०२४

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

प्रथममण्डलस्य षष्ठे अनुवाके सप्त सूक्तानि । तत्र ‘कस्य नूनम्’ इति पञ्चदशर्चं प्रथमं सूक्तम् । अजीगर्तपुत्रस्य शुनःशेपस्य आर्षं त्रैष्टुभम् । अभि त्वा देव’ इति तृचो गायत्रः । आद्याया अनिरुक्तत्वात् प्रजापतिर्देवता । ‘अग्नेर्वयम्’ इत्यस्य अग्निः । ‘अभि त्वा देव’ इत्यस्य तृचस्य सविता । ‘भगभक्तस्य’ इत्येषा भगदेवताका वा । शेष वारुण्यः । तथा च अनुक्रान्तं- कस्य पञ्चोनाजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातो वारुणं तु त्रैष्टुभमादौ काय्याग्नेय्यौ सावित्रस्तृचो गायत्रोऽस्यान्त्या भागी वा ’ इति । राजसूये अभिषेचनीयेऽहनि मरुत्वतीये परिसमाप्ते सति एतदादिकं सूक्तसप्तकम् अभिषिक्तस्य पुत्रादिभिः परिवृतस्य राज्ञः पुरस्तात् होत्राख्यातव्यम् । तथा च सूत्रेऽभिहितम्-’संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत ’ ( आश्व. श्रौ. ९.३) इति । ब्राह्मणं च भवति-’ तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानं तद्धोता राज्ञेऽभिषिक्तायाचष्टे हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति ’ ( ऐ. ब्रा. ७. १८) इति ।।

Jamison Brereton

24
Agni, Savitar, and Varuṇa
Śunaḥśepa Ājīgarti
15 verses: triṣṭubh 1–2, 6–15; gāyatrī 3–5
This hymn consists of three sections in alternating meters, with each section devoted to a different god. The first two verses in triṣṭubh invoke Agni, then verses 3–5 in gāyatrī address Savitar, and finally the remainder of the hymn, once more in triṣṭubh, is dedicated to Varuṇa. Despite this variation the hymn is a coherent composition and not a composite of three hymns wielded together (cf. Oldenberg 1888: 226 n.). Formal evidence for its unity is that Aditi, the goddess who represents Innocence or Guiltlessness, appears in verses 1 and 2 and then again in the last verse, verse 15, creating a ring.
Apparently the poet and his people have been afflicted in some way. In the later Veda dropsy is associated with Varuṇa, and so it could be this or another disease that troubles the sacrificers. The poet believes that the cause of their affliction is that Varuṇa is angry with them for some offense they have committed (cf. vs. 11) and therefore has “bound” them in the bonds of misery.
The first god invoked is Agni, whose presence introduces the ritual that addresses the plight of the sacrificers. The poet already signals the purpose of his hymn and rite by asking which god will return his people to Aditi, to the “Guiltlessness” that the goddess embodies. Aditi is the mother of the Ādityas, and therefore reference to her leads to mention of the poet’s own mother and father. The poet implies that because of some offense he might die before his father and mother. That would be tragic and unnatural, since children should not predecease their parents.
There follow the three verses to Savitar, which also mention the god Bhaga “Fortune.” Both Savitar and Bhaga are Ādityas, so the poet is still moving toward Varuṇa, the greatest of the Ādityas. In verse 3 the poet asks Savitar for a “por tion” (bhāgá) of the wealth that Savitar can bring, and this leads in verse 4 to mention of the god Bhaga. In verse 4 the priest performing the rite appears to embody Bhaga because he attains adveṣáḥ “freedom from hostility.” This “hostil ity” represents everything that stands in the way of the life and prosperity of the poet, but it also prefigures the anger of Varuṇa, from which the poet hopes for release. The presence of Savitar, who is associated with night, might also suggest

that the rite for which the hymn was composed took place in the evening. In verse 10 also the poet refers to the constellation of Ursa Major and to the moon. But Varuṇa’s rule is not restricted to the night, since the poet also says that Varuṇa creates the path for the sun (vs. 8). In verse 7 too the crest of the nyāgrodha or banyan tree, which sends down aerial roots, may refer to the sun. This would explain the description of these aerial roots as “beacons” that take root within humans as the light of inspiration (7c). In verse 12a the rule of Varuṇa over both night and day is reflected in the truth spoken to the poet at night and by day. It is a truth toward which the poet’s own intuition—perhaps that light received from Varuṇa—has struggled (12b).
However, the poet’s concern is not as much with the cosmic roles of Varuṇa as it is with the bondage Varuṇa has inflicted on the poet and his people. The poet looks back to Śunaḥśepa as an example of someone who was bound and then released by Varuṇa. He even merges his own bonds and the bonds of Śunaḥśepa: in 13d the poet’s plea to Varuṇa to “release the fetters” refers to Śunaḥśepa’s bonds and to the present bonds that afflict him. Once free of those bonds, the poet will be restored to guiltlessness, under the protection of the commandment of Varuṇa (vs. 15).

01 कस्य नूनम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥

02 अग्नेर्वयं प्रथमस्यामृतानाम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥

03 अभि त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।
सदा॑वन्भा॒गमी॑महे ॥

04 यश्चिद्धि त - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः ।
अ॒द्वे॒षो हस्त॑योर्द॒धे ॥

05 भगभक्तस्य ते - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥

06 नहि ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।
नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥

07 अबुध्ने राजा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ॥

08 उरुं हि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒रुꣳ हि राजा॒ वरु॑णश् च॒कार॒
सूर्या॑य॒ पन्था॒म् अन्व् ए॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒(नां) प्रति॑-धातवे ऽकर्
उ॒त+ अप॑ व॒क्ता हृ॑दया॒-विध॑श् चित् ॥

09 शतं ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

(शतभिषङ्-नक्षत्रम् अनु) श॒तं ते॑ राजन् भि॒षजः॑ स॒हस्र॑म्
उ॒र्वी ग॑भी॒रा सु॑म॒तिष् टे॑ अस्तु ।
बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः
कृ॒तं चि॒द् एनः॒ प्र मु॑मुग्ध्य् अ॒स्मत् ॥

10 अमी य - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥

11 तत्त्वा यामि - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो (=अक्रुध्यन्) वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः ॥

12 तदिन्नक्तं तद्दिवा - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥

13 शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यम् - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥

14 अव ते - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

अव॑ ते॒ हेळो॑(←हेड् अवज्ञायां) वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे(→नयामः) ह॒विर्भिः॑ ।
क्षय॑न्न्(=निवसन्) अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः(=शिथिलीकुरु) कृ॒तानि॑ ॥

15 उदुत्तमं वरुण - त्रिष्टुप्

विश्वास-प्रस्तुतिः ...{Loading}...

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