सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
प्रथममण्डलस्य षष्ठे अनुवाके सप्त सूक्तानि । तत्र ‘कस्य नूनम्’ इति पञ्चदशर्चं प्रथमं सूक्तम् । अजीगर्तपुत्रस्य शुनःशेपस्य आर्षं त्रैष्टुभम् । अभि त्वा देव’ इति तृचो गायत्रः । आद्याया अनिरुक्तत्वात् प्रजापतिर्देवता । ‘अग्नेर्वयम्’ इत्यस्य अग्निः । ‘अभि त्वा देव’ इत्यस्य तृचस्य सविता । ‘भगभक्तस्य’ इत्येषा भगदेवताका वा । शेष वारुण्यः । तथा च अनुक्रान्तं- कस्य पञ्चोनाजीगर्तिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातो वारुणं तु त्रैष्टुभमादौ काय्याग्नेय्यौ सावित्रस्तृचो गायत्रोऽस्यान्त्या भागी वा ’ इति । राजसूये अभिषेचनीयेऽहनि मरुत्वतीये परिसमाप्ते सति एतदादिकं सूक्तसप्तकम् अभिषिक्तस्य पुत्रादिभिः परिवृतस्य राज्ञः पुरस्तात् होत्राख्यातव्यम् । तथा च सूत्रेऽभिहितम्-’संस्थिते मरुत्वतीये दक्षिणत आहवनीयस्य हिरण्यकशिपावासीनोऽभिषिक्ताय पुत्रामात्यपरिवृताय राज्ञे शौनःशेपमाचक्षीत ’ ( आश्व. श्रौ. ९.३) इति । ब्राह्मणं च भवति-’ तदेतत्परऋक्शतगाथं शौनःशेपमाख्यानं तद्धोता राज्ञेऽभिषिक्तायाचष्टे हिरण्यकशिपावासीन आचष्टे हिरण्यकशिपावासीनः प्रतिगृणाति ’ ( ऐ. ब्रा. ७. १८) इति ।।
Jamison Brereton
24
Agni, Savitar, and Varuṇa
Śunaḥśepa Ājīgarti
15 verses: triṣṭubh 1–2, 6–15; gāyatrī 3–5
This hymn consists of three sections in alternating meters, with each section devoted to a different god. The first two verses in triṣṭubh invoke Agni, then verses 3–5 in gāyatrī address Savitar, and finally the remainder of the hymn, once more in triṣṭubh, is dedicated to Varuṇa. Despite this variation the hymn is a coherent composition and not a composite of three hymns wielded together (cf. Oldenberg 1888: 226 n.). Formal evidence for its unity is that Aditi, the goddess who represents Innocence or Guiltlessness, appears in verses 1 and 2 and then again in the last verse, verse 15, creating a ring.
Apparently the poet and his people have been afflicted in some way. In the later Veda dropsy is associated with Varuṇa, and so it could be this or another disease that troubles the sacrificers. The poet believes that the cause of their affliction is that Varuṇa is angry with them for some offense they have committed (cf. vs. 11) and therefore has “bound” them in the bonds of misery.
The first god invoked is Agni, whose presence introduces the ritual that addresses the plight of the sacrificers. The poet already signals the purpose of his hymn and rite by asking which god will return his people to Aditi, to the “Guiltlessness” that the goddess embodies. Aditi is the mother of the Ādityas, and therefore reference to her leads to mention of the poet’s own mother and father. The poet implies that because of some offense he might die before his father and mother. That would be tragic and unnatural, since children should not predecease their parents.
There follow the three verses to Savitar, which also mention the god Bhaga “Fortune.” Both Savitar and Bhaga are Ādityas, so the poet is still moving toward Varuṇa, the greatest of the Ādityas. In verse 3 the poet asks Savitar for a “por tion” (bhāgá) of the wealth that Savitar can bring, and this leads in verse 4 to mention of the god Bhaga. In verse 4 the priest performing the rite appears to embody Bhaga because he attains adveṣáḥ “freedom from hostility.” This “hostil ity” represents everything that stands in the way of the life and prosperity of the poet, but it also prefigures the anger of Varuṇa, from which the poet hopes for release. The presence of Savitar, who is associated with night, might also suggest
that the rite for which the hymn was composed took place in the evening. In verse 10 also the poet refers to the constellation of Ursa Major and to the moon. But Varuṇa’s rule is not restricted to the night, since the poet also says that Varuṇa creates the path for the sun (vs. 8). In verse 7 too the crest of the nyāgrodha or banyan tree, which sends down aerial roots, may refer to the sun. This would explain the description of these aerial roots as “beacons” that take root within humans as the light of inspiration (7c). In verse 12a the rule of Varuṇa over both night and day is reflected in the truth spoken to the poet at night and by day. It is a truth toward which the poet’s own intuition—perhaps that light received from Varuṇa—has struggled (12b).
However, the poet’s concern is not as much with the cosmic roles of Varuṇa as it is with the bondage Varuṇa has inflicted on the poet and his people. The poet looks back to Śunaḥśepa as an example of someone who was bound and then released by Varuṇa. He even merges his own bonds and the bonds of Śunaḥśepa: in 13d the poet’s plea to Varuṇa to “release the fetters” refers to Śunaḥśepa’s bonds and to the present bonds that afflict him. Once free of those bonds, the poet will be restored to guiltlessness, under the protection of the commandment of Varuṇa (vs. 15).
01 कस्य नूनम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
मूलम् ...{Loading}...
कस्य॑ नू॒नं क॑त॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
को नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - कः (प्रजापतिः)
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
क꣡स्य नूनं꣡ कतम꣡स्यामृ꣡तानाम्
म꣡नामहे चा꣡रु देव꣡स्य ना꣡म
को꣡ नो मह्या꣡ अ꣡दितये पु꣡नर् दात्
पित꣡रं च दृशे꣡यम् मात꣡रं च
Vedaweb annotation
Strata
Popular for non-linguistic reasons
Pāda-label
genre D
genre D
genre D
genre D
Morph
amŕ̥tānām ← amŕ̥ta- (nominal stem)
{case:GEN, gender:M, number:PL}
kásya ← ká- (pronoun)
{case:GEN, gender:M, number:SG}
katamásya ← katamá- (pronoun)
{case:GEN, gender:M, number:SG}
nūnám ← nūnám (invariable)
{}
cā́ru ← cā́ru- (nominal stem)
{case:ACC, gender:N, number:SG}
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
mánāmahe ← √man- 1 (root)
{number:PL, person:1, mood:SBJV, tense:AOR, voice:MED}
nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
áditaye ← áditi- (nominal stem)
{case:DAT, gender:F, number:SG}
dāt ← √dā- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
káḥ ← ká- (pronoun)
{case:NOM, gender:M, number:SG}
mahyaí ← máh- (nominal stem)
{case:DAT, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
púnar ← púnar (invariable)
{}
ca ← ca (invariable)
{}
ca ← ca (invariable)
{}
dr̥śéyam ← √dr̥ś- (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:ACT}
mātáram ← mātár- (nominal stem)
{case:ACC, gender:F, number:SG}
pitáram ← pitár- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
कस्य॑ । नू॒नम् । क॒त॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।
कः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥
Hellwig Grammar
- kasya ← ka
- [noun], genitive, singular, masculine
- “what; who; ka [pronoun].”
- nūnaṃ ← nūnam
- [adverb]
- “now; surely; immediately; just.”
- katamasyāmṛtānām ← katamasya ← katama
- [noun], genitive, singular, masculine
- “katama [word]; who.”
- katamasyāmṛtānām ← amṛtānām ← amṛta
- [noun], genitive, plural, masculine
- “mercury; Phaseolus trilobus Ait.; Vishnu; Shiva; deity.”
- manāmahe ← man
- [verb], plural, Aorist conj./subj.
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- cāru
- [noun], accusative, singular, neuter
- “pleasant; beautiful; beloved; agreeable; cāru [word].”
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- nāma ← nāman
- [noun], accusative, singular, neuter
- “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”
- ko ← kaḥ ← ka
- [noun], nominative, singular, masculine
- “what; who; ka [pronoun].”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- mahyā ← mahyai ← mahi
- [noun], dative, singular, feminine
- “great; firm.”
- aditaye ← aditi
- [noun], dative, singular, feminine
- “Aditi; aditi [word].”
- punar
- [adverb]
- “again; further; now; over and over; subsequently; repeatedly; however; besides.”
- dāt ← dā
- [verb], singular, Aorist conj./subj.
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- pitaraṃ ← pitaram ← pitṛ
- [noun], accusative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- dṛśeyam ← dṛś
- [verb], singular, Present optative
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- mātaraṃ ← mātaram ← mātṛ
- [noun], accusative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- ca
- [adverb]
- “and; besides; then; now; even.”
सायण-भाष्यम्
‘कस्य ’ इत्यनयर्चा शुनःशेपो यूपे बद्धः कांदिशीकः कं देवम् उपधावानि इति विचिकित्सति। तथा च आम्नायते- हन्ताहं देवता उपधावामीति स प्रजापतिमेव प्रथमं देवतानामुपससार ’ ( ऐ. ब्रा. ७. १६ ) इति । वयं शुनःशेपनामकाः अमृतानां देवतानां मध्ये कतमस्य किंजातीयस्य कस्य देवस्य चारु शोभनं नाम मनामहे उच्चारयामः । कः देवो मां मुमूर्षुं पुनः अपि मह्यै महत्यै अदितये पृथिव्यै दात् दद्यात् । तेन दानेन अहममृतः सन् पितरं मातरं च दृशेयं पश्येयम् ।’ को वै नाम प्रजापतिः’ (ऐ. ब्रा. ३.२१ ) इति श्रुतेः कस्य इति शब्दसामान्यात् अनया प्रजापतिरेव उपसृतः इति गम्यते ॥ कतमस्य । किंशब्दात् ’ वा बहूनां जातिपरिप्रश्ने डतमच् ’ (पा. सू. ५. ३. ९३ )। ‘चितः’ इत्यन्तोदात्तत्वम् । अमृतानाम् । नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वे प्राप्ते ‘नञो जरमरमित्रमृताः’ इत्युत्तरपदाद्युदात्तत्वम् । मनामहे! ‘मन ज्ञाने’। व्यत्ययेन शप् । पादादित्वादनिघातः । मह्यै । ‘उदात्तयणो हल्पूर्वात्’ इति विभक्तेरुदात्तत्वम् । दात् । गातिस्था’ (पा. सू. २. ४. ७७ ) इति सिचो लुक् । बहुलं छन्दस्यमाङयोगेऽपि ’ इति अडागमाभावः। दृशेयम् । “ दृशिर् प्रेक्षणे ‘। आशीर्लिङि मिपः अम् । ‘दृशेरग्वक्तव्यः’ (पा. म. ३. १. ८६. २) इति अक्प्रत्ययः शपोऽपवादः। कित्वागेत् लघूपधगुणाभावः । ‘लिङ्याशिष्यङ्’ (पा. सू. ३. १. ८६ ) इति अङि हि सति ‘ऋदृशोऽङि गुणः’ (पा. सू. ७. ४. १६) इति गुणः स्यात् । यासुट् । सलोपः। अतो येयः । ‘आद्गुणः । यासुटः स्वरेण एकार उदात्तः । मातरं च इत्यत्र चशब्दात् दृशेयम् इति अनुषज्यते । अतः तदपेक्षयैषा तिङ्विभक्तिः प्रथमा इति ‘चवायोगे प्रथमा ’ इति न निहन्यते ।
Wilson
English translation:
“Of whom, or of which divinity of the immortals, shall we invoke the auspicious name? who will give us to the great Aditi that I may again behold my father and my mother.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Aditi =earth;
Adit = earth. Rāmāyaṇa, b.i, ch.61 presents Śunahśepas, son of the Ṛṣis Ṛcika and is sold for a hundred cows by his father to Ambaṛṣa, king of Ayodhyā, as a victim for a human sacrifice. He sees Viśvāmitra, near the lake Puṣkara and learns a prayer when repeated at the stake induces Indra to come and set him free. Aitareya Brāhmaṇa has the legend: the rājā is Hariścandra, who has no sons and worships Varuṇa to obtain a son and promises to sacrifice to him his first-born. He gets a son, named Rohita; when Varuṇa claims this son, the king delays the sacrifice using various pretexts, until Rohita attains adolescence. When Rohita is told of the rājā’s commitment to Varuṇa, Rohina refuses to submit himself and moves into the forests. In the forest, Rohita meets a ṛṣi, Ājīgartta who is in great distress. Rohita person ades the ṛṣi to part with his second son, Śunahśepas, to be substituted for Rohita as an offering to Varuṇa. The deal is struck and Śunahśepas is about to be sacrificed. On the advice of Viśvāmitra, an officiating priest, Śunahśepas appeals to the gods and is ultimately liberated. This hymn is uttered by Śunahśepas when bound to the Yūpa, or stake, as the puruṣaḥ-paśuḥ, the man-animal (or victim), as the Bhāgavata terms him: “Of whom” (kasya) may also be rendered; of Brahmā or Prajāpati (also called ka): as ko ha vai nāma prajāpatiḥ (Aitareya Brāhmaṇa 3.21; 7.26)
Jamison Brereton
The dear name of which god, of which of the immortals, shall we recall? Who will return us to great Aditi [/Guiltlessness]? I would see my father and mother.
Griffith
WHO now is he, what God among Immortals, of whose auspicious name we may bethink us?
Who shall to mighty Aditi restore us, that I may see my Father and my Mother?
Geldner
Wer ist der Gott, welcher unter den Unsterblichen, an dessen teuren Namen wir jetzt gedenken ? Wer gibt uns der großen Aditi zurück ? Möchte ich Vater und Mutter sehen !
Grassmann
Welch Gott ist’s, der Unsterblichen wie vielter, in dessen theuren Namen wir gedenken? Wer gibt der grossen Aditi zurück uns, dass Vater ich und Mutter wieder schaue?
Elizarenkova
Милое имя какого бога,
Которого из бессмертных мы сейчас вспомним?
Кто же снова вернет нас великой Несвязанности,
Чтобы я видел отца и мать?
