सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘यच्चिद्धि सत्य सोमपाः’ इति षष्ठं सूक्तं सप्तर्चं शुनःशेपस्यार्षं पाङ्त्कमैन्द्रम्। अनुक्रमणिका - *यच्चिद्धि सप्त पाङ्क्तम् ’ इति ॥ पृष्ठ्यषडहस्य पञ्चमेऽहनि माध्यंदिने सवने होत्रकाः ‘यच्चिद्धि’ इति सप्तर्चं सूक्तं त्रींस्तृचान्कृत्वा स्वस्वशस्त्रे एकैकं तृचमावपेरन् । ‘चतुर्थेऽहनि’ इतिखण्डे ‘यच्चिद्धि सत्य सोमपा इत्येकैकमेवमेव ’ ( आश्व. श्रौ. ७. ११) इति सूत्रितम् ॥
Jamison Brereton
29
Indra
Śunaḥśepa Ājīgarti
7 verses: paṅkti
The last three pādas of each five-pāda verse in this hymn constitute a refrain beg ging Indra to give us hope of acquiring abundant livestock. The refrain fits well in the first two verses, but then the hymn takes an odd turn, expressing increasing hostility toward a variety of unidentified or unidentifiable (see the near hapaxes in vss. 6–7) beings, while continuing to hope blandly for cows and horses in the refrain. The hymn is reminiscent of the “sleep charm” (VII.55), though the latter is more benign in intent, and I.29 also has an Atharvan cast.
Jamison Brereton Notes
Indra
01 यच्चिद्धि सत्य - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
य꣡च् चिद् धि꣡ सत्य सोमपा
अनाशस्ता꣡ इव स्म꣡सि
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
genre M
Morph
cit ← cit (invariable)
{}
hí ← hí (invariable)
{}
satya ← satyá- (nominal stem)
{case:VOC, gender:M, number:SG}
somapāḥ ← somapā́- (nominal stem)
{case:VOC, gender:M, number:SG}
yát ← yá- (pronoun)
{case:NOM, gender:N, number:SG}
anāśastā́ḥ ← anāśastá- (nominal stem)
{case:NOM, gender:M, number:PL}
iva ← iva (invariable)
{}
smási ← √as- 1 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
यत् । चि॒त् । हि । स॒त्य॒ । सो॒म॒ऽपा॒ । अ॒ना॒श॒स्ताःऽइ॑व । स्मसि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- yacciddhi ← yat
- [adverb]
- “once [when]; because; that; if; how.”
- yacciddhi ← cit
- [adverb]
- “even; indeed.”
- yacciddhi ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- satya
- [noun], vocative, singular, masculine
- “true; real; real; faithful; good.”
- somapā ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapā ← pāḥ ← pā
- [noun], vocative, singular, masculine
- “drinking.”
- anāśastā ← an
- [adverb]
- “not.”
- anāśastā ← āśastāḥ ← āśaṃs ← √śaṃs
- [verb noun], nominative, plural
- “desire; hope; hope.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- smasi ← as
- [verb], plural, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
विश्वैर्देवैः प्रेरितः शुनःशेपः एतदादिकाभिः द्वाविंशतिसंख्याकाभिः ऋग्भिः इन्द्रं तुष्टाव। तथा च ब्राह्मणं-’ तं विश्वे देवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतमस्तं नु स्तुह्यथ त्वोत्स्रक्ष्याम इति स इन्द्रं तुष्टाव यच्चिद्धि सत्य सोमपा इत्येतेन सूक्तेनोत्तरस्य च पञ्चदशभिः’ (ऐ. ब्रा. ७. १६) इति । हे सोमपाः सोमस्य पातः सत्य सत्यवादिन् इन्द्र यच्चिद्धि यद्यपि वयम् अनाशस्ताइव स्मसि अप्रशस्ता इव भवामः, तथापि हे तुवीमघ बहुधन इन्द्र त्वं गोषु अश्वेषु शुभ्रिषु शोभनेषु सहस्रेषु सहस्रसंख्याकेषु च निमित्तभूतेषु नः अस्मान् आ शंसय सर्वतः प्रशस्तान् कुरु । अस्मद्दोषमनपेक्ष्य गवादीन् प्रयच्छेत्यर्थः ॥ सोमपाः । विजन्तः । आमन्त्रितनिघातः । अनाशस्ताइव । ‘शंसु स्तुतौ ’ । ’ निष्ठा ’ इति भावे क्तः । ‘यस्य विभाषा ’ इति इट्प्रतिषेधः । नञा बहुव्रीहौ ‘नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । स्मसि । ‘इदन्तो मसि’ । तू नः । ‘ऋचि तुनुघ’ इत्यादिना दीर्घः। गोषु। ‘सावेकाचः’ इति प्राप्तस्य विभक्त्युदात्तत्वस्य ‘न गोश्वन्साववर्ण’ इति प्रतिषेधः । अश्वेषु । अश्नुतेऽध्वानमित्यश्वः ।’ अशिप्रुषि’ इत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम्। शुभ्रिषु । शुभ दीप्तौ ।
Wilson
English translation:
“Veracious drinker of the Soma juice, although we be unworthy, do your, Indra, of boundless wealth enrich us with thousands of excellent cows and horses.”
Jamison Brereton
Even when we are devoid of hope, as it were, o you true drinker of soma,
give us hope for resplendent cows and horses in the thousands, o
powerfully generous Indra.
