सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘अश्वं न त्वा’ इति त्रयोदशर्चं चतुर्थं सूक्तम् । पूर्ववत् ऋष्यादयः। त्रयोदश्याः ‘नमो महद्भ्यः इत्यस्याः त्रिष्टुप् छन्दः। विश्वेदेवा देवता। तथा चानुक्रान्तम्–अश्वं सप्तोना गायत्रेऽन्त्या दैवी त्रिष्टुप्’ इति ॥ प्रातरनुवाकाश्विनशस्त्रयोः उत्तमावर्जितस्य सूक्तस्य विनियोग उक्तः ॥
Jamison Brereton
27
Agni (1–12), Gods (13)
Śunaḥśepa Ājīgarti
13 verses: gāyatrī, except triṣṭubh 13
This second Agni hymn in the Śunaḥśepa collection is longer than the first (I.26), and is therefore likely to be a composite. This conjecture is supported by the metri cal evidence, in that verses 1–6 and 10–12 are in trochaic gāyatrī, while the interven ing verses 7–9 have no trochaic pādas. These three verses (7–9) are also thematically unified by a focus on a mortal, aided by Agni, who seeks a prize.
The rest of the hymn is more diffuse in content and surprisingly awkward in phraseology. The final verse (13), in triṣṭubh, makes no mention of Agni and may have been tacked onto this already loosely structured assemblage because its signa ture word námas “reverence” matches the last word of the first hemistich of verse 1, námobhiḥ “with reverences.”
Jamison Brereton Notes
Agni
01 अश्वं न - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अश्वं॒ न त्वा॒ वार॑(=ल)वन्तं
व॒न्दध्या॑(=वन्दितुम्) अ॒ग्निं नमो॑भिः ।
स॒म्राज॑न्तमध्व॒राणा॑म् (प्रवृत्ताः) ॥
मूलम् ...{Loading}...
अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या॑ अ॒ग्निं नमो॑भिः ।
स॒म्राज॑न्तमध्व॒राणा॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡श्वं न꣡ त्वा वा꣡रवन्तं
वन्द꣡ध्या अग्निं꣡ न꣡मोभिः
सम्रा꣡जन्तम् अध्वरा꣡णाम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
áśvam ← áśva- (nominal stem)
{case:ACC, gender:M, number:SG}
ná ← ná (invariable)
{}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
vā́ravantam ← vā́ravant- (nominal stem)
{case:ACC, gender:M, number:SG}
agním ← agní- (nominal stem)
{case:ACC, gender:M, number:SG}
námobhiḥ ← námas- (nominal stem)
{case:INS, gender:N, number:PL}
vandádhyai ← √vandⁱ- (root)
{case:DAT, number:SG, tense:PRS}
adhvarā́ṇām ← adhvará- (nominal stem)
{case:GEN, gender:M, number:PL}
samrā́jantam ← √rāj- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
पद-पाठः
अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमः॑ऽभिः ।
स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥
Hellwig Grammar
- aśvaṃ ← aśvam ← aśva
- [noun], accusative, singular, masculine
- “horse; aśva [word]; Aśva; stallion.”
- na
- [adverb]
- “not; like; no; na [word].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- vāravantaṃ ← vāravantam ← vāravat
- [noun], accusative, singular, masculine
- vandadhyā ← vandadhyai ← vand
- [verb noun]
- “worship; laud.”
- agniṃ ← agnim ← agni
- [noun], accusative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- namobhiḥ ← namas
- [noun], instrumental, plural, neuter
- “adoration; court; namas [word]; bow; salute.”
- saṃrājantam ← saṃrāj ← √rāj
- [verb noun], accusative, singular
- adhvarāṇām ← adhvara
- [noun], genitive, plural, masculine
- “yajña; ceremony; adhvara [word].”
सायण-भाष्यम्
अध्वराणां यज्ञानां सम्राजन्तं सम्राट्स्वरूपं स्वामिनम् अग्निं त्वां नमोभिः स्तुतिभिः वन्दध्यै वन्दितुं प्रवृत्ता इति शेषः । अत्र दृष्टान्तः । वारवन्तं वालयुक्तम् अश्वं न अश्वमिव । अश्वो यथा वालैर्बाधकान् मशकमक्षिकादीन् परिहरति तथा त्वमपि ज्वालाभिरस्मद्विरोधिनः परिहरसीत्यर्थः ॥ वारवन्तम् । मतुपः पित्त्वादनुदात्तत्वम् । घञो ञित्त्वात् आद्युदात्तो वारशब्दः । ‘कर्षात्वतः’ इति अन्तोदात्तत्वं व्यत्ययेन न प्रवर्तते । वन्दध्यै । वदि अभिवादनस्तुत्योः ’ । इन्दितो नुम् धातोः ’ इति नुम् । तुमर्थे सेसेन्’ इति अध्यैप्रत्ययः । प्रत्ययस्वरः । सम्राजन्तम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरेण स एव । अध्वराणाम् ।’ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ॥
Wilson
English translation:
“(I proceed) to address you, the soverign lord of sacrifice, with praises, (for you scatter our fores) like a horse (who brushes off flies with) his tail.”
Jamison Brereton
(This is) to extol you, Agni, with reverences—you bringing choice things [/long-tailed] like a horse,
ruling over the rites completely.
Jamison Brereton Notes
vandádhyai is a predicated infinitive, serving as the main verb.
Pāda a contains a likely et, the possessive -vant-stem adj. vā́ravantam modifying Agni. In the first instance it means ‘having (that is, providing) choice things’ (vā́ra-, to √vṛ ‘choose’), but the homonym vā́ra- means ‘hair, tail-hair’ (cf., e.g., nearby I.32.12) and so the -vant-stem can mean ‘possessing (long) tail-hair’.
Either of these meanings is applicable to the horse of the simile, which has tail-hair by nature and brings choice things by winning races and contests. ‘Bringing choice things’ is more applicable to Agni than ‘having hair’, but his flames could be so conceived. Note that Agni is characterized as “ghee-haired” (ghṛtá-keśa-) in VIII.60.2.
Griffith
WITH worship will I glorify thee, Agni, like a long-tailed steed,
Imperial Lord of sacred rites.
Oldenberg
With reverence I shall worship thee who art long-tailed like a horse, Agni, the king of worship.
Geldner
Wie ein wertvolles Roß will ich unter Verbeugungen dich, den Agni, loben, der über allen Opferhandlungen waltet.
Grassmann
Den Agni rühmet andachtsvoll gleichwie ein langgeschweiftes Ross, Der über alle Opfer herrscht.
Elizarenkova
Как коня, приносящего награды,
Надо почитать тебя, Агни, поклонениями,
(Тебя,) безраздельно властвующего над обрядами.
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सत्ताईसवें सूक्त का प्रारम्भ है, उसके पहिले मन्त्र में अग्नि का प्रकाश किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (नमोभिः) नमस्कार, स्तुति और अन्न आदि पदार्थों के साथ (वारवन्तम्) उत्तम केशवाले (अश्वम्) वेगवान् घोड़े के (न) समान (अध्वराणाम्) राज्य के पालन अग्निहोत्र से लेकर शिल्प पर्य्यन्त यज्ञों में (सम्राजन्तम्) प्रकाशयुक्त (त्वा) आप विद्वान् को (वन्दध्यै) स्तुति करने को प्रवृत्त हुए सेवा करते हैं॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे विद्वान् स्वविद्या के प्रकाश आदि गुणों से अपने राज्य में अविद्या अन्धकार को निवारण कर प्रकाशित होते हैं, वैसे परमेश्वर सर्वज्ञपन आदि से प्रकाशमान है॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं नमोभिर्वारवन्तमश्वं न इवाध्वराणां सम्राजन्तं त्वामग्निं वन्दध्यै वन्दितुं प्रवृत्ताः सेवामहे॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादिमेनाग्निरुपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अश्वम्) वेगवन्तं वाजिनम् (न) (त्वा) त्वां तं वा (वारवन्तम्) वालवन्तम् (वन्दध्यै) वन्दितुम्। अत्र तुमर्थे सेसे० इति कध्यै प्रत्ययः। (अग्निम्) विद्वांसं वा भौतिकम् (नमोभिः) नमस्कारैरन्नादिभिः सह (सम्राजन्तम्) सम्यक् प्रकाशमानम् (अध्वराणाम्) राज्यपालनाग्निहोत्रादिशिल्पान्तानां यज्ञानां मध्ये (अश्वम्) मार्गे व्यापिनम् (न) इव (त्वा) त्वाम् (वारवन्तम्)। एतद्यास्कमुनिरेवं व्याचष्टे। अश्वमिव त्वा वालवन्तं वाला दंशवारणार्था भवन्ति दंशो दशतेः। (निरु०१.२०)॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा विपश्चित्स्वविद्यादिगुणैः स्वराज्ये राजते तथैव परमेश्वरः सर्वज्ञत्वादिभिर्गुणैः सर्वत्र प्रकाशते चेति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
मागील सूक्तात अग्नीचे वर्णन आहे. ते चांगल्या प्रकारे जाणणारे विद्वानच असतात त्यांचे येथे वर्णन असल्यामुळे सव्विसाव्या सूक्तार्थाबरोबर या सत्ताविसाव्या सूक्ताची संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसे विद्वान स्वतःच्या विद्यागुणांनी अविद्या अंधःकार निवारण करून आपल्या राज्यात प्रकाशित (प्रसिद्ध) होतात तसे परमेश्वर सर्वज्ञतेने सर्वत्र प्रकाशमान आहे. ॥ १ ॥
02 स घा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ ।
मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥
मूलम् ...{Loading}...
स घा॑ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ ।
मी॒ढ्वाँ अ॒स्माकं॑ बभूयात् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ घा नः सूनुः꣡ श꣡वसा
पृथु꣡प्रगामा सुशे꣡वः
मीढ्वाँ꣡ अस्मा꣡कम् बभूयात्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
gha ← gha (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
śávasā ← śávas- (nominal stem)
{case:INS, gender:N, number:SG}
sūnúḥ ← sūnú- (nominal stem)
{case:NOM, gender:M, number:SG}
pr̥thúpragāmā ← pr̥thúpragāman- (nominal stem)
{case:NOM, gender:M, number:SG}
suśévaḥ ← suśéva- (nominal stem)
{case:NOM, gender:M, number:SG}
asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}
babhūyāt ← √bhū- (root)
{number:SG, person:3, mood:OPT, tense:PRF, voice:ACT}
mīḍhvā́n ← mīḍhváṁs- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
सः । घ॒ । नः॒ । सू॒नुः । शव॑सा । पृ॒थुऽप्र॑गामा । सु॒ऽशेवः॑ ।
मी॒ढ्वान् । अ॒स्माक॑म् । ब॒भू॒या॒त् ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ghā ← gha
- [adverb]
- naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- sūnuḥ ← sūnu
- [noun], nominative, singular, masculine
- “son; offspring.”
- śavasā ← śavas
- [noun], instrumental, singular, neuter
- “strength; power; superiority.”
- pṛthupragāmā ← pṛthu
- [noun]
- “broad; wide; great; flat; pṛthu [word]; far.”
- pṛthupragāmā ← pragāmā ← pragāman
- [noun], nominative, singular, masculine
- suśevaḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suśevaḥ ← śevaḥ ← śeva
- [noun], nominative, singular, masculine
- “friendly; favorable; dear.”
- mīḍhvāṃ ← mīḍhvas
- [noun], nominative, singular, masculine
- “big.”
- asmākam ← mad
- [noun], genitive, plural
- “I; mine.”
- babhūyāt ← bhū
- [verb], singular, Perfect conjunctive (subj.)
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
सायण-भाष्यम्
सः घ स एवाग्निः नः अस्माकं सुशेवः सुसुखो भवत्विति शेषः । कीदृशः । शवसा बलस्य सूनुः पुत्रः पृथुप्रगामा पृथुप्रगमनः किंच अस्माकं मीढ्वान् कामानां वर्षिता बभूयात् भवतु ॥ घा नः । ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ’ ( पा. सू. ६. ३. १३३) इति दीर्घः । शवसा । सुपां सुपो भवन्ति’ इति ङसः टादेशः । पृथुप्रगामा । प्रकर्षेण गमनं प्रगामः । ‘हलश्च’ इति घञ् । पृथुः प्रगामा यस्यासौ पृथुप्रगामा ।‘सुपां सुलुक्° ’ इति पूर्वसवर्ण आकारः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सुशेवः । ‘इण्शीङ्भ्यां वन्’ ( उ. सू. १. १५० ) इति शेवशब्दो वन्प्रत्ययान्त आद्युदात्तः । ततो बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ’ आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । मीढ्वान् । मिह सेचने’ इत्यस्मात् क्वसुप्रत्ययान्तो ‘दाश्वान् साह्वान् मीढ्वांश्च’ इति निपातितः । बभूयात् । भवतेश्छान्दसस्य लिटः तिङां तिङो भवन्ति’ (पा. म. ७. १. ३९ ) इति लिङादेशः । यासुट्स्थानिवद्भावात् आर्धधातुकत्वात् शबभावः । द्विर्वचने ‘भवतेरः (पा. सू. ७. ४. ७३) इति अत्वम् । तिङ्ङतिङः’ इति निघातः ॥
Wilson
English translation:
“May he, the son of strength, who moves everywhere fleetly, be propitious to us, and shower down (blessings).”
Jamison Brereton
Might the son (of strength) by his strength, very kindly, of broad advance, become our benefactor.