अधिमन्त्रम् (VC)
- प्रजापतिः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब चौबीसवें सूक्त का प्रारम्भ है। उसके पहिले मन्त्र में प्रजापति का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (कस्य) कैसे गुण कर्म स्वभाव युक्त (कतमस्य) किस बहुतों (अमृतानाम्) उत्पत्ति विनाशरहित अनादि मोक्षप्राप्त जीवों और जो जगत् के कारण नित्य के मध्य में व्यापक अमृतस्वरूप अनादि तथा एक पदार्थ (देवस्य) प्रकाशमान सर्वोत्तम सुखों को देनेवाले देव का निश्चय के साथ (चारु) सुन्दर (नाम) प्रसिद्ध नाम को (मनामहे) जानें कि जो (नूनम्) निश्चय करके (कः) कौन सुखस्वरूप देव (नः) मोक्ष को प्राप्त हुए भी हम लोगों को (मह्यै) बड़ी कारणरूप नाशरहित (अदितये) पृथिवी के बीच में (पुनः) पुनर्जन्म (दात) देता है। जिससे कि हम लोग (पितरम्) पिता (च) और (मातरम्) माता (च) और स्त्री पुत्र बन्धु आदि को (दृशेयम्) देखने की इच्छा करें॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में प्रश्न का विषय है कौन ऐसा पदार्थ है जो सनातन अर्थात् अविनाशी पदार्थों में भी सनातन अविनाशी है कि जिसका अत्यन्त उत्कर्षयुक्त नाम का स्मरण करें वा जानें? और कौन देव हम लोगों के लिये किस-किस हेतु से एक जन्म से दूसरे जन्म का सम्पादन करता? और अमृत वा आनन्द के करानेवाली मुक्ति को प्राप्त होकर भी फिर हम लोगों को माता-पिता से दूसरे जन्म में शरीर को धारण कराता है॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं कस्य कतमस्य बहूनाममृतानामनादीनां प्राप्तमोक्षाणां जीवानां जगत्कारणानां नित्यानां मध्ये व्यापकस्यामृतस्यानादेरेकस्य पदार्थस्य देवस्य चारु नाम नूनं मनामहे कश्च देवो नः प्राप्तमोक्षानप्यस्मान् मह्या अदितये पुनर्दातु ददाति येनाहं पितरं मातरं च दृशेयम्॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रादिमेन प्रजापतिरुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कस्य) कीदृशगुणस्य (नूनम्) निश्चयार्थे (कतमस्य) बहूनां मध्ये व्यापकस्यामृतस्याऽनादेरेकस्य (अमृतानाम्) उत्पत्तिविनाशरहितानां प्राप्तमोक्षाणां जीवानां (मनामहे) विजानीयाम्। अत्र प्रश्नार्थे लेट् व्यत्ययेन श्यनः स्थाने शप् च। (चारु) सुन्दरम् (देवस्य) प्रकाशमानस्य दातुः (नाम) प्रसिद्धार्थे (कः) सुखस्वरूपो देवः (नः) अस्मान् (मह्ये) महत्याम् (अदितये) कारणरूपेण नाशरहितायां पृथिव्याम्। अदितिरिति पृथिवीनामसु पठितम्। (निघं०१.१) अत्रोभयत्र सप्तम्यर्थे चतुर्थी। (पुनः) पश्चात् (दात्) ददाति। अत्र लडर्थे लङडभावश्च। (पितरम्) जनकम् (च) समुच्चये (दृशेयम्) दृश्यासम् इच्छां कुर्याम्। अत्र दृशेरग्वक्तव्यः। (अष्टा०३.१.८६) अनेन वार्त्तिकेनाशीर्लिङि दृशेरग्विकरणेन रूपम्। (मातरम्) गर्भस्य धात्रीम् (च) पुनरर्थे॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र प्रश्नः कोऽस्तीदृशः सनातनानां पदार्थानां मध्ये सनातनस्याविनाशिनोऽर्थोऽस्ति यस्यात्युत्कृष्टं नाम्नः स्मरेम जानीयाम? कश्चास्मिन् संसारेऽस्मभ्यं केन हेतुना मोक्षसुखभोगानन्तरं जन्मान्तरं सम्पादयति? कथं च वयमानन्दप्रदां मुक्तिं प्राप्य पुनर्मातापित्रोः सकाशात् पुनर्जन्मनि शरीरं धारयेमेति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
तेविसाव्या सूक्तात सांगितलेले वायू इत्यादी अर्थानुकूल प्रजापती इत्यादी अर्थ सांगण्याने या चोविसाव्या सूक्ताच्या अर्थाबरोबर संगती जाणली पाहिजे. ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रातील प्रश्न असा की कोणता असा पदार्थ जो सनातन अर्थात अविनाशी पदार्थांमध्येही सनातन अविनाशी आहे? ज्याच्या उत्कृष्ट नावाचे स्मरण करावे व जाणावे. कोणता देव आमच्यासाठी कोणकोणत्या हेतूने एका जन्मातून दुसऱ्या जन्माला घालतो व अमृत, आनंद देणारी मुक्ती प्राप्त होऊन पुन्हा आम्हाला माता-पिता यांच्याद्वारे दुसऱ्या जन्मात शरीर धारण करवितो? ॥ १ ॥
02 अग्नेर्वयं प्रथमस्यामृतानाम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
मूलम् ...{Loading}...
अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता॑नां॒ मना॑महे॒ चारु॑ दे॒वस्य॒ नाम॑ ।
स नो॑ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अग्ने꣡र् वय꣡म् प्रथम꣡स्यामृ꣡तानाम्
म꣡नामहे चा꣡रु देव꣡स्य ना꣡म
स꣡ नो मह्या꣡ अ꣡दितये पु꣡नर् दात्
पित꣡रं च दृशे꣡यम् मात꣡रं च
Vedaweb annotation
Strata
Popular for non-linguistic reasons
Pāda-label
genre D
genre D;; repeated line
genre D
genre D;; repeated line
Morph
agnéḥ ← agní- (nominal stem)
{case:GEN, gender:M, number:SG}
amŕ̥tānām ← amŕ̥ta- (nominal stem)
{case:GEN, gender:M, number:PL}
prathamásya ← prathamá- (nominal stem)
{case:GEN, gender:M, number:SG}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
cā́ru ← cā́ru- (nominal stem)
{case:ACC, gender:N, number:SG}
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
mánāmahe ← √man- 1 (root)
{number:PL, person:1, mood:SBJV, tense:AOR, voice:MED}
nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
áditaye ← áditi- (nominal stem)
{case:DAT, gender:F, number:SG}
dāt ← √dā- 1 (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
mahyaí ← máh- (nominal stem)
{case:DAT, gender:F, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
púnar ← púnar (invariable)
{}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
ca ← ca (invariable)
{}
ca ← ca (invariable)
{}
dr̥śéyam ← √dr̥ś- (root)
{number:SG, person:1, mood:OPT, tense:AOR, voice:ACT}
mātáram ← mātár- (nominal stem)
{case:ACC, gender:F, number:SG}
pitáram ← pitár- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अ॒ग्नेः । व॒यम् । प्र॒थ॒मस्य॑ । अ॒मृता॑नाम् । मना॑महे । चारु॑ । दे॒वस्य॑ । नाम॑ ।
सः । नः॒ । म॒ह्यै । अदि॑तये । पुनः॑ । दा॒त् । पि॒तर॑म् । च॒ । दृ॒शेय॑म् । मा॒तर॑म् । च॒ ॥
Hellwig Grammar
- agner ← agneḥ ← agni
- [noun], genitive, singular, masculine
- “fire; Agni; sacrificial fire; digestion; cautery; Plumbago zeylanica; fire; vahni; agni [word]; agnikarman; gold; three; jāraṇa; pyre; fireplace; heating.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- prathamasyāmṛtānām ← prathamasya ← prathama
- [noun], genitive, singular, masculine
- “first; prathama [word]; third; young; chief(a); best; antecedent.”
- prathamasyāmṛtānām ← amṛtānām ← amṛta
- [noun], genitive, plural, masculine
- “mercury; Phaseolus trilobus Ait.; Vishnu; Shiva; deity.”
- manāmahe ← man
- [verb], plural, Aorist conj./subj.
- “think of; name; believe; teach; honor; deem; recommend; approve; think; define; call; respect; believe; enumerate; understand; see; describe.”
- cāru
- [noun], accusative, singular, neuter
- “pleasant; beautiful; beloved; agreeable; cāru [word].”
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- nāma ← nāman
- [noun], accusative, singular, neuter
- “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- mahyā ← mahyai ← mahi
- [noun], dative, singular, feminine
- “great; firm.”
- aditaye ← aditi
- [noun], dative, singular, feminine
- “Aditi; aditi [word].”
- punar
- [adverb]
- “again; further; now; over and over; subsequently; repeatedly; however; besides.”
- dāt ← dā
- [verb], singular, Aorist conj./subj.
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- pitaraṃ ← pitaram ← pitṛ
- [noun], accusative, singular, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- dṛśeyam ← dṛś
- [verb], singular, Present optative
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- mātaraṃ ← mātaram ← mātṛ
- [noun], accusative, singular, feminine
- “mother; mātṛkā; mātṛ [word]; parent; Salvinia cucullata Roxb.; Citrullus colocynthis Schrad.; cow.”
- ca
- [adverb]
- “and; besides; then; now; even.”
सायण-भाष्यम्
इत्थं प्रथमया ऋचा विचिकित्सां कृत्वा प्रजापतेः सकाशात् तं देवम् अग्निं निश्चित्य अनया तुष्टाव । तथा च श्रूयते-’तं प्रजापतिरुवाचाग्निर्वै देवानां नेदिष्ठस्तमेवोपधावेति सोऽग्निमुपससाराग्नेर्वयं प्रथमस्यामृतानामित्येतयर्चा ’ ( ऐ. ब्रा. ७. १६) इति । पूर्ववत् योजना । दात् ददातु दृशेयं पश्यानि इत्येवम् आशीःपरत्वेन पदद्वयं योज्यम् ॥
Wilson
English translation:
“Let us invoke the auspicious name of Agni, the first divinity of the immortals, that he may give us to the great Aditi, and that I may behold agin my father and my mother.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Aitareya Brāhmaṇa: Prajāpati said to Śunahśepas: ‘Have recourse to Agni, who is the nearest of the gods’; upon this, he resorted to Agni. Tam prajāpati-ruvācāgnirvai devānām nediṣṭhastam evopadhāveti: so Agnim upasasāra
Jamison Brereton
We will recall the dear name of the god Agni, of the first of the
immortals.
He will return us to great Aditi. I would see my father and mother.
Griffith
Agni the God the first among the Immortals,–of his auspicious name let us bethink us.
He shall to mighty Aditi restore us, that I may see my Father and my Mother.
Geldner
Gott Agni ist der erste der Unsterblichen, an dessen teuren Namen wir gedenken. Er soll uns der großen Aditi zurückgeben. Möchte ich Vater und Mutter sehen.
Grassmann
Gott Agni ist’s, der ew’gen Götter erster, an dessen theuren Namen wir gedenken; Er gibt der grossen Aditi zurück uns, dass Vater ich und Mutter wieder schaue.
Elizarenkova
Мы вспомним милое имя бога
Агни – первого из бессмертных.
Он вернет нас снова великой Несвязанности,
Чтобы я видел отца и мать!
अधिमन्त्रम् (VC)
- अग्निः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
इन प्रश्नों के उत्तर अगले मन्त्र में प्रकाशित किये हैं-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जिस (अग्ने) ज्ञानस्वरूप (अमृतानाम्) विनाश धर्मरहित पदार्थ वा मोक्ष।प्राप्त जीवों में (प्रथमस्य) अनादि विस्तृत अद्वितीय स्वरूप (देवस्य) सब जगत् के प्रकाश करने वा संसार में सब पदार्थों के देनेवाले परमेश्वर का (चारु) पवित्र (नाम) गुणों का गान करना (मनामहे) जानते हैं, (सः) वही (नः) हमको (मह्यै) बड़े-बड़े गुणवाली (अदितये) पृथिवी के बीच में (पुनः) फिर जन्म (दात्) देता है, जिससे हम लोग (पुनः) फिर (पितरम्) पिता (च) और (मातरम्) माता (च) और स्त्री-पुत्र-बन्धु आदि को (दृशेयम्) देखते हैं॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! हम लोग जिस अनादिस्वरूप सदा अमर रहने वा जो हम सब लोगों के किये हुए पाप और पुण्यों के अनुसार यथायोग्य सुख-दुःख फल देनेवाले जगदीश्वर देव को निश्चय करते और जिसकी न्याययुक्त व्यवस्था से पुनर्जन्म को प्राप्त होते हैं, तुम लोग भी उसी देव को जानो, किन्तु इससे और कोई उक्त कर्म करनेवाला नहीं है, ऐसा निश्चय हम लोगों को है कि वही मोक्षपदवी को पहुँचे हुए जीवों का भी महाकल्प के अन्त में फिर पाप-पुण्य की तुल्यता से पिता-माता और स्त्री आदि के बीच में मनुष्यजन्म धारण कराता है॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं यस्याग्नेर्ज्ञानस्वरूपस्यामृतानां प्रथमस्यानादेर्देवस्य चारु नाम मनामहे, स एव नोऽस्मभ्यं मह्या अदितये पुनर्जन्म दात् ददाति, यतश्चाहं पुनः पितरं मातरं च स्त्रीपुत्रबन्ध्वादीनपि दृशेयं पश्येयम्॥२॥
दयानन्द-सरस्वती (हि) - विषयः
एतयोः प्रश्नयोरुत्तरे उपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अग्नेः) यस्य ज्ञानस्वरूपस्य (वयम्) विद्वांसः सनातना जीवाः (प्रथमस्य) अनादिस्वरूपस्यैवाद्वितीयस्य परमेश्वरस्य (अमृतानाम्) विनाशधर्मरहितानां जगत्कारणानां वा प्राप्तमोक्षानां जीवानां मध्ये (मनामहे) विजानीयाम् (चारु) पवित्रम् (देवस्य) सर्वजगत्प्रकाशकस्य सृष्टौ सकलपदार्थानां दातुः (नाम) आह्वानम् (सः) जगदीश्वरः (नः) अस्मभ्यम् (मह्यै) महागुणविशिष्टायाम् (अदितये) पृथिव्याम् (पुनः०) इत्यारभ्य निरूपितपूर्वार्थानि पदानि विज्ञेयानि॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - हे मनुष्या ! वयं यमनादिममृतं सर्वेषामस्माकं पापपुण्यानुसारेण फलव्यवस्थापकं जगदीश्वरं देवं निश्चिनुमः। यस्य न्यायव्यवस्थया पुनर्जन्मानि प्राप्नुमो यूयमप्येतमेव देवं पुनर्जन्मदातारं विजानीत, न चैतस्मादन्यः कश्चिदर्थ एतत्कर्म कर्तुं शक्नोति। अयमेव मुक्तानामपि जीवानां महाकल्पान्ते पुनः पापपुण्यतुल्यतया पितरि मातरि च मनुष्यजन्म कारयतीति च॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हे माणसांनो ! आम्ही ज्या अनादी स्वरूप सदैव अमर असणाऱ्या व सर्व लोकांनी केलेल्या पापपुण्याप्रमाणे यथायोग्य सुख-दुःख फळ देणाऱ्या जगदीश्वराचा निश्चय करतो. तो न्याययुक्त व्यवस्थेने पुनर्जन्म देतो, त्या देवाला तुम्हीही जाणा. त्याच्याखेरीज कोणीही वरील कर्म करणारा नाही. अशी आमची खात्री आहे. तोच मोक्षाला पोचलेल्या जीवांनाही महाकल्पाच्या शेवटी पुन्हा पाप-पुण्याच्या तुलनेने माता-पिता यांच्या उदरी जन्म देतो. ॥ २ ॥
03 अभि त्वा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।
सदा॑वन्भा॒गमी॑महे ॥
मूलम् ...{Loading}...
अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ वार्या॑णाम् ।
सदा॑वन्भा॒गमी॑महे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - गायत्री
Thomson & Solcum
अभि꣡ त्वा देव सवितर्
ई꣡शानं वा꣡रियाणा᳐म्
स꣡दावन् भाग꣡म् ईमहे
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M;; repeated line
genre M
Morph
abhí ← abhí (invariable)
{}
deva ← devá- (nominal stem)
{case:VOC, gender:M, number:SG}
savitar ← savitár- (nominal stem)
{case:VOC, gender:M, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
ī́śānam ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
vā́ryāṇām ← vā́rya- (nominal stem)
{case:GEN, gender:M, number:PL}
avan ← √avⁱ- (root)
{case:VOC, gender:M, number:SG, tense:PRS, voice:ACT}
bhāgám ← bhāgá- (nominal stem)
{case:ACC, gender:M, number:SG}
īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
sádā ← sádā (invariable)
{}
पद-पाठः
अ॒भि । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् ।
सदा॑ । अ॒व॒न् । भा॒गम् । ई॒म॒हे॒ ॥
Hellwig Grammar
- abhi
- [adverb]
- “towards; on.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- deva
- [noun], vocative, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- savitar ← savitṛ
- [noun], vocative, singular, masculine
- “Savitar; sun; Surya; Savitṛ.”
- īśānaṃ ← īśānam ← īś
- [verb noun], accusative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- vāryāṇām ← vārya
- [noun], genitive, plural, neuter
- “wealth.”
- sadāvan ← sadā
- [adverb]
- “always; continually; always; perpetually.”
- sadāvan ← avan ← av
- [verb noun], vocative, singular
- “support; help; prefer; prefer; like.”
- bhāgam ← bhāga
- [noun], accusative, singular, masculine
- “part; part; part; parcel; quarter; body part; location; region; allotment; part; numerator; division; application; function; outside; bhāga [word]; volume; helping.”
- īmahe ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
सायण-भाष्यम्
अथ अग्निना प्रेरितः सन् सवितारम् ‘अभि त्वा’ इत्यनेन तृचेन प्रार्थयते । तथैव श्रूयते– तमग्निरुवाच सविता वै प्रसवानामीशे तमेवोपधावेति स सवितारमुपससाराभि त्वा देव सवितरित्येतेन तृचेन ’ (ऐ. ब्रा. ७. १६ ) इति । हे सदावन् सदा सर्वदा रक्षक हे सवितः देव वार्याणां वरणीयानां धनानाम् ईशानं स्वामिनं त्वां प्रति भागं भजनीयं धनम् अभि सर्वतः ईमहे याचामहे ॥ ईशानम्। ईश ऐश्वर्ये’। लटः शानच् । ‘ तास्यनुदात्तेत्’ इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । वार्याणाम् । ‘वृङ् संभक्तौ’।’ ऋहलोर्ण्यत्’। ईडवन्द इत्यादिनाद्युदात्तत्वम् । अवन् । आमन्त्रितनिघातः । भागम् ।’ कर्षात्वतः’ इति घञोऽन्तः उदात्तः ॥
Wilson
English translation:
“Ever-protecting Savitā, we solicit (our) portion of you, who are the lord of affluence.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
In this and the following two hymns, an appeal is made to Savitā (by the advice of Agni), not for liberation, but for riches
Jamison Brereton
O god Savitar, master of desirable things,
we implore you for a portion, o you who ever give.
Griffith
To thee, O Savitar, the Lord of precious things, who helpest us
Continually, for our share we come-
Geldner
Dich, Gott Savitri, den Besitzer alles Wünschenswerten, du stets Helfender, bitten wir um einen Anteil.
Grassmann
Dich, o Gott Savitar, der du über schöne Güter verfügst, der stets du hilfst, flehn wir um unsern Antheil an.
Elizarenkova
К тебе, о бог Савитар,
Владыке всего желанного,
Мы идем за долей, о (ты,) дающий!
अधिमन्त्रम् (VC)
- सविता भगो वा
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह जगदीश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (सवितः) पृथिवी आदि पदार्थों की उत्पत्ति वा (अवन्) रक्षा करने और (देव) सब आनन्द के देनेवाले जगदीश्वर ! हम लोग (वार्य्याणाम्) स्वीकार करने योग्य पृथिवी आदि पदार्थों की (ईशानम्) यथायोग्य व्यवस्था करने (भागम्) सब के सेवा करने योग्य (त्वा) आपको (सदा) सब काल में (अभि) (ईमहे) प्रत्यक्ष याचते हैं अर्थात् आप ही से सब पदार्थों को प्राप्त होते हैं॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जो सब का प्रकाशक सकल जगत् को उत्पन्न वा सब की रक्षा करनेवाला जगदीश्वर है, वही सब समय में उपासना करने योग्य है, क्योंकि इसको छोड़ के अन्य किसी की उपासना करके ईश्वर की उपासना का फल चाहे तो कभी नहीं हो सकता, इससे इसकी उपासना के विषय में कोई भी मनुष्य किसी दूसरे पदार्थ का स्थापन कभी न करे॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सवितरवन् देव जगदीश्वर ! वयं वार्य्याणामीशानं भागं त्वा त्वां सदाऽभीमहे॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अभि) आभिमुख्ये (त्वा) त्वाम् (देव) सर्वानन्दप्रदेश्वर ! (सवितः) पृथिव्याद्युत्पादक ! (ईशानम्) विविधस्य जगत ईक्षणशीलम् (वार्य्याणाम्) स्वीकर्त्तुमर्हाणां पृथिव्यादिपदार्थानां (सदा) सर्वदा (अवन्) रक्षन् (भागम्) भजनीयम् (ईमहे) याचामहे॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यः सर्वप्रकाशकः सकलजगदुत्पादकः सर्वरक्षको जगदीश्वरो देवोऽस्ति, स एव सर्वदोपासनीयः। नैवास्माद्भिन्नं कंचिदर्थमुपास्येश्वरोपासनाफलं प्राप्तुमर्हति, तस्मान्नैतस्येश्वरस्योपासनाविषये केनापि मनुष्येण कदाचिदन्योऽर्थो व्यस्थापनीय इति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो सर्वांचा प्रकाशक संपूर्ण जगाला उत्पन्न करतो व सर्वांचे रक्षण करतो तो जगदीश्वर आहे, त्याचीच सर्व माणसांनी सर्वकाळी उपासना करावी. कारण त्याला सोडून दुसऱ्या कुणाची उपासना केल्यास ईश्वराच्या उपासनेच्या फळाची इच्छा केल्यास ते कधीही मिळू शकत नाही. त्यामुळे त्याची उपासना सोडून कोणत्याही माणसाने दुसऱ्या पदार्थाची उपासना करू नये. ॥ ३ ॥
04 यश्चिद्धि त - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः ।
अ॒द्वे॒षो हस्त॑योर्द॒धे ॥
मूलम् ...{Loading}...
यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः ।
अ॒द्वे॒षो हस्त॑योर्द॒धे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - गायत्री
Thomson & Solcum
य꣡श् चिद् धि꣡ त इत्था꣡ भ꣡गः
शशमानः꣡ पुरा꣡ निदः꣡
अद्वेषो꣡ ह꣡स्तयोर् दधे꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
bhágaḥ ← bhága- (nominal stem)
{case:NOM, gender:M, number:SG}
cit ← cit (invariable)
{}
hí ← hí (invariable)
{}
itthā́ ← itthā́ (invariable)
{}
te ← tvám (pronoun)
{case:DAT, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
nidáḥ ← níd- (nominal stem)
{case:ABL, gender:F, number:SG}
purā́ ← purā́ (invariable)
{}
śaśamānáḥ ← √śamⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
adveṣáḥ ← adveṣás- (nominal stem)
{case:ACC, gender:N, number:SG}
dadhé ← √dhā- 1 (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:MED}
hástayoḥ ← hásta- (nominal stem)
{case:LOC, gender:M, number:DU}
पद-पाठः
यः । चि॒त् । हि । ते॒ । इ॒त्था । भगः॑ । श॒श॒मा॒नः । पु॒रा । नि॒दः ।
अ॒द्वे॒षः । हस्त॑योः । द॒धे ॥
Hellwig Grammar
- yaś ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- ciddhi ← cit
- [adverb]
- “even; indeed.”
- ciddhi ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- ta ← te ← tvad
- [noun], dative, singular
- “you.”
- itthā
- [adverb]
- “thus; here.”
- bhagaḥ ← bhaga
- [noun], nominative, singular, masculine
- “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”
- śaśamānaḥ ← śam
- [verb noun], nominative, singular
- “calm; go out; end; die; pacify; heal; labor; make peace; rest.”
- purā
- [adverb]
- “once; earlier; first; purā [indecl.].”
- nidaḥ ← nid
- [noun], genitive, singular, feminine
- “derision; scoffer; contempt.”
- adveṣo ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- adveṣo ← dveṣaḥ ← dveṣa
- [noun], nominative, singular, masculine
- “hate; dislike.”
- hastayor ← hastayoḥ ← hasta
- [noun], locative, dual, masculine
- “hand; hand; proboscis; hasta [word]; autograph.”
- dadhe ← dhā
- [verb], singular, Perfect indicative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
सायण-भाष्यम्
हे सवितः यः भगः भजनीयो धनविशेषः ते तव हस्तयोर्दधे धृतोऽभूत् तं धनविशेषम् ईमहे इति पूर्वत्रान्वयः । चिच्छब्दः पूजार्थे हिशब्दः प्रसिद्धौ। धनस्य पूज्यत्वं सर्वत्र प्रसिद्धम् । तामेव पूज्यत्वप्रसिद्धिं विशदयति । इत्था शशमानः अनेन प्रकारेण शस्यमानः स्तूयमानः । धनस्तुतिप्रकारं च सर्वे जानन्ति। ननु स्वकीये धने वैरिभिः अपहृते सति वैरिगृहीतं धनं सर्वो लोको निन्दति द्वेष्टि च । अतो धनस्तुतिः न नियता इत्याशङ्क्याह । निदः पुरा अद्वेषः निन्दायाः पूर्वं स्वकीयत्वेन व्यवस्थिते सति तदानीं द्वेषरहितः । तस्मात् स्वकीयत्वाभिप्रायेण स्तूयमानत्वमुक्तमित्यर्थः ॥ इत्था । प्रकारवचने ’ इदमस्थमुः ’ ( पा. सू. ५. ३. २४ )। ‘सुपां सुलुक् । इति व्यत्ययेन विभक्तेः डादेशः । टिलोपे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । शशमानः । ‘शश प्लुतगतौ ‘। इह तु स्तुत्यर्थः। ताच्छील्यवयोवचन ’ ( पा. सू. ३. २. १२९) इति ताच्छीलिकानश् । कर्तरि शप् । ‘चितः’ इत्यन्तोदात्तत्वम् । निदः । ‘णिदि कुत्सायाम्। संपदादिलक्षणः क्विप्। सावेकाचः° ’ इति पञ्चम्या उदात्तत्वम् । अद्वेषः । न विद्यते द्वेषोऽस्य इति बहुव्रीहौ ’ नञ्सुभ्याम् ’ इत्युत्तरपदान्तोदात्तत्वम् । दधे । कर्मणि लिट् । तस्य आर्धधातुकत्वेन ‘अभ्यस्तानामादिः’ इत्याद्युदात्तो न भवति । प्रत्ययस्वर एव शिष्यते । यद्वृत्तयोगात् निघाताभावः ॥
Wilson
English translation:
“That wealth which has been retained in your hands, and is entitled to commendation, as exempt from envy or reproach.”
Jamison Brereton
For also the one who is Fortune [/Bhaga], laboring correctly for you ahead of reproach,
has received freedom from hatred in his hands.
Griffith
Wealth, highly lauded ere reproach hath fallen on it, which is laid,
Free from all hatred, in thy hands
Geldner
Denn was auch der so bereite Bhaga für dich, vor Tadel geschützt, unangefochten, in den Händen hält,
Grassmann
Denn welcher Antheil, vor Schmähern wohl gesichert, unangefeindet, nur irgend in deine Hände gelegt ist,
Elizarenkova
Ведь та поистине Счастливая доля,
Что, покоясь за пределами зависти,
Была бесстрастно вложена в твои руки, –
अधिमन्त्रम् (VC)
- सविता भगो वा
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में परमेश्वर ने अपना ही प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जीव ! जैसे (अद्वेषः) सब से मित्रतापूर्वक वर्तनेवाला द्वेषादि दोषरहित मैं ईश्वर (इत्था) इस प्रकार सुख के लिये (यः) जो (शशमानः) स्तुति (भगः) और स्वीकार करने योग्य धन है, उसको (ते) तेरे धर्मात्मा के लिये (हि) निश्चय करके (हस्तयोः) हाथों में आमले का फल वैसे धर्म के साथ प्रशंसनीय धन को (दधे) धारण करता हूँ और जो (निदः) सब की निन्दा करनेहारा है, उसके लिये उस धनसमूह का विनाश कर देता हूँ, वैसे तुम लोग भी किया करो॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ वाचकलुप्तोपमालङ्कार है। जैसे मैं ईश्वर सब के निन्दक मनुष्य के लिये दुःख और स्तुति करनेवाले के लिये सुख देता हूँ, वैसे तुम भी सदा किया करो॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जीव ! यथाऽद्वेषोहमीश्वर इत्था सुखहेतुना यः शशमानो भगोऽस्ति, तं सुकर्मणस्ते हस्तयोरामलकमिव दधे, यश्च निदोऽस्ति तस्य हस्तयोः सकाशादिवैतत्सुखं च विनाशये॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स एवार्थ उपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) धनसमूहः (चित्) सत्कारार्थे अप्यर्थे वा (हि) खलु (ते) तव (इत्था) अनेन हेतुना (भगः) सेवितुमर्हो धनसमूहः (शशमानः) स्तोतुमर्हः (पुरा) पूर्वम् (निदः) निन्दकः। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति नकारलोपः। (अद्वेषः) अविद्यमानो द्वेषो यस्मिन् सः (हस्तयोः) करयोरामलकमिव कर्मफलम् (दधे) धारये॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽहमीश्वरो निन्दकाय मनुष्याय दुःखं यः कश्चित्सृष्टौ धर्मानुसारेण वर्त्तते, तस्मै सुखविज्ञाने प्रयच्छामि, तथैव सर्वैर्युष्माभिरपि कर्त्तव्यमिति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - येथे वाचकलुप्तोपमालंकार आहे. जसा मी ईश्वर सर्वांची निंदा करणाऱ्या माणसाला दुःख व स्तुती करणाऱ्याला सुख देतो तसे तुम्हीही करा. ॥ ४ ॥
05 भगभक्तस्य ते - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
मूलम् ...{Loading}...
भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा ।
मू॒र्धानं॑ रा॒य आ॒रभे॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - सविता भगो वा
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - गायत्री
Thomson & Solcum
भ꣡गभक्तस्य ते वय꣡म्
उ꣡द् अशेम त꣡वा꣡वसा
मूर्धा꣡नं राय꣡ आर꣡भे
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M
genre M
genre M
Morph
bhágabhaktasya ← bhágabhakta- (nominal stem)
{case:GEN, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
aśema ← √naś- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}
ávasā ← ávas- (nominal stem)
{case:INS, gender:N, number:SG}
táva ← tvám (pronoun)
{case:GEN, number:SG}
út ← út (invariable)
{}
ārábhe ← √rabh- (root)
{case:DAT, number:SG}
mūrdhā́nam ← mūrdhán- (nominal stem)
{case:ACC, gender:M, number:SG}
rāyáḥ ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:SG}
पद-पाठः
भग॑ऽभक्तस्य । ते॒ । व॒यम् । उत् । अ॒शे॒म॒ । तव॑ । अव॑सा ।
मू॒र्धान॑म् । रा॒यः । आ॒ऽरभे॑ ॥
Hellwig Grammar
- bhagabhaktasya ← bhaga
- [noun], masculine
- “Bhaga; vulva; good fortune; vagina; bhaga [word]; sun; well-being; happiness; overlord.”
- bhagabhaktasya ← bhaktasya ← bhaj
- [verb noun], genitive, singular
- “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- ud
- [adverb]
- “up.”
- aśema ← aś
- [verb], plural, Present optative
- “get; reach; enter (a state).”
- tavāvasā ← tava ← tvad
- [noun], genitive, singular
- “you.”
- tavāvasā ← avasā ← avas
- [noun], instrumental, singular, neuter
- “aid; favor; protection.”
- mūrdhānaṃ ← mūrdhānam ← mūrdhan
- [noun], accusative, singular, masculine
- “head; battlefront; peak; top; mūrdhan [word]; leader; top.”
- rāya ← rāyaḥ ← rai
- [noun], genitive, singular, masculine
- “wealth; possession; rai [word]; gold.”
- ārabhe ← ārabh ← √rabh
- [verb noun]
- “begin; begin; undertake; do; take.”
सायण-भाष्यम्
हे सवितः ते त्वदीयाः वयं शुनःशेपनामानः भगभक्तस्य धनेन संयुक्तस्य तवावसा रक्षणेन उदशेम उत्कर्षेण व्याप्नुमः । किं कर्तुम् । ‘रायः धनस्य मूर्धानम् उत्कर्षम् आरभे प्रारब्धुम् । धनिकत्वप्रसिद्धया व्याप्ता भूयामेत्यर्थः? ॥ भगशब्दो वृषादित्वादाद्युदात्तः । तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । अशेम । अशू व्याप्तौ’ । लिङि व्यत्ययेन परस्मैपदम् । शप् । रायः। ‘ऊडिदम् ’ इति षष्ठ्या उदात्तत्वम् । आरभे । ‘कृत्यार्थे तवैकेन्” ’ इति तुमर्थे केन्प्रत्ययः । नित्स्वरेणा-. द्युदात्तत्वम् ॥ ॥ १३ ॥
Wilson
English translation:
“We are assiduous in attaining the summit of affluence, through the protection of you, who are the possessor of wealth.”
Jamison Brereton
We would reach upward to (a portion) of that apportioned by Bhaga through your help,
in order to take hold of the head of wealth.
Griffith
Through thy protection may we come to even the height of affluence
Which Bhaga hath dealt out to us.
Geldner
Möchten wir mit deinem Beistand hinaufreichen, um das Oberste des von Bhaga ausgeteilten Reichtums zu erfassen.
Grassmann
Den von den Göttern zugetheilten mögen wir durch deine Hülfe erlangen, um des Reichthums Gipfel zu ergreifen.
Elizarenkova
У тебя, наделенного Счастливой долей, мы
Хотим приобщиться с твоей помощью
К вершине богатства, чтобы опереться (о нее).
अधिमन्त्रम् (VC)
- सविता भगो वा
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में परमेश्वर ही का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! जिससे हम लोग (भगभक्तस्य) जो सब के सेवने योग्य पदार्थों का यथा योग्य विभाग करनेवाले (ते) आपकी कीर्त्ति को (उदशेम) अत्यन्त उन्नति के साथ व्याप्त हों कि उसमें (तव) आपकी (अवसा) रक्षणादि कृपादृष्टि से (रायः) अत्यन्त धन के (मूर्द्धानम्) उत्तम से उत्तम भाग को प्राप्त होकर (आरभे) आरम्भ करने योग्य व्यवहारों में नित्य प्रवृत्त हों अर्थात् उसकी प्राप्ति के लिये नित्य प्रयत्न कर सकें॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अपने क्रिया कर्म से ईश्वर की आज्ञा में प्राप्त होते हैं, वही उससे रक्षा को सब प्रकार से प्राप्त और सब मनुष्यों में उत्तम ऐश्वर्यवाले होकर प्रशंसा को प्राप्त होते हैं, क्योंकि वही ईश्वर जीवों को उनके कर्मों के अनुसार न्यायव्यवस्था से विभाग कर फल देता है ॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे परात्मन् ! भगभक्तस्य ते तव कीर्त्तिं यतो वयमुदशेम, तस्मात्तवावसा रायो मूर्द्धानं प्राप्यारभ आरब्धव्ये व्यवहारे नित्यं प्रवर्त्तामहे॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स एवार्थ उपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (भगभक्तस्य) भगाः सर्वैः सेवनीया भक्ता येन तस्य (ते) तव जगदीश्वरस्य (वयम्) ऐश्वर्य्यमिच्छुकाः (उत्) उत्कृष्टार्थे (अशेम) व्याप्नुयाम। वा छन्दसि सर्वे विधयो भवन्ति इति नियमाच्छपः स्थाने श्नुर्न। (तव) (अवसा) रक्षणेन (मूर्द्धानम्) उत्कृष्टभागम् (रायः) धनसमूहस्य (आरभे) आरब्धव्ये व्यवहारे। अत्र कृत्यार्थे तवैकेन्केन्यत्वनः (अष्टा०३.४.१४) अनेन ‘रभ’ धातोः केन् प्रत्ययः॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - येऽनुष्ठानेनेश्वराज्ञां व्याप्नुवन्ति त एवेश्वरात् सर्वतो रक्षणं प्राप्य सर्वेषां मनुष्याणां मध्य उत्तमैश्वर्य्या भूत्वा प्रशसां प्राप्नुवन्ति, कुतः? स एवेश्वरः स्वस्वकर्मानुसारेण जीवेभ्यः फलं विभज्य ददात्यतः॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे आपले कार्य करताना ईश्वराच्या आज्ञा पाळतात त्यांचे रक्षण तोच करतो. सर्व माणसांमध्ये तीच उत्तम ऐश्वर्य प्राप्त करून प्रशंसेस पात्र ठरतात. कारण तोच ईश्वर जीवांना त्यांच्या कर्मानुसार न्यायव्यवस्थेप्रमाणे फळ देतो. ॥ ५ ॥
06 नहि ते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।
नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥
मूलम् ...{Loading}...
न॒हि ते॑ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय॑न्त आ॒पुः ।
नेमा आपो॑ अनिमि॒षं चर॑न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
नहि꣡ ते क्षत्रं꣡ न꣡ स꣡हो न꣡ मन्युं꣡
व꣡यश् चना꣡मी꣡ पत꣡यन्त आपुः꣡
ने꣡मा꣡ आ꣡पो अनिमिषं꣡ च꣡रन्तीर्
न꣡ ये꣡ वा꣡तस्य प्रमिन꣡न्ति अ꣡भ्वम्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
kṣatrám ← kṣatrá- (nominal stem)
{case:NOM, gender:N, number:SG}
manyúm ← manyú- (nominal stem)
{case:ACC, gender:M, number:SG}
ná ← ná (invariable)
{}
ná ← ná (invariable)
{}
nahí ← nahí (invariable)
{}
sáhaḥ ← sáhas- (nominal stem)
{case:NOM, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
amī́ ← asaú (pronoun)
{case:NOM, gender:M, number:PL}
āpúḥ ← √āp- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
caná ← caná (invariable)
{}
patáyantaḥ ← √pat- 1 (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
váyaḥ ← ví- (nominal stem)
{case:NOM, gender:M, number:PL}
animiṣám ← animiṣá- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́paḥ ← áp- (nominal stem)
{case:NOM, gender:F, number:PL}
cárantīḥ ← √carⁱ- (root)
{case:NOM, gender:F, number:PL, tense:PRS, voice:ACT}
imā́ḥ ← ayám (pronoun)
{case:NOM, gender:F, number:PL}
ná ← ná (invariable)
{}
ábhvam ← ábhva- (nominal stem)
{case:NOM, gender:N, number:SG}
ná ← ná (invariable)
{}
praminánti ← √mī- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
vā́tasya ← vā́ta- (nominal stem)
{case:GEN, gender:M, number:SG}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
पद-पाठः
न॒हि । ते॒ । क्ष॒त्रम् । न । सहः॑ । न । म॒न्युम् । वयः॑ । च॒न । अ॒मी इति॑ । प॒तय॑न्तः । आ॒पुः ।
न । इ॒माः । आपः॑ । अ॒नि॒ऽमि॒षम् । चर॑न्तीः । न । ये । वात॑स्य । प्र॒ऽमि॒नन्ति॑ । अभ्व॑म् ॥
Hellwig Grammar
- nahi
- [adverb]
- te ← tvad
- [noun], genitive, singular
- “you.”
- kṣatraṃ ← kṣatram ← kṣatra
- [noun], accusative, singular, neuter
- “Kshatriya; dominion; Kshatriya; kṣatra [word]; power.”
- na
- [adverb]
- “not; like; no; na [word].”
- saho ← sahaḥ ← sahas
- [noun], accusative, singular, neuter
- “force; strength; might; sahas [word]; conquest.”
- na
- [adverb]
- “not; like; no; na [word].”
- manyuṃ ← manyum ← manyu
- [noun], accusative, singular, feminine
- “anger; fury; rage; wrath.”
- vayaś ← vayaḥ ← vayas
- [noun], accusative, singular, neuter
- “age; vigor; old age; strength; vayas [word]; aging; power; youth; food.”
- canāmī ← cana
- [adverb]
- “not even; cana [word].”
- canāmī ← amī ← adas
- [noun], nominative, plural, masculine
- “that; John Doe; yonder; from here.”
- patayanta ← patayantaḥ ← patay ← √pat
- [verb noun], nominative, plural
- “fly.”
- āpuḥ ← āp
- [verb], plural, Perfect indicative
- “enter (a state); get; reach; obtain; equal.”
- nemā ← na
- [adverb]
- “not; like; no; na [word].”
- nemā ← imāḥ ← idam
- [noun], nominative, plural, feminine
- “this; he,she,it (pers. pron.); here.”
- āpo ← āpaḥ ← ap
- [noun], nominative, plural, feminine
- “water; body of water; water; ap [word]; juice; jala.”
- animiṣaṃ ← animiṣam ← animiṣa
- [noun], accusative, singular, neuter
- “agaze.”
- carantīr ← carantīḥ ← car
- [verb noun], nominative, plural
- “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”
- na
- [adverb]
- “not; like; no; na [word].”
- ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- vātasya ← vāta
- [noun], genitive, singular, masculine
- “vāta; wind; fart; Vayu; air; draft; vāta [word]; Vāta; rheumatism; Marut.”
- praminanty ← praminanti ← pramī ← √mī
- [verb], plural, Present indikative
- “destroy.”
- abhvam ← abhva
- [noun], accusative, singular, neuter
- “monstrosity; nothingness; void; force.”
सायण-भाष्यम्
अथ सवित्रा प्रेरितः शुनःशेपः एतदादिसूक्तशेषेण उत्तरेण च सूक्तेन वरुणं तुष्टाव। तथा च श्रूयते-’तं सवितोवाच वरुणाय वै राज्ञे नियुक्तोऽसि तमेवोपधावेति स वरुणं राजानमुपससारात उत्तराभिरेकत्रिंशता ’ ( ऐ. ब्रा. ७. १६) इति। हे वरुण पतयन्तः प्रौढे वियत्युत्पतन्तः अमी दृश्यमानाः वयश्चन श्येनादयः पक्षिणोऽपि ते क्षत्रं त्वदीयं शरीरबलं नहि आपुः नैव प्राप्ताः । त्वत्सदृशं शरीरबलं पक्षिणामपि नास्तीत्यर्थः । तथा सहः त्वदीयं पराक्रमं तव सामर्थ्यमपि न प्रापुः । तथा मन्युं त्वदीयं कोपमपि न प्रापुः । त्वयि क्रुद्धे सति सोढुमशक्ता इत्यर्थः । अनिमिषं सर्वदा चरन्तीः प्रवाहरूपेण गच्छन्त्यः आपः त्वदीयं बलं न प्रापुः । वातस्य वायोः ये गतिविशेषाः त्वदीयम् अभ्वं वेगं न प्रमिनन्ति न हिंसन्ति । अतिक्रमं कर्तुं न शक्ता इत्यर्थः । तेऽपि न प्रापुरिति पूर्वत्रान्वयः ॥ पतयन्तः । ‘पत गतौ’। चुरादिरदन्तः । लटः शतृ । शप् । गुणायादेशौ । अदुपदेशात् । लसार्वधातुकानुदात्तत्वे णिचः स्वरः । आपुः । ‘आप्लृ व्याप्तौ ’ । लिट्युसि द्विर्भावहलादिशेषौ। ‘अत आदेः’ (पा. सू. ७. ४. ७० ) इति आत्वम् । अत्र न सहो न मन्युम् इत्यादिभिः आपुः इत्यस्य संबन्धात् तदपेक्षया प्राथम्यात् ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते । चरन्तीः । ‘वा छन्दसि ’ इति पूर्वसवर्णदीर्घः । प्रमिनन्ति । ‘मीञ् हिंसायाम् । ‘क्र्यादिभ्यः श्ना’।’ श्नाभ्यस्तयोरातः’ इति आकारलोपः। ’ मीनातेर्निगमे’ ( पा. सू. ७. ३. ८१ ) इति ह्रस्वत्वम् । प्रत्ययस्वरः । ‘तिङि चोदात्तवति’ (पा. सू. ८. १. ७१ ) इति गतिरनुदात्तः । यद्वृत्तयोगादनिघातः ॥
Wilson
English translation:
“These birds, that are flying (through the air), have not obtained, Varuṇa, your bodily strength or your prowess, or (are able to endure your) wrath; neither do these waters that flow increasingly, nor (do the gales) of wind, surpass your speed.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Savitā refers Śunahśepas to Varuṇa
Jamison Brereton
Yet not even birds flying yonder have attained your rule, power, or fervor, nor have these waters moving without blinking, nor those [=the gods] who confound the wind’s formless mass.
Griffith
Ne’er have those birds that fly through air attained to thy high dominion or thy might or spirit;
Nor these the waters that flow on for ever, nor hills, abaters of the wind’s wild fury.
Geldner
Niemals erreichen sie ja deine Herrschaft und Macht und deinen Eifer, nicht einmal jene fliegenden Vögel, noch diese rastlos fließenden Gewässer, noch die, welche die Gewalt des Windes hinter sich lassen.
Grassmann
Denn deine Herrschaft, deine Macht, dein Zürnen erreichen selbst nicht jene raschen Vögel, Noch diese Wasser, welche rastlos wandern, noch die des Windes Urkraft übertreffen.
