः सविता सूर्यलोक उभे द्यावापृथिवी अन्तरीयते अमीवामपबाधते सूर्यमभिवेति कृष्णेन रजसा सह द्यामृणोति तथाभूतस्त्वं भव ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे सभापते यथायं सूर्योबहुभिर्लोकैः सहाकर्षणसंबन्धेन वर्त्तमानः सर्वं वस्तूजातं प्रकाशयन् प्रकाशपृथिव्योरान्तर्यं करोति तथैव त्वया भवितव्यमिति ॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे सभापती! जसा हा सूर्यलोक पुष्कळ गोलांबरोबर आकर्षण संबंधाने स्थित असून सर्व वस्तूंना प्रकाशित करतो व प्रकाश आणि पृथ्वीलोकाचा संयोग करतो तसा स्वभाव तुमचाही ठेवा. ॥ ९ ॥
10 हिरण्यहस्तो असुरः - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
मूलम् ...{Loading}...
हिर॑ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ॑ यात्व॒र्वाङ् ।
अ॒प॒सेध॑न्र॒क्षसो॑ यातु॒धाना॒नस्था॑द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
हि꣡रण्यहस्तो अ꣡सुरः सुनीथः꣡
सुमॄळीकः꣡+ सुअ꣡वाँ यातु अर्वा꣡ङ्
अपसे꣡धन् रक्ष꣡सो यातुधा꣡नान्
अ꣡स्थाद् देवः꣡ प्रतिदोषं꣡ गृणानः꣡
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
ásuraḥ ← ásura- (nominal stem)
{case:NOM, gender:M, number:SG}
híraṇyahastaḥ ← híraṇyahasta- (nominal stem)
{case:NOM, gender:M, number:SG}
sunītháḥ ← sunīthá- (nominal stem)
{case:NOM, gender:M, number:SG}
arvā́ṅ ← arvā́ñc- (nominal stem)
{case:NOM, gender:M, number:SG}
sumr̥ḷīkáḥ ← sumr̥ḷīká- (nominal stem)
{case:NOM, gender:M, number:SG}
svávān ← svávas- (nominal stem)
{case:NOM, gender:M, number:SG}
yātu ← √yā- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
apasédhan ← √sidh- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
rakṣásaḥ ← rakṣás- (nominal stem)
{case:NOM, gender:M, number:SG}
yātudhā́nān ← yātudhā́na- (nominal stem)
{case:ACC, gender:M, number:PL}
ásthāt ← √sthā- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:ACT}
deváḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:SG}
gr̥ṇānáḥ ← √gr̥̄- 1 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
pratidoṣám ← pratidoṣám (invariable)
{}
पद-पाठः
हिर॑ण्यऽहस्तः । असु॑रः । सु॒ऽनी॒थः । सु॒ऽमृ॒ळी॒कः । स्वऽवा॑न् । या॒तु॒ । अ॒र्वाङ् ।
अ॒प॒ऽसेध॑न् । र॒क्षसः॑ । या॒तु॒ऽधाना॑न् । अस्था॑त् । दे॒वः । प्र॒ति॒ऽदो॒षम् । गृ॒णा॒नः ॥
Hellwig Grammar
- hiraṇyahasto ← hiraṇya
- [noun]
- “aureate; gold.”
- hiraṇyahasto ← hastaḥ ← hasta
- [noun], nominative, singular, masculine
- “hand; hand; proboscis; hasta [word]; autograph.”
- asuraḥ ← asura
- [noun], nominative, singular, masculine
- “Asura; lord; asura [word]; sulfur.”
- sunīthaḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sunīthaḥ ← nīthaḥ ← nītha
- [noun], nominative, singular, masculine
- sumṛḍīkaḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sumṛḍīkaḥ ← mṛḍīkaḥ ← mṛḍīka
- [noun], nominative, singular, masculine
- “compassion; favor.”
- svavāṃ ← svavat
- [noun], nominative, singular, masculine
- “helpful.”