Jamison Brereton Notes
With Oldenberg I supply śávasaḥ with sūnúḥ, to complete the common epithet of Agni “son of strength,” which is suggested by the associated instr. śávasā. Indirect support might come from the parallel voc. sahaso yaho ‘o young (son) of strength’ (with a different word for strength, also regularly appearing as an epithet of Agni) that ends the preceding hymn (I.26.10c). However, this supplement is not strictly necessary, and most tr. do not supply it (e.g., Geldner simply “unser Sohn”). In favor of a translation like Geldner’s is the presence of naḥ in pāda a. However, this could simply be a Wackernagel place-holder for asmā́kam in c. Although the difference might seem slight, in fact the two interpretations are quite different. Geldner’s emphasizes that we have created Agni, supplying ‘our’ with śávasā (“unser Sohn durch (unsere) Kraft”); this might suggest that Agni is in our debt because we begot him and he ought therefore to become our benefactor. The other tr. invest Agni with his own strength and hopes that he will graciously use some of it to benefit us.
Griffith
May the far-striding Son of Strength, bringer of great felicity,
Who pours his gifts like rain, be ours.
Oldenberg
May he, our son of strength 1, proceeding on his broad way, the propitious, become bountiful to us.
Geldner
Er, unser Sohn durch Kraft, der breitbahnige, freundliche sei uns ein Belohner.
Grassmann
Und er, der krafterzeugte Sohn, der holde, weithinschreitende, Er möge segensreich uns sein.
Elizarenkova
Пусть же этот наш (Агни), сын (силы), с силой (своей),
Широко продвигающийся, очень благосклонный,
Щедрый, будет с нами!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सन्तान के गुण प्रकाशित किये हैं॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (सूनुः) धर्मात्मा पुत्र (शवसा) अपने पुरुषार्थ बल आदि गुण से (पृथुप्रगामा) अत्यन्त विस्तारयुक्त विमानादि रथों से उत्तम गमन करने तथा (मीढ्वान्) योग्य सुख का सींचनेवाला है, वह (नः) हम लोगों की (घ) ही उत्तम क्रिया से धर्म और शिल्प कार्यों को करनेवाला (बभूयात्) हो। इस मन्त्र में सायणाचार्य्य ने लिट् के स्थान में लिङ् लकार कहकर तिङ् को तिङ् होना यह अशुद्धता से व्याख्यान किया है, क्योंकि (तिङां तिङो भवन्तीति वक्तव्यम्) इस वार्तिक से तिङों का व्यत्यय होता है, कुछ लकारों का व्यत्यय नहीं होता है॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे विद्या सुशिक्षा से धार्म्मिक सुशील पुत्र अनेक अपने कहे के अनुकूल कामों को करके पिता माता आदि के सुखों को नित्य सिद्ध करता है, वैसे ही बहुत गुणवाला यह भौतिक अग्नि विद्या के अनुकूल रीति से सम्प्रयुक्त किया हुआ हम लोगों के सब सुखों को सिद्ध करता है॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यः सूनुः सुपुत्रः शवसा पृथुप्रगामा मीढ्वानस्ति, स नोऽस्माकं पुरुषार्थिना घ एव कार्य्यकारी बभूयात् भवेत्॥२॥
दयानन्द-सरस्वती (हि) - विषयः
अथाऽपत्यगुणा उपदिश्यन्ते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) वक्ष्यमाणः (घ) एव। अत्र ऋचि तुनुघमक्षु० (अष्टा०६.३.१३३) अनेन दीर्घः। (नः) अस्माकम् (सूनुः) कार्यकारी सन्तानः। सूनुरित्यपत्यनामसु पठितम्। (निघं०२.२) (शवसा) बलादिगुणेन सह (पृथुप्रगामा) पृथुभिः विस्तृतैर्यानैः प्रकृष्टो गामो गमनं यस्य सः। अत्र सुपां सुलुग्० इति विभक्तेराकारादेशः। (सुशेवः) शोभनं शेवं सुखं यस्मात् सः। शेवमिति सुखनामसु पठितम्। (निघं०३.६) अत्र। इण्शीभ्यां वन्। (उणा०१.१५०) अनेन शीङ्धातोर्वन् प्रत्ययः। (मीढ्वान्) वृष्टिद्वारा सेचकः। अत्र दाश्वान् साह्वान्० (अष्टा०६.१.१२) इति निपाताद् द्वित्वं न। (अस्माकम्) पुरुषार्थिनां सुक्रियया (बभूयात्) भवेत्। अत्र वा च्छन्दसि सर्वे विधयो भवन्तीति नियमात् लिटः स्थाने लिङ् तद्वत्कार्यं च। अत्र सायणाचार्य्येण लिटः स्थाने लिङित्युच्चार्य्य तिङां तिङो भवन्तीत्यशुद्धं व्याख्यातम्॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा विद्यासुशिक्षया धार्मिका विद्वांसः पुत्रा अनेकान्यनुकूलानि कर्माणि संसेव्य पित्रादीनां सुखानि नित्यं सम्पादयन्ति, तथैव बहुगुणयुक्तोऽयमग्निर्विद्यानुकूलरीत्या सम्प्रयोजितः सन्नस्माकं सर्वाणि सुखानि साधयति॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे विद्या व सुशिक्षणाने धार्मिक, सुशील पुत्र आपण सांगितलेल्या अनेक कामांना करून पिता व माता यांना सदैव सुख देतो, तसेच अत्यंत गुणवान असणारा भौतिक अग्नी विद्येच्या अनुकूल संयुक्त केलेला असून आम्हाला सर्व सुख देतो. ॥ २ ॥
03 स नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥
मूलम् ...{Loading}...
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ नो दूरा꣡च् च आसा꣡च् च
नि꣡ म꣡र्तिया᳐द् अघायोः꣡
पाहि꣡ स꣡दम् इ꣡द् विश्वा꣡युः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
āsā́t ← āsā́t (invariable)
{}
ca ← ca (invariable)
{}
ca ← ca (invariable)
{}
dūrā́t ← dūrá- (nominal stem)
{case:ABL, gender:N, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
aghāyóḥ ← aghāyú- (nominal stem)
{case:ABL, gender:M, number:SG}
mártyāt ← mártya- (nominal stem)
{case:ABL, gender:M, number:SG}
ní ← ní (invariable)
{}
ít ← ít (invariable)
{}
pāhí ← √pā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
sádam ← sádam (invariable)
{}
viśvā́yuḥ ← viśvā́yu- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः ।
पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- dūrāc ← dūrāt
- [adverb]
- “far.”
- cāsāc ← ca
- [adverb]
- “and; besides; then; now; even.”
- cāsāc ← āsāt
- [adverb]
- “nearby.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- ni
- [adverb]
- “back; down.”
- martyād ← martyāt ← martya
- [noun], ablative, singular, masculine
- “man; people; martya [word]; Earth.”
- aghāyoḥ ← aghāyu
- [noun], ablative, singular, masculine
- “malevolent.”
- pāhi ← pā
- [verb], singular, Present imperative
- “protect; govern.”
- sadam
- [adverb]
- “always.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- viśvāyuḥ ← viśvāyu
- [noun], nominative, singular, masculine
- “lifelong.”
सायण-भाष्यम्
हे अग्ने विश्वायुः व्याप्तगमनः सः त्वं दूराच्च दूरेऽपि आसाच्च आसन्नदेशेऽपि अघायोः अघं पापमनिष्टं कर्तुमिच्छतः मर्त्यात् मनुष्यात् वैरिणः नः अस्मान् सदमित् सर्वदैव नि पाहि नितरां पालय ॥ अघायोः । ’ सुप आत्मनः क्यच् ‘। ‘अश्वाघस्यात् ’ ( पा. सू. ७. ४. ३७ ) इति आत्वम् । पाहि । पादादित्वादनिघातः । विश्वायुः । ‘इण् गतौ ’ इत्यस्माद्भावे ‘एतेर्णिच्च ’ (उ. सू. २. २७५) इति उसिः । विश्वमयनं गमनं यस्येति बहुव्रीहिः । ‘बहुव्रीहौ विश्वं संज्ञायाम् ’ इति पूर्वपदान्तोदात्तत्वम् ॥
Wilson
English translation:
“Do you, Agni, who go everywhere, ever protect us, whether near or afar, from men seeking to do us injury.”
Jamison Brereton
Both from afar and from nearby, from the mortal who wishes ill
protect us always, you who last a whole lifetime.
Griffith
Lord of all life, from near; from far, do thou, O Agni evermore
Protect us from the sinful man.
Oldenberg
Thus protect us always, thou who hast a full life, from the mortal who seeks to do us harm 1, whether near or afar.
Geldner
Schütze du uns fern und nah vor dem böswilligen Sterblichen, immerdar, lebenslänglich!
Grassmann
Du schütze uns von nah und fern vor frevelhaftem Sterblichen, Du Allbeleber immerdar.
Elizarenkova
(Ты) нас издали и изблизи
От злоумышляющего смертного
Защищай всегда, весь срок (нашей) жизни!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विश्वायुः) जिससे कि समस्त आयु सुख से प्राप्त होती है (सः) वह जगदीश्वर वा भौतिक अग्नि (अघायोः) जो पाप करना चाहते हैं, उन (मर्त्त्यात्) शत्रुजनों से (दूरात्) दूर वा (आसात्) समीप से (नः) हम लोगों की वा हम लोगों के (सदः) सब सुख रहनेवाले शिल्पव्यवहार वा देहादिकों की (नि) (पाहि) निरन्तर रक्षा करता है॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों से उपासना किया हुआ ईश्वर वा सम्यक् सेवित विद्वान् युद्ध में शत्रुओं से रक्षा करनेवाला वा रक्षा का हेतु होकर शरीर आदि वा विमानादि की रक्षा करके हम लोगों के लिये सब आयु देता है॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: स विश्वायुरघायोः शत्रोर्मर्त्त्याद् दूरादासाच्च नोऽस्मानस्माकं सदं च निपाहि सततं रक्षति॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) जगदीश्वरो विद्वान् वा (नः) अस्मानस्माकं वा (दूरात्) विप्रकृष्टात् (च) समुच्चये (आसात्) समीपात् (च) पुनरर्थे (नि) नितराम् (मर्त्यात्) मनुष्यात् (अघायोः) आत्मनोऽघमिच्छतः शत्रोः (पाहि) रक्ष (सदम्) सीदन्ति सुखानि यस्मिंस्तं शिल्पव्यवहारं देहादिकं वा (इत्) एव (विश्वायुः) विश्वं सम्पूर्णमायुर्यस्मात् सः॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैरुपासित ईश्वरः संसेवितो विद्वान् वा युद्धे शत्रूणां सकाशाद् रक्षको रक्षाहेतुर्भूत्वा शरीरादिकं विमानादिकं च संरक्ष्यास्मभ्यं सर्वमायुः सम्पादयति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी उपासना केलेला ईश्वर व सम्यक सेवित विद्वान युद्धात शत्रूंपासून रक्षण करून व रक्षणाचे कारण बनून शरीर इत्यादी व विमान इत्यादीचे रक्षण करून आम्हाला आयुष्य देतो. ॥ ३ ॥
04 इममू षु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
मूलम् ...{Loading}...
इ॒ममू॒ षु त्वम॒स्माकं॑ स॒निं गा॑य॒त्रं नव्यां॑सम् ।
अग्ने॑ दे॒वेषु॒ प्र वो॑चः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
इम꣡म् ऊ षु꣡ त्व꣡म् अस्मा꣡कं
सनिं꣡ गायत्रं꣡ न꣡व्यांसम्
अ꣡ग्ने देवे꣡षु प्र꣡ वोचः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
sú ← sú (invariable)
{}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
u ← u (invariable)
{}
gāyatrám ← gāyatrá- (nominal stem)
{case:ACC, gender:M, number:SG}
návyāṁsam ← návyas- (nominal stem)
{case:ACC, gender:M, number:SG}
saním ← saní- (nominal stem)
{case:ACC, gender:M, number:SG}
ágne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
devéṣu ← devá- (nominal stem)
{case:LOC, gender:M, number:PL}
prá ← prá (invariable)
{}
vocaḥ ← √vac- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
इ॒मम् । ऊं॒ इति॑ । सु । त्वम् । अ॒स्माक॑म् । स॒निम् । गा॒य॒त्रम् । नव्यां॑सम् ।
अग्ने॑ । दे॒वेषु॑ । प्र । वो॒चः॒ ॥
Hellwig Grammar
- imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- ū ← u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- ṣu ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- tvam ← tvad
- [noun], nominative, singular
- “you.”
- asmākaṃ ← asmākam ← mad
- [noun], genitive, plural
- “I; mine.”
- saniṃ ← sanim ← sani
- [noun], accusative, singular, masculine
- “gain.”
- gāyatraṃ ← gāyatram ← gāyatra
- [noun], accusative, singular, masculine
- “Gāyatra.”
- navyāṃsam ← navyas
- [noun], accusative, singular, masculine
- “new.”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- deveṣu ← deva
- [noun], locative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- pra
- [adverb]
- “towards; ahead.”
- vocaḥ ← vac
- [verb], singular, Aorist inj. (proh.)
- “say; describe; name; tell; address; enumerate; call; state; teach; explain; say; declare; speak; define; declare; order; address; recommend; answer; deem; recite; approve; proclaim; indicate; determine; mention; designate.”