Griffith
O SOMA DRINKER, ever true, utterly hopeless though we be,
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Geldner
Wenn wir auch wie Hoffnungslose sind, du bewährter Somatrinker, so mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
Wenn, wahrer Somatrinker, wir auch sind wie ungepriesene, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
Если уж так (случилось), о истинный, о пьющий сому,
(Что) мы живем, словно без надежды,
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब उनतीसवें सूक्त का प्रारम्भ है, उस के पहिले मन्त्र में इन्द्र शब्द से न्यायाधीश के गुणों का प्रकाश किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सोमपाः) उत्तम पदार्थों की रक्षा करनेवाले (तुविमघ) अनेक प्रकार के प्रशंसनीय धनयुक्त (सत्य) अविनाशिस्वरूप (इन्द्र) उत्तम ऐश्वर्यप्रापक न्यायाधीश ! आप (यच्चित्) जो कभी हम लोग (अनाशस्ताइव) अप्रशंसनीय गुण सामर्थ्यवालों के समान (स्मसि) हों (तु) तो (नः) हम लोगों को (सहस्रेषु) असंख्यात (शुभ्रिषु) अच्छे सुख देनेवाले (गोषु) पृथिवी इन्द्रियाँ वा गो बैल (अश्वेषु) घोड़े आदि पशुओं में (हि) ही (आशंसय) प्रशंसावाले कीजिये॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे आलस्य के मारे अश्रेष्ठ अर्थात् कीर्त्तिरहित मनुष्य होते हैं, वैसे हम लोग भी जो कभी हों तो हे न्यायाधीश ! हम लोगों को प्रशंसनीय पुरुषार्थ और गुणयुक्त कीजिये, जिससे हम लोग पृथिवी आदि राज्य और बहुत उत्तम-उत्तम हाथी, घोड़े, गौ, बैल आदि पशुओं को प्राप्त होकर उनका पालन वा उनकी वृद्धि करके उनके उपकार से प्रशंसावाले हों॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सोमपास्तुविमघ सत्येन्द्रन्यायाधीश ! त्वमनाशस्ताइव वयं यच्चित् स्मसि तू (नः) तानस्माँश्चतुःसहस्रेषु शुभ्रिषु गोष्वश्वेषु हि खल्वाशंसय॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्देन न्यायाधीशगुणा उपदिश्यन्ते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यत्) येषु (चित्) अपि (हि) खलु (सत्य) अविनाशिस्वरूप सत्सु साधो (सोमपाः) सोमानुत्पन्नान् सर्वान् पदार्थान् पाति रक्षति तत्सम्बुद्धौ (अनाशस्ताइव) अप्रशस्तगुणसामर्थ्या इव (स्मसि) भवामः। इदन्तो मसि इति इदागमः। (आ) समन्तात् (तु) पुनरर्थे। ऋचि तुनु० इति दीर्घः। (नः) अस्मान् (इन्द्र) प्रशस्तैश्वर्यप्राप्त (शंसय) प्रशस्तान् कुरु (गोषु) पश्विन्द्रियपृथिवीषु (अश्वेषु) वेगाग्निहयेषु (शुभ्रिषु) शोभनसुखप्रदेषु (सहस्रेषु) असंख्यातेषु (तुविमघ) तुवि बहुविधं मघं पूज्यतमं धनं विद्यते यस्य तत्सम्बुद्धौ अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथाऽऽलस्येनाश्रेष्ठा मनुष्या भवन्ति, तद्वद्वयमपि यदि कदाचिदलसा भवेम तानस्मान् प्रशस्तपुरुषार्थगुणान् सम्पादयतु, यतो वयं पृथिव्यादिराज्यं बहूनुत्तमान् हस्त्यश्वगवादिपशून् प्राप्य पालित्वा वर्द्धित्वा तेभ्य उपकारेण प्रशस्ता भवेमेति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
मागच्या सूक्तात पदार्थविद्या व त्याचे साधन सांगितलेले आहे, त्यांचे उपादान अत्यंत प्रसिद्ध असलेले जगातील पदार्थ आहेत, जे परमेश्वराने उत्पन्न केलेले आहेत.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे आळशी लोक श्रेष्ठताहीन व कीर्तीरहित असतात, तसे आम्ही कधी झालो तर हे न्यायाधीशा! आम्हाला प्रशंसनीय पुरुषार्थी गुणांनी युक्त कर. ज्यामुळे आम्ही पृथ्वी इत्यादी राज्य व पुष्कळ उत्तम हत्ती, घोडे, गायी, बैल इत्यादी पशू प्राप्त करून त्यांचे पालन व वृद्धी करून त्यांच्यावर उपकार करून प्रशंसायुक्त बनावे. ॥ १ ॥
02 शिप्रिन्वाजानां पते - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
शिप्रि॑न्वाजानां पते॒ शची॑व॒स्तव॑ दं॒सना॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
शि꣡प्रिन् वाजाना᳐म् पते
श꣡चीवस् त꣡व दंस꣡ना
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
pate ← páti- (nominal stem)
{case:VOC, gender:M, number:SG}
śíprin ← śiprín- (nominal stem)
{case:VOC, gender:M, number:SG}
vājānām ← vā́ja- (nominal stem)
{case:GEN, gender:M, number:PL}
daṁsánā ← daṁsánā- (nominal stem)
{case:INS, gender:F, number:SG}
śácīvaḥ ← śácīvant- (nominal stem)
{case:VOC, gender:M, number:SG}
táva ← tvám (pronoun)
{case:GEN, number:SG}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
शिप्रि॑न् । वा॒जा॒ना॒म् । प॒ते॒ । शची॑ऽवः । तव॑ । दं॒सना॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- śiprin
- [noun], vocative, singular, masculine
- vājānām ← vāja
- [noun], genitive, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- pate ← pati
- [noun], vocative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- śacīvas ← śacīvat
- [noun], vocative, singular, masculine
- “mighty.”
- tava ← tvad
- [noun], genitive, singular
- “you.”
- daṃsanā
- [noun], nominative, singular, feminine
- “wonder; power.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
हे शचीवः शक्तिमन् शिप्रिन् शोभनहनूयुक्त वाजानां पते अन्नानां पालक तव दंसना कर्मविशेषोऽनुग्रहरूपः सर्वदा वर्तते । अन्यत् पूर्ववत् ॥ शिप्रिन् । शिप्रे हनू नासिके वा’ (निरु. ६. १७) इति यास्कः । अत इनिठनौ’ इति मत्वर्थीय इनिः । आमन्त्रिताद्युदात्तत्वम् । वाजानां पते। ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायनिघातः । न च “ आमन्त्रितं पूर्वमविद्यमानवत् ’ इति शिप्रिन् इत्यस्य अविद्यमानवत्त्वेन पदादपरत्वात् पादादित्वाच्च न निघातः; ‘नामन्त्रिते समानाधिकरणे सामान्यवचनम्’ इति अविद्यमानवत्त्वप्रतिषेधात्। शचीवः । छन्दसीरः’ इति मतुपो वत्वम्। ‘मतुवसो रुः’ इति रुत्वे ’ खरवसानयोर्विसर्जनीयः’ (पा. सू. ८. ३. १५)। पादादित्वात् आमन्त्रितनिघाताभावः ॥
Wilson
English translation:
“Your benevolence, handsome and mighty lord of food, endures for ever; therefore, Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śiprin = lit. having either a nose or a lower jaw or chin, i.e. having a handsome, prominent nose or chin
Jamison Brereton
O you of the (lovely) lips, you potent lord of prizes—with your
wondrous skill
give us hope for resplendent cows and horses in the thousands, o
powerfully generous Indra.
Jamison Brereton Notes
Geldner takes … táva daṃsánā as a nominal sentence “du hast ja die Machtvollkommenheit.” This is possible. But with Grassmann and Renou, I prefer to take daṃsánā as an instr. (as it often is), in order to allow the whole verse to be a single sentence.
Griffith
O Lord of Strength, whose jaws are strong, great deeds are thine, the powerful:
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Geldner
Du lippenöffnender Meister der Gewinne, du Kraftbegabter, du hast ja die Machtvollkommenheit; mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
O schöner Herr der Labungen, dein ist, o starker, Wunderkraft, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
О прекрасногубый, господин наград,
Могучий, у тебя – чудесная сила.