- yātv ← yātu ← yā
- [verb], singular, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- arvāṅ ← arvāñc
- [noun], nominative, singular, masculine
- “approaching; facing; less.”
- apasedhan ← apasidh ← √sidh
- [verb noun], nominative, singular
- “chase away; ward off.”
- rakṣaso ← rakṣasaḥ ← rakṣas
- [noun], accusative, plural, masculine
- “Rākṣasa.”
- yātudhānān ← yātudhāna
- [noun], accusative, plural, masculine
- “sorcerer; Rākṣasa; Yātudhāna; rākṣasavaktravant.”
- asthād ← asthāt ← sthā
- [verb], singular, Root aorist (Ind.)
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- devaḥ ← deva
- [noun], nominative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- pratidoṣaṃ ← pratidoṣam
- [adverb]
- gṛṇānaḥ ← gṛ
- [verb noun], nominative, singular
- “praise.”
सायण-भाष्यम्
हिरण्यहस्तः असुरः प्राणदाता सुनीथः सुष्ठु नेता प्रशस्य इत्यर्थः । ‘सुनीथः पाकः’ ( नि. ३. ८.७) इति प्रशस्यनामसु पाठात् । सुमृळीकः सुष्ठु सुखयिता स्ववान् धनवान् अर्वाङ् अभिमुख: कर्मदेशे गच्छतु । किंचायं देवः प्रतिदोषं प्रतिरात्रि गृणानः स्तूयमानः अस्थात् स्थितवान् । किं कुर्वन् । रक्षसः बाधकत्वेन रक्षणनिमित्तभूतान् ‘ रक्षो रक्षितव्यमस्मात् ’ ( निरु. ४. १८) इति यास्कः। यातुधानान् असुरान् अपसेधन् निराकुर्वन् । हिरण्यहस्तादयो गताः । सुमृळीकः। सुष्ठु मृळीकं सुखं यस्यासौ तथोक्तः । ‘ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । स्ववान्। स्वम् अस्यास्तीति स्ववान् । ‘ मादुपधायाः०’ इति वत्वम् । संहितायां नकारस्य दीर्घादटि समानपादे’ इति रुत्वम् । आतोऽटि नित्यम्’ इति सानुनासिक आकारः । रोर्यत्वम्। यलोपश्च। अपसेधन् । षिधु गत्याम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्षसः । ‘ रक्ष पालने ’ इत्यस्मात् अपादाने औणादिकः असिप्रत्ययः । यद्वा । रक्षन्त्यनेनेति रक्षो बलम् । करणेऽसुन् । तदेषामस्तीति रक्षस्विनः । मत्वर्थप्रत्ययलोपश्छान्दसः । प्रत्ययस्वरः । यातुधानान् । ‘ यत निकारोपसंस्कारयोः । तस्मात् ण्यन्तात् औणादिको भावे उप्रत्ययः। यातवो यातना एषु धीयन्ते इति यातुधानाः । अधिकरणे ल्युट् । ‘लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम् । अस्थात् । गातिस्था’ इति सिचो लुक् । प्रतिदोषम् । दोषांदोषाम् । प्रति वीप्सालक्षणे यथार्थे । अव्ययीभावः । गृणानः । गॄ शब्दे । कर्मणि लटः शानच् । व्यत्ययेन श्ना। ‘ प्वादीनां ह्रस्वः’ इति ह्रस्वत्वम् । ‘ चितः’ इत्यन्तोदात्तत्वम् ॥ ये ते॒ पन्था॑ः सवितः पू॒र्व्यासो॑ऽरे॒णव॒ः सुकृ॑ता अ॒न्तरि॑क्षे ।
Wilson
English translation:
“May the golden-handed, life-bestowing, well-guiding, exhilarating, and affluent Savitā, be present (at the sacrifice); for the deity, if worshipped in the evening, it at hand, driving away rākṣas and yātudhānas.”
Jamison Brereton
The golden-handed lord of good guidance, of good grace, of good help—let him drive in our direction.
Repelling demons and sorcerers, the god has taken his place facing
evening, while being hymned.