सायण-भाष्यम्
हे अग्ने त्वम् अस्माकम् अस्मत्संबन्धिनम् इममू षु पुरोदेशे अनुष्ठीयमानमपि सनिं हविर्दानं नव्यांसं नवतरं गायत्रं स्तुतिरूपं वचोऽपि देवेषु देवानामग्रे प्र वोचः प्रबूहि ॥ ऊ षु । ‘निपातस्य च ’ इति संहितायां दीर्घत्वं ।’ सुञः’ इति षस्वम् । नव्यांसम् । नवशब्दात् ईयसुनि ईकारलोपश्छान्दसः । ईयसुनो नित्त्वादाद्युदात्तत्वम् । वोचः । ‘छन्दसि लुङ्लङ्लिटः’ इति लोडर्थे प्रार्थनायां लुङि • अत्यतिवक्ति’ (पा. सू. ३. १. ५२ ) इति च्लेः अङादेशः । ‘वच उम्’ (पा. सू. ७. ४. २० ) ॥
Wilson
English translation:
“Agni, announce to the gods this our offering, and these our newest hymns.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Navyāṃsam gāyatram = most new gāyatrī verses
Jamison Brereton
This, our winnings, our newer song,
you shall proclaim among the gods, o Agni.
Griffith
O Agni, graciously announce this our oblation to the Gods,
And this our newest song of praise.
Oldenberg
And mayest thou, O Agni, announce to the gods this our newest efficient Gâyatra song.
Geldner
Diese unsere neueste Gabe, das Gesangeslied, melde du, Agni, fein den Göttern!
Grassmann
Und künde unsre Spende schön und diesen neusten Lobgesang, o Agni, du den Göttern an.
Elizarenkova
Эту вот прекрасную нашу заслугу –
Новый гимн размером Гаятри
Ты, Агни, провозгласи среди-богов!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में अग्नि शब्द से ईश्वर का प्रकाश किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) अनन्त विद्यामय जगदीश्वर (त्वम्) सब विद्याओं का उपदेश करने और सब मङ्गलों के देनेवाले आप जैसे सृष्टि की आदि में (देवेषु) पुण्यात्मा अग्नि वायु आदित्य अङ्गिरा नामक मनुष्यों के आत्माओं में (नव्यांसम्) नवीन-नवीन बोध करानेवाला (गायत्रम्) गायत्री आदि छन्दों से युक्त (सुसनिम्) जिन में सब प्राणी सुखों का सेवन करते हैं, उन चारों वेदों का (प्रवोचः) उपदेश किया और अगले कल्प-कल्पादि में फिर भी करोगे, वैसे उसको (उ) विविध प्रकार से (अस्माकम्) हमारे आत्माओं में (सु) अच्छे प्रकार कीजिये॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे जगदीश्वर ! आप ने जैसे ब्रह्मा आदि महर्षि धार्मिक विद्वानों के आत्माओं में वेद द्वारा सत्य बोध का प्रकाश कर उनको उत्तम सुख दिया, वैसे ही हम लोगों के आत्माओं में बोध प्रकाशित कीजिये, जिससे हम लोग विद्वान् होकर उत्तम-उत्तम धर्मकार्यों का सदा सेवन करते रहें॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे अग्ने ! त्वं यथा देवेषु नव्यांसं गायत्रं सुसनिं प्रवोचस्तथेममु इति वितर्केऽस्माकमात्मसु प्रवग्धि॥४॥
दयानन्द-सरस्वती (हि) - विषयः
अथाग्निशब्देनेश्वर उपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमम्) वक्ष्यमाणम् (ऊ) वितर्के अत्र निपातस्य च इति दीर्घः। (सु) शोभने (त्वम्) सर्वमङ्गलप्रदातेश्वरः (अस्माकम्) मनुष्याणाम् (सनिम्) सनन्ति सम्भजन्ति सुखानि यस्मिन् व्यवहारे तम्। अत्र ‘सन’ धातोः। खनिकृष्यज्यसिवसिवनिसनि० (उणा०४.१४५) अनेनाऽधिकरण ‘इः’ प्रत्ययः। (गायत्रम्) गायत्रीप्रगाथा येषु चतुर्षु वेदेषु तं वेदचतुष्टयम् (नव्यांसम्) अतिशयेन नवो नवीनो बोधो यस्मात्तम्। अत्र छान्दसो वर्णलोपो वा इत्यनेनेकारलोपश्च। (अग्ने) अनन्तविद्यामय जगदीश्वर ! (देवेषु) सुष्ट्यादौ पुण्यात्मसु जातेष्वग्निवाय्वादित्याङ्गिरस्सु मनुष्येषु (प्र) प्रकृष्टार्थे क्रियायोगे (वोचः) प्रोक्तवान्। अत्र ‘वच’ धातोर्वर्त्तमाने लुङडभावश्च॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे जगदीश्वर ! भवान् यथा ब्रह्मादीनां महर्षीणां धार्मिकाणां विदुषामात्मसु सत्यं बोधं प्रकाश्य परमं सुखं दत्तवान्, तथैवास्माकमात्मसु तादृशमेव प्रकाशय यतो वयं विद्वांसो भूत्वा श्रेष्ठानि धर्म्मकार्य्याणि सदैव कुर्य्यामेति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे जगदीश्वरा! तू जसे ब्रह्मा इत्यादी महर्षी धार्मिक विद्वानांच्या आत्म्यांत वेदाद्वारे सत्यबोधाचा प्रकाश करून त्यांना उत्तम सुख दिलेस तसेच आमच्या आत्म्यात बोध कर. ज्यामुळे आम्ही विद्वान बनून उत्तम धर्मकार्य सदैव करावे. ॥ ४ ॥
05 आ नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥
मूलम् ...{Loading}...
आ नो॑ भज पर॒मेष्वा वाजे॑षु मध्य॒मेषु॑ ।
शिक्षा॒ वस्वो॒ अन्त॑मस्य ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
आ꣡ नो भज परमे꣡षु
आ꣡ वा꣡जेषु मध्यमे꣡षु
शि꣡क्षा व꣡स्वो अ꣡न्तमस्य
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
ā́ ← ā́ (invariable)
{}
bhaja ← √bhaj- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
paraméṣu ← paramá- (nominal stem)
{case:LOC, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
madhyaméṣu ← madhyamá- (nominal stem)
{case:LOC, gender:M, number:PL}
vā́jeṣu ← vā́ja- (nominal stem)
{case:LOC, gender:M, number:PL}
ántamasya ← ántama- (nominal stem)
{case:GEN, gender:N, number:SG}
śíkṣa ← √śak- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT, mood:DES}
vásvaḥ ← vásu- (nominal stem)
{case:GEN, gender:N, number:SG}
पद-पाठः
आ । नः॒ । भ॒ज॒ । प॒र॒मेषु॑ । आ । वाजे॑षु । म॒ध्य॒मेषु॑ ।
शिक्ष॑ । वस्वः॑ । अन्त॑मस्य ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- bhaja ← bhaj
- [verb], singular, Present imperative
- “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”
- parameṣv ← parameṣu ← parama
- [noun], locative, plural, masculine
- “extreme; best; excellent; highest; highest; devoted(p); maximal; distant; parama [word]; very; farthermost.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vājeṣu ← vāja
- [noun], locative, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- madhyameṣu ← madhyama
- [noun], locative, plural, masculine
- “intermediate; middle; average; second; average; adult; central; moderate; mean; center(a).”
- śikṣā ← śikṣ
- [verb], singular, Present imperative
- “help; give.”
- vasvo ← vasvaḥ ← vasu
- [noun], genitive, singular, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- antamasya ← antama
- [noun], genitive, singular, neuter
- “intimate; bosom(a).”
सायण-भाष्यम्
हे अग्ने परमेषु उत्कृष्टेषु द्युलोकवर्तिषु वाजेषु अन्नेषु नः अस्मान् आ भज सर्वतः प्रापय । मध्यमेषु अन्तरिक्षलोकवर्तिषु वाजेषु आ भज । अन्तमस्य अन्तिकतमस्य भूलोकस्य संबन्धीनि वस्वः वसूनि शिक्ष देहि ॥ शिक्ष। शिक्ष विद्योपादाने ‘। शपः पित्त्वात् धातुस्वरः । द्व्यचोऽतस्तिङः ’ इति संहितायां दीर्घः । अन्तमस्य अन्तिकतमस्य । तमे तादेश्च’ (पा.सू. ६.४.१४९. ९) इति तिकशब्दलोपः ॥ ॥ २२ ॥
Wilson
English translation:
“Procure for us the food that is in heaven and mid-air, and grant us the wealth that is on earth.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The text uses the expressions: in the supreme, in the middle and of the end
Jamison Brereton
Give us a share in the furthest prizes, in the midmost ones;
seek mastery over the closest good thing (for us).
Griffith
Give us a share of strength most high, a share of strength that is below,
A share of strength that is between.
Oldenberg
Let us partake of all booty that is highest and that is middle (i. e. that dwells in the highest and in the middle world); help us to the wealth that is nearest.
Geldner
Gib uns Anteil an den höchsten Siegerpreisen, an den mittleren, bemühe dich um das nächste Gut!
Grassmann
Die höchsten Gaben theil uns zu und theil uns zu die mittleren, Beschenk uns mit dem nächsten Gut.
Elizarenkova
Надели нас высшими (наградами),
На (дели) средними наградами!
Позаботься о ближайшем имуществе!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर मनुष्यों के प्रति विद्वानों को कैसे वर्त्तना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य (परमेषु) उत्तम (मध्यमेषु) मध्यम आनन्द के देनेवाले वा (वाजेषु) सुख प्राप्तिमय युद्धों वा उत्तम अन्नादि में (अन्तमस्य) जिस प्रत्यक्ष सुख मिलनेवाले संग्राम के बीच में (नः) हम लोगों को (आशिक्ष) सब विद्याओं की शिक्षा कीजिये, इसी प्रकार हम लोगों के (वस्वः) धन आदि उत्तम-उत्तम पदार्थों का (आभज) अच्छे प्रकार स्वीकार कीजिये॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस प्रकार जिन धार्मिक पुरुषार्थी पुरुषों से सेवन किया हुआ विद्वान् सब विद्याओं को प्राप्त कराके उनको सुख युक्त करे तथा इस जगत् में उत्तम, मध्यम और निकृष्ट भेद से तीन प्रकार के भोगलोक और मनुष्य हैं, इन को यथा बुद्धि विद्या देता रहे॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वंस्त्वं परमेषु मध्यमेषु वाजेषु वान्तमस्य मध्ये नोऽस्मान् सर्वा विद्या आशिक्षैवं नोऽस्मान् वस्वो वसून्याभज समन्तात्सेवस्व॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्मनुष्यान् प्रति विदुषा कथं वर्त्तितव्यमित्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) समन्तात् (नः) अस्मान् (भज) सेवस्व (परमेषु) उत्कृष्टेषु (आ) अभ्यर्थे (वाजेषु) सुखप्राप्तिमयेषु युद्धेषूत्तमेष्वन्नादिषु वा (मध्यमेषु) मध्यमसुखविशिष्टेषु (शिक्ष) सर्वा विद्या उपदिशेः। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (वस्वः) सुखपूर्वकं वसन्ति यैस्तानि वसूनि द्रव्याणि (अन्तमस्य) सर्वेषां दुःखानामन्तं मिमीते येन युद्धेन तस्य मध्ये॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - एवं यैर्धामिकैः पुरुषार्थिभिर्मनुष्यैः सेवितः सन् विद्वान् सर्वा विद्याः प्राप्य तान् सुखिनः कुर्य्यात्। अस्मिन् जगत्युत्तममध्यमनिकृष्टभेदेन त्रिविधा भोगा लोका मनुष्याश्च सन्त्येतेषु यथाबुद्धि जनान् विद्यां दद्यात्॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - धार्मिक पुरुषार्थी पुरुषांकडून स्वीकारला गेलेला विद्वान सर्व विद्या प्राप्त करून त्यांना सुखी करतो, तसेच या जगात उत्तम, मध्यम व निकृष्ट भेदामुळे तीन प्रकारचे भोग, लोक व माणसे आहेत, त्यांना यथाबुद्धी विद्या देत राहावे. ॥ ५ ॥
06 विभक्तासि चित्रभानो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
स॒द्यो दा॒शुषे॑ क्षरसि ॥
मूलम् ...{Loading}...
वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो॑रू॒र्मा उ॑पा॒क आ ।
स॒द्यो दा॒शुषे॑ क्षरसि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
विभक्ता꣡सि चित्रभानो
सि꣡न्धोर् ऊर्मा꣡ उपाक꣡ आ꣡
सद्यो꣡ दाशु꣡षे क्षरसि
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
asi ← √as- 1 (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
citrabhāno ← citrábhānu- (nominal stem)
{case:VOC, gender:M, number:SG}
vibhaktā́ ← vibhaktár- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
síndhoḥ ← síndhu- (nominal stem)
{case:GEN, gender:M, number:SG}
upāké ← upāká- (nominal stem)
{case:LOC, gender:N, number:SG}
ūrmaú ← ūrmí- (nominal stem)
{case:LOC, gender:M, number:SG}
dāśúṣe ← dāśváṁs- (nominal stem)
{case:DAT, gender:M, number:SG}
kṣarasi ← √kṣar- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
sadyás ← sadyás (invariable)
{}
पद-पाठः
वि॒ऽभ॒क्ता । अ॒सि॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । सिन्धोः॑ । ऊ॒र्मौ । उ॒पा॒के । आ ।
स॒द्यः । दा॒शुषे॑ । क्ष॒र॒सि॒ ॥
Hellwig Grammar
- vibhaktāsi ← vibhaktā ← vibhaktṛ
- [noun], nominative, singular, masculine
- vibhaktāsi ← asi ← as
- [verb], singular, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- citrabhāno ← citrabhānu
- [noun], vocative, singular, masculine
- “Agni; sun; Surya.”
- sindhor ← sindhoḥ ← sindhu
- [noun], genitive, singular, masculine
- “river; Indus; sindhu [word].”