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- विराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह विभूतियुक्त सभाध्यक्ष कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शिप्रिन्) प्राप्त होने योग्य प्रशंसनीय ऐहिक पारमार्थिक वा सुखों को देने हारे (शचीवः) बहुविध प्रजा वा कर्मयुक्त (वाजानाम्) बड़े-बड़े युद्धों के (पते) पालन करने और (तुविमघ) अनेक प्रकार के प्रशंसनीय विद्याधन युक्त (इन्द्र) परमैश्वर्य सहित सभाध्यक्ष जो (तव) आपकी (दंसना) वेद विद्यायुक्त वाणी सहित क्रिया है, उससे आप (सहस्रेषु) हजारह (शुभ्रिषु) शोभन विमान आदि रथ वा उनके उत्तम साधन (गोषु) सत्यभाषण और शास्त्र की शिक्षा सहित वाक् आदि इन्द्रियाँ (अश्वेषु) तथा वेग आदि गुणवाले अग्नि आदि पदार्थों से युक्त घोड़े आदि व्यवहारों में (नः) हम लोगों को (आशंसय) अच्छे गुणयुक्त कीजिये॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को इस प्रकार जगदीश्वर की प्रार्थना करनी चाहिये कि हे भगवन् ! कृपा करके जैसे न्यायाधीश अत्युत्तम राज्य आदि को प्राप्त कराता है, वैसे हम लोगों को पृथिवी के राज्य सत्य बोलने और शिल्पविद्या आदि व्यवहारों की सिद्धि करने में बुद्धिमान् नित्य कीजिये॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शिप्रिन् शचीवो वाजानां पते तुवीमघेन्द्र न्यायाधीश ! या तव दंसनास्ति तया सहस्रेषु शुभ्रिषु गोष्वश्वेषु नोऽस्मानाशंसय प्रकृष्टगुणवतः सम्पादय॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स ऐश्वर्ययुक्तः कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शिप्रिन्) शिप्रे प्राप्तुमर्हे प्रशस्ते व्यावहारिकपारमार्थिके सुखे विद्येते यस्य सभापतेस्तत्सम्बुद्धौ। अत्र प्रशंसार्थ इनिः। शिप्रे इति पदनामसु पठितम्॥ (निघं०४.१) (वाजानाम्) संग्रामाणां मध्ये (पते) पालक (शचीवः) शची बहुविधं कर्म बह्वी प्रजा वा विद्यते यस्य तत्सम्बुद्धौ। शचीति प्रजानामसु पठितम्। (निघं०३.९) कर्मनामसु च (निघं०२.१) अत्र छन्दसीरः। (अष्टा०८.२.१५) इति मतुपो मस्य वः। मतुवसो रु० (अष्टा०८.३.१) इति रुत्वं च। (तव) न्यायाधीशस्य (दंसना) दंसयति भाषयत्यनया क्रियया सा। ण्यासश्रन्थो युच्। (अष्टा०३.३.१०) अनेन दंसिभाषार्थ इत्यस्माद्युच् प्रत्ययः। (आ) अभ्यर्थे क्रियायोगे (तु) पुनरर्थे। पूर्ववद्दीर्घः (नः) अस्माँस्त्वदाज्ञायां वर्त्तमानान् विदुषः (इन्द्र) सर्वराज्यैश्वर्यधारक (शंसय) प्रकृष्टगुणवतः कुरु (गोषु) सत्यभाषणशास्त्रशिक्षासहितेषु वागादीन्द्रियेषु। गौरिति वाङ्नामसु पठितम्। (निघं०१.११) (अश्वेषु) वेगादिगुणवत्सु अग्न्यादिषु (शुभ्रिषु) शोभनेषु विमानादियानेषु तत् साधकतमेषु वा (सहस्रेषु) बहुषु (तुविमघ) बहुविधं मघं पूज्यं विद्याधनं यस्य तत्सम्बुद्धौ। मघमिति धननामसु पठितम्। (निघं०२.१०) मघमिति धननामधेयम्। मंहतेर्दानकर्मणः। (निरु०१.७) अन्येषामपि दृश्यत इति दीर्घः॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैरित्थं जगदीश्वरं प्रार्थनीयः। हे भगवन् ! त्वया कृपया यथा न्यायाधीशत्वमुत्तमं राज्यादिकं च सम्पाद्यते तथास्मान् पृथिवीराज्यवतः सत्यभाषणयुक्तान् ब्रह्मशिल्पविद्यादिसिद्धिकारकान् बुद्धिमतो नित्यं सम्पादयेति॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी जगदीश्वराची प्रार्थना केली पाहिजे, की हे भगवान! जसे न्यायाधीश अत्युत्तम राज्य प्राप्त करवून देतो, कृपा करून तसे पृथ्वीचे राज्य, सत्यवचन व शिल्पव्यवहाराची सिद्धी करण्यासाठी आम्हाला बुद्धिमान कर. ॥ २ ॥
03 नि ष्वापया - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
नि ष्वा॑पया मिथू॒दृशा॑ स॒स्तामबु॑ध्यमाने ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
नि꣡ ष्वापया मिथूदृ꣡शा
सस्ता꣡म् अ꣡बुध्यमाने
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
mithūdŕ̥śā ← mithūdŕ̥ś- (nominal stem)
{case:ACC, gender:M, number:DU}
ní ← ní (invariable)
{}
svāpaya ← √svap- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ábudhyamāne ← ábudhyamāna- (nominal stem)
{case:NOM, gender:F, number:DU}
sastā́m ← √sas- (root)
{number:DU, person:3, mood:IMP, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
नि । स्वा॒प॒य॒ । मि॒थु॒ऽदृशा॑ । स॒स्ताम् । अबु॑ध्यमाने॒ इति॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- ni
- [adverb]
- “back; down.”
- ṣvāpayā ← svāpay ← √svap
- [verb], singular, Present imperative
- “put to sleep.”
- mithūdṛśā ← mithūdṛś
- [noun], accusative, dual, feminine
- sastām ← sas
- [verb], dual, Present imperative
- “sleep.”
- abudhyamāne ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- abudhyamāne ← budhyamāne ← budh
- [verb noun], nominative, dual
- “understand; notice; wake up; observe; detect; attend to; awaken; attend.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
मिथूदृशा परस्परं संगतत्वेन दृश्यमाने यमदूत्यौ नि ष्वापय नितरां सुप्ते कुरु । ते च अस्मान् मारयितुम् अबुध्यमाने सत्यौ सस्तां निद्रां प्राप्नुताम् । अन्यत् पूर्ववत् ॥ नि ष्वापय । सुषामादित्वात् षत्वम् ( पा. सू. ८. ३. ९८ )। ‘अन्येषामपि दृश्यते ’ इति दीर्घः । मिथुनतया युगलरूपेण पश्यतः इति मिथूदृशा । क्विप् च ’ इति दृशेः कर्तरि क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । पूर्ववत् पूर्वपदस्य दीर्घः । ‘सुपां सुलुक्’ इति विभक्तेः आकारः। सस्ताम् । ‘षस स्वप्ने ‘। लोटि तसस्ताम् । ‘अदिप्रभृतिभ्यः’ इति शपो लुक् । प्रत्ययस्वरः । पादादित्वात् निघाताभावः । अबुध्यमाने । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ।
Wilson
English translation:
“Cast asleep (the two feminine le messengers of Yama); looking at each other, let them sleep, never waking; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Lit. ‘Put to sleep the two reciprocally looking; let them sleep, not being awakened’. two epithets are to yamadutyau, two feminine le messengers of Yama;
Mithudṛśā = mithunatayā yugala rūpeṇa paśyataḥ, looking after the manner of twins, at each other
Jamison Brereton
Put to sleep the two of opposite appearance [=birds of ill-omen?]; let those two females sleep unawakening.
– Give us hope for resplendent cows and horses in the thousands, o
powerfully generous Indra.
Griffith
Lull thou asleep, to wake no more, the pair who on each other look
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Geldner
Schläfere die beiden verschieden Aussehenden ein; ohne zu erwachen sollen beide schlafen. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
Die wechselnd wachen, schläfre ein, lass schlafen, nie erwachen sie, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
Усыпи тех двух с обманчивым взглядом!