Jamison Brereton Notes
On svávām̐as nom. sg. of the -s-stem sv-ávas-, see AiG III.287. The Pp.
analyses it rather as svá-vān ‘possessing property’. Curiously Macdonell (Ved.
Reader, ad loc.) claims to be following the Pp., but tr. ‘aiding well’.
Most tr. take pratidoṣám as a temporal, “towards evening” or “every evening.” I think rather that it’s spatial, construed naturally with ásthāt ‘took his place, stood’.
The god is facing west. (Cf. Peter Pan: “straight on ‘til morning,” presumably meaning ‘east’.) The same expression, also of Savitar, is found in VI.71.4, though it does not clinch the interpretation.
Griffith
May he, gold-handed Asura, kind Leader, come hither to us with his help and favour.
Driving off Raksasas and Yatudhanas, the God is present, praised in hymns at evening.
Geldner
Der Asura mit der goldenen Hand, der gute Weiser, der Barmherzige, Hilfreiche soll herwärts kommen. Die Unholde und Zauberer abwehrend steht der Gott allabendlich da, der Gepriesene.
Grassmann
Der Gott mit goldnen Händen, sicher leitend, er komme her mit schöner Huld und Hülfe; Gespenster und die Zauberer vertilgend erhob der Gott sich, abendlich gepriesen.
Elizarenkova
Златорукий Асура, добрый вождь,
Милосердный, прекрасно помогающий, пусть придет сюда!
Прогоняя прочь ракшасов (и) колдунов,
Каждый вечер стоит бог, воспеваемый.
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मंत्र में वायु के गुणों का उपदेश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभापते ! आप जैसे यह (हिरण्यहस्तः) जिसका चलना हाथ के समान है (असुरः) प्राणों की रक्षा करनेवाला रूप गुणरहित (सुनीथः) सुन्दर रीति से सबको प्राप्त होने (सुमृडीकः) उत्तम व्यवहारों से सुखयुक्त करने और (स्ववान्) उत्तम-२ स्पर्श आदि गुणवाला (अर्वाङ्) अपने नीचे ऊपर टेढे जानेवाले वेगों को प्राप्त होता हुआ वायु चारों ओर से चलता है तथा (प्रतिदोषम्) रात्रि-२ के प्रति (गृणानः) गुण कथन से स्तुति करने योग्य (देवः) सुखदायक वायु दुःखों को निवृत्त और सुखों को प्राप्त करके (अस्थात्) स्थित होता है वैसे (रक्षसः) दुष्ट कर्म करनेवाले (यातुधानान्) जिनमें पीड़ा आदि दुःख होते हैं उन डांकुओं को (अपसेधन्) निवारण करते हुए श्रेष्ठों को प्राप्त हूजिये ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मंत्र में वाचकलुप्तोपमालङ्कार है। हे सभापति जैसे यह वायु अपने आकर्षण और बल आदि गुणों से सब पदार्थों को व्यवस्था में रखता है और जैसे दिन में चोर प्रबल नहीं होसकते हैं वैसे