- ūrmā ← ūrmau ← ūrmi
- [noun], locative, singular, feminine
- “wave; billow.”
- upāka ← upākaḥ ← upāka
- [noun], nominative, singular, masculine
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sadyo ← sadyas
- [adverb]
- “immediately; just; daily; sadyas [word].”
- dāśuṣe ← dāś
- [verb noun], dative, singular
- “sacrifice; give.”
- kṣarasi ← kṣar
- [verb], singular, Present indikative
- “run; melt.”
सायण-भाष्यम्
हे चित्रभानो विचित्ररश्मियुक्ताग्ने विभक्ता विशिष्टस्य धनस्य प्रापयिता असि। तत्र दृष्टान्त उच्यते। आकार उपमार्थः। यथा सिन्धोः नद्याः उपाके समीपे ऊर्मौ ऊर्मिं तरङ्गोपलक्षितं कुल्यादिप्रवाहं विभजन्ति तद्वत् । दाशुषे हविर्दत्तवते यजमानाय सद्यः तदानीमेव क्षरसि कर्मफलभूतां वृष्टिं करोषि ॥ सिन्धोः ।’ स्यन्दू प्रस्रवणे’।’ स्यन्देः संप्रसारणं धश्च’ (उ. सू. १. ११ ) इति उप्रत्ययः । नित्’ इत्यनुवृत्तेः आद्युदात्तत्वम् । ऊर्मिः ।“ अर्तेरूच्च (उ. सू. ४. ४८४) इति मिः । प्रत्ययस्वरः । दाशुषे ।’ धृतव्रताय दाशुषे ’ (ऋ. सं. १. २५. ६ ) इत्यत्रोक्तम् ॥
Wilson
English translation:
“You, Citrabhānu, are the distributor of riches, as the waves of a river are parted by interjacent (islets); you ever pour (rewards) upon the giver (of oblations).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Agni, he who has wonderful or varieties of lustre
Jamison Brereton
You are the apportioner, o bright-beamed one. (As if) on the wave of a river, in the nearness
and all at once you stream for the pious man.
Jamison Brereton Notes
With Geldner (/Witzel Gotō) and Renou I take the expression in pāda b as a simile or comparison that provides the basis for the verb ‘stream’ (kṣarasi) in c. Agni/the fire cannot literally be on or in a river’s wave.
Griffith
Thou dealest gifts, resplendent One; nigh, as with waves of Sindhu, thou
Swift streamest to the worshipper.
Oldenberg
O god with bright splendour, thou art the distributor. Thou instantly flowest for the liberal giver in the wave of the river, near at hand.
Geldner
Du bist der Verteiler, du Buntglänzender. Wie auf der Sindhu Woge strömest du alsbald in nächste Nähe dem Spender zu.
Grassmann
Vertheiler bist du, strahlender, in Stromes Wogen fliessest du Sogleich dem Frommen nah herbei.
Elizarenkova
Ты – распределитель (благ), о яркопламенный.
(Как) на волне Синдху (принесенный) совсем близко,
Ты изливаешь вдруг (блага) почитающему (тебя).
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे हे (चित्रभानो) विविधविद्यायुक्त विद्वन् मनुष्य ! आप (सिन्धोः) समुद्र की (ऊर्मौ) तरंगों में जल के बिन्दु कणों के समान सब पदार्थ विद्या के (विभक्ता) अलग-अलग करनेवाले (असि) हैं और (दाशुषे) विद्या का ग्रहण वा अनुष्ठान करनेवाले मनुष्य के लिये (उपाके) समीप सत्य बोध उपदेश को (सद्यः) शीघ्र (आक्षरसि) अच्छे प्रकार वर्षाते हो, वैसे भाग्यशाली विद्वान् आप हम सब लोगों के सत्कार के योग्य हैं॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। जैसे समुद्र के जलकण अलग हुए आकाश को प्राप्त होकर वहाँ इकट्ठे होके वर्षते हैं, वैसे ही विद्वान् अपनी विद्या से सब पदार्थों का विभाग करके उनका बार-बार मनुष्यों के आत्माओं में प्रवेश किया करते हैं॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा हे चित्रभानो विविधविद्यायुक्त विद्वँस्त्वं सिन्धोरूर्मौ जलकणविभाग इव सर्वेषां पदार्थानां विद्यानां विभक्तासि, दाशुष उपाके सत्योपदेशेन बोधान् सद्य आक्षरसि समन्ताद्वर्षसि तथा त्वं भाग्यशाली विद्वानस्माभिः सत्कर्त्तव्योऽसि॥६॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विभक्ता) विविधानां पदार्थानां सम्भागकर्त्ता (असि) वर्त्तसे (चित्रभानो) यथा चित्रा अद्भुता भानवो विज्ञानादिदीप्तयो यस्य विदुषस्तत्सम्बुद्धौ तथा (सिन्धोः) समुद्रस्य (ऊर्मौ) तरङ्ग इव (उपाके) समीपे (आ) सर्वतः (सद्यः) शीघ्रम् (दाशुषे) विद्याग्रहणाऽनुष्ठानकृतवते मनुष्याय (क्षरसि) वर्षसि॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथा समुद्रस्य जलकणाः पृथक् भूत्वा आकाशं प्राप्यैकीभूत्वा अभिवर्षन्ति यथा विद्वान् विद्याभिः सर्वान् पदार्थान् विभज्यैतान् पुनः पुनर्मनुष्यात्मसु प्रकाशयेत् तथाऽस्माभिः कथं नानुष्ठातव्यम्॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. जसे समुद्रातील जल पृथक होऊन आकाशात एकत्र होते व नंतर पर्जन्यरूपाने बरसात होते, तसेच विद्वान आपल्या विद्येने सर्व पदार्थांना सूक्ष्म करून त्यांना माणसांच्या आत्म्यात प्रविष्ट करवितात. ॥ ६ ॥
07 यमग्ने पृत्सु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
स यन्ता॒ शश्व॑ती॒रिषः॑ ॥
मूलम् ...{Loading}...
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
स यन्ता॒ शश्व॑ती॒रिषः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
य꣡म् अग्ने पृत्सु꣡ म꣡र्तियम्
अ꣡वा वा꣡जेषु यं꣡ जुनाः꣡
स꣡ य꣡न्ता श꣡श्वतीर् इ꣡षः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
agne ← agní- (nominal stem)
{case:VOC, gender:M, number:SG}
mártyam ← mártya- (nominal stem)
{case:ACC, gender:M, number:SG}
pr̥tsú ← pŕ̥t- (nominal stem)
{case:LOC, gender:F, number:PL}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
ávāḥ ← √avⁱ- (root)
{number:SG, person:2, mood:SBJV, tense:PRS, voice:ACT}
junā́ḥ ← √jū- (root)
{number:SG, person:2, mood:SBJV, tense:PRS, voice:ACT}
vā́jeṣu ← vā́ja- (nominal stem)
{case:LOC, gender:M, number:PL}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
íṣaḥ ← íṣ- (nominal stem)
{case:ACC, gender:F, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
śáśvatīḥ ← śáśvant- (nominal stem)
{case:ACC, gender:F, number:PL}
yántā ← √i- 1 (root)
{case:NOM, gender:M, number:DU, tense:PRS, voice:ACT}
पद-पाठः
यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः ।
सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥
Hellwig Grammar
- yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- agne ← agni
- [noun], vocative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- pṛtsu ← pṛt
- [noun], locative, plural, feminine
- “battle.”
- martyam ← martya
- [noun], accusative, singular, masculine
- “man; people; martya [word]; Earth.”
- avā ← avāḥ ← av
- [verb], singular, Present conjunctive (subjunctive)
- “support; help; prefer; prefer; like.”
- vājeṣu ← vāja
- [noun], locative, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- yaṃ ← yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- junāḥ ← jū
- [verb], singular, Present conjunctive (subjunctive)
- “animate; encourage; impel; inspire.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- yantā ← yam
- [verb], singular, periphrast. future
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
- śaśvatīr ← śaśvatīḥ ← śaśvat
- [noun], accusative, plural, feminine
- “all(a); each(a).”
- iṣaḥ ← iṣ
- [noun], accusative, plural, feminine
- “refreshment; enjoyment; stores.”
सायण-भाष्यम्
हे अग्ने पृत्सु संग्रामेषु यं मर्त्यं यजमानम् अवाः अवसि रक्षसि । यं पुरुषं वाजेषु संग्रामेषु जुनाः प्रेरयसि । सः नरो यजमानः शश्वतीरिषः नित्यान्यन्नानि यन्ता नियन्तुं समर्थो भवति ॥ पृत्सु । ’ पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् ’ ( पा. सू. ६. १. ६३. १ ) इति पृतनाशब्दस्य पृदादेशः । ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम् । अवाः आवः । अकाराकारयोर्विपर्ययः । यद्वा । लेटि अडागमः । ‘इतश्च० ’ इति सिप इकारस्य लोपः । जुनाः । जू इति गत्यर्थः सौत्रो धातुः । लङः सिप् । ‘क्र्यादिभ्यः श्ना । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति अडागमाभावः । यद्वृत्तयोगादनिघातः । यन्ता । तृनो नित्त्वादाद्युदात्तत्वम् । शश्वतीः । ‘उगितश्च’ इति ङीप् ॥
भट्टभास्कर-टीका
हे ऋत्विग्यजमानाः अध्वरस्य राजानं प्रधानाधिपतिं रुद्रं (होतारम् अभिमतानां दातारं) वा । ‘बहुलम् छन्दसि’ इति सम्प्रसारणम् । रोदस्योः द्यावापृथिव्योस्सत्ययजं सत्यस्यान्नस्य दातारम् । ‘अन्येभ्योपि दृश्यते’, इति विच्, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - सत्यममोघं यजनं यस्य । ‘परादिस्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् ।
यद्वा - सत्यमेव यजनं यस्य । यद्वा - सत्यस्य परमार्थस्यानन्दलक्षणस्य सङ्गमयितारम् । हिरण्यरूपं हिरण्यवर्णमग्निं अग्निरूपेणावस्थितं वः युष्माकमवसे रक्षणाय तृप्तये वा कृणुध्वं आत्मसात्कुरुध्वम्, शत्रुमारणादियुष्मदभिमतसिद्ध्यर्थं भजध्वमित्यर्थः । कृधि हिंसाकरणयोः, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः, व्यत्ययेनात्मनेपदम् । करोतेर्वा व्यत्ययेन श्नुप्रत्ययः । अचित्तात्पुरा, चित्तस्याभावेऽचित्तं अन्तःकरणोपसंहारो मरणमिति यावत् । यद्वा - यस्मिन्सति चित्तं नास्ति तन्मरणमेव । ततः प्रागेव देवं भजध्यमिति । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । कीदृशादचित्तात्? तनयित्नोः तनयित्नुर्मेधस्तादृशात्; अनिश्चितकालत्वात् । स्तन शब्दे चुरादिरदन्तः, ‘स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्’ इतीत्नुच्प्रत्ययः सकारलोपश्छान्दसः ॥
Wilson
English translation:
“The mortal whom you, Agni, protect in battle, whom you incite to combat, will always command (food).”
Jamison Brereton
The mortal whom you will help in battles, o Agni, whom you will spur on to the prizes,
he will hold fast to unfailing refreshments.
Jamison Brereton Notes
It is difficult not to interpret the agent noun yantā́in c as a periphrastic future, given the subjunctives in ab, pace Tichy 1995: 226. Although it is sometimes claimed that no examples (or “no certain examples”) of this usage are found in the Saṃhitās (see esp. Macdonell VGS §152), there are too many passages in the RV where a future interpretation of the -tar-stem is more natural and fits the context better than a purely agentive one.
Griffith
That man is lord of endless strength whom thou protectest in the fight,
Agni, or urgest to the fray.
Oldenberg
The mortal, O Agni, whom thou protectest in battles, whom thou speedest in the races 1, he will command constant nourishment:
Keith
Rudra, king of the sacrifice,
True offerer, priest of both worlds,
Agni before the dreadful thunder,’
Of golden colour, win ye for help.
Geldner
Welchen Sterblichen du, Agni, in den Schlachten begünstigen wirst, wen du in den Kämpfen um die Preise anspornst, der wird alle Genüsse in der Hand halten.
Grassmann
Der Sterbliche, den, Agni, du in Schlachten schützest und beeilst, Erlanget stete Labungen.
Elizarenkova
Какого смертного, о Агни, в сражениях
Ты поддержишь, кого поторопишь к наградам,
Тот удержит непрерывные подкрепления.