Elizarenkova
Ни твоей власти, ни силы, ни ярости
Никогда не достигли ни те порхающие птицы,
Ни эти воды, непрерывно движущиеся,
Ни (те,) что превосходят неистовство ветра.
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
पुनः वह ईश्वर कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे जगदीश्वर ! (क्षत्रम्) अखण्ड राज्य को (पतयन्तः) इधर-उधर चलायमान होते हुए (अमी) ये लोक-लोकान्तर (न) नहीं (आपुः) व्याप्त होते हैं और न (वयः) पक्षी भी (न) नहीं (सहः) बल को (न) नहीं (मन्युम्) जो कि दुष्टों पर क्रोध है, उसको भी (न) नहीं व्याप्त होते हैं (न) नहीं ये (अनिमिषम्) निरन्तर (चरन्तीः) बहनेवाले (आपः) जल वा प्राण आपके सामर्थ्य को (प्रमिनन्ति) परिमाण कर सकते और (ये) जो (वातस्य) वायु के वेग हैं, वे भी आपकी सत्ता का परिमाण (न) नहीं कर सकते। इसी प्रकार और भी सब पदार्थ आपकी (अभ्वम्) सत्ता का निषेध भी नहीं कर सकते॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर के अनन्त सामर्थ्य होने से उसका परिमाण वा उसकी बराबरी कोई भी नहीं कर सकता है। ये सब लोक चलते हैं, परन्तु लोकों के चलने से उनमें व्याप्त ईश्वर नहीं चलता, क्योंकि जो सब जगह पूर्ण है, वह कभी चलेगा? इस ईश्वर की उपासना को छोड़ कर किसी जीव का पूर्ण अखण्डित राज्य वा सुख कभी नहीं हो सकता। इससे सब मनुष्यों को प्रमेय वा विनाशरहित परमेश्वर की सदा उपासना करनी योग्य है॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जगदीश्वर ! ते तव क्षत्रं पतयन्तः सन्तोऽमी लोका लोकान्तरानापुर्न व्याप्नुवन्ति न वयश्च न सहो न मन्युं च व्याप्नुवन्ति नेमा अनिमिषं चरन्त्य आपस्तव सामर्थ्यं प्रमिनन्ति, ये वातस्य वेगास्तेऽपि तव सत्तां न प्रमिनन्त्यर्थान्नेमे सर्वे पदार्थास्तवाभ्वम्-सत्तानिषेधं च कर्त्तुं शक्नुवन्ति॥६॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नहि) निषेधे (ते) तव सर्वेश्वरस्य (क्षत्रम्) अखण्डं राज्यम् (न) निषेधार्थे (सहः) बलम् (न) निषेधार्थे (मन्युम्) दुष्टान् प्राणिनः प्रति यः क्रोधस्तम् (वयः) पक्षिणः (चन) कदाचित् (अमी) पक्षिसमूहा दृश्यादृश्याः सर्वे लोका वा (पतयन्तः) इतस्ततश्चलन्तः सन्तः (आपुः) प्राप्नुवन्ति अत्र वर्त्तमाने लडर्थे लिट्। (न) निषेधार्थे (इमाः) प्रत्यक्षाप्रत्यक्षाः (आपः) जलानि प्राणा वा (अनिमिषम्) निरन्तरम् (चरन्तीः) चरन्त्यः (न) निषेधे (ये) वेगाः (वातस्य) वायोः (प्रमिनन्ति) परिमातुं शक्नुवन्ति (अभ्वम्) सत्तानिषेधम्। अत्र ‘भू’ धातोः क्विप् ततश्छन्दस्युभयथा। (अष्टा०६.४.८६) इत्यभिपरे यणादेशः॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वरस्यानन्तसामर्थ्यवत्त्वान्नैतं कश्चिदपि परिमातुं हिंसितुं वा शक्नोति। इमे सर्वे लोकाश्चरन्ति, नैतेषु चलत्सु जगदीश्वरश्चलति तस्य पूर्णत्वात्। नैतस्माद्भिन्नेनोपासितेनार्थेन कस्यचिज्जीवस्य पूर्णमखण्डितं राज्यं भवितुमर्हति। तस्मात् सर्वैर्मनुष्यैरयं जगदीश्वरोऽप्रमेयोऽविनाशी सदोपास्यो वर्त्तते इति बोध्यम्॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वराचे अनंत सामर्थ्य असल्यामुळे त्याचे परिमाण कुणी काढू शकत नाही व त्याची बरोबरीही करू शकत नाही. हे सर्व गोल परिभ्रमण करतात, परंतु गोलाच्या परिभ्रमणाने त्यात व्याप्त असलेला ईश्वर फिरत नाही. कारण जो सर्व स्थानी परिपूर्ण आहे, तो कसा फिरू शकेल? ईश्वराची उपासना सोडून कोणत्याही जीवाला पूर्ण अखंडित राज्य मिळू शकत नाही. यामुळे सर्व माणसांनी प्रमेय, अविनाशी परमेश्वराची सदैव उपासना करावी. ॥ ६ ॥
07 अबुध्ने राजा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ॥
मूलम् ...{Loading}...
अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं॑ ददते पू॒तद॑क्षः ।
नी॒चीनाः॑ स्थुरु॒परि॑ बु॒ध्न ए॑षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अबुध्ने꣡ रा꣡जा व꣡रुणो व꣡नस्य
ऊर्ध्वं꣡ स्तू꣡पं ददते पूत꣡दक्षः
नीची꣡ना स्थुर् उप꣡रि बुध्न꣡ एषाम्
अस्मे꣡ अन्त꣡र् नि꣡हिताः केत꣡वः स्युः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
abudhné ← abudhná- (nominal stem)
{case:LOC, gender:M, number:SG}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
vánasya ← vána- (nominal stem)
{case:GEN, gender:N, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
dadate ← √dad- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
pūtádakṣaḥ ← pūtádakṣa- (nominal stem)
{case:NOM, gender:M, number:SG}
stū́pam ← stū́pa- (nominal stem)
{case:ACC, gender:M, number:SG}
ūrdhvám ← ūrdhvá- (nominal stem)
{case:ACC, gender:M, number:SG}
budhnáḥ ← budhná- (nominal stem)
{case:NOM, gender:M, number:SG}
eṣām ← ayám (pronoun)
{case:GEN, gender:M, number:PL}
nīcī́nāḥ ← nīcī́na- (nominal stem)
{case:NOM, gender:M, number:PL}
sthuḥ ← √sthā- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
upári ← upári (invariable)
{}
antár ← antár (invariable)
{}
asmé ← ahám (pronoun)
{case:LOC, number:PL}
ketávaḥ ← ketú- (nominal stem)
{case:NOM, gender:M, number:PL}
níhitāḥ ← √dhā- 1 (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
syuḥ ← √as- 1 (root)
{number:PL, person:3, mood:OPT, tense:PRS, voice:ACT}
पद-पाठः
अ॒बु॒ध्ने । राजा॑ । वरु॑णः । वन॑स्य । ऊ॒र्ध्वम् । स्तूप॑म् । द॒द॒ते॒ । पू॒तऽद॑क्षः ।
नी॒चीनाः॑ । स्थुः॒ । उ॒परि॑ । बु॒ध्नः । ए॒षा॒म् । अ॒स्मे इति॑ । अ॒न्तः । निऽहि॑ताः । के॒तवः॑ । स्यु॒रिति॑ स्युः ॥
Hellwig Grammar
- abudhne ← abudhna
- [noun], locative, singular, neuter
- “bottomless.”
- rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- varuṇo ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- vanasyordhvaṃ ← vanasya ← vana
- [noun], genitive, singular, neuter
- “forest; wood; tree; grove; vana [word]; forest; brush.”
- vanasyordhvaṃ ← ūrdhvam ← ūrdhva
- [noun], accusative, singular, masculine
- “upper; up(a); upper; upward; erect; more(a); raised; ūrdhva [word]; acclivitous; overturned; loud; eminent; high.”
- stūpaṃ ← stūpam ← stūpa
- [noun], accusative, singular, masculine
- dadate ← dā
- [verb], singular, Present indikative
- “give; add; perform; put; administer; fill into; give; ignite; put on; offer; use; fuel; pour; grant; feed; teach; construct; insert; drip; wrap; pay; hand over; lend; inflict; concentrate; sacrifice; splint; poultice; create.”
- pūtadakṣaḥ ← pūta ← pū
- [verb noun]
- “purify; filter; blow; purify; purge; sift.”
- pūtadakṣaḥ ← dakṣaḥ ← dakṣa
- [noun], nominative, singular, masculine
- “Dakṣa; ability; cock; fitness; will; purpose; disposition; cock.”
- nīcīnā ← nīcīna
- [noun], nominative, plural, neuter
- “downward(ip).”
- sthur ← sthuḥ ← sthā
- [verb], plural, Aorist inj. (proh.)
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- upari
- [adverb]
- “above; up; additionally; upari [word]; subsequently.”
- budhna ← budhnaḥ ← budhna
- [noun], nominative, singular, masculine
- “bottom; bottom; base.”
- eṣām ← idam
- [noun], genitive, plural, neuter
- “this; he,she,it (pers. pron.); here.”
- asme ← mad
- [noun], locative, plural
- “I; mine.”
- antar
- [adverb]
- “inside; in; antar [word]; midmost; between; among.”
- nihitāḥ ← nidhā ← √dhā
- [verb noun], nominative, plural
- “put; fill into; stow; insert; ignite; insert; add; put on; establish; keep down.”
- ketavaḥ ← ketu
- [noun], nominative, plural, masculine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- syuḥ ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
पूतदक्षः शुद्धबलः वरुणः राजा अबुध्ने मूलरहिते अन्तरिक्षे तिष्ठन् वनस्य वननीयस्य तेजसः स्तूपं संघम् ऊर्ध्वम् उपरिदेशे ददते धारयति । नीचीनाः स्थुः । ऊर्ध्वदेशे वर्तमानस्य वरुणस्य रश्मय इत्यध्याहार्यम् । ते ह्यधोमुखास्तिष्ठन्ति । एषां रश्मीनां बुध्नः मूलम् उपरि तिष्ठतीति शेषः। तथा सति केतवः प्रज्ञापकाः प्राणाः अस्मे अस्मासु अन्तर्निहिताः स्थापिताः स्युः मरणं न भविष्यतीत्यर्थः ॥ अबुध्ने । न विद्यते बुध्नः मूलम् अस्य इति बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । स्तूपम् । ‘स्त्यै शब्दसंघातयोः । ‘स्त्यः संप्रसारणमूञ्च’ इति पप्रत्ययः; तत्संनियोगेन यकारस्य संप्रसारणं परपूर्वत्वे ऊकारादेशश्च । नित्’ इत्यनुवृत्तेराद्युदात्तत्वम् । ददते । भौवादिकः । नीचीनाः । निपूर्वात् अञ्चतेः ‘ऋत्विक् ’ इत्यादिना क्विन् । “ अनिदिताम्’ इति नलोपः । न्यच्शब्दात्स्वार्थे ’ विभाषाञ्चेरदिक्स्त्रियाम् ’ ( पा. सू. ५. ४. ८) इति खः । ‘आयन्’ इत्यादिना तस्य ईनादेशः । ‘आयनादिषूपदेशिवद्वचनं स्वरसिध्यर्थम् ’ ( पा. सू. ७. १. २. १ ) इति वचनात् ईकार उदात्तः । ‘अचः’ इति अकारलोपे ‘चौ ’ इति दीर्घत्वम् । स्थुः । ‘गातिस्था ’ ( पा. सू. २. ४. ७७ ) इत्यादिना सिचो लुक् ।’ आतः’ ( पा. सू. ३. ४. ११० ) इति झेः जुसादेशः । उस्यपदान्तात् ’ ( पा. सू. ६. १. ९६) इति पररूपत्वम् । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इति अडागमाभावः । अस्मे । ‘सुपां सुलुक् ’ इति सप्तम्याः शेआदेशः । निहिताः । गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । स्युः। अस्तेर्लिङि ‘ श्नसोरल्लोपः ॥
Wilson
English translation:
“The regal Varuṇa, of pure vigour (abiding) in the baseless (firmament), sustains on high a heap of light, the rays (of which) are pointed downwards, while their base is above; may they become concentrated in us as the sources of existence.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Abudhne = in the baseless; mūla-rahite = antarikṣe, in the sky; vanasya stūpam = attribute: tejasaḥ, radiance;
Saṅgham = a heap; Varuṇa is an Āditya
Jamison Brereton
In (the airy realm) without a base, King Varuṇa of purified skill firmly holds the crest of the (nyāgrodha) tree on high.
They [=its trunks] reach downward, their base above. They should be set down as beacons within us.
Griffith
Varuna, King, of hallowed might, sustaineth erect the Tree’s stem in the baseless region.
Its rays, whose root is high above, stream downward. Deep may they sink within us, and be hidden.
Geldner
Im bodenlosen Raum hält König Varuna von lauter Willenskraft die Krone des Baumes oben fest. Nach unten senken sie sich, oben ist ihre Wurzel. In uns mögen die Strahlen befestigt sein.
Grassmann
Der heil’ge König Varuna hält aufrecht, des Baumes Schopf im bodenlosen Raume; Es steigen nieder, ihre Wurzel aufwärts, die Strahlen; mögen sie in uns sich senken.
Elizarenkova
В бездонном (пространстве) царь Варуна с чистой силой действия
Держит прямо вершину дерева.
(Ветви) направлены вниз. Их основание – наверху.