आप भी हूजिये और तुमको जिस जगदीश्वर ने बहुतगुणयुक्त सुख प्राप्त करनेवाले वायु आदि पदार्थ रचे हैं उसीको सब धन्यवाद देने योग्य हैं ॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अथ वायुगुणा उपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(हिरण्यहस्तः) हिरण्यानि सर्वतो गमनानि हस्ता इव यस्य सः। अत्र गत्यर्थाद्धर्य्य धातोरौणादिकः कन्यन् प्रत्ययः। (असुरः) असून् प्राणान् राति ददात्यविद्यमानरूपगुणो वा सोऽसुरो वायुः। आतोनुपसर्गेकः। अ० ३।२।३। इत्यसूपपदाद्राधातोः कः। (सुनीथः) शोभनं नीथो नयनं प्रापणं यस्य सः (सुमृडीकः) यः शोभनेन भृडयति सुखयति सः। मृडः कीकच् कङ्कणौ। उ० ४।२५।# इति कीकच्। (स्ववान्) स्वे प्रशस्ताः स्पर्शादयो गुणा विद्यन्ते यस्मिन् सः। अत्र प्रशंसार्थे मतुप्। (यातु) प्राप्नोति प्राप्नोतु वा (अर्वाङ्) अर्वतः स्विकीयानध ऊर्ध्वतिर्यग्गमनाख्यवेगानंचति प्राप्नोतीति। अत्र ऋत्विग्दधृक्०* इति क्विन्। क्विन्प्रत्यस्यकुः¤ इति कवर्गादेशः। (अपसेवन्) निवारन् सन् (रक्षसः) चोरादीन् दुष्टकर्मकर्तॄन्। रक्षो रक्षयितव्यमस्मात्। निरु० ४०¶।१८। (यातुधानान्) यातवो यातनाः पीड़ा धीयन्ते येषु तान् दस्यून् (अस्थात्) स्थितवानस्ति (देवः) सर्वव्यवहारसाधकः (प्रतिदोषम्) रात्रिं रात्रिं प्रति। अत्र रात्रेरुपलक्षणत्वाद्दिवसस्यापि ग्रहणमस्ति प्रतिसमयामित्यर्थः। दोषति रात्रिनामसु पठितम्। निघं० १।७। (गृणानः) स्वगुणैः स्तोतुमर्हः ॥१०॥ #[वै० यं० मुद्रित द्वितीयावृतौ ४।२४। एषा संख्या वर्त्तते। सं० ] *[अ० ३।२।५९।] ¤[अ० ८।२।६२।] ¶[नि० ४।१८।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सभेश भवान् यथाऽयं हिरण्यऽहस्तोऽसुरः सुनीथः सुमृडीकः स्वावानर्वाङ् वायुर्यातिसर्वतश्चलति। एवं प्रति दोषं गृणानो देवो वायुदुःखानि निवार्य सुखानि प्रापयित्वाऽस्थात् तथा यातुधानान् रक्षसोऽपसेधन् सर्वान् दुष्टान्निवारयन् श्रेष्ठान् यातु प्राप्नोतु ॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। हे सभापते यथायं वायुः स्वकीयाकर्षण बलादिगुणैः सर्वान् पदार्थान् व्यवस्थापयति यथा च दिवसे चोराः प्रबला भवितुं नार्हन्ति तथैव भवतापि भवितव्यम्। येन जगदीश्वरेण बहुगुणसुखप्रापका वाय्वादयः पदार्था रचितास्तस्मै सर्वे र्धन्यवादा देयाः ॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. हे सभापती! जसा हा वायू आपल्या आकर्षण, बल इत्यादी गुणांनी सर्व पदार्थांना नियमात ठेवतो व जसे चोर दिवसा प्रबळ होत नाहीत तसे तुम्हीही (नियमबद्ध) व्हा. ज्या जगदीश्वराने पुष्कळ गुण असलेल्या सुख देणाऱ्या वायू इत्यादी पदार्थांची निर्मिती केलेली आहे, त्यालाच धन्यवाद द्या. ॥ १० ॥
11 ये ते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
मूलम् ...{Loading}...