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (अग्ने) सेनाध्यक्ष ! आप (यम्) जिस युद्ध करनेवाले (मर्त्यम्) मनुष्य को (पृत्सु) सेनाओं के बीच (अवाः) रक्षा करें (यम्) जिस धार्मिक शूरवीर को (वाजेषु) संग्रामों में (जुनाः) प्रेरें जो इस (शश्वतीः) अनादि काल से वर्त्तमान (इषः) प्रजा की निरन्तर रक्षा करें, इस कारण से (सः) सो आप हमारा (यन्ता) नियमों में चलानेवाला नायक हूजिये, इस प्रकार हम प्रतिज्ञा करते हैं॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे जगदीश्वर जो अनादि काल से वर्त्तमान प्रजा की रक्षा, रचना और व्यवस्था करनेवाला है, वैसे जो मनुष्य इस सर्वव्यापी सब प्रकार की रक्षा करनेवाले परमेश्वर की उपासना कर यथोक्त काम करता है, उसको न कभी पीड़ा वा पराजय होता है॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जगदीश्वर ! त्वं यं मर्त्यं पृत्स्ववा रक्षेर्यं च वाजेषु जुनाः प्रेरयेर्य इमाः शश्वतीः प्रजाः सततमवरक्षेरस्मात् कारणात् स भवानस्माकं सदा यन्ता भवत्विति वयं प्रतिजानीमः॥७॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यम्) धार्मिकं शूरवीरम् (अग्ने) स्वबलतेजसा प्रकाशमान (पृत्सु) पृतनासु। पदादिषु मांस्पृत्स्नूनामुपसंख्यानम्। (अष्टा०वा०६.१.६३) इति वार्त्तिकेन पृतनाशब्दस्य पृदादेशः। (मर्त्यम्) मनुष्यम् (अवाः) रक्षेः। अयं लेट्प्रयोगः। (वाजेषु) संग्रामेषु (यम्) योद्धारम् (जुनाः) प्रेरयेः। अयं ‘जुन गतौ’ इत्यस्य लेट्प्रयोगः। (सः) मनुष्यः (यन्ता) शत्रूणां निग्रहीता (शश्वतीः) अनादिस्वरूपाः (इषः) इष्यन्ते यास्ताः प्रजाः। अत्र कृतो बहुलम् इति कर्मणि क्विप्॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा यो जगदीश्वर एवानादिकालाद् वर्तमानायाः प्रजाया रक्षारचनाव्यवस्थाकारकोऽस्ति, तथा यो मनुष्य एतं सर्वव्यापिनं सर्वतोऽभिरक्षकं परमेश्वरमुपास्यैवं विदधाति तस्य नैव कदाचित्पीडापराजयौ भवत इति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा जगदीश्वर अनादीकाळापासून असलेल्या प्रजेचे रक्षण, रचना व व्यवस्था करणारा आहे, तसे जो माणूस या सर्वव्यापी सर्व प्रकारे रक्षण करणाऱ्या परमेश्वराची उपासना करून यथोक्त काम करतो, त्याला कधी त्रास होत नाही व त्याचा पराभव होत नाही. ॥ ७ ॥
08 नकिरस्य सहन्त्य - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
वाजो॑ अस्ति श्र॒वाय्यः॑ ॥
मूलम् ...{Loading}...
नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् ।
वाजो॑ अस्ति श्र॒वाय्यः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
न꣡किर् अस्य सहन्तिय
परिएता꣡ क꣡यस्य चित्
वा꣡जो अस्ति श्रवा꣡यियः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
nákiḥ ← nákiḥ (invariable)
{}
sahantya ← sahantya- (nominal stem)
{case:VOC, gender:M, number:SG}
cit ← cit (invariable)
{}
káyasya ← káya- (nominal stem)
{case:GEN, gender:M, number:SG}
paryetā́ ← paryetár- (nominal stem)
{case:NOM, gender:M, number:SG}
asti ← √as- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
śravā́yyaḥ ← śravā́yya- (nominal stem)
{case:NOM, gender:M, number:SG}
vā́jaḥ ← vā́ja- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
नकिः॑ । अ॒स्य॒ । स॒ह॒न्त्य॒ । प॒रि॒ऽए॒ता । कय॑स्य । चि॒त् ।
वाजः॑ । अ॒स्ति॒ । श्र॒वाय्यः॑ ॥
Hellwig Grammar
- nakir
- [adverb]
- “not.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- sahantya
- [noun], vocative, singular, masculine
- paryetā ← parī ← √i
- [verb], singular, periphrast. future
- “circumambulate; wander; revolve; overwhelm.”
- kayasya ← kaya
- [noun], genitive, singular, masculine
- cit
- [adverb]
- “even; indeed.”
- vājo ← vājaḥ ← vāja
- [noun], nominative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- asti ← as
- [verb], singular, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- śravāyyaḥ ← śravāyya
- [noun], nominative, singular, masculine
- “celebrated.”
सायण-भाष्यम्
हे सहन्त्य शत्रूणामभिभवनशीलाग्ने अस्य त्वद्भक्तस्य यजमानस्य कयस्य चित् कस्यापि पर्येता नकिः आक्रमिता नास्ति । किंच अस्य यजमानस्य श्रवाय्यः श्रवणीयः वाजः अस्ति बलविशेषोऽस्ति ॥ कयस्य । यकारोपजनश्छान्दसः । श्रवाय्यः । ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः । (उ. सू. ३. ३७६) इति आय्यप्रत्ययः ॥
Wilson
English translation:
“No one will ever be the vanquisher of this your worshipper, subduer of enemies, for notorious in his prowess.”
Jamison Brereton
No one will circumscribe anything of his, o overpowering one:
there is a prize worthy of fame (for him).
Jamison Brereton Notes
Since this verse continues the thought of 7, the agent noun paryetā́in b should likewise be future in value, despite Geldner’s “Keiner überholt ihn.” asya … káyasya cit: most tr. take these two genitives as coreferential, with the indefinite referring to a person - so Geldner’s “Keiner überholt ihn, wer er auch sei.” But the person in question has already been defined as a client of Agni’s, and so an indefinite seems odd in context. Moreover, the other two instances of paryetár- both take inanimate complements; cf. VII.40.3 ná tásya rāyáḥ paryetā́sti “There exists no one who can encompass his wealth.” Therefore I take káyasya cit as referring to anything belonging to the favored man, expressed by asya. Geldner’s note seems to lean in this direction, but not his tr.
On śravā́yya- see I.31.5 below.
Griffith
Him, whosoever he may be, no man may vanquish, mighty One:
Nay, very glorious power is his.
Oldenberg
Whosoever he may be, no one will overtake him, O conqueror (Agni)! His strength 2 is glorious.
Geldner
Keiner überholt ihn, wer er auch sei, o Gewaltiger. Ruhmbringender Gewinn ist sein.
Grassmann
Wer er auch sei, o mächtiger, den überwältigt keiner je, Und rühmenswerth ist seine Kraft.
Elizarenkova
Никто не возьмет верх над ним,
Кем бы он ни был, о одолевающий!
Награда, достойная славы, – (его доля).
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सहन्त्य) सहनशील विद्वान् ! (नकिः) जो धर्म की मर्यादा उल्लङ्घन न करने और (पर्येता) सब पर पूर्ण कृपा करनेवाले आप (यस्य) जिस (कयस्य) युद्ध करने और शत्रुओं को जीतनेवाले शूरवीर पुरुष का (श्रवाय्यः) श्रवण करने योग्य (वाजः) युद्ध करना (अस्ति) होता है, उसको सब उत्तम पदार्थ सदा दिया कीजिये, इस प्रकार आप का नियोग हम लोग करते हैं॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे कोई भी जीव जिस अनन्त शुभ गुणयुक्त परिमाण सहित सब से उत्तम परमेश्वर के गुणों की न्यूनता वा उसका परिमाण करने को योग्य नहीं हो सकता, जिसका सब ज्ञान निर्भ्रम है, वैसे जो मनुष्य वर्त्तता है, वही सब राजकार्यों का स्वामी नियत करना चाहिये॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सहन्त्य सहनशील विद्वन्नकिः पर्येता त्वं यस्यास्य कयस्य धर्मात्मनो वीरस्य श्रवाय्यो वाजोऽस्ति, तस्मै सर्वमभीष्टं पदार्थं दद्या इति नियोज्यते भवानस्माभिः॥८॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः सः कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नकिः) धर्ममर्यादा या नाक्रमिता। नकिरिति सर्वसमानीयेषु पठितम्। (निघं०३.१२) अनेन क्रमणनिषेधार्थो गृह्यते (अस्य) सेनाध्यक्षस्य (सहन्त्य) सहनशील विद्वन् (पर्येता) सर्वतोऽनुग्रहीता (कयस्य) चिकेति जानाति योद्धुं शत्रून् पराजेतुं यः स कयस्तस्य। अत्र सायणाचार्येण यकारोपजनश्छान्दस इति भ्रमादेवोक्तम्। (चित्) एव (वाजः) संग्रामः (अस्ति) भवति (श्रवाय्यः) श्रोतुमर्हः। अत्र श्रुदक्षिस्पृहि० (उणा०३.९४) अनेनाय्य प्रत्ययः॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा नैव कश्चिद् विद्वानप्यनन्तशुभगुणस्याप्रमेयस्याक्रमितव्यस्य परमेश्वरस्य क्रमणं परिमाणं कर्त्तुमर्हति यस्य सर्वं विज्ञानं निर्भ्रान्तमस्ति, तथैव येनैवं प्रवृत्त्यते स एव सर्वैर्मनुष्यै राजकार्य्याधिपतिः स्थापनीयः॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे कोणताही जीव ज्या अनन्त शुभगुणयुक्त परिमाणांसहित सर्वांत उत्तम परमेश्वराच्या गुणांचे परिमाण काढू शकत नाही, ज्याचे सर्व ज्ञान निर्भ्रम आहे असे जाणून तो माणूस वागतो त्याला राजकार्याचा स्वामी नेमले पाहिजे. ॥ ८ ॥
09 स वाजम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
विप्रे॑भिरस्तु॒ सनि॑ता ॥
मूलम् ...{Loading}...
स वाजं॑ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता ।
विप्रे॑भिरस्तु॒ सनि॑ता ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ वा꣡जं विश्व꣡चर्षणिर्
अ꣡र्वद्भिर् अस्तु त꣡रुता
वि꣡प्रेभिर् अस्तु स꣡निता
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vā́jam ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:SG}
viśvácarṣaṇiḥ ← viśvácarṣaṇi- (nominal stem)
{case:NOM, gender:M, number:SG}
árvadbhiḥ ← árvant- (nominal stem)
{case:INS, gender:M, number:PL}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
tárutā ← tárutar- (nominal stem)
{case:NOM, gender:M, number:SG}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
sánitā ← sánitar- (nominal stem)
{case:NOM, gender:M, number:SG}
víprebhiḥ ← vípra- (nominal stem)
{case:INS, gender:M, number:PL}
पद-पाठः
सः । वाज॑म् । वि॒श्वऽच॑र्षणिः । अर्व॑त्ऽभिः । अ॒स्तु॒ । तरु॑ता ।
विप्रे॑भिः । अ॒स्तु॒ । सनि॑ता ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vājaṃ ← vājam ← vāja
- [noun], accusative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- viśvacarṣaṇir ← viśvacarṣaṇiḥ ← viśvacarṣaṇi
- [noun], nominative, singular, masculine
- arvadbhir ← arvadbhiḥ ← arvant
- [noun], instrumental, plural, masculine
- “horse.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- tarutā ← tarutṛ
- [noun], nominative, singular, masculine
- “tarutṛ [word].”
- viprebhir ← viprebhiḥ ← vipra
- [noun], instrumental, plural, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- sanitā ← sanitṛ
- [noun], nominative, singular, masculine
- “bestowing; victorious.”
सायण-भाष्यम्
विश्वचर्षणिः सर्वैर्मनुष्यैरुपेतः सः अग्निः अर्वद्भिः अश्वैः वाजं संग्रामं तरुता तारयिता अस्तु । विप्रेभिः मेधाविभिः ऋत्विग्भिः सहितः तुष्टोऽग्निः सनिता फलस्य दाता अस्तु ॥ विश्वचर्षणिः । विश्वे चर्षणयो यस्य । ‘बहुव्रीहौ विश्वं संज्ञायाम्’ इति पूर्वपदान्तोदात्तत्वम् । अर्वद्भिः । ‘‘ऋ गतौ’। ‘अन्येभ्योऽपि दृश्यन्ते’ इति वनिप् । भिसि ’ अर्वणस्त्रसावनञः ’ ( पा. सू. ६. ४. १२७ ) इति नकारस्य तृ इत्ययमादेशः । तरुता । तॄ प्लवनतरणयोः । अस्मात् ’ ग्रसितस्कभित’ (पा. सू. ७. २. ३४ ) इत्यादौ तृनन्तो निपातितः । निपातनादेव इकारस्य उत्वम् ॥
Wilson
English translation:
“May he who is worshipped by all men, convey us with horses through the battle; may he, (propitiated) by the priests, be the bestower (of bounties).”
Jamison Brereton
Let him, belonging to all domains, be the one who overtakes the prize with his steeds.
Together with the inspired poets let him be the winner.
Griffith
May he who dwells with all mankind bear us with war-steeds through the fight,
And with the singers win the spoil.
Oldenberg
May he (the man), known among all tribes 3, Win the race with his horses; may he with the help of his priests become a gainer.
Geldner
Er soll, in allen Landen bekannt, mit seinen Rennpferden den Siegerpreis erringen, durch seine Wortführer soll er den Preis gewinnen.
Grassmann
Der mög’, in aller Welt berühmt, den Preis erringen sich zu Ross, Gewinnen mit der Sänger Schar.
Elizarenkova
Да будет он, принадлежащий всем народам,
Завоевателем награды с помощью (своих) скакунов!