Пусть спят они беспробудно!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- विराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या-क्या करे, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तुविमघ) अनेक प्रकार के धनयुक्त (इन्द्र) अविद्यारूपी निद्रा और दोषों को दूर करनेवाले विद्वान् ! जो-जो (मिथूदृशा) विषयाशक्ति अर्थात् खोटे काम वा प्रमाद अच्छे कामों के विनाश को दिखानेवाले वा (अबुध्यमाने) बोधनिवारक शरीर और मन (सस्ताम्) शयन और पुरुषार्थ का नाश करते हैं, उनको आप (निष्वापय) अच्छे प्रकार निवारण कर दीजिये (तु) फिर (सहस्रेषु) हजारहों (शुभ्रिषु) प्रशंसनीय गुणवाले (गोषु) पृथिवी आदि पदार्थ वा (अश्वेषु) वस्तु-वस्तु में रहनेवाले अग्नि आदि पदार्थों में (नः) हम लोगों को (आशंसय) अच्छे गुणवाले कीजिये॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को शरीर और आत्मा से आलस्य को दूर छोड़ के उत्तम कर्मों में नित्य प्रयत्न करना चाहिये॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे तुविमघेन्द्र विद्वन् ! ये मिथूदृशाबुध्यमाने शरीरमनसी आलस्ये वर्त्तमाने सस्तां शयातां पुरुषार्थनाशं प्रापयतस्ते त्वं निष्वापय निवारय पुनः सहस्रेषु शुभ्रिषु गोष्वश्वेषु नोऽस्मानाशंसय॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किं कुर्यादित्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नि) नितरां क्रियायोगे (स्वापय) निवारय। अत्र अन्तर्गतो णिज् अन्येषामपि इति दीर्घश्च (मिथूदृशा) मिथूविषयाशक्तिप्रमादौ हिंसनं च दर्शयतस्तौ। अत्र मिथृमेथृ मेधाहिंसनयोरित्यस्मादौणादिकः कुः प्रत्ययस्तदुपपदाद् दृशेः कर्त्तरि क्विप् सुपां सुलुग्० इत्याकारादेशोऽन्येषामपि दृश्यत इति दीर्घश्च। (सस्ताम्) शयाताम् (अबुध्यमाने) बोधनिवारके शरीरमनसी आलस्ये कर्मणि (आ) आदरार्थे (तु) पश्चादर्थे। पूर्ववद्दीर्घः। (नः) अस्मान् (इन्द्र) अविद्यानिद्रादोषनिवारकविद्वन् (शंसय) प्रकृष्टज्ञानवतः कुरु (गोषु) पृथिव्यादिषु (अश्वेषु) व्याप्तिशीलेष्वग्न्यादिषु (शुभ्रिषु) शुभ्राः प्रशस्ता गुणा विद्यन्ते येषु तेषु (सहस्रेषु) अनेकेषु (तुविमघ) तुवि बहुविधं धनमस्ति यस्य तत्सम्बुद्धौ। अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घः॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः शरीरात्मनोरालस्ये दूरतस्त्यक्त्वा सत्कर्मसु नित्यं प्रयत्नोऽनुसंधेय इति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी आळस सोडून शरीर व आत्मा याद्वारे सदैव उत्तम कर्म केले पाहिजे. ॥ ३ ॥
04 ससन्तु त्या - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
स॒सन्तु॒ त्या अरा॑तयो॒ बोध॑न्तु शूर रा॒तयः॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
सस꣡न्तु त्या꣡ अ꣡रातयो
बो꣡धन्तु शूर रात꣡यः
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
árātayaḥ ← árāti- (nominal stem)
{case:NOM, gender:F, number:PL}
sasántu ← √sas- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
tyā́ḥ ← syá- ~ tyá- (pronoun)
{case:NOM, gender:F, number:PL}
bódhantu ← √budh- (root)
{number:PL, person:3, mood:IMP, tense:AOR, voice:ACT}
rātáyaḥ ← rātí- (nominal stem)
{case:NOM, gender:F, number:PL}
śūra ← śū́ra- (nominal stem)
{case:VOC, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
स॒सन्तु॑ । त्याः । अरा॑तयः । बोध॑न्तु । शू॒र॒ । रा॒तयः॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- sasantu ← sas
- [verb], plural, Present imperative
- “sleep.”
- tyā ← tyāḥ ← tya
- [noun], nominative, plural, feminine
- “that.”
- arātayo ← arātayaḥ ← arāti
- [noun], nominative, plural, feminine
- “hostility; adversity; foe; envy; stinginess.”
- bodhantu ← budh
- [verb], plural, Present imperative
- “understand; notice; wake up; observe; detect; attend to; awaken; attend.”
- śūra
- [noun], vocative, singular, masculine
- “hero; cock; śūra; Śūra; Vatica robusta; Plumbago zeylanica; warrior; hero; attacker; lentil; wild boar; lion; dog.”
- rātayaḥ ← rāti
- [noun], nominative, plural, feminine
- “gift; bounty; favor.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
त्याः अस्माभिरदृश्यमानाः परोक्षास्ताः अरातयः अदानशीलाः शत्रवः ससन्तु निद्रां कुर्वन्तु । हे शूर शौर्ययुक्तेन्द्र रातयः दानशीलाः बन्धवः बोधन्तु अस्मान् बुध्यन्ताम् । अन्यत् पूर्ववत् ॥ ससन्तु । प्रत्ययस्वरः । अरातयः । ‘रा दाने ‘। ‘मन्त्रे वृष° ’ इत्यादिना भावे क्तिन् । न विद्यते रातिः एष्विति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नञ्सुभ्याम् ’ इति तु ‘सर्वे विधयश्छन्दसि विकल्प्यन्ते’ इति न भवति । यद्वा । ‘क्तिच्क्तौ च संज्ञायाम् ’ इति कर्तरि क्तिच् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधन्तु । पादादित्वात् “ तिङ्ङतिङः’ इति निघाताभावः ॥
Wilson
English translation:
“May those who are our enemies, slumber, and those, O hero, who are our friends, be awake; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Jamison Brereton
Let them sleep who offer no gifts, but let your gifts be awake, o
champion.
– Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Griffith
Hero, let hostile spirits sleep, and every gentler genius wake:
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Geldner
Schlafen sollen jene Unholdinnen, wachen sollen die Huldinnen, du Held. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
Lass schlafen alle geizigen, lass wachen Held die gebenden, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
Пусть заснут те недоброжелатели!