ये ते॒ पन्थाः॑ सवितः पू॒र्व्यासो॑ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे ।
तेभि॑र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा॑ च नो॒ अधि॑ च ब्रूहि देव ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - हिरण्यस्तूप आङ्गिरसः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
ये꣡ ते प꣡न्थाः सवितः पूर्विया꣡सो
अरेण꣡वः सु꣡कृता अन्त꣡रिक्षे
ते꣡भिर् नो अद्य꣡ पथि꣡भिः सुगे꣡भी
र꣡क्षा च नो अ꣡धि च ब्रूहि देव
Vedaweb annotation
Strata
Cretic
Pāda-label
genre D
genre D
genre D
genre D
Morph
pánthāḥ ← pánthā- ~ path- (nominal stem)
{case:NOM, gender:M, number:PL}
pūrvyā́saḥ ← pūrvyá- (nominal stem)
{case:NOM, gender:M, number:PL}
savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
antárikṣe ← antárikṣa- (nominal stem)
{case:LOC, gender:N, number:SG}
areṇávaḥ ← areṇú- (nominal stem)
{case:NOM, gender:M, number:PL}
súkr̥tāḥ ← súkr̥ta- (nominal stem)
{case:NOM, gender:M, number:PL}
adyá ← adyá (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
pathíbhiḥ ← pánthā- ~ path- (nominal stem)
{case:INS, gender:M, number:PL}
sugébhiḥ ← sugá- (nominal stem)
{case:INS, gender:M, number:PL}
tébhiḥ ← sá- ~ tá- (pronoun)
{case:INS, gender:M, number:PL}
ádhi ← ádhi (invariable)
{}
brūhi ← √brū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ca ← ca (invariable)
{}
ca ← ca (invariable)
{}
deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rákṣa ← √rakṣⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
ये । ते॒ । पन्थाः॑ । स॒वि॒त॒रिति॑ । पू॒र्व्यासः॑ । अ॒रे॒णवः॑ । सुऽकृ॑ताः । अ॒न्तरि॑क्षे ।
तेभिः॑ । नः॒ । अ॒द्य । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । रक्ष॑ । च॒ । नः॒ । अधि॑ । च॒ । ब्रू॒हि॒ । दे॒व॒ ॥
Hellwig Grammar
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- te ← tvad
- [noun], genitive, singular
- “you.”
- panthāḥ ← pathin
- [noun], nominative, plural
- “way; road; path [word]; journey; method.”
- savitaḥ ← savitar ← savitṛ
- [noun], vocative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- pūrvyāso ← pūrvyāsaḥ ← pūrvya
- [noun], nominative, plural, masculine
- “first; precedent; age-old; excellent; former(a).”
- ‘reṇavaḥ ← areṇavaḥ ← areṇu
- [noun], nominative, plural, masculine
- “clean.”
- sukṛtā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukṛtā ← kṛtāḥ ← kṛ
- [verb noun], nominative, plural
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- antarikṣe ← antarikṣa
- [noun], locative, singular, neuter
- “sky; atmosphere; air; abhra.”
- tebhir ← tebhiḥ ← tad
- [noun], instrumental, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- adya
- [adverb]
- “now; today; then; nowadays; adya [word].”
- pathibhiḥ ← pathin
- [noun], instrumental, plural, masculine
- “way; road; path [word]; journey; method.”
- sugebhī ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sugebhī ← gebhiḥ ← ga
- [noun], instrumental, plural, masculine
- “located; moving; flowing; passable; ga [word]; accordant.”
- rakṣā ← rakṣa ← rakṣ
- [verb], singular, Present imperative
- “protect; guard; keep; stow; govern; guard; spare; accumulate.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- adhi
- [adverb]
- “on; from; accordingly.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- brūhi ← brū
- [verb], singular, Present imperative
- “say; tell; describe; speak; state; answer; call; explain; address; proclaim; talk; talk; choose.”
- deva
- [noun], vocative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
सायण-भाष्यम्
हे सवितः ते तव पन्थाः मार्गाः पूर्व्यासः पूर्वसिद्धाः अरेणवः धूलिरहिताः अन्तरिक्षे सुकृताः सुष्ठु संपादिताः । सुगेभिः सुष्ठु गन्तुं शक्यैः तेभिः पथिभिः तैर्मार्गैरागत्य अद्य अस्मिन् दिने नः अस्मान् रक्ष च पालनमपि कुरु। तथा हे देव नः अस्मान् अनुष्ठातॄन् अधि ब्रूहि च देवानामग्रेऽधिकत्वेन कथय च ॥ पन्थाः । ‘ सुपां सुलुक्° ’ इति जसः सुः । पथिमथोः सर्वनामस्थाने ’ इत्याद्युदात्तत्वम् । पूर्व्यासः । पूर्वैः कृताः पूर्व्यः । पूर्वैः कृतमिनियौ च’ (पा. सू. ४. ४. १३३ ) इति यः । प्रत्ययस्वरः । असुगागमः । अरेणवः । ‘ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । सुकृताः । कर्मणि क्तः । ‘ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । सुगेभिः । सुष्ठु गच्छन्त्येष्विति सुगाः । ‘ सुदुरोरधिकरणे’ (पा. सू. ३. २. ४८.३) इति गमेर्डप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । रक्ष ।’ द्व्यचोऽतस्तिङः’ इति संहितायां दीर्घः ॥ ॥ ७ ॥
Wilson
English translation:
“Your paths, Savitā, are prepared of old, and free from dust, and well plural ced in the firmament; (coming) by those paths easy to be traversed, preserve us today. Deity, speak to us.”