Да будет он завоевателем награды с помощью вдохновенных (поэтов)!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (विश्वचर्षणिः) जिसके सब मनुष्य रक्षा के योग्य (तरुता) शत्रुनिमित्तक दुःखों के पार पहुँचने-पहुँचानेवाला (सनिता) ज्ञान और सुख का विभाग करके देनेहारा सेनापति हमारी सेना में (विप्रेभिः) बुद्धिचातुर्ययुक्त पुरुष (अर्वद्भिः) घोड़े आदि से सहित हो, हमको (वाजम्) युद्ध में विजय की प्राप्ति और शत्रुओं का पराजय करने हारा सेनापति है, वही हमारे बीच में सेना स्वामी (अस्तु) हो॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्यों को सब दुःखरूपी सागर से पार करने और युद्ध में विजय देनेवाला विद्वान् है, वही अच्छे विद्वानों के समागम से सेना का अधिपति होने योग्य है॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यो विश्वचर्षणिस्तरुता सेनाध्यक्षोऽस्माकं सेनायां विप्रेभिर्नरैरर्वद्भिरश्वादिभिः सहितः सन्नो वाजं विजयप्रदः शत्रूणां पराजयकृदस्तु भवेत्, स एवास्माकं मध्ये सेनापतिरस्तु॥९॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) सेनाध्यक्षः (वाजम्) संग्रामम् (विश्वचर्षणिः) विश्वे सर्वे चर्षणयो मनुष्या रक्ष्या यस्य सः। अत्र कृषेरादेश्च चः। (उणा०२.१००) अनेनानि प्रत्यय आदेश्चकारादेशश्च। (अर्वद्भिः) सेनास्थैरश्वादिभिः सेनाङ्गैः। अर्वा इत्यश्वनामसु पठितम्। (निघं०१.१४) (अस्तु) भवतु (तरुता) तर्त्ता तारयिता पारंगमयिता। ग्रसितस्कभितस्तभि० (अष्टा०७.२.३४) अनेनायं निपातितः। (विप्रेभिः) मेधाविभिः सह। अत्र बहुलं छन्दसि इति भिस ऐस् न। (अस्तु) भवतु (सनिता) ज्ञानस्य सुखस्य विभक्ता॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यः सर्वदुःखेभ्यः पारं गमयिता युद्धे विजयप्रापको युद्धकुशलो धार्मिको विद्वान् भवेत्, स एव नः सेनास्वामी भवतु॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो माणसांना सर्व दुःखसागरातून पार करविणारा व युद्धात विजय प्राप्त करून देणारा, धार्मिक युद्धकुशल विद्वान असतो तो सेनेचा अधिपती होण्यायोग्य असतो. ॥ ९ ॥
10 जराबोध तद्विविड्ढि - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
जरा॑(=स्तुति)बोध॒ तद्वि॑विड्ढि(=प्रविश)
वि॒शेवि॑शे य॒ज्ञिया॑य ।
स्तोमं॑(=स्तोत्रं) रु॒द्राय॒(ते) दृशी॑कम्(=दर्शनीयम्) ॥
मूलम् ...{Loading}...
जरा॑बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया॑य ।
स्तोमं॑ रु॒द्राय॒ दृशी॑कम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
ज꣡राबोध त꣡द् विविड्ढि
विशे꣡-विशे यज्ञि꣡याय
स्तो꣡मं रुद्रा꣡य दृ꣡शीकम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
járābodha ← jarābodha- (nominal stem)
{case:VOC, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
viviḍḍhi ← √viṣ- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
viśé-viśe ← víś- (nominal stem)
{case:DAT, gender:F, number:SG}
yajñíyāya ← yajñíya- (nominal stem)
{case:DAT, gender:M, number:SG}
dŕ̥śīkam ← dŕ̥śīka- (nominal stem)
{case:NOM, gender:M, number:SG}
rudrā́ya ← rudrá- (nominal stem)
{case:DAT, gender:M, number:SG}
stómam ← stóma- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
जरा॑ऽबोध । तत् । वि॒वि॒ड्ढि॒ । वि॒शेऽवि॑शे । य॒ज्ञिया॑य ।
स्तोम॑म् । रु॒द्राय॑ । दृशी॑कम् ॥
Hellwig Grammar
- jarābodha ← jarā
- [noun], feminine
- jarābodha ← bodha
- [noun], vocative, singular, masculine
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- viviḍḍhi ← viṣ
- [verb], singular, Present imperative
- “labor; act; perform.”
- viśe ← viś
- [noun], dative, singular, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- viśe ← viś
- [noun], dative, singular, feminine
- “people; tribe; Vaisya; national; viś; real property; Vaisya.”
- yajñiyāya ← yajñiya
- [noun], dative, singular, masculine
- “sacrificial; divine; devoted.”
- stomaṃ ← stomam ← stoma
- [noun], accusative, singular, masculine
- “hymn; Stoma; stoma [word].”
- rudrāya ← rudra
- [noun], dative, singular, masculine
- “Shiva; Rudra; eleven; rudra [word]; eleventh.”
- dṛśīkam ← dṛśīka
- [noun], accusative, singular, masculine
- “beautiful.”
सायण-भाष्यम्
हे जराबोध जरया स्तुत्या बोधमानाग्ने विशेविशे तत्तद्यजमानरूपप्रजानुग्रहार्थं यज्ञियाय यज्ञसंबन्ध्यनुष्ठानसिद्धयर्थं तत् देवयजन विविड्ढि’ प्रविश । यजमानोऽपि रुद्राय क्रूरायाग्नये तुभ्यं दृशीकं दर्शनीयं समीचीनं स्तोमं स्तोत्रं करोतीति शेषः । अत्र यास्क एवं व्याख्यातवान्–’ जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोध तथा बोधयितरिति वा तद्विविड्ढि तत्कुरु मनुष्यस्य मनुष्यस्य यजनाय स्तोमं रुद्राय दर्शनीयम् ’ ( निरु. १०. ८) इति ॥ जराबोध ।’ जॄष् वयोहानौ’ । अत्र तु स्तुत्यर्थः। ‘षिद्भिदादिभ्योऽङ्’ (पा. सू. ३. ३. १०४ ) इति अङ्प्रत्ययः । ततः टाप् । जरया स्तुत्या बोधो यस्यासौ जराबोधः । यद्वा । जरया बोध्यते इति जराबोधः । कर्मणि घञ्। आमन्त्रिताद्युदात्तत्वम् । विविड्ढि। ‘विश प्रवेशने’। लोटो हि । ‘बहुलं छन्दसि’ इति शपः श्लुः । अभ्यासहलादिशेषौ । ‘हुझल्भ्यो हेर्धिः’ इति हेर्धिरादेशः । षत्वष्टुत्वे । यद्वा । ‘विष्लृ व्याप्तौ ’ इत्यस्मात् लोण्मध्यमैकवचने अभ्यासस्य गुणाभावः । विशेविशे। ‘सावेकाचः’ इति चतुर्थ्या उदात्तत्वम् । ‘अनुदात्तं च’ इति आम्रेडितानुदात्तत्वम् । यज्ञियाय । ‘यज्ञर्त्विग्भ्यां घखञौ ’ ( पा. सू. ५. १. ७१ ) इति घः । दृशीकम् । “ अनिदृशिभ्यां च’ (दश. पा. ३) इति कीकन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ॥ २३ ॥
Wilson
English translation:
“Jarābodha, enter into the oblation for the completion of the sacrifice that benefits all mankind; the worshipper offers agreeable laudation to the terrible (Agni).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Jarābodha = he who is awakened (bodha) by praise (jarā); rudra is equated with the fierce or cruel Agni: krurāya Agnaye
Jamison Brereton
Awake and sing! Bring this about: for the one worthy of sacrifice for every clan,
for Rudra [=Agni], a praise song that is beauty to be seen.
Jamison Brereton Notes
The supposed voc. járābodha in a is problematic on several grounds. It is generally taken to mean something like “attentive to the early call,” but 1) the first member, jarā́-, is only attested in the meaning ‘old age’ (hence Oldenberg’s suggested “im (bis zum) Greisenalter wachend”), and 2) the second member, the thematic nominal bodhá-, is not otherwise found in the RV (though it does occur in the AV). I therefore prefer to interpret it as a pair of linked imperatives, járā bodha. The latter is found 5x in the RV, as impv. to the thematized aor. to √budh ‘awake’; the former would belong to the thematic pres. jára- of √gṛ/jṛ ‘sing’. Although this present is ordinarily only middle (vs. járati ‘make old’), attraction in voice would not be surprising in a construction like this. The long -ā of járā simply reflects the common lengthening of the 2nd sg. impv. Although we might expect bodha to be accented, it may have lost the accent when the construction ceased to be understood, or it may never have received it in this close semantic nexus. Under this analysis the order of imperatives is actually “sing (and) awake!” which I have reordered for clarity.
Alternatively, we might take járā to √gṛ/jṛ ‘awake’, which likewise builds a Class I middle pres., and translate “awake (and) take heed.” See Gotō 1987: 150-56 for discrimination of the various Class I jára- presents.
Since dṛ́śīka- is otherwise a neut. substantive, I have rendered it as appositional to stómam rather than as an adjective (e.g., Geldner “ein schönes Lied”). So also Renou (“un corps-de-louange, chose belle à voir”). Note also the synesthesia, with the praise-song something to be seen, not heard. This usage somewhat anticipates the later Vedic notion that ṛṣis “see” divinely bestowed sāmans.
Griffith
Help, thou who knowest lauds, this work, this eulogy to Rudra, him
Adorable in every house.
Oldenberg
O Garabodha 1! Accomplish this (task) for every house 2: a beautiful song of praise for worshipful Rudra 3.
Geldner
Du Frühwacher, bring das zustande: ein schönes Loblied auf Rudra, der für jeden Clan verehrungswürdig ist!
Grassmann
Sangkundiger, so stimme an, dem glänzenden, der jedem Stamm Zu ehren ist, ein schönes Lied.
Elizarenkova
О бодрствующий при пробуждении (Агни), сложи это:
Восхваление, прекрасное на вид, для блистающего (Агни),
Достойного жертв у всех племен.
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (जराबोध) गुण कीर्त्तन से प्रकाशित होनेवाले सेनापति आप जिससे (विशेविशे) प्राणी-प्राणी के सुख के लिये (यज्ञियाय) यज्ञकर्म के योग्य (रुद्राय) दुष्टों को रुलानेवाले के लिये सब पदार्थों को प्रकाशित करनेवाले (दृशीकम्) देखने योग्य (स्तोमम्) स्तुतिसमूह गुणकीर्त्तन को (विविड्ढि) व्याप्त करते हो, (तत्) इससे माननीय हो॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्णोपमालङ्कार है। युद्धविद्या के जाननेवाले के गुणों को श्रवण करे विना इस का ज्ञान नहीं होता और जो प्रजा के सुख के लिये अतितीक्ष्ण स्वभाववाले शत्रुओं के बल के नाश करनेहारे भृत्यों को अच्छी शिक्षा दे कर रखता है, वही प्रजापालन में योग्य होता है॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जराबोध सेनाधिपते ! त्वं यस्माद् विशेविशे यज्ञियाय रुद्राय दृशीकं स्तोमं विविड्ढि तत्तस्मान्मानार्होऽसि॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (जराबोध) जरया गुणस्तुत्या बोधो यस्य सैन्यनायकस्य तत्सम्बुद्धौ (तत्) तस्मात् (विविड्ढि) व्याप्नुहि। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति नियमात्। निजां त्रयाणां गुणः० (अष्टा०७.४.७५) अनेनाभ्यासस्य गुणनिषेधः। (विशेविशे) प्रजायै प्रजायै (यज्ञियाय) यज्ञकर्मार्हतीति यज्ञियो योद्धा तस्मै। अत्र तत्कर्मार्हतीत्युपसंख्यानम्। (अष्टा०वा०५.१.७१) अनेन वार्त्तिकेन यज्ञशब्दाद् घः प्रत्ययः (स्तोमम्) स्तुतिसमूहम् (रुद्राय) रोदकाय (दृशीकम्) द्रष्टुमर्हम्। अत्र बाहुलकादौणादिक ईकन् प्रत्ययः। किच्च। यास्कमुनिरिमं मन्त्रमेवं समाचष्टे। जरा स्तुतिर्जरतेः स्तुतिकर्मणस्तां बोधय तया बोधयितरिति वा। तद्विविड्ढि तत्कुरु। मनुष्यस्य मनुष्यस्य वा यज्ञियाय स्तोमं रुद्राय दर्शनीयम्। (निरु०१०.८)॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र पूर्णोपमालङ्कारः। नैव धनुर्वेदविदो गुणश्रवणेन विनाऽस्य बोधः सम्भवति, यः प्रजासुखाय तीक्ष्णस्वभावान् शत्रुबलहृद्भृत्यान् सुशिक्ष्य रक्षति, स एव प्रजापालो भवितुमर्हति॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्णोपमालंकार आहे. युद्धविद्येच्या जाणकाराचे गुण श्रवण केल्याशिवाय त्याचे ज्ञान होत नाही व जो प्रजेच्या सुखासाठी तीक्ष्ण स्वभावाच्या शत्रूंच्या बलाचा नाश करणाऱ्या सेवकांना चांगले शिक्षण देतो तोच प्रजेचे पालन करण्यायोग्य असतो. ॥ १० ॥
11 स नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
धि॒ये वाजा॑य हिन्वतु ॥
मूलम् ...{Loading}...
स नो॑ म॒हाँ अ॑निमा॒नो धू॒मके॑तुः पुरुश्च॒न्द्रः ।
धि॒ये वाजा॑य हिन्वतु ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ नो महाँ꣡ अनिमानो꣡
धूम꣡केतुः पुरुश्चन्द्रः꣡
धिये꣡ वा꣡जाय हिन्वतु
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
animānáḥ ← animāná- (nominal stem)
{case:NOM, gender:M, number:SG}
mahā́n ← mahā́nt- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
dhūmáketuḥ ← dhūmáketu- (nominal stem)
{case:NOM, gender:M, number:SG}
puruścandráḥ ← puruścandrá- (nominal stem)
{case:NOM, gender:M, number:SG}
dhiyé ← dhī́- (nominal stem)
{case:DAT, gender:F, number:SG}
hinvatu ← √hi- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
vā́jāya ← vā́ja- (nominal stem)
{case:DAT, gender:M, number:SG}
पद-पाठः
सः । नः॒ । म॒हान् । अ॒नि॒ऽमा॒नः । धू॒मऽके॑तुः । पु॒रु॒ऽच॒न्द्रः ।
धि॒ये । वाजा॑य । हि॒न्व॒तु॒ ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- mahāṃ ← mahat
- [noun], nominative, singular, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- animāno ← animānaḥ ← animāna
- [noun], nominative, singular, masculine
- “boundless.”