Пусть бодрствуют, о герой, доброжелатели!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को कैसे वीरों को ग्रहण करके शत्रु-निवारण करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तुविमघ) विद्या सुवर्ण सेना आदि धनयुक्त (शूर) शत्रुओं के बल को नष्ट करनेवाले सेनापति ! आप के (अरातयः) जो दान आदि धर्म से रहित शत्रुजन हैं, वे (ससन्तु) सो जावें और जो (रातयः) दान आदि धर्म के कर्त्ता हैं (त्याः) वे (बोधन्तु) जाग्रत् होकर शत्रु और मित्रों को जानें (तु) फिर हे (इन्द्र) अत्युत्तम ऐश्वर्ययुक्त सभाध्यक्ष सेनापते वीरपुरुष ! तू (सहस्रेषु) हजारह (शुभ्रिषु) अच्छे-अच्छे गुणवाले (गोषु) गौ वा (अश्वेषु) घोड़े हाथी सुवर्ण आदि धनों में (नः) हम लोगों को (आशंसय) शत्रुओं के विजय से प्रशंसावाले करो॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हम लोगों को अपनी सेना में शूर ही मनुष्य रखकर आनन्दित करने चाहिये, जिससे भय के मारे दुष्ट और शत्रुजन जैसे निद्रा में शान्त होते हैं, वैसे सर्वदा हों, जिससे हम लोग निष्कण्टक अर्थात् बेखटके चक्रवर्त्ति राज्य का सेवन नित्य करें॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे तुवीमघ शूर सेनापते ! तवारातयः ससन्तु ये रातयश्च ते सर्वे बोधन्तु तु पुनः हे इन्द्र वीरपुरुष ! त्वं सहस्रेषु शुभ्रिषु गोष्वश्वेषु नोऽस्मानाशंसय॥४॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यैः कीदृशान् वीरान् सङ्गृह्य शत्रवो निवारणीया इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ससन्तु) निद्रां प्राप्नुवन्तु (त्याः) वक्ष्यमाणाः (अरातयः) अविद्यमानारातिर्दानं येषां शत्रूणां ते (बोधन्तु) जानन्तु (शूर) शृणाति हिनस्ति शत्रुबलान्याक्रमति। अत्र ‘शॄ हिंसायाम्’ इत्यस्माद् बाहुलकाड्डूरन्प्रत्ययः। (रातयः) दातारः (आ) समन्तात् (तु) पुनरर्थे। ऋचि तुनु० इति दीर्घः। (नः) अस्मान् (इन्द्र) उत्कृष्टैश्वर्य्यसभाध्यक्ष सेनापते (शंसय) शत्रूणां विजयेन प्रशंसायुक्तान् कुरु (गोषु) सूर्य्यादिषु (अश्वेषु) (शुभ्रिषु) (सहस्रेषु) उक्तार्थेषु (तुविमघ) अस्यार्थसाधुत्वे पूर्ववत्॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अस्माभिः स्वसेनासु शूरा मनुष्या रक्षित्वा हर्षणीया येषां भयाद् दुष्टाः शत्रवः शयीरन् कदाचिन्मा जाग्रतु, येन वयं निष्कण्टकं चक्रवर्त्तिराज्यं नित्यं सेवेमहीति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - आम्ही आपल्या सेनेत शूर माणसेच बाळगली पाहिजेत व त्यांना आनंदी ठेवले पाहिजे. ज्यामुळे भयाने दुष्ट व शत्रूलोक जसे निद्रेत शांत असतात तसेच जागृतावस्थेतही असावेत. त्यासाठी आम्हीही सदैव निष्कंटक चक्रवर्ती राज्याचे सेवन करावे. ॥ ४ ॥
05 समिन्द्र गर्दभम् - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
समि॑न्द्र गर्द॒भं मृ॑ण नु॒वन्तं॑ पा॒पया॑मु॒या ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
स꣡म् इन्द्र गर्दभ꣡म् मृण
नुव꣡न्तम् पाप꣡यामुया꣡
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
gardabhám ← gardabhá- (nominal stem)
{case:ACC, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
mr̥ṇa ← √mr̥̄- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
sám ← sám (invariable)
{}
amuyā́ ← amuyā́ (invariable)
{}
nuvántam ← √nu- ~ nū- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
pāpáyā ← pāpá- (nominal stem)
{case:INS, gender:F, number:SG}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
सम् । इ॒न्द्र॒ । ग॒र्द॒भम् । मृ॒ण॒ । नु॒वन्त॑म् । पा॒पया॑ । अ॒मु॒या ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- sam
- [adverb]
- “sam; together; together; saṃ.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- gardabham ← gardabha
- [noun], accusative, singular, masculine
- “ass.”
- mṛṇa ← mṛṇ
- [verb], singular, Present imperative
- “kill; crush.”
- nuvantam ← nū
- [verb noun], accusative, singular
- “praise; shout.”
- pāpayāmuyā ← pāpayā ← pāpa
- [noun], instrumental, singular, feminine
- “evil; dangerous; wicked; pāpa [word].”
- pāpayāmuyā ← amuyā ← adas
- [noun], instrumental, singular, feminine
- “that; John Doe; yonder; from here.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
हे इन्द्र अमुया अनया अस्माभिः श्रूयमाणया पापया निन्दारूपया वाचा नुवन्तं स्तुवन्तम् अपकीर्तिं प्रकटयन्तमित्यर्थः । तादृशं गर्दभं गर्दभसमानवैरिणं सं मृण सम्यक् मारय । यथा गर्दभः श्रोतुमशक्यं परुषं शब्दं करोति तथा शत्रुरपि । अन्यत् पूर्ववत् ॥ गर्दभम् । ‘नर्द गर्द शब्दे । ‘कॄगॄशॄशलिगर्दिभ्योऽभच्’ ( उ. सू. ३. ४०२ )। ‘चितः’ इत्यन्तोदात्तत्वम् । मृण । ’ मृण हिंसायाम् ’ । तौदादिकः । शस्य ङित्त्वात् गुणाभावः । नुवन्तम् । ‘णु स्तुतौ ’ । शतरि अदिप्रभृतित्वात् शपो लुक् । शतुर्ङित्त्वात् गुणाभावे उवङादेशः । प्रत्ययाद्युदात्तत्वम् ॥
Wilson
English translation:
“Indra, destroy this ass, (our adversary), praising you with such discordant speech; and do your, Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Nuvantam-pāpayāmuyā, praising with this speech that is of the nature of abuse (nindarūpayā vācā); hence, he is called an ass braying harsh sounds: yathā gardabhaḥ śrotum aśakyam paruṣam śabdam karoti
Jamison Brereton
Pulverize the donkey braying in that evil way, o Indra.
– Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Griffith
Destroy this ass, O Indra, who in tones discordant brays to thee:
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Geldner
Zerdrisch den Esel, Indra, der gar so übel schreit ! Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
Den Esel, Indra, schlage todt, der auf so üble Weise brüllt, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
Сокруши, о Индра, осла,
Так гадко ревущего!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- निचृत्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह वीर कैसा हो, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) सभाध्यक्ष ! तू (गर्दभम्) गदहे के समान (अमुया) हमारे पीछे (पापया) पापरूप मिथ्याभाषण से युक्त गवाही और भाषण आदि कपट से हम लोगों की (नुवन्तम्) स्तुति करते हुए शत्रु को (सम्मृण) अच्छे प्रकार दण्ड दे (तु) फिर (तुविमघ) हे बहुत से विद्या वा धर्मरूपी धनवाले (इन्द्र) न्यायाधीश तू (सहस्रेषु) हजारह (शुभ्रिषु) शुद्धभाव वा धर्मयुक्त व्यवहारों से ग्रहण किये हुए (गोषु) पृथिवी आदि पदार्थ वा (अश्वेषु) हाथी घोड़ा आदि पशुओं के निमित्त (नः) हम लोगों को (आशंसय) सच्चे व्यवहार वर्तनेवाले अपराधरहित कीजिए॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जो सभास्वामी न्याय से अपने सिंहासन पर बैठकर जैसे गदहा रूखे और खोटे शब्द के उच्चारण से औरों की निन्दा करते हुए जन को दण्ड दे और जो सत्यवादी धार्मिक जन का सत्कार करे जो अन्याय के साथ औरों के पदार्थ को लेते हैं, उनको दण्ड दे के जिसका जो पदार्थ हो, वह उसको दिला देवे, इस प्रकार सनातन न्याय करनेवालों के धर्म में प्रवृत्त पुरुष का सत्कार हम लोग निरन्तर करें॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र ! त्वं गर्दभं तत् स्वभावमिवामुया पापया मिथ्याभाषणान्वितया भाषयाऽस्मान्नुवन्तं कपटेन स्तुवन्तं शत्रुं सम्मृण। हे तुविमघेन्द्र सभाध्यक्ष न्यायाधीश ! त्वं स्वकीयेषु सहस्रेषु शुभ्रिषु गोष्वश्वेषु नोस्मानाशंसय प्राप्तन्यायान् कुरु॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स वीरः कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सम्) सम्यगर्थे (इन्द्र) सेनाध्यक्ष (गर्दभम्) गर्दभस्य स्वभावयुक्तमिव (मृण) हिंस। अत्रान्तर्गतो ण्यर्थः। (नुवन्तम्) स्तुवन्तम् (पापया) अधर्मरूपया (अमुया) प्रत्यक्षतया वाचा। (आ) समन्तात् (तु) पुनरर्थे। पूर्ववद्दीर्घः। (नः) अस्मान् धर्मकारिणः (इन्द्र) न्यायाधीश (शंसय) सत्याननपराधान् संपादय (गोषु) स्वकीयेषु पृथिव्यादिपदार्थेषु (अश्वेषु) हस्त्यश्वादिषु पशुषु (शुभ्रिषु) शुद्धभावेन धर्मव्यवहारेण गृहीतेषु (सहस्रेषु) बहुषु (तुविमघ) तुवि बहुविधं विद्याधर्मधनं यस्य तत्सम्बुद्धौ। अत्र अन्येषामपि दृश्यत इति दीर्घः॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यः सभाध्यक्षो न्यायासने स्थित्वा यथा गर्दभतुल्यस्वभावं मूर्खं व्यभिचारिणं पुरुषं कुत्सितं शब्दमुच्चरन्तं तथाऽन्यायमिथ्याभाषणरूपेण साक्ष्येण तिरस्कुर्वन्तं यथायोग्यं दण्डयेत्। ये च सत्यवादिनो धार्मिकास्तेषां सत्कारं च कुर्यात्। यैरन्यायेन परपदार्था गृह्यन्ते तान् दण्डयित्वा ये यस्य पदार्थास्तान् तेभ्यो दापयेत्। एषां सनातनं न्यायाधीशानां धर्मं सदैव समाश्रयेत् तं वयं सततं सत्कुर्याम॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. सभेच्या अध्यक्षाने (राजाने) न्यायपूर्वक गाढवाप्रमाणे मूर्ख, व्यभिचारी पुरुषांना, खोटे बोलणाऱ्यांना व इतरांची निंदा करणाऱ्या लोकांना दंड द्यावा व सत्यवादी धार्मिक लोकांचा सत्कार करावा. जे अन्यायाने इतरांचे पदार्थ घेतात त्यांना दंड द्यावा. जो ज्याचा पदार्थ असेल त्याला तो द्यावा. याप्रकारे सनातन न्याय करणाऱ्या धर्मात प्रवृत्त असणाऱ्या पुरुषाचा आम्ही सदैव सत्कार करावा ॥ ५ ॥
06 पताति कुण्डृणाच्या - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑ ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
प꣡ताति कुण्डृणा꣡चिया
दूरं꣡ वा꣡तो व꣡नाद् अ꣡धि
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
kuṇḍr̥ṇā́cyā ← kuṇḍr̥ṇā́cī- (nominal stem)
{case:INS, gender:F, number:SG}
pátāti ← √pat- 1 (root)
{number:SG, person:3, mood:SBJV, tense:PRS, voice:ACT}
ádhi ← ádhi (invariable)
{}
dūrám ← dūrá- (nominal stem)
{case:ABL, gender:N, number:SG}
vánāt ← vána- (nominal stem)
{case:ABL, gender:N, number:SG}
vā́taḥ ← vā́ta- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
पता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वातः॑ । वना॑त् । अधि॑ ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- patāti ← pat
- [verb], singular, Present conjunctive (subjunctive)
- “fall down; drop; fly; issue; fall; fall; decay; hang down; banish; throw; lodge; disappear.”
- kuṇḍṛṇācyā ← kuṇḍṛṇācī
- [noun], instrumental, singular, feminine
- dūraṃ ← dūram
- [adverb]
- “far.”
- vāto ← vātaḥ ← vāta
- [noun], nominative, singular, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- vanād ← vanāt ← vana
- [noun], ablative, singular, neuter
- “forest; wood; tree; grove; vana [word]; forest; brush.”
- adhi
- [adverb]
- “on; from; accordingly.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
वातः अस्मत्प्रतिकूलो वायुः कुण्डृणाच्या कुटिलगत्या स त्वस्मान्परित्यज्य वनादधि अरण्यादप्यधिकं दूरं देशं पताति पततु । अन्यत् पूर्ववत् ॥ पतति । लेटि आडागमः। कुण्डृणाच्या । ‘कुडि दाहे ’ । अस्मात् ल्युडन्ते कुण्डनशब्दे डकारात् परस्य अकारस्य ऋकारश्छान्दसः । ‘ऋवर्णाच्चेति वक्तव्यम् ’ इति णत्वम् । तत् अञ्चतीति कुण्डृणाची ।’ ऋत्विक् ’ इत्यादिना क्विन् । अनिदिताम् । इति नलोपे ’ अञ्चतेश्चेति वक्तव्यम् ’ ( पा. सू. ४. १. ६. २) इति ङीप् । ’ अचः ’ ( पा. सू. ६. ४. १३८ ) इति अकारलोपः । चौ ’ ( पा. सू. ६. ३. १३८ ) इति पूर्वपदस्य दीर्घत्वम् । ‘चौ ’ ( पा. सू. ६. १. २२२ ) इति आकारस्योदात्तत्वम् ॥
Wilson
English translation:
“Let us (adverse) breeze, with crooked course, alight afar off on the forest; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Jamison Brereton
Along with the female kuṇḍr̥ṇācī [=bird of ill-omen?] the wind will fly far away from the woods.
– Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Griffith
Far distant on the forest fall the tempest in a circling course!
Do thou, O Indra, give us hope of beauteous horses and of kine,
In thousands, O most wealthy One.
Geldner
Mit der Kundrinaci fliege der Wind weit weg vom Baum. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
Weit treibe über Wälder weg der Wind den Aar, der uns umkreist, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
Пусть улетит со зловещей птицей
Далеко от дерева ветер!