Да укоренятся в нас лучи!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में वायु और सविता के गुण प्रकाशित करते हैं-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम जो (पूतदक्षः) पवित्र बलवाला (राजा) प्रकाशमान (वरुणः) श्रेष्ठ जलसमूह वा सूर्य्यलोक (अबुध्ने) अन्तरिक्ष से पृथक् असदृश्य बड़े आकाश में (वनस्य) जो कि व्यवहारों के सेवने योग्य संसार है, जो (ऊर्ध्वम्) उस पर (स्तूपम्) अपनी किरणों को (ददते) छोड़ता है, जिसकी (नीचीनाः) नीचे को गिरते हुए (केतवः) किरणें (एषाम्) इन संसार के पदार्थों (उपरि) पर (स्थुः) ठहरती हैं (अन्तर्हिताः) जो उनके बीच में जल और (बुध्नः) मेघादि पदार्थ (स्युः) हैं और जो (केतवः) किरणें वा प्रज्ञान (अस्मे) हम लोगों में (निहिताः) स्थिर (स्युः) होते हैं, उनको यथावत् जानो॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिससे यह सूर्य्य रूप के न होने से अन्तरिक्ष का प्रकाश नहीं कर सकता, इससे जो ऊपरली वा बिचली किरणें हैं, वे ही मेघ की निमित्त हैं, जो उनमें जल के परमाणु रहते तो हैं, परन्तु वे अतिसूक्ष्मता के कारण दृष्टिगोचर नहीं होते। इसी प्रकार वायु अग्नि और पृथिवी आदि के भी अतिसूक्ष्म अवयव अन्तरिक्ष में रहते तो अवश्य हैं, परन्तु वे भी दृष्टिगोचर नहीं होते॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं यः पूतदक्षो राजा वरुणो जलसमूहस्सविता वा बुध्ने वनस्योर्ध्वं स्तूपं ददते यस्य नीचीनाः केतव एषामुपरि स्थुस्तिष्ठन्ति पदान्तर्निहिता आप स्युस्सन्ति यदन्तःस्थो बुध्नश्च ते केतवोऽस्मेऽस्मास्वन्तर्निहिताश्च भवन्तीति विजानीत॥७॥
दयानन्द-सरस्वती (हि) - विषयः
अथ वायुसवितृगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अबुध्ने) अन्तरिक्षासादृश्ये स्थूलपदार्थे। बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति। (निरु०१०.४४) (राजा) यो राजते प्रकाशते। अत्र कनिन्युवृषितक्षि० (उणा०१.१५४) अनेन कनिन्प्रत्ययः। (वरुणः) श्रेष्ठः (वनस्य) वननीयस्य संसारस्य (ऊर्ध्वम्) उपरि (स्तूपम्) किरणसमूहम्। स्तूपः स्त्यायतेः संघातः। (निरु०१०.३३) (ददते) ददाति (पूतदक्षः) पूतं पवित्रं दक्षो बलं यस्य सः (नीचीनाः) अर्वाचीना अधस्थाः (स्थुः) तिष्ठन्ति। अत्र लडर्थे लुङडभावश्च। (उपरि) ऊर्ध्वम् (बुध्नः) बद्धा आपो यस्मिन् स बुध्नो मेघः। बुध्न इति मेघनामसु पठितम्। (निघं०१.१२) (एषाम्) जगत्स्थानां पदार्थानाम् (अस्मे) अस्मासु। अत्र सुपां सुलुग्० इति सप्तमीस्थाने शे आदेशः। (अन्तः) मध्ये (निहिताः) स्थिताः (केतवः) किरणाः प्रज्ञानानि वा (स्युः) सन्ति। अत्र लडर्थे लिङ्॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - न चैवायं सूर्य्यो रूपरहितेनान्तरिक्षं प्रकाशयितुं शक्नोति तस्माद्यान्यस्योपर्य्यधःस्थानि ज्योतींषि सन्ति, तान्येव मेघस्य निमित्तानि ये जलपरमाणवः किरणस्थाः सन्ति, यथा नैव तेऽतीन्द्रियत्वाद् दृश्यन्त एवं वाय्वग्निपृथिव्यादीनामपि सूक्ष्मा अवयवा अन्तरिक्षस्था वर्त्तमाना अपि न दृश्यन्त इति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हा सूर्य नसता तर अंतरिक्ष प्रकाशित होऊ शकले नसते. त्यासाठी वरचे व मधले किरणच मेघाचे निमित्त असतात. त्यांच्यात जलाचे परमाणू असतात; परंतु अतिसूक्ष्मतेमुळे ते दृष्टिगोचर होत नाहीत. याचप्रमाणे वायू, अग्नी व पृथ्वी इत्यादींचेही अतिसूक्ष्म अवयव अंतरिक्षात असतात, परंतु ते दृष्टिगोचर होत नाहीत. ॥ ७ ॥
08 उरुं हि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒रुꣳ हि राजा॒ वरु॑णश् च॒कार॒
सूर्या॑य॒ पन्था॒म् अन्व् ए॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒(नां) प्रति॑-धातवे ऽकर्
उ॒त+ अप॑ व॒क्ता हृ॑दया॒-विध॑श् चित् ॥
मूलम् ...{Loading}...
उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
उरुं꣡ हि꣡ रा꣡जा व꣡रुणश् चका꣡र
सू꣡र्याय प꣡न्थाम् अ꣡नुएतवा꣡ उ
अप꣡दे पा꣡दा प्र꣡तिधातवे ऽकर्
उता꣡पवक्ता꣡ हृदयावि꣡धश् चित्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
cakā́ra ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}
hí ← hí (invariable)
{}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
urúm ← urú- (nominal stem)
{case:ACC, gender:M, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
ánvetavaí ← √i- 1 (root)
{case:DAT, number:SG}
pánthām ← pánthā- ~ path- (nominal stem)
{case:ACC, gender:M, number:SG}
sū́ryāya ← sū́rya- (nominal stem)
{case:DAT, gender:M, number:SG}
u ← u (invariable)
{}
apáde ← apád- (nominal stem)
{case:DAT, gender:M, number:SG}
kar ← √kr̥- (root)
{number:SG, person:3, mood:INJ, tense:AOR, voice:ACT}
pā́dā ← pád- (nominal stem)
{case:ACC, gender:M, number:DU}
prátidhātave ← √dhā- 1 (root)
{case:DAT, number:SG}
apavaktā́ ← apavaktár- (nominal stem)
{case:NOM, gender:M, number:SG}
cit ← cit (invariable)
{}
hr̥dayāvídhaḥ ← hr̥dayāvídh- (nominal stem)
{case:GEN, number:SG}
utá ← utá (invariable)
{}
पद-पाठः
उ॒रुम् । हि । राजा॑ । वरु॑णः । च॒कार॑ । सूर्या॑य । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।
अ॒पदे॑ । पादा॑ । प्रति॑ऽधातवे । अ॒कः॒ । उ॒त । अ॒प॒ऽव॒क्ता । हृ॒द॒य॒ऽविधः॑ । चि॒त् ॥
Hellwig Grammar
- uruṃ ← urum ← uru
- [noun], accusative, singular, masculine
- “wide; broad; great; uru [word]; much(a); excellent.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- varuṇaś ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- cakāra ← kṛ
- [verb], singular, Perfect indicative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- sūryāya ← sūrya
- [noun], dative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- panthām ← pathin
- [noun], accusative, singular
- “way; road; path [word]; journey; method.”
- anvetavā ← anvetavai ← anvi ← √i
- [verb noun]
- “follow.”
- u
- [adverb]
- “ukāra; besides; now; indeed; u.”
- apade ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- apade ← pade ← pad
- [noun], dative, singular, masculine
- “foot; pad [word].”
- pādā ← pāda
- [noun], accusative, dual, masculine
- “foot; one-fourth; beam; pāda; foot; foundation; pāda [word]; leg; leg; animal foot; step; foot; footfall; verse.”
- pratidhātave ← pratidhā ← √dhā
- [verb noun]
- “target; insert.”
- ‘kar ← akaḥ ← kṛ
- [verb], singular, Root aorist (Ind.)
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- utāpavaktā ← uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- utāpavaktā ← apavaktā ← apavaktṛ
- [noun], nominative, singular, masculine
- hṛdayāvidhaś ← hṛdayāvidhaḥ ← hṛdayāvidh
- [noun], genitive, singular, masculine
- cit
- [adverb]
- “even; indeed.”
सायण-भाष्यम्
वरुणः राजा सूर्याय सूर्यस्य पन्थां मार्गम् उरुं विस्तीर्णं चकार । हिशब्दः प्रसिद्धौ । उत्तरायणदक्षिणायनॊमार्गस्य विस्तारः प्रसिद्धः । किमर्थमेवं कृतवान् इति तदुच्यते । अन्वेतवा उ अनुक्रमेण उदयास्तमयौ गन्तुमेव । तथा अपदे पादरहिते अन्तरिक्षे पादा प्रतिधातवे पादौ प्रक्षेप्तुम् अकः मार्गं कृतवान् । पूर्वत्र रथस्य मार्गः अत्र पादयोरिति विशेषः । यद्वा । अपदे यूपे बद्धेन मया गन्तुमशक्ये भूप्रदेशे पादौ प्रक्षेप्तुम् उपाय बन्धविमोचनरूपं करोत्वित्यर्थः । उत अपि च हृदयाविधश्चित् अस्मदीयवेधकस्ये शत्रोरपि अपवक्ता अपवदिता निराकर्ता भवतु ॥ चकार । लित्स्वरेण आकार उदात्तः । ‘हि च ’ इति निघातप्रतिषेधः । पन्थाम् । ‘पथिमथ्यृभुक्षामात् ’ (पा. सू. ७. १. ८५) इति द्वितीयायामपि व्यत्ययेन आत्वम् । पथिन्शब्दस्य ‘पतेस्थ च’ ( उ. सू. ४. ४५२ ) इति प्रत्ययान्तत्वेन अन्तोदात्तत्वे प्राप्ते ’ पथिमथोः सर्वनामस्थाने ’ ( पा. सू. ६. १. १९९) इत्याद्युदात्तत्वम् । अन्वेतवै। अनुपूर्वात् एतेः “ तुमर्थे सेसेन् ’ इनि तवैप्रत्ययः । तवै चान्तश्च युगपत् ’ (पा. सू. ६. २. ५१ ) इति आद्यन्तयोरुदात्तत्वम् । पादा।’ सुपां सुलुक् ’ इति आकारः । प्रतिधातवे । दधातेः तुमर्थ ’ इति सूत्रेणैव तवेन्प्रत्ययः । ‘तादौ च निति° ’ ( पा. सू. ६. २. ५० ) इति गतेः प्रकृतिस्वरत्वम् । अकः । करोतेः ‘छन्दसि लुङ्लङलिटः’ इति लोडर्थे लुङ्। तस्य तिप् । मन्त्रे घस’ ( पा. सू. २. ४. ८०) इत्यादिना च्लेर्लुक् । गुणो रपरत्वम् । हल्ङ्याब्भ्यः ’ (पा. सू. ६. १.६८) इति तिपो लोपः । अडागमः । हृदयाविधः । ‘हृञ् हरणे’। ‘वृहोः षुग्दुकौ च’ ( उ. सू.४.५४०) इति कयन् ।’ व्यध ताडने ’ । क्विप् ।’ नहिवृति’ (पा. सू. ६. ३. ११६ ) इत्यादिना पूर्वपदस्य दीर्घत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
भट्टभास्कर-टीका
भट्टभास्कर-टीका
वरुणो हि राजा सूर्यायान्वेतवै सूर्यमन्वेतुमनुक्रमेण गन्तुं उरुं विस्तीर्णं पन्थां पन्थानं मार्गं चकार करोति, साधुनि कर्मणि पुरुषं प्रवर्तयन् अभ्युदयेन योजयतीत्यर्थः । उ इत्यवधारणे, वरुण एव हि राजा इत्थं करोति ।
किञ्च - स एव अपदे अपदनीयस्थाने असाधुनि कर्मणि पादा पादान् प्रतिधातवे प्रतिधातुं अकः करोति पुरुषं प्रवर्तयतीत्यर्थः । कथमित्याह - उतापवक्ता अप्यवदिता यः परोक्षे परिवदति पिशुनो यश्च हृदयाविधः प्रत्यक्षमेवाप्रियाणि वदन् हृदयादि विध्यति, वरुणेनैव हि प्रेरितस्तथातथा परुषो भवति, सोस्मान् साधुनि कर्मणि पदं कारयत्विति शेषः । अन्य आह - अपदे अनालम्बेन्तरिक्षे अन्वेतवै अनुक्रमेण गन्तुं सूर्यस्य पन्थां पन्थानमुरुं वरुणो राजा यस्माच्चकार तस्मात्सोस्माकमपि पादान् प्रतिधातुं विस्तीर्णं पन्थानं अकः करोतु अवभृथार्थमपि; यो नामापवक्ता पुरुषो हृदयाविधश्च सोस्माकमवभृथार्थं मार्गं करोतु गमनप्रतिबन्धं मा कार्षीदित्यर्थः । चकारेत्यस्य ‘हि च’ इति निघातप्रतिषेधः । सूर्यशब्दात्कर्मणस्सम्प्रदानत्वाच्चतुर्थी । पथ आत्वं व्यत्ययेन द्वितीयायामपि भवति । अनुपूर्वादेतेः ‘तुमर्थे सेसेन्’ इति तवैप्रत्ययः, ‘तवै चान्तश्च युगपत्’ इत्येतेस्तवैप्रत्ययान्तस्य युगपत्प्रकृतिस्वरत्वम् । ‘सुपां सुलुक्’ इति पादशब्दाद्द्वितीयाया आकारः । प्रतिर्पूवाद्दधातेस्तेनैव सूत्रेण तवेन्प्रत्ययः । ‘तादौ च’ इति गतेः प्रकृतिस्वरतम् । करोतेश्छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् । हृदयं विध्यतीति हृदयविधः । क्विबन्तादकारोपजनश्छान्दसः, ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ इति पूर्वपदस्य दीर्घः । बहुवचनान्तमेव वा । चिदिति चार्थे उपमार्थे वा ॥
Wilson
English translation:
“The regal Varuṇa verily made with the path of the sun, (by which) to travel on his daily course; a path to traverse in pathless (space); may he be the repeller of every afflicter of the heart.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Cf. sun’s course north and south of the equator
Jamison Brereton
Since King Varuṇa made a broad path for the sun to follow,
he has created two feet for the footless (sun) to give it support, and he exorcises even what pierces the heart.
Griffith
King Varuna hath made a spacious pathway, a pathway for the Sun wherein to travel.
Where no way was he made him set his footstep, and warned afar whate’er afflicts the spirit.
Keith
King Varuna hath made a broad path
For the sun to travel;
He hath made him set his feet in the pathless way;
He driveth away whatever woundeth the heart.
Geldner
Denn König Varuna hat der Sonne den weiten Weg bereitet, um Ihn zu wandeln. Der Fußlosen hat er Füße gemacht zum Aufsetzen. Und er ist der Lossprecher selbst des ins Herz Getroffenen.
Grassmann
Denn weite Bahn schuf Varuna, der König, dort für die Sonne, dass sie ihn durchwandre, Schuf Füsse ihr, die fusslos war, zum Treten, und wehrte ab das, was ihr Herz verwundet.
Elizarenkova
Ведь широкий сделал царь Варуна
Путь для солнца, чтобы следовать (ему).
Безногому он сделал ноги, чтобы приставить,
А еще он отвращает словом даже (того врага), что проник в сердце.