- dhūmaketuḥ ← dhūmaketu
- [noun], nominative, singular, masculine
- “fire; Agni.”
- puruścandraḥ ← puru
- [noun]
- “many; much(a); very.”
- puruścandraḥ ← ścandraḥ ← ścandra
- [noun], nominative, singular, masculine
- “shining; glistening; brilliant.”
- dhiye ← dhī
- [noun], dative, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- vājāya ← vāja
- [noun], dative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- hinvatu ← hi
- [verb], singular, Present imperative
- “impel; send; spur; stimulate; urge.”
सायण-भाष्यम्
सः अग्निः नः अस्मान् धिये कर्मणे वाजाय अन्नाय च हिन्वतु प्रीणयतु । कीदृशः । महान् गुणाधिकः अनिमानः निमानवर्जितः अपरिच्छिन्न इत्यर्थः । धूमकेतुः धूमेन ज्ञाप्यमानः पुरुश्चन्द्रः बहुदीप्तिः ॥ महाँ अनि इत्यत्र संहितायां नकारस्य रुत्वानुनासिकावुक्तौ । अनिमानः । न विद्यते निमानोऽस्येति बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । धूमकेतुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । पुरुश्चन्द्रः । चदि आह्लादने दीप्तौ च । अस्मात् ’ स्फायितञ्चि°’ इत्यादिना कर्तरि रक् । पुरुश्चासौ चन्द्रश्चेति समासान्तोदात्तत्वम् । ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’ (पा. सू. ६. १. १५१ ) इति सुट् । तस्य श्चुत्वेन शकारः । धिये । ‘सावेकाचः’ इति चतुर्थ्या उदात्तत्वम् । हिन्वतु। हिवि प्रीणनार्थः । इदितो नुम् धातोः’ इति नुम् ॥
Wilson
English translation:
“May the vast, illimitable, smoke- bannered, resplendent Agni be plural ased with our rite, and grant us food.”
Jamison Brereton
Let him who is great without measure, much glittering but possessing a beacon of smoke,
urge us on to insight and to the prize.
Griffith
May this our God, great, limitless, smoke-bannered excellently bright,
Urge us to strength and holy thought.
Oldenberg
May he, the great, the immeasurable, the smoke-bannered, rich in splendour, incite us to (pious) thoughts and to strength.
Geldner
Er, der Große ohnegleichen, mit dem Rauch als Banner, der Glanzreiche soll uns zu frommem Gedanken und Sieg anspornen.
Grassmann
Er, welcher unermessen gross, sehr hell des Rauches Fahne schwingt, Zu Kraft und Einsicht führ’ er uns.
Elizarenkova
Он, великий, безграничный,
С дымом-знаменем, многояркий,
Пусть подгонит нас к вдохновению, к награде!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में भौतिक अग्नि के गुण प्रकाशित किये हैं॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मनुष्यों को योग्य है कि जो (धूमकेतुः) जिसका धूम ध्वजा के समान (पुरुश्चन्द्रः) बहुतों को आनन्द देने (अनिमानः) जिसका निमान अर्थात् परिमाण नहीं है (महान्) अत्यन्त गुणयुक्त भौतिक अग्नि है (सः) वह (धिये) उत्तम कर्म वा (वाजाय) विज्ञानरूप वेग के लिये (नः) हम लोगों को (हिन्वतु) तृप्त करता है॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सब प्रकार श्रेष्ठ किसी के छिन्न-भिन्न करने में नहीं आता, सब का आधार, सब आनन्द का देने वा विज्ञानसमूह परमेश्वर है और जिसने महागुणयुक्त भौतिक अग्नि रची है, वही उत्तम कर्म वा शुद्ध विज्ञान में हम लोगों को सदा प्रेरणा करे॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: मनुष्यैर्यतोऽयं धूमकेतुः पुरुश्चन्द्रोऽनिमानो महानग्निरस्ति, स धिये वाजाय नोऽस्मान् हिन्वतु प्रीणयेत्, तस्मादेतस्य साधनं कार्यम्॥११॥
दयानन्द-सरस्वती (हि) - विषयः
पुनर्भौतिकगुणा उपदिश्यन्ते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) भौतिकोऽग्निः (नः) अस्मान् (महान्) महागुणविशिष्टः (अनिमानः) अविद्यमानं निमानं परिमाणं यस्य सः (धूमकेतुः) धूमः केतुर्ध्वजावद्यस्य सः (पुरुश्चन्द्रः) पुरूणां बहूनां चन्द्र आह्लादकः। अत्र ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे० (अष्टा०६.१.१५१) अनेन सुडागमः। (धिये) कर्मणे (वाजाय) वेगाय (हिन्वतु) प्रीणयतु। अत्र लडर्थे लोडन्तर्गतो ण्यर्थः॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यः सर्वथोत्कृष्टः केनापि परिच्छेत्तुमनर्हः सर्वाधारः सर्वानन्दप्रदः विज्ञानधनो जगदीश्वरोऽस्ति, येन महागुणयुक्तोऽयमग्निर्निर्मितः स एव शुभे कर्मणि शुद्धे विज्ञाने अस्मान् प्रेरयत्विति॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो सर्व प्रकारे श्रेष्ठ, ज्याला कुणीही नष्ट करू शकत नाही; सर्वांचा आधार, सर्वांना आनंद देणारा, विज्ञान समूह परमेश्वर आहे, ज्याने महान गुणांनी युक्त भौतिक अग्नी निर्माण केलेला आहे, त्याने उत्तम कर्म व शुद्ध विज्ञानासाठी आम्हाला सदैव प्रेरणा द्यावी. ॥ ११ ॥
12 स रेवाँ - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
मूलम् ...{Loading}...
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ रेवाँ꣡ इव विश्प꣡तिर्
दइ꣡व्यः केतुः꣡ शृणोतु नः
उक्थइ꣡र् अग्नि꣡र् बृह꣡द्भानुः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
iva ← iva (invariable)
{}
revā́n ← revánt- (nominal stem)
{case:NOM, gender:M, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
viśpátiḥ ← viśpáti- (nominal stem)
{case:NOM, gender:M, number:SG}
daívyaḥ ← daívya- (nominal stem)
{case:NOM, gender:M, number:SG}
ketúḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
śr̥ṇotu ← √śru- (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
agníḥ ← agní- (nominal stem)
{case:NOM, gender:M, number:SG}
br̥hádbhānuḥ ← br̥hádbhānu- (nominal stem)
{case:NOM, gender:M, number:SG}
ukthaíḥ ← ukthá- (nominal stem)
{case:INS, gender:N, number:PL}
पद-पाठः
सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- revāṃ ← revat
- [noun], nominative, singular, masculine
- “abundant; rich; affluent; brilliant; brilliant.”
- iva
- [adverb]
- “like; as it were; somehow; just so.”
- viśpatir ← viśpatiḥ ← viśpati
- [noun], nominative, singular, masculine
- “overlord; head.”
- daivyaḥ ← daivya
- [noun], nominative, singular, masculine
- “divine; divine; celestial.”
- ketuḥ ← ketu
- [noun], nominative, singular, masculine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- śṛṇotu ← śru
- [verb], singular, Present imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- ukthair ← ukthaiḥ ← uktha
- [noun], instrumental, plural, neuter
- “hymn; praise; uktha [word]; encomium.”
- agnir ← agniḥ ← agni
- [noun], nominative, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- bṛhadbhānuḥ ← bṛhadbhānu
- [noun], nominative, singular, masculine
- “Agni; Bṛhadbhānu; Vishnu.”
सायण-भाष्यम्
सः अग्निः उक्थैः स्तोत्रैर्युक्तान् नः अस्मान् शृणोतु । तत्र दृष्टान्तः। रेवानिव। यथा लोके धनवान् राजा वन्दिनां स्तोत्रं शृणोति तद्वत् । कीदृशः । विश्पतिः प्रजापालकः दैव्यः देवानां संबन्धी । अग्निर्वै देवानां होता’ (ऐ. ब्रा. ३. १४ ) इति श्रुत्यन्तरात् । केतुः दूतवत् ज्ञापकः । ‘अग्निर्वै देवानां दूत आसीत् ’ (तै. सं. २. ५. ८. ५) इति श्रुतेः । बृहद्भानुः प्रौढरश्मिः ॥ स रेवान् । एतत्तदोः ’ (पा. सू. ६. १. १३२ ) इति सोर्लोपः । ‘रयेर्मतौ बहुलम्’ इति संप्रसारणम् । परपूर्वत्वम् ।’ आद्गुणः । छन्दसीरः’ इति मतुपो वत्वम् । आरेशब्दाच्च मतुप उदात्तत्वं वक्तव्यम्’ ( पा. सू. ६. १. १७६. १) इति मतुप उदात्तत्वम् । विश्पतिः । ‘परादिश्छन्दसि बहुलम्’ इत्युत्तरपदाद्युदात्तत्वम् । बृहद्भानुः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“May Agni, the lord of men, the invoker and messenger of the gods, the brilliant-rayed, hear us with our hymns, as a prince (listens to the bards).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The text has revān iva = as a rich man
Jamison Brereton
Like a rich clanlord, let the divine beacon listen to us
along with our hymns—Agni of lofty radiance.
Griffith
Like some rich Lord of men may he, Agni the banner of the Gods,
Refulgent, hear us through our lauds.
Oldenberg
May he hear us, like the rich lord of a clan, the banner of the gods, on behalf of our hymns, Agni with bright light.
Geldner
Er soll wie ein reicher Clanherr auf uns hören, das göttliche Banner, Agni, der bei unseren Lobliedern hell erglänzt.
Grassmann
Als reicher Stammfürst höre er, der Götter hohes Banner, uns, Agni, der hell durch Spruch erglänzt.
Elizarenkova
Он, как богатый глава рода,
Божественное знамя, пусть слушает нас
С (нашими) песнями – Агни с высокими лучами!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् मनुष्य ! तुम जो (दैव्यः) देवों में कुशल (केतुः) रोग को दूर करने में हेतु (विश्पतिः) प्रजा को पालनेवाला (बृहद्भानुः) बहुत प्रकाशयुक्त (रेवान् इव) अत्यन्त धनवाले के समान (अग्निः) सबको सुख प्राप्त करनेवाला अग्नि है (उक्थैः) वेदोक्त स्तोत्रों के साथ सुना जाता है, उसको (शृणोतु) सुन और (नः) हम लोगों के लिये सुनाइये॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे पूर्ण धनवाला विद्वान् मनुष्य धन भोगने योग्य पदार्थों से सब मनुष्यों को सुखसंयुक्त करता और सब की वार्त्ताओं को सुनता है, वैसे ही जगदीश्वर सबकी की हुई स्तुति को सुनकर उनको सुखसंयुक्त करता है॥१२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वँस्त्वं यो दैव्यः केतुर्विश्पतिर्बृहद्भानू रेवान् इवाग्निरस्ति तमुक्थैः शृणोतु नोऽस्मभ्यं श्रावयतु॥१२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) श्रीमान् (रेवान् इव) महाधनाढ्य इव। अत्र रैशब्दान्मतुप्। रयेर्मतौ बहुलम्। (अष्टा०वा०६.१.३७) इति वार्त्तिकेन सम्प्रसारणं छन्दसीरः (अष्टा०८.२.१५) इति वत्वम्। (विश्पतिः) विशां प्रजानां पतिः पालनहेतुः। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति व्रश्चभ्रस्जसृज० (अष्टा०८.२.३६) अनेन षकारादेशो न। (दैव्यः) देवेषु कुशलः। अत्र देवाद्यञञौ। (अष्टा०वा०४.१.८५) अनेन प्राग्दीव्यतीयकुशलेऽर्थे देवशब्दाद्यञ् प्रत्ययः। (केतुः) रोगदूरकरणे हेतुः (शृणोतु) श्रावयतु वा। अत्र पक्षेऽन्तर्गतो ण्यर्थः। (नः) अस्मभ्यम् (उक्थैः) वेदस्तोत्रैः सुखप्रापकः (बृहद्भानुः) बृहन्तो भानवः प्रकाशा यस्य सः॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा पूर्णधनो विद्वान् मनुष्यो धनभोगैः सर्वान् मनुष्यान् सुखयति, सर्वेषां वार्त्ताः प्रीत्या शृणोति, तथैव जगदीश्वरोऽपि प्रीत्या सम्पादितां स्तुतिं श्रुत्वा तान् सदैव सुखयतीति॥१२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा पूर्ण धनयुक्त विद्वान माणूस धन भोगण्यायोग्य पदार्थांनी सर्व माणसांना सुखाने युक्त करतो व सर्वांच्या वार्ता प्रेमाने ऐकतो तसेच जगदीश्वर सर्वांनी केलेली स्तुती ऐकून त्यांना सुख देतो. ॥ १२ ॥
13 नमो महद्भ्यो - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ ।
यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥
मूलम् ...{Loading}...