Jamison Brereton
Your age-old paths, Savitar, dustless, well-made in the midspace, along these easily passable paths (come) to us today. Both guard us and speak on our behalf, o god.
The next eight hymns (I.36–43) are attributed to Kaṇva Ghaura, and the Kaṇva family is named a number of times in this sequence. It is noteworthy that this collec tion does not contain a hymn to Indra. However, there are three hymns (I.37–39) to the Maruts, Indra’s regular companions, and the following hymn, I.40, is dedicated to Brahmaṇaspati. Indra figures prominently in that hymn and is in fact identified with Brahmaṇaspati in it.
For the most part the style of these hymns is uncomplex but nicely balanced.
Jamison Brereton Notes
Although it is possible to construe c directly with d, it seems best, following Geldner, to supply a verb of motion in c. The d pāda has a close parallel in I.114.10, suggesting that it is independent.
Note the unusual duplication of the nominal referent in both rel. and main clause: yé … pánthāḥ … / tébhiḥ … pathíbhiḥ.
Griffith
O Savitar, thine ancient dustless pathways are well established in the air’s mid-region:
O God, come by those paths so fair to travel, preserve thou us from harm this day, and bless us.
Geldner
Deine früheren Pfade, die staublosen, wohlbereiteten in der Luft, o Savitri, auf diesen wegsamen Pfaden komm auch heute zu uns; schütze uns und segne uns, o Gott!
Grassmann
Auf deinen Pfaden, Savitar, den alten, die staublos sind und schöngebahnt im Luftraum, Die schön zu gehn sind, komm auf denen heute, und schütze uns, o Gott, und sprich uns Muth ein.
Elizarenkova
(Те,) что прежние пути твои, Савитар,
Непыльные: хорошо проложенные в воздушном пространстве,
(Приди) по этим легкопроходимым путям к нам сегодня
И защити нас и утешь, о бог!
अधिमन्त्रम् (VC)
- सविता
- हिरण्यस्तूप आङ्गिरसः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में इन्द्र शब्द से ईश्वर का उपदेश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सवितः) सकल जगत् के रचने और (देव) सब सुख देनेवाले जगदीश्वर ! (ये) जो (ते) आपके (अरेणवः) जिनमें कुछ भी धूलि के अंशों के समान विघ्नरूप मल नहीं है तथा (पूर्व्यासः) जो हमारी अपेक्षा से प्राचीनों ने सिद्ध और सेवन किये हैं (सुकृताः) अच्छे प्रकार सिद्ध किये हुए (पन्थाः) मार्ग (अन्तरिक्षे) अपने व्यापकता रूप ब्रह्माण्ड में वर्त्तमान हैं (तेभिः) उन (सुगेभिः) सुखपूर्वक सेवने योग्य (पथिभिः) मार्गो से (नः) हम लोगों को (अद्य) आज (रक्ष) रक्षा कीजिये (च) और (नः) हम लोगों के लिये सब विद्याओं का (अधिब्रूहि) उपदेश (च) भी कीजिये ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे ईश्वर ! आपने जो सूर्य आदि लोकों के घूमने और प्राणियों के सुख के लिये आकाश वा अपने महिमारूप संसार में शुद्ध मार्ग रचे हैं जिनमें सूर्यादि लोक यथा नियम से घूमते और सब प्राणी विचरते हैं उन सब पदार्थों के मार्गों तथा गुणों का उपदेश कीजिये कि जिससे हम लोग इधर-उधर चलायमान न होवें ॥