Дай же нам, о Индра, надежду
(В виде) коров, копей, тысячи прекрасных (благ), о (ты) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- विराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में अशुद्ध वायु के निवारण का विधान किया है। ॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तुविमघ) अनेकविध धनों को सिद्ध करने हारे (इन्द्र) सर्वोत्कृष्ट विद्वान् ! आप जैसे (वातः) पवन (कुण्डृणाच्या) कुटिलगति से (वनात्) जगत् और सूर्य की किरणों से (अधि) ऊपर वा इनके नीचे से प्राप्त होकर आनन्द करता है, वैसे (तु) बारम्बार (सहस्रेषु) हजारह (अश्वेषु) वेग आदि गुणवाले घोड़े आदि (गोषु) पृथिवी, इन्द्रिय, किरण और चौपाए (शुभ्रिषु) शुद्ध व्यवहारों में सब प्राणियों और अप्राणियों को सुशोभित करता है, वैसे (नः) हम को (आशंसय) प्रशंसित कीजिये॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को ऐसा जानना चाहिये कि जो यह पवन है, वही सब जगह जाता हुआ अग्नि आदि पदार्थों से अधिक कुटिलता से गमन करने हारा और बहुत से ऐश्वर्य की प्राप्ति तथा पशु वृक्षादि पदार्थों के व्यवहार उनके बढ़ने-घटने और समस्त वाणी के व्यवहार का हेतु है॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे तुविमघेन्द्र ! त्वं यथा वातः कुण्डृणाच्यागत्यावनाज्जगतः किरणेभ्यो वाधिपताति उपर्यधो गच्छेत् तथानुतिष्ठ सहस्रेषु गोष्वश्वेषु शुभ्रिषु नोऽस्मानाशंसय॥६॥
दयानन्द-सरस्वती (हि) - विषयः
इदानीमशुद्धवायोर्निवारणमुपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पताति) गच्छेत् (कुण्डृणाच्या) यया कुटिलां गतिमञ्चति प्राप्नोति तया (दूरम्) विप्रकृष्टदेशम् (वातः) वायुः (वनात्) वन्यते सेव्यते तद्वनं जगत् तस्मात्किरणेभ्यो वा। वनमिति रश्मिनामसु पठितम्। (निघं०१.५) (अधि) उपरिभावे (आ) समन्तात् (तु) पुनरर्थे। पूर्ववद्दीर्घः। (नः) अस्मान् (इन्द्र) परमविद्वन् (शंसय) (गोषु) पृथिवीन्द्रियकिरणचतुष्पात्सु (अश्वेषु) वेगादिगणेषु (शुभ्रिषु) शुद्धेषु व्यवहारेषु (सहस्रेषु) बहुषु (तुविमघ) तुवि बहुविधं धनं साध्यते येन तत्सम्बुद्धौ। अत्र पूर्ववद्दीर्घः॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैरेवं वेदितव्यं योऽयं वायुः स एव सर्वतोऽभिगच्छन्नग्न्यादिभ्योऽधिकः कुटिलगतिर्बद्धैश्वर्यप्राप्तिः पशुवृक्षादीनां चेष्टावृद्धिभञ्जनकारकः सर्वस्य व्यवहारस्य च हेतुस्तीति बोध्यम्॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी हे जाणावे की हा वारा सर्वत्र वाहत जातो व अग्नी इत्यादी पदार्थांद्वारे अधिक वक्रतेने गमन करतो व पुष्कळ ऐश्वर्याची प्राप्ती आणि पशू वृक्ष इत्यादी पदार्थांचे व्यवहार त्यांची वृद्धी व घट तसेच संपूर्ण वाणीच्या व्यवहाराचा हेतू आहे. ॥ ६ ॥
07 सर्वं परिक्रोशम् - पङ्क्तिः
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
मूलम् ...{Loading}...
सर्वं॑ परिक्रो॒शं ज॑हि ज॒म्भया॑ कृकदा॒श्व॑म् ।
आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - पङ्क्तिः
Thomson & Solcum
स꣡र्वम् परिक्रोशं꣡ जहि
जम्भ꣡या कृकदाशु꣡वम्
आ꣡ तू꣡ न इन्द्र शंसय
गो꣡षु अ꣡श्वेषु शुभ्रि꣡षु
सह꣡स्रेषु तुवीमघ
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M;; repeated line
genre M;; repeated line
genre M;; repeated line
Morph
jahi ← √han- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
parikrośám ← parikrośá- (nominal stem)
{case:ACC, gender:M, number:SG}
sárvam ← sárva- (nominal stem)
{case:ACC, gender:M, number:SG}
jambháya ← √jambh- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
kr̥kadāśvàm ← kr̥kadāśū́- (nominal stem)
{case:ACC, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śaṁsaya ← √śaṁs- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
áśveṣu ← áśva- (nominal stem)
{case:LOC, gender:M, number:PL}
góṣu ← gáv- ~ gó- (nominal stem)
{case:LOC, gender:M, number:PL}
śubhríṣu ← śubhrí- (nominal stem)
{case:LOC, gender:M, number:PL}
sahásreṣu ← sahásra- (nominal stem)
{case:LOC, gender:N, number:PL}
tuvīmagha ← tuvī́magha- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
सर्व॑म् । प॒रि॒ऽक्रो॒शम् । ज॒हि॒ । ज॒म्भय॑ । कृ॒क॒दा॒श्व॑म् ।
आ । तु । नः॒ । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥
Hellwig Grammar
- sarvam ← sarva
- [noun], accusative, singular, masculine
- “all(a); whole; complete; sarva [word]; every(a); each(a); all; entire; sāṃnipātika; manifold; complete; all the(a); different; overall.”
- parikrośaṃ ← parikrośam ← parikrośa
- [noun], accusative, singular, masculine
- jahi ← han
- [verb], singular, Present imperative
- “kill; cure; māray; remove; destroy; hit; injure; damage; destroy; paralyze; hurt; forge; beat; cut off; stop; overwhelm; kick; hunt; affect; strike; hammer; love; obstruct; shoot.”
- jambhayā ← jambhay ← √jabh
- [verb], singular, Present imperative
- “crunch; strangle.”
- kṛkadāśvam ← kṛkadāśū
- [noun], accusative, singular, feminine
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tū ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- na ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- śaṃsaya ← śaṃsay ← √śaṃs
- [verb], singular, Present imperative
- goṣv ← goṣu ← go
- [noun], locative, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- aśveṣu ← aśva
- [noun], locative, plural, masculine
- “horse; aśva [word]; Aśva; stallion.”
- śubhriṣu ← śubhri
- [noun], locative, plural, masculine
- “beautiful.”
- sahasreṣu ← sahasra
- [noun], locative, plural, neuter
- “thousand; one-thousandth; sahasra [word].”