नमो॑ म॒हद्भ्यो॒ नमो॑ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ ।
यजा॑म दे॒वान्यदि॑ श॒क्नवा॑म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - देवाः
- ऋषिः - शुनःशेप आजीगर्तिः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
न꣡मो मह꣡द्भ्यो न꣡मो अर्भके꣡भ्यो
न꣡मो यु꣡वभ्यो न꣡म आशिने꣡भ्यः
य꣡जाम देवा꣡न् य꣡दि शक्न꣡वाम
मा꣡ ज्या꣡यसः शं꣡सम् आ꣡ वृक्षि देवाः
Vedaweb annotation
Strata
Cretic
Pāda-label
genre M
genre M
genre M
genre M
Morph
arbhakébhyaḥ ← arbhaká- (nominal stem)
{case:DAT, gender:M, number:PL}
mahádbhyaḥ ← mahā́nt- (nominal stem)
{case:DAT, gender:M, number:PL}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
āśinébhyaḥ ← āśiná- (nominal stem)
{case:DAT, gender:M, number:PL}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
námaḥ ← námas- (nominal stem)
{case:NOM, gender:N, number:SG}
yúvabhyaḥ ← yúvan- (nominal stem)
{case:DAT, gender:M, number:PL}
devā́n ← devá- (nominal stem)
{case:ACC, gender:M, number:PL}
śaknávāma ← √śak- (root)
{number:PL, person:1, mood:SBJV, tense:PRS, voice:ACT}
yádi ← yádi (invariable)
{}
yájāma ← √yaj- (root)
{number:PL, person:1, mood:SBJV, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
devāḥ ← devá- (nominal stem)
{case:VOC, gender:M, number:PL}
jyā́yasaḥ ← jyā́yaṁs- (nominal stem)
{}
mā́ ← mā́ (invariable)
{}
śáṁsam ← śáṁsa- (nominal stem)
{case:ACC, gender:M, number:SG}
vr̥kṣi ← √vr̥j- 1 (root)
{number:SG, person:1, mood:INJ, tense:AOR, voice:MED}
पद-पाठः
नमः॑ । म॒हत्ऽभ्यः॑ । नमः॑ । अ॒र्भ॒केभ्यः॑ । नमः॑ । युव॑भ्यः । नमः॑ । आ॒शि॒नेभ्यः॑ ।
यजा॑म । दे॒वान् । यदि॑ । श॒क्नवा॑म । मा । ज्याय॑सः॒ । शंस॑म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥
Hellwig Grammar
- namo ← namaḥ ← namas
- [noun], nominative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- mahadbhyo ← mahadbhyaḥ ← mahat
- [noun], dative, plural, masculine
- “large; eminent; great; loud; dangerous; strong; long; high; much(a); mahant [word]; ample; very; great; adult; important; dark; high; abundant; violent; remarkable; mighty; big; long.”
- namo ← namaḥ ← namas
- [noun], nominative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- arbhakebhyo ← arbhakebhyaḥ ← arbhaka
- [noun], dative, plural, masculine
- “son; Arbhaka; young.”
- namo ← namaḥ ← namas
- [noun], nominative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- yuvabhyo ← yuvabhyaḥ ← yuvan
- [noun], dative, plural, masculine
- “young person; yuvan [word]; taruṇabandha; yuvan; yuvan; young buck; young.”
- nama ← namaḥ ← namas
- [noun], nominative, singular, neuter
- “adoration; court; namas [word]; bow; salute.”
- āśinebhyaḥ ← āśina
- [noun], dative, plural, masculine
- yajāma ← yaj
- [verb], plural, Present imperative
- “sacrifice; worship; worship.”
- devān ← deva
- [noun], accusative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- yadi
- [adverb]
- “if; in case.”
- śaknavāma ← śak
- [verb], plural, Present imperative
- “can; invigorate.”
- mā
- [adverb]
- “not.”
- jyāyasaḥ ← jyāyas
- [noun], genitive, singular, masculine
- “better; elder; greater; bigger.”
- śaṃsam ← śaṃsa
- [noun], accusative, singular, masculine
- “praise; śaṃs; recitation.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vṛkṣi ← vṛj
- [verb], singular, Aorist inj. (proh.)
- devāḥ ← deva
- [noun], vocative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
सायण-भाष्यम्
अग्निना प्रेरितः शुनःशेपो विश्वान् देवान् अनया तुष्टाव। तथा च आम्नायते- तमग्निरुवाच विश्वान्नु देवान् स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा’ (ऐ. ब्रा. ७. १६ ) इति । महान्तो गुणैरधिकाः । अर्भका गुणैर्न्यूनाः। युवानः तरुणाः । आशिनाः वयसा व्याप्ता वृद्धाः । यथोक्तचतुर्विधदेहयुक्तेभ्यो देवेभ्यो नमोऽस्तु । यदि शक्नवाम कथंचित् धनादिसंपत्त्या शक्ताश्चेत् तदानीं देवान् यजाम । हे देवाः ज्यायसः ज्येष्ठस्य देवताविशेषस्य आ सर्वतः प्रसृतं शंसं स्तोत्रं मा वृक्षि अहं विच्छिन्नं मा कार्षम् ॥ आशिनेभ्यः। ‘अशू व्याप्तौ’। ‘बहुलमन्यत्रापि ’ ( उ. सू. २. २०७ ) इति औणादिकः इनच्प्रत्ययः । ‘चितः’ इत्यन्तोदात्तत्वम् । यजाम । शपः पित्त्वानुदात्तत्वम्। तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शक्नवाम। ‘शक्लृ शक्तौ’। ‘आडुत्तमस्य पिच्च’ इति तिङः पिद्वद्भावात् अनुदात्तत्वे सति विकरणस्वरः । ‘निपातैर्यद्यदिहन्त° ’ इति निघातप्रतिषेधः । ज्यायसः । प्रशस्यशब्दात् ईयसुनि ‘ज्य च’ (पा. सू. ५. ३. ६१ ) इति ज्यादेशः । ज्यादादीयसः ’ (पा. सू. ६. ४. १६० ) इति ईयसुन ईकारस्य आत्वम् । ‘नित्त्वादाद्युदात्तत्वम् । शंसम् ।’ हलश्च ’ इति घञ्। वृक्षि ।’ ओव्रश्चू छेदने’। व्यत्ययेन आत्मनेपदोत्तमपुरुषैकवचनम् इट् । च्लेः सिच् ।’ स्वरतिसूति’ इत्यादिना इडभावः । ‘स्कोः संयोगाद्योः’ इति उपधासकारलोपः । व्रश्चादिना षत्वम् । षढोः कः सि’ इति कत्वम् । आदेशप्रत्यययोः’ इति षत्वम् ।’ न माङयोगे’ इति अडभावः ॥ ॥ २४ ॥
Wilson
English translation:
“Veneration to the great gods, veneration to the lesser, veneration to the young, veneration to the old we worship (all) the gods as well as we are able; may I not omit the praise of the elder divinities.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śunahśepas, is said to worship the Viśvedevā on the advice of Agni
Jamison Brereton
Reverence to the great ones and reverence to the small; reverence to the young and reverence to those advanced (in years).
Let us offer sacrifice to the gods if we will be able. Let me not twist
away the laud for one more powerful in my direction, o gods.
Griffith
Glory to Gods, the mighty and the lesser glory to Gods the younger and the elder!
Let us, if we have power, pay the God worship: no better prayer than this, ye Gods, acknowledge.
Oldenberg
Reverence to the great ones, reverence to the lesser ones! Reverence to the young, reverence to the old 1! I Let us sacrifice to the gods, if we can. May I not, O gods, fall as a victim to the curse of my better 2.
Geldner
Verneigung vor den Großen, Verneigung vor den Kleinen, Verneigung vor den Jungen, Verneigung vor den Betagten! Wir wollen die Götter verehren, wenn wir es vermögen. Nicht möchte ich die Rede eines Höheren vorwegnehmen, ihr Götter.
Grassmann
Anbetung sei den grossen, Anbetung den kleinen, Anbetung den jungen, Anbetung den alten; wir wollen die Götter verehren, so gut wir es vermögen; nicht möchte ich zurückbleiben hinter dem Preise eines angeseheneren.
Elizarenkova
Поклон великим, поклон малым,
Поклон юным, поклон достигшим (старости)!
Мы хотим почитать богов, если мы сумеем!
Да не помешаю я речи лучшего (певца), о боги!
अधिमन्त्रम् (VC)
- विश्वेदेवा:
- शुनःशेप आजीगर्तिः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में सब का सत्कार करना अवश्य है, इस बात का प्रकाश किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (देवाः) सब विद्याओं को प्रकाशित करनेवाले विद्वानो ! हम लोग (महद्भ्यः) पूर्ण विद्यायुक्त विद्वानों के लिये (नमः) सत्कार अन्न (यजाम) करें और दें (अर्भकेभ्यः) थोड़े गुणवाले विद्यार्थियों के (नमः) तृप्ति (युवभ्यः) युवावस्था से जो बलवाले विद्वान् हैं, उनके लिये (नमः) सत्कार (आशिनेभ्यः) समस्त विद्याओं में व्याप्त जो बुड्ढे विद्वान् हैं, उनके लिये (नमः) सेवापूर्वक देते हुए (यदि) जो सामर्थ्य के अनुकूल विचार में (शक्नवाम) समर्थ हों तो (ज्यायसः) विद्या आदि उत्तम गुणों से अति प्रशंसनीय (देवान्) विद्वानों को (आयजाम) अच्छे प्रकार विद्या ग्रहण करें, इसी प्रकार हम सब जने (शंसम्) इनकी स्तुति प्रशंसा को (मा वृक्षि) कभी न काटें॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में ईश्वर का यह उपदेश है कि मनुष्यों को चाहिये अभिमान छोड़कर अन्नादि से सब उत्तम जनों का सत्कार करें अर्थात् जितना धन पदार्थ आदि उत्तम बातों से अपना सामर्थ्य हो उतना उनका संग करके विद्या प्राप्त करें, किन्तु उनकी कभी निन्दा न करें॥१३॥पिछले सूक्त में अग्नि का वर्णन है उसको अच्छे प्रकार जाननेवाले विद्वान् ही होते हैं, उनका यहाँ वर्णन करने से छब्बीसवें सूक्तार्थ के साथ इस सत्ताईसवें सूक्त की सङ्गति जाननी चाहिये। पिछले सूक्त में अग्नि का वर्णन है उसको अच्छे प्रकार जाननेवाले विद्वान् ही होते हैं, उनका यहाँ वर्णन करने से छब्बीसवें सूक्तार्थ के साथ इस सत्ताईसवें सूक्त की सङ्गति जाननी चाहिये।
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे देवा विद्वांसो वयं महद्भ्योऽन्नं यजाम दद्यामैवमर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यश्च नमो ददन्तो वयं यदि शक्नवाम ज्यायसो देवानायजाम समन्ताद् विद्यादानं कुर्यामैवं प्रतिजनोऽहमेतेषां शंसम्मावृक्षि कदाचिन्मा वर्जयेयम्॥१३॥
दयानन्द-सरस्वती (हि) - विषयः
अथ सर्वेषां सत्कारः कर्त्तव्य इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नमः) सत्करणमन्नं वा। नम इत्यन्ननामसु पठितम्। (निघं०२.७) (महद्भ्यः) पूर्णविद्यायुक्तेभ्यो विद्वद्भ्यः (नमः) प्रीणनाय (अर्भकेभ्यः) अल्पगुणेभ्यो विद्यार्थिभ्यः (नमः) सत्काराय (युवभ्यः) युवावस्थया बलिष्ठेभ्यो विद्वद्भ्यः (नमः) सेवायै (आशिनेभ्यः) सकलविद्याव्यापकेभ्यः स्थविरेभ्यः (यजाम) दद्याम (देवान्) विदुषः (यदि) सामर्थ्याऽनुकूलविचारे (शक्नवाम) समर्था भवेम (मा) निषेधार्थे (ज्यायसः) विद्याशुभगुणैर्ज्येष्ठान् (शंसम्) शंसन्ति येन तं स्तुतिसमूहम् (आ) समन्तात् (वृक्षि) वर्जयेयम्। अत्र ‘वृजी वर्जन’ इत्यस्माल्लिडर्थे लुङ् छन्दस्युभयथा इति सार्वधातुकाश्रयणादिण् न। वृजीत्यस्य सिद्धे सति सायणाचार्य्येण ओव्रश्चू इत्यस्य व्यत्ययं मत्त्वा प्रमादादेवोक्तमिति (देवाः) देवयन्ति प्रकाशयन्ति विद्यास्तत्सम्बोधने॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र मनुष्यैर्निरभिमानत्वं प्राप्यान्नादिभिः सर्वे सत्कर्त्तव्या इतीश्वर उपदिशति यावत्स्वसामर्थ्यं तावद्विदुषां सङ्गसत्कारौ नित्यं कर्त्तव्यौ नैव कदाचित्तेषां निन्दा कर्त्तव्येति॥१३॥पूर्वेणाग्न्यर्थप्रतिपादनस्य बोद्धारो विद्वांस एव भवन्तीत्यस्मिन् सूक्ते प्रतिपादनात् षड्विंशसूक्तार्थेन सहास्य सप्तविंशसूक्तार्थस्य सङ्गतिरस्तीति बोध्यम्। पूर्वेणाग्न्यर्थप्रतिपादनस्य बोद्धारो विद्वांस एव भवन्तीत्यस्मिन् सूक्ते प्रतिपादनात् षड्विंशसूक्तार्थेन सहास्य सप्तविंशसूक्तार्थस्य सङ्गतिरस्तीति बोध्यम्।
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात ईश्वराचा हा उपदेश आहे की माणसांनी अभिमानाचा त्याग करून अन्न इत्यादींनी सर्व उत्तम लोकांचा सत्कार करावा. अर्थात धन इत्यादींनी आपले सामर्थ्य असेल त्याप्रमाणे विद्वानांचा सत्कार व संग करून विद्या प्राप्त करावी. त्यांची कधी निंदा करू नये. ॥ १३ ॥