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में वरुण शब्द से आत्मा और वायु के गुणों का प्रकाश करते हैं-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (चित्) जैसे (अपवक्ता) मिथ्यावादी छली दुष्ट स्वभावयुक्त पराये पदार्थ (हृदयाविधः) अन्याय से परपीड़ा करनेहारे शत्रु को दृढ़ बन्धनों से वश में रखते हैं, वैसे जो (वरुणः) (राजा) अतिश्रेष्ठ और प्रकाशमान परमेश्वर वा श्रेष्ठता और प्रकाश का हेतु वायु (सूर्याय) सूर्य के (अन्वेतवै) गमनागमन के लिये (उरुम्) विस्तारयुक्त (पन्थाम्) मार्ग को (चकार) सिद्ध करते (उत) और (अपदे) जिसके कुछ भी चाक्षुष चिह्न नहीं है, उस अन्तरिक्ष में (प्रतिधातवे) धारण करने के लिये सूर्य के (पादा) जिनसे जाना-आना बने, उन गमन और आगमन गुणों को (अकः) सिद्ध करते हैं (उ) और जो परमात्मा सब का धर्त्ता (हि) और वायु इस काम के सिद्ध कराने का हेतु है, उसकी सब मनुष्य उपासना और प्राण का उपयोग क्यों न करें॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेष और उपमालङ्कार हैं। जिस परमेश्वर ने निश्चय के साथ जिस सब से बड़े सूर्यलोक के लिये बड़ी-सी कक्षा अर्थात् उसके घूमने का मार्ग बनाया है, जो इसको वायुरूपी ईंधन से प्रदीप्त करता और जो सब लोक अन्तरिक्ष में अपनी-अपनी परिधियुक्त हैं कि किसी लोक का किसी लोकान्तर के साथ संग नहीं है, किन्तु सब अन्तरिक्ष में ठहरे हुए अपनी-अपनी परिधि पर चारों और घूमा करते हैं और जो आपस में जिस ईश्वर और वायु के आकर्षण और धारणशक्ति से अपनी-अपनी परिधि को छोड़कर इधर-उधर चलने को समर्थ नहीं हो सकते तथा जिस परमेश्वर और वायु के विना अन्य कोई भी इनका धारण करनेवाला नहीं है, जैसे परमेश्वर मिथ्यावादी अधर्म करनेवाले से पृथक् है, वैसे प्राण भी हृदय के विदीर्ण करनेवाले रोग से अलग है, उसकी उपासना वा कार्य्यों में योजना सब मनुष्य क्यों न करें॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हृदयाविधोऽपवक्ताऽपवाचयिता शत्रुरस्ति तस्य चिदिव यौ वरुणौ राजा जगद्धाता जगदीश्वरो वायुर्वा सूर्याय सूर्यस्यान्वेतव उरुं पन्थां चकारोताप्यपदे पादा प्रतिधातवे सूर्य्यमक उ इति वितर्के सर्वस्यैतद्विधत्ते स सर्वैरुपासनीय उपयोजनीयो वास्तीति निश्चेतव्यम्॥८॥
दयानन्द-सरस्वती (हि) - विषयः
इदानीं वरुणशब्देनात्मवाय्वोर्गुणोपदेशः क्रियते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उरुम्) विस्तीर्णम् (हि) चार्थे (राजा) प्रकाशमानः परमेश्वरः प्रकाशहेतुर्वा (वरुणः) वरः श्रेष्ठतमो जगदीश्वरो वरत्वहेतुर्वायुर्वा (चकार) कृतवान् (सूर्याय) सूर्यस्य। अत्र चतुर्थ्यर्थे बहुलं छन्दसि। (अष्टा०२.३.६२) अनेन षष्ठीस्थाने चतुर्थी। (पन्थाम्) मार्गम्। अत्र छान्दसो वर्णलोपो वेति नकारलोपः। (अनु) अनुकूलार्थे (एतवै) एतुं गन्तुम्। अत्रेण् धातोः कृत्यार्थे तवैके० अनेन तवै प्रत्ययः। (उ) वितर्के (अपदे) न विद्यन्ते पदानि चिह्नानि यस्मिन् तस्मिन्नन्तरिक्षे (पादा) पद्यन्ते गम्यन्ते याभ्यां गमनागमनाभ्यां तौ। अत्र सुपां सुलुग्० इत्याकारादेशः। (प्रतिधातवे) प्रतिधातुम्। अत्र तुमर्थे सेसेन० अनेन तवेन्प्रत्ययः। (अकः) कृतवान्। अत्र मन्त्रे घसह्वरण० इति च्लेर्लुक्। (उत) अपि (अपवक्ता) विरुद्धवक्ता वाचयिता वाऽस्ति तस्य (हृदयाविधः) हृदयं विध्यति तस्याधर्मस्याधार्मिकस्य शत्रोर्वा। अत्र नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ। (अष्टा०६.३.११६) अनेन दीर्घः। (चित्) इव॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषोपमालङ्कारौ। यः परमेश्वरः खलु यस्य महतः सूर्यलोकस्य भ्रमणार्थं महतीं कक्षां निर्मितवान् यो वायुनेन्धनेन प्रदीप्यते, य इमे सर्वे लोका अन्तरिक्षपरिधयः सन्ति, न च कस्याचिल्लोकस्य केनचिल्लोकान्तरेण सह सङ्गोऽस्ति, किन्तु सर्वेऽन्तरिक्षस्थाः सन्तः स्वं स्वं परिधिं प्रति परिभ्रमन्त्येते सर्वे यस्येश्वरस्य वायोर्वाकर्षणधारणाभ्यां स्वं स्वं परिधिं विहायेतस्ततश्चलितुं न शक्नुवन्ति, नैव यस्मात् कश्चिदन्य एषां धर्तार्थोऽस्ति, यथा परमेश्वरोऽधार्मिकस्य वक्तुर्हृदयस्य विदारकोऽस्ति तथा प्राणोऽपि रोगाविष्टो हृदयस्य विदारकोऽस्ति, स सर्वैर्मनुष्यैः कथं नोपासनीय उपयोजनीयो भवेदिति बोध्यम्॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेष व उपमालंकार आहेत. ज्या परमेश्वराने मोठ्या सूर्यलोकासाठी मोठी कक्षा अर्थात त्याचा फिरण्याचा मार्ग बनविलेला आहे. त्याला तो वायुरूपी इंधनाने प्रदीप्त करतो व जे गोल अंतरिक्षात आपापल्या परिधीत असतात त्यांची कोणत्याही दुसऱ्या गोलाबरोबर संगती नसते. ते सर्व अंतरिक्षात असून आपापल्या परिधीमध्ये भ्रमण करतात. ईश्वर व वायूच्या आकर्षण धारणशक्तीने इकडे तिकडे जाऊ शकत नाहीत. परमेश्वर व वायूशिवाय त्यांना इतर कोणी धारण करणारे नाहीत. परमेश्वर जसा मिथ्यावादी अधार्मिक असणाऱ्यांपासून पृथक आहे तसा प्राणही हृदयाला विदीर्ण करणाऱ्या रोगांपासून वेगळा आहे. त्यासाठी परमेश्वराची उपासना किंवा प्राण यांचे कार्यामध्ये संप्रयोजन का करू नये? ॥ ८ ॥
09 शतं ते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
(शतभिषङ्-नक्षत्रम् अनु) श॒तं ते॑ राजन् भि॒षजः॑ स॒हस्र॑म्
उ॒र्वी ग॑भी॒रा सु॑म॒तिष् टे॑ अस्तु ।
बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः
कृ॒तं चि॒द् एनः॒ प्र मु॑मुग्ध्य् अ॒स्मत् ॥
मूलम् ...{Loading}...
श॒तं ते॑ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे॑ अस्तु ।
बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शतं꣡ ते राजन् भिष꣡जः सह꣡स्रम्
उर्वी꣡ गभीरा꣡ सुमति꣡ष् टे अस्तु
बा꣡धस्व दूरे꣡ नि꣡रृतिम् पराचइः꣡
कृतं꣡ चिद् ए꣡नः प्र꣡ मुमुग्धि अस्म꣡त्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
bhiṣájaḥ ← bhiṣáj- (nominal stem)
{case:NOM, gender:M, number:PL}
rājan ← rā́jan- (nominal stem)
{case:VOC, gender:M, number:SG}
sahásram ← sahásra- (nominal stem)
{case:NOM, gender:N, number:SG}
śatám ← śatá- (nominal stem)
{case:NOM, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
gabhīrā́ ← gabhīrá- (nominal stem)
{case:NOM, gender:F, number:SG}
sumatíḥ ← sumatí- (nominal stem)
{case:NOM, gender:F, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
urvī́ ← urú- (nominal stem)
{case:NOM, gender:F, number:SG}
bā́dhasva ← √bādhⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}
dūré ← dūrá- (nominal stem)
{case:LOC, gender:M, number:SG}
nírr̥tim ← nírr̥ti- (nominal stem)
{case:ACC, gender:F, number:SG}
parācaís ← parācaís (invariable)
{}
asmát ← ahám (pronoun)
{case:ABL, number:PL}
cit ← cit (invariable)
{}
énaḥ ← énas- (nominal stem)
{case:NOM, gender:N, number:SG}
kr̥tám ← √kr̥- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
mumugdhi ← √muc- (root)
{number:SG, person:2, mood:IMP, tense:PRF, voice:ACT}
prá ← prá (invariable)
{}
पद-पाठः
श॒तम् । ते॒ । रा॒ज॒न् । भि॒षजः॑ । स॒हस्र॑म् । उ॒र्वी । ग॒भी॒रा । सु॒ऽम॒तिः । ते॒ । अ॒स्तु॒ ।
बाध॑स्व । दू॒रे । निःऽऋ॑तिम् । प॒रा॒चैः । कृ॒तम् । चि॒त् । एनः॑ । प्र । मु॒मु॒ग्धि॒ । अ॒स्मत् ॥
Hellwig Grammar
- śataṃ ← śatam ← śata
- [noun], nominative, singular, neuter
- “hundred; one-hundredth; śata [word].”
- te ← tvad
- [noun], genitive, singular
- “you.”
- rājan
- [noun], vocative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- bhiṣajaḥ ← bhiṣaj
- [noun], nominative, plural, masculine
- “doctor; alchemist; therapist; medicine.”
- sahasram ← sahasra
- [noun], nominative, singular, neuter
- “thousand; one-thousandth; sahasra [word].”
- urvī ← uru
- [noun], nominative, singular, feminine
- “wide; broad; great; uru [word]; much(a); excellent.”
- gabhīrā ← gabhīra
- [noun], nominative, singular, feminine
- “deep; profound; immeasurable; unfathomable; unfathomable; mysterious; deep; countless.”
- sumatiṣ ← sumatiḥ ← sumati
- [noun], nominative, singular, feminine
- “benevolence; favor; Sumati.”
- ṭe ← tvad
- [noun], dative, singular
- “you.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- bādhasva ← bādh
- [verb], singular, Present imperative
- “afflict; annoy; chase away; tease; grieve; irritate.”
- dūre ← dūra
- [noun], locative, singular, neuter
- “distance; distance; farness.”
- nirṛtim ← nirṛti
- [noun], accusative, singular, feminine
- “destruction; Nirṛti; adversity.”
- parācaiḥ ← parācais
- [adverb]
- kṛtaṃ ← kṛtam ← kṛ
- [verb noun], accusative, singular
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- cid ← cit
- [adverb]
- “even; indeed.”
- enaḥ ← enas
- [noun], accusative, singular, neuter
- “sin; calamity; blame.”
- pra
- [adverb]
- “towards; ahead.”
- mumugdhy ← mumugdhi ← muc
- [verb], singular, Perfect imperative
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
- asmat ← mad
- [noun], ablative, plural
- “I; mine.”
सायण-भाष्यम्
हे राजन् वरुण ते तव शतं भिषजः बन्धनिवारकाणि शतसंख्याकानि औषधानि वैद्या वा सन्ति । ते तव सुमतिः अस्मदनुग्रहबुद्धिः उर्वी विस्तीर्णा गभीरा गाम्भीर्योपेता स्थिर अस्तु । निर्ऋतिम् अस्मदनिष्टकारिणीं निर्ऋतिं पापदेवतां ‘पराचैः पराङ्मुखां कृत्वा दूरे अस्मत्तो व्यवहिते देशे स्थापयित्वा तां बाधस्व । कृतं चित् अस्माभिरनुष्ठितमपि एनः पापम् अस्मत् प्र मुमुग्धि प्रकर्षेण मुक्तं नष्टं कुरु ॥ सुमतिः । ‘तादौ च ’ इति पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ’ मन्क्तिन’ इत्यादिनोत्तरपदान्तोदात्तत्वम् । संहितायां विसर्जनीयसकारस्य । युष्मत्तत्ततक्षुःष्वन्तःपादम् ’ ( पा. सू. ८. ३. १०३ ) इति षत्वम् । बाधस्व । ‘बाधृ विलोडने ‘। शपः पित्त्वादनुदात्तत्वम् । तिङ्श्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । निर्ऋतिम् । तादौ च ’ इति गतेः प्रकृतिस्वरत्वम् । मुमुग्धि । ‘मुच्लृ मोक्षणे ’ ।’ बहुलं छन्दसि ’ इति श्लुः । ‘हुझल्भ्यो हेर्धिः’ (पा. सू. ६. ४. १०१ )। तस्य अपित्त्वेन ङित्त्वाद्गुणाभावः। ‘चोः कुः’ (पा. सू. ८. २. ३०) इति कुत्वम्॥
भट्टभास्कर-टीका
हे राजन् वरुण अपामधिष्टातः शतं बहवस्सहस्रं बहुतमाश्च ते तव भिषजः पापस्य शमनहेतवस्सन्ति, तस्मात्त्वत्प्रसादात् अस्मत्पापमपि ते शमयन्त्विति शेषः । किञ्च - उर्वी महती गम्भीरा दुरवगाहा च ते सुमतिः कल्याणी मतिरस्तु अस्मदनुग्रहपरैव सर्वदा भूयात् । ‘युष्मत्तत्ततक्षुषु’ इति संहितायां षत्वम् ।
किञ्च - बाधस्व विनाशय द्वेषः द्वेष्टॄन् । विजन्ताछस् । जातौ वा एकवचनम् । द्वेषांसि रक्षःप्रभृतीनीत्यर्थः । निरृतिं च बाधस्व पराचैः पराङ्मुखीभूताम् । उच्चैरादिवदव्ययं द्रष्टव्यम् । निरृतिमिति प्रादिसमासेव्ययपूर्वपदप्रकृतिस्वरत्वम् । गतिसमासे ‘तादौ च’ इति गतेः प्रकतिस्वरत्वम् । किञ्च - चेदर्थे चिच्छब्दः । कृतं चिदेनः पापं अस्मत्तः प्रमुमुग्धि प्रकर्षेण मोचय । व्यत्ययेन शपश्श्लुः ॥
Wilson
English translation:
“Yours, O king, are a hundred and a thousand medicaments; may your favour, comprehensive and profound, be (with us); keep afar from us Nirṛti, with unfriendly looks, and liberate us from whatever sin we may have committed.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Nirṛti = deity of sin, pāpa-devatā
Jamison Brereton
A hundred healers are yours, o king, a thousand. Let your favor be broad and deep.
Drive dissolution far away into the distance. Release from us even the guilt we have created.
Griffith
A hundred balms are thine, O King, a thousand; deep and wide-reaching also be thy favours.
Far from us, far away drive thou Destruction. Put from us e’en the sin we have committed.
Keith
A hundred remedies are thine, O king, a thousand;
Broad and deep be thy loving kindness.
Overcome the enmity, the hostility;
Remove from us whatever sin hath been committed.
Geldner
Du hast, o König, hundert, tausend Ärzte. Weit, unergründlich soll deine Gnade sein. Jage weit in die Ferne die Todesgöttin ! Auch die getane Sünde nimm von uns !
Grassmann
Du hast an hundert, tausend Arzeneien, o König, weit und tief ist deine Güte; Verderben stosse fort in weite Ferne, auch von begangner Sünde mache frei uns,
Elizarenkova
Сотня, о царь, у тебя целебных средств, тысяча.
Широким (и) глубоким пусть будет благоволение твое!
Прогони далеко прочь Гибель!