- tuvīmagha
- [noun], vocative, singular, masculine
सायण-भाष्यम्
परिक्रोशम् अस्मद्विषये सर्वतः आक्रोशकर्तारं सर्वं पुरुषं जहि मारय । कृकदाश्वम् अस्मद्विषये हिंसाप्रदं शत्रुं जम्भय मारय । अन्यत् पूर्ववत् ॥ परिक्रोशम् । ‘क्रुश आह्वाने ’ । परितः क्रोशयतीति परिक्रोशः । पचाद्यच् । कृदुत्तरपदप्रकृतिस्वरत्वम् । जहि ।’ हन हिंसागत्योः ‘। हन्तेर्जः ’ (पा. सू. ६. ४. ३६ ) इति जादेशः । तस्य ‘असिद्धवदत्रा भात् ’ इति असिद्धत्वात् । अतो हेः । इति हेर्लुक् न भवति । जम्भय । जभि नाशने ’ । चुरादित्वात् स्वार्थिको णिच् । शपः पित्त्वादनुदात्तत्वे णिच एव स्वरः शिष्यते । कृकदाश्वम् । ‘कृञ् हिंसायाम्’। ‘कृदाधारार्चिकलिभ्यः कन् । ( उ. सू. ३. ३२० ) इति भावे कन्प्रत्ययः । ‘कित्’ इत्यनुवृत्तेः गुणाभावः । तथा च कृको हिंसा तां दाशति प्रयच्छतीति कृकदाशुः । बहुलग्रहणात् दाशतेरपि कृके उपपदे ‘कृके वचः कश्च’ ( उ. सू. १. ६ ) इति उण् । प्रत्ययस्वरेणोदात्तः । द्वितीयायाम् अमिपूर्वत्वे प्राप्ते ’ वा छन्दसि’ इति तस्य बाधितत्वात् यणादेशः । ‘उदात्तस्वरितयोर्यणः ’ इति विभक्तेः स्वरितत्वम् ॥ ॥ २७ ॥
Wilson
English translation:
“Destroy every one that reviles us; slay every one that does us injury; Indra, of boundless wealth, enrich us with thousands of excellent cows and horses.”
Jamison Brereton
Smash every howler; crush the female kr̥kadāśū [=another bird of ill-omen?]. – Give us hope for resplendent cows and horses in the thousands, o powerfully generous Indra.
Griffith
Slay each reviler, and destroy him who in secret injures us:
Do thou, O Indra, give us hope of beauteous horses and of kine
In thousands, O most wealthy One.
Geldner
Erschlag jeden Beschreier, erwürge den Krikadasu. Mach uns doch Hoffnung auf tausend schmucke Kühe und Rosse, o freigebiger Indra!
Grassmann
Erschlage jeden, welcher schmäht, zermalm den Dämon, welcher kreischt, Du, Indra, mach uns herrlich doch an Rindern, Rossen, glänzenden, an tausenden, sehr reicher du.
Elizarenkova
Убей всякого крикуна!
Загрызи Крикадашу!
Дай же нам, о Индра, надежду
(В виде) коров, коней, тысячи прекрасных (благ), о (ты,) очень богатый!
अधिमन्त्रम् (VC)
- इन्द्र:
- शुनःशेप आजीगर्तिः
- विराट्पङ्क्ति
- पञ्चमः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह क्या करे इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (तुविमघ) अनन्त बलरूप धनयुक्त (इन्द्र) सब शत्रुओं के विनाश करनेवाले जगदीश्वर आप जो (नः) हमारे (सहस्रेषु) अनेक (शुभ्रिषु) शुद्ध कर्मयुक्त व्यवहार वा (गोषु) पृथिवी के राज्य आदि व्यवहार तथा (अश्वेषु) घोड़े आदि सेना के अङ्गों में विनाश का करानेवाला व्यवहार हो, उस (परिक्रोशम्) सब प्रकार से रुलानेवाले व्यवहार को (जहि) विनष्ट कीजिये तथा जो (नः) हमारा शत्रु हो (कृकदाश्वम्) उस दुःख देनेवाले को भी (जम्भय) विनाश को प्राप्त कीजिये। इस रीति से (तु) फिर (नः) हम लोगों को (आशंसय) शत्रुओं से पृथक् कर सुखयुक्त कीजिये॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को इस प्रकार जगदीश्वर की प्रार्थना करनी चाहिये कि हे परमात्मन् ! आप हम लोगों में जो दुष्ट व्यवहार अर्थात् खोटे चलन तथा जो हमारे शत्रु हैं, उनको दूर कर हम लोगों के लिये सकल ऐश्वर्य दीजिये॥७॥पिछले सूक्त में पदार्थ विद्या और उसके साधन कहे हैं, उनके उपादान अत्यन्त प्रसिद्ध कराने हारे संसार के पदार्थ हैं, जो कि परमेश्वर ने उत्पन्न किये हैं, इस सूक्त में उन पदार्थों से उपकार ले सकनेवाली सभाध्यक्ष सहित सभा होती है, उसके वर्णन करने से पूर्वोक्त अट्ठाईसवें सूक्त के अर्थ के साथ इस उनतीसवें सूक्त के अर्थ की सङ्गति जाननी चाहिये।
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे तुवीमघेन्द्रसेनाध्यक्ष ! त्वं यो नोऽस्माकं सहस्रेषु शुभ्रिषु गोष्वश्वेषु सर्वं परिक्रोशं जहि कृकदाश्वं च जम्भयानेन तु पुनर्नोऽस्मानाशंसय॥७॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स किं कुर्य्यादित्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सर्वम्) समस्तम् (परिक्रोशम्) परितः सर्वतः क्रोशन्ति रुदन्ति यस्मिन् दुःखसमूहे तम् (जहि) हिन्धि (जम्भय) विनाशय अदर्शनं प्रापय। अन्येषामपि दृश्यत इति दीर्घः। (कृकदाश्वम्) कृकं हिसनं दाशति ददाति तं शत्रुम्। अत्र दाशृ धातोर्बाहुकादौणादिक उण् प्रत्ययस्ततोऽमि पूर्व इत्यत्र वा छन्दसि इत्यनुवृत्तौ पूर्वसवर्णविकल्पेन यणादेशः। (आ) समन्तात् (तु) पुनरर्थे। पूर्ववद्दीर्घः। (नः) अस्माकमस्मान् वा (इन्द्र) सर्वशत्रुनिवारकसेनाध्यक्ष (शंसय) सुखिनः सम्पादय (गोषु) पृथिव्या राज्यव्यवहारेषु (अश्वेषु) हस्त्यश्वसेनाङ्गेषु (शुभ्रिषु) शुद्धेषु धर्म्येषु व्यवहारेषु (सहस्रेषु) बहुषु (तुविमघ) अधिकं मघं वलाख्यं धनं यस्य तत्सम्बुद्धौ। अत्रापि पूर्ववद्दीर्घः॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैरित्थं जगदीश्वरं प्रार्थनीयः। हे परमात्मन् ! भवान् येऽस्मासु दृष्टव्यवहाराश्शत्रवः सन्ति तान् सर्वान् निवार्य्यास्मभ्यं सकलैश्वर्य्यं देहीति॥७॥पूर्वेण पदार्थविद्यासाधनान्युक्तानि तदुपादानं जगत्पदार्थाः सन्ति ते जगदीश्वरेणोत्पादिता इत्युक्त्वात्र तेषां सकाशादुपकारग्रहणसमर्थाः स सभाध्यक्षः सभ्या जना भवन्तीत्युक्तत्वादष्टाविंश- सूक्तोक्तार्थेन सहास्यैकोनत्रिंशसूक्तार्थस्य सङ्गतिरस्तीति बोध्यम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी या प्रकारे जगदीश्वराची प्रार्थना केली पाहिजे, की हे परमेश्वरा! जे दुष्ट व्यवहार करणारे अर्थात खोटे आचरण करणारे व आमचे शत्रू आहेत, त्यांना दूर करून आम्हाला संपूर्ण ऐश्वर्य दे. ॥ ७ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या सूक्तात त्या पदार्थांचा उपयोग करून घेऊ शकणारी सभाध्यक्षासहित सभा असते याचे वर्णन असल्यामुळे पूर्वोक्त अठ्ठाविसाव्या सूक्ताच्या अर्थाबरोबर या एकोणतिसाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे. ॥