११॥ इस सूक्त में सूर्यलोक वायु और ईश्वर के गुणों का प्रतिपादन करने से चौतीसवें सूक्त के साथ इस सूक्त की संगति जाननी चाहिये ॥ यह सातवां वर्ग ७ सातवां अनुवाक ७ और पैंतीसवां सूक्त समाप्त हुआ ॥३५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अथेन्द्रशब्देनेश्वर उपदिश्यते।
दयानन्द-सरस्वती (हि) - विषयः
(ये) वक्ष्यमाणाः (ते) तव (पन्थाः) धर्ममार्गाः। अत्र सुपां सुलुग् इति जसः स्थाने सुः। (सवितः) सकलजगदुत्पादकेश्वर (पूर्व्यासः) पूर्वैः कृताः साधिताः सेविताश्च। अत्र पूर्वैः कृतमिनियौ च। अ० ४।४।१३३। इति पूर्वशब्दाद्यः प्रत्ययः। आज्जसेरसुग्# इत्यसुगागमश्च। (अरेणवः) अविद्यमाना रेणवो धूल्यंशा इव विघ्ना येषु ते। अत्रिवृरी०। उ० ३।३७। इति रीधातोर्णुः प्रत्ययः। (सुकृताः) सुष्ठु निर्मिताः (अन्तरिक्षे) स्वव्याप्तिरूपे ब्रह्माण्डे (तेभिः) तैः (नः) अस्मान् (अद्य) अस्मिन्नहनि (पथिभिः) उक्तमार्गैः (सुगेभिः) सुखेन गच्छन्ति येषु तैः। सुदुरोरधिकरणे०। अ० ३।२।४८। इति वार्त्तिकेन सूपपदाद्गमधातोर्डः प्रत्ययः (रक्ष) पालय। अत्र द्वचोतस्तिङ इतिदीर्घः। (च) समुच्चये (नः) अस्मभ्यम् (अधि) ईश्वरार्थ उपरिभावे (च) अपि (ब्रूहि) उपदिश (देव) सर्वसुखप्रदातरीश्वर ॥११॥ #[अ० ७।१।५०।]
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे सवितर्देव जगदीश्वर त्वं कृपया येते तवारेणवः पूर्व्यासः सुकृताः पंथानोन्तरिक्षे स्वव्याप्तिरूपे वर्त्तन्ते तेभिः सुगेभिः पथिभिर्नोस्मानद्य रक्ष च नोस्मभ्यं सर्वा विद्या अधिब्रूहि च ॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे इश्वर त्वया ये सूर्यादि लोकानां भ्रमणार्था मार्गा प्राणिसुखाय च धर्ममार्गा अन्तरिक्षे स्वमहिम्नि च रचितास्तेष्विमे यथानियमं भ्रमन्ति विचरन्ति च तान् सर्वेषां पदार्थानां मार्गानां गुणांश्चास्मभ्यं ब्रूहि। येन वयं कदाचिदितस्ततो न भ्रमेमेति ॥११॥ अस्मिन् सूक्ते सूर्यलोकेश्वरवायुगुणानां प्रतिपादनाश्चतुस्त्रिंशसूक्तोक्तार्थेन संगतिरस्तीति वेदितव्यम्। इति ७ वर्गः ७ अनुवाकः ३५ सूक्तं च समाप्तम् ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे ईश्वरा! तू सूर्य इत्यादी गोलांना फिरण्यासाठी व प्राण्यांच्या सुखासाठी आकाश व आपल्या महिमामयी जगात शुद्ध मार्ग निर्माण केलेले आहेस, ज्यात सूर्य इत्यादी गोल नियमाने फिरतात व सर्व प्राणी त्यात वावरतात. त्या सर्व पदार्थांच्या मार्गांचा व गुणांचा उपदेश कर ज्यामुळे आम्ही इकडे तिकडे भटकता कामा नये. ॥ ११ ॥