Даже содеянный грех сними с нас!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
अब जो राजा और प्रजा के मनुष्य हैं, वे किस प्रकार के हों, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (राजन्) हे प्रकाशमान प्रजाध्यक्ष वा प्रजाजन ! जिस (भिषजः) सर्व रोग निवारण करनेवाले (ते) आपकी (शतम्) असंख्यात औषधि और (सहस्रम्) असंख्यात (गभीरा) गहरी (उर्वी) विस्तारयुक्त भूमि है, उस (निर्ऋतिम्) भूमि की (त्वम्) आप (सुमतिः) उत्तम बुद्धिमान् हो के रक्षा करो, जो दुष्ट स्वभावयुक्त प्राणी के (प्रमुमुग्धि) दुष्ट कर्मों को छुड़ादे और जो (पराचैः) धर्म से अलग होनेवालों ने (कृतम्) किया हुआ (एनः) पाप है, उसको (अस्मत्) हम लोगों से (दूरे) दूर रखिये और उन दुष्टों को उनके कर्म के अनुकूल फल देकर आप (बाधस्व) उनकी ताड़ना और हम लोगों के दोषों को भी निवारण किया कीजिये॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को जानना चाहिये कि जो सभाध्यक्ष और प्रजा के उत्तम मनुष्य पाप वा सर्वरोग निवारण और पृथिवी के धारण करने, अत्यन्त बुद्धि बल देकर दुष्टों को दण्ड दिलवानेवाले होते हैं, वे ही सेवा के योग्य हैं और यह भी जानना कि किसी का किया हुआ पाप भोग के विना निवृत्त नहीं होता और इसके निवारण के लिये कुछ परमेश्वर की प्रार्थना वा अपना पुरुषार्थ करना भी योग्य ही है, किन्तु यह तो है जो कर्म जीव वर्त्तमान में करता वा करेगा, उसकी निवृत्ति के लिये तो परमेश्वर की प्रार्थना वा उपदेश भी होता है॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजन् प्रजाजन वा ! यस्य भिषजस्ते तव शतमौषधानि सहस्रसंख्याता गम्भीरोर्वी भूमिरस्ति, तां त्वं सुमतिर्भूत्वा निर्ऋतिं भूमिं रक्ष, दुष्टस्वभावं प्राणिनं दुष्कर्मणः प्रमुमुग्धि, यत्पराचैः कृतमेनोऽस्ति तदस्मद्दूरे रक्षैतान् पराचो दुष्टान् स्वस्वकर्मानुसारफलदानेन बाधस्वास्मान् शत्रुचोरदस्युभयाख्यात् पापात् प्रमुमुग्धि सम्यग् विमोचय॥९॥
दयानन्द-सरस्वती (हि) - विषयः
अथ यौ राजप्रजापुरुषौ स्तस्तौ कीदृशौ भवेतामित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शतम्) असंख्यातान्यौषधानि (ते) तव राज्ञः प्रजापुरुषस्य वा (राजन्) प्रकाशमान ! (भिषजः) सर्वरोगनिवारकस्य वैद्यस्य (सहस्रम्) असंख्याता (उर्वी) विस्तीर्णा भूमिः (गभीराः) अगाधा (सुमतिः) शोभना चासौ मतिर्विज्ञानं यस्य सः (ते) तव। अत्र युष्मत्तत्ततक्षु० (अष्टा०८.३.१०३) अनेन मूर्द्धन्यादेशः (अस्तु) भवतु (बाधस्व) दुष्टशत्रून् दोषान् वा निवारय (दूरे) विप्रकृष्टे (निर्ऋतिम्) भूमिम्। निर्ऋतिरिति पृथिवीनामसु पठितम्। (निघं०१.१) (पराचैः) धर्मात् पराङ्मुखैः। अत्र बहुलं छन्दसि इति भिस ऐस्भावः कृतः (कृतम्) आचरितम् (चित्) एव (एनः) पापम् (प्र) प्रकृष्टार्थे (मुमुग्धि) त्यज मोचय वा। अत्र बहुलं छन्दसि इति शपः श्लुः। (अस्मत्) अस्माकं सकाशात्॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्यैर्यौ राजप्रजाजनौ पापसर्वरोगनिवारकौ पृथिव्याधारकावुत्कृष्टबुद्धि-प्रदातारौ धार्मिकेभ्यो बलप्रदानेन दुष्टानां बाधनहेतू भवतस्तावेव नित्यं सङ्गन्तव्यौ नैव कस्यचित् पापं भोगेन विना निवर्त्तते, किन्तु यद्भूतवर्त्तमानभविष्यत्काले च पापं कृतवान् करोति करिष्यति वा तन्निवारणार्थाः खलु प्रार्थनोपदेशपुरुषार्था भवन्तीति वेदितव्यम्॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी हे जाणावे की सभाध्यक्ष व राज्यातील उत्तम प्रजाजन हे पाप व रोगांचे निवारण करणारे असून, पृथ्वीला धारण करणारे, बुद्धिबलाने धार्मिकांना बल देणारे व दुष्टांना दंड देणारे असतात. त्यांचीच नित्य संगत धरावी. कुणाचेही पाप भोगल्याशिवाय नाहीसे होत नाही. त्याच्या निवारणासाठी परमेश्वराची प्रार्थना व स्वतःचा पुरुषार्थही केला पाहिजे. जे पापकर्म जीव वर्तमानामध्ये करतो किंवा भविष्यात करील त्याच्या निवृत्तीसाठी परमेश्वराची प्रार्थना किंवा उपदेश असतो. ॥ ९ ॥
10 अमी य - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
मूलम् ...{Loading}...
अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे॑युः ।
अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अमी꣡ य꣡ ऋ꣡क्षा नि꣡हितास उच्चा꣡
न꣡क्तं द꣡दृश्रे कु꣡ह चिद् दि꣡वेयुः
अ꣡दब्धानि व꣡रुणस्य व्रता꣡नि
विचा꣡कशच् चन्द्र꣡मा न꣡क्तम् एति
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
amī́ ← asaú (pronoun)
{case:NOM, gender:M, number:PL}
níhitāsaḥ ← √dhā- 1 (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
ŕ̥kṣāḥ ← ŕ̥kṣa- (nominal stem)
{case:NOM, gender:M, number:PL}
uccā́ ← uccā́ (invariable)
{}
yé ← yá- (pronoun)
{}
cit ← cit (invariable)
{}
dádr̥śre ← √dr̥ś- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
dívā ← dívā (invariable)
{}
īyuḥ ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
kúha ← kúha (invariable)
{}
náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}
ádabdhāni ← ádabdha- (nominal stem)
{case:NOM, gender:N, number:PL}
váruṇasya ← váruṇa- (nominal stem)
{case:GEN, gender:M, number:SG}
vratā́ni ← vratá- (nominal stem)
{case:NOM, gender:N, number:PL}
candrámāḥ ← candrámas- (nominal stem)
{case:NOM, gender:M, number:SG}
eti ← √i- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}
vicā́kaśat ← √kāś- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
पद-पाठः
अ॒मी इति॑ । ये । ऋक्षाः॑ । निऽहि॑तासः । उ॒च्चा । नक्त॑म् । ददृ॑श्रे । कुह॑ । चि॒त् । दिवा॑ । ई॒युः॒ ।
अद॑ब्धानि । वरु॑णस्य । व्र॒तानि॑ । वि॒ऽचाक॑शत् । च॒न्द्रमाः॑ । नक्त॑म् । ए॒ति॒ ॥
Hellwig Grammar
- amī ← adas
- [noun], nominative, plural, masculine
- “that; John Doe; yonder; from here.”
- ya ← ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- ṛkṣā ← ṛkṣāḥ ← ṛkṣa
- [noun], nominative, plural, masculine
- “constellation; star; Nakṣatra; sign of the zodiac.”
- nihitāsa ← nihitāsaḥ ← nidhā ← √dhā
- [verb noun], nominative, plural
- “put; fill into; stow; insert; ignite; insert; add; put on; establish; keep down.”
- uccā
- [adverb]
- “above.”
- naktaṃ ← naktam ← nakta
- [noun], accusative, singular, neuter
- “night; night.”
- dadṛśre ← dṛś
- [verb], plural, Perfect indicative
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- kuha
- [adverb]
- “wherein.”
- cid ← cit
- [adverb]
- “even; indeed.”
- diveyuḥ ← divā
- [adverb]
- “by day; divā [indecl.].”
- diveyuḥ ← īyuḥ ← i
- [verb], plural, Perfect indicative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- adabdhāni ← adabdha
- [noun], nominative, plural, neuter
- “unfailing; unimpaired.”
- varuṇasya ← varuṇa
- [noun], genitive, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- vratāni ← vrata
- [noun], nominative, plural, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- vicākaśac ← vicākaśat ← vicākaś ← √kāś
- [verb noun], nominative, singular
- “inspect; visit.”
- candramā ← candramāḥ ← candramas
- [noun], nominative, singular, masculine
- “moon; Candra; candramas.”
- naktam ← nakta
- [noun], accusative, singular, neuter
- “night; night.”
- eti ← i
- [verb], singular, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
सायण-भाष्यम्
अमी रात्रावस्माभिर्दृश्यमानाः ऋक्षाः सप्त ऋषयः । तथा च वाजसनेयिन अमनन्ति– ’ऋक्षा इति ह स्म वै पुरा सप्त ऋषीनाचक्षते ’ इति । यद्वा । ऋक्षाः सर्वेऽपि नक्षत्रविशेषाः । ‘ऋक्षाः स्तुभिरिति नक्षत्राणाम् ’ ( निरु. ३. २०) इति यास्केन उक्तत्वात् । उच्चा उच्चैः उपरि द्युप्रदेशे निहितासः स्थापिताः ये सन्ति ते ऋक्षाः नक्तं रात्रौ ददृश्रे सर्वैरपि दृश्यन्ते । दिवा अहनि कुह चित् ईयुः क्वापि गच्छेयुः । न दृश्यन्ते इत्यर्थः । वरुणस्य राज्ञः व्रतानि कर्माणि नक्षत्रदर्शनादिरूपाणि अदब्धानि केनापि अहिंसितानि । किंच वरुणस्य आज्ञयैव चन्द्रमाः नक्तं रात्रौ विचाकशत् विशेषेण दीप्यमानः एति गच्छति ॥ निहितासः । ‘आज्जसेरसुक्’ । थाथादिस्वरेणोत्तरपदान्तोदात्तत्वे प्राप्ते ( पा. सू. ६. २. १४४ ) ’ गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । ददृशे । दृशेर्लिटि ‘इरयो रे’ (पा. सू. ६. ४. ७६ ) इति रेआदेशः । व्यत्ययेनाद्युदात्तत्वम् । यद्वृत्तयोगादनिघातः । कुह । ‘वा ह च च्छन्दसि’ ( पा. सू. ५. ३. १३) इति किंशब्दादुत्तरस्य त्रलो हादेशः । ‘कु तिहोः ’ ( पा. सू. ७. २. १०४ ) इति किंशब्दस्य कुआदेशः । स्थानिवद्भावात् लित्स्वरेणाद्युदात्तत्वम् । विचाकशत् । कशेर्दीप्त्यर्थात् यङ्लुगन्तात् शतृप्रत्ययः । ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । समासे कृत्स्वरः । यद्वा । काशतेर्वा व्यत्ययेन उपधाह्रस्वत्वम्। चन्द्रमाः। ‘चन्द्रे माङो डित् ’ ( उ. सू. ४. ६६७ ) इति. असिप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते दासीभारादित्वात् पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १४ ॥
Wilson
English translation:
“These constellations plural ced on high, which are visible by night, and go elsewhere by day, are the undisturbed holy acts of Varuṇa (and by his command) the moon moves resplendent by night.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛkṣāḥ, constellations may be seven Ṛṣis, Ursa Major or constellations, in genitive ral. Constellations and the mo9on shine because of Varuṇa’s piety (varuṇasya vratāni) since they shine by his command. A reference to asterisms: varuṇasya karmāṇi nakṣatra-darśanādirūpāṇi
Jamison Brereton
Yonder Bears [=stars of Ursa Major], set on high, are visible at night; they have gone somewhere else by day.
The commandments of Varuṇa cannot be cheated: the moon goes at night, earnestly looking around.
Griffith
Whither by day depart the constellations that shine at night, set high in heaven above us?
Varuna’s holy laws remain unweakened, and through the night the Moon moves on in splendor
Geldner
Jene Sterne, die oben befestigt des Nachts erschienen sind, sie sind am Tag irgendwohin gegangen. Unverletzlich sind Varuna´s Gesetze: Des Nachts wandelt Umschau haltend der Mond.
Grassmann
Die Sterne dort hoch oben, die sich zeigen des Nachts, wohin doch gehen sie am Tage? Doch Varuna’s Gesetz ist unverletzlich, und leuchtend schreitet durch die Nacht der Mond hin.
Elizarenkova
Вон те звезды, что вверху укреплены –
Ночью они видны. Куда же днем уходят?
Непреложны обеты Варуны:
Озирая (все вокруг,) бродит ночью луна.
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
जो लोक अन्तरिक्ष में दिखाई पड़ते हैं, वे किस के ऊपर वा किसने धारण किये हैं, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम पूछते हैं कि जो ये (अमी) प्रत्यक्ष और अप्रत्यक्ष (ऋक्षाः) सूर्य्यचन्द्रतारकादि नक्षत्र लोक किसने (उच्चाः) ऊपर को ठहरे हुए (निहितासः) यथायोग्य अपनी-अपनी कक्षा में ठहराये हैं, क्यों ये (नक्तम्) रात्रि में (ददृश्रे) देख पड़ते हैं और (दिवा) दिन में (कुहचित्) कहाँ (ईयुः) जाते हैं। इन प्रश्नों के उत्तर-जो (वरुणस्य) परमेश्वर वा सूर्य के (अदब्धानि) हिंसारहित (व्रतानि) नियम वा कर्म हैं कि जिनसे ये ऊपर ठहरे हैं (नक्तम्) रात्रि में (विचाकशत्) अच्छे प्रकार प्रकाशमान होते हैं, ये कहीं नहीं जाते न आते हैं, किन्तु आकाश के बीच में रहते हैं (चन्द्रमाः) चन्द्र आदि लोक (एति) अपनी-अपनी दृष्टि के सामने आते और दिन में सूर्य्य के प्रकाश वा किसी लोक की आड़ से नहीं दीखते हैं, ये प्रश्नों के उत्तर हैं॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है तथा इस मन्त्र के पहिले भाग से प्रश्न और पिछले भाग से उनका उत्तर जानना चाहिये कि जब कोई किसी से पूछे कि ये नक्षत्र लोक अर्थात् तारागण किसने बनाये और किसने धारण किये हैं और रात्रि में दीखते तथा दिन में कहाँ जाते हैं, इनके उत्तर ये हैं कि ये सब ईश्वर ने बनाये और धारण किये हैं, इनमें आप ही प्रकाश नहीं किन्तु सूर्य्य के ही प्रकाश से प्रकाशमान होते हैं और ये कहीं नहीं जाते, किन्तु दिन में ढपे हुए दीखते नहीं और रात्रि में सूर्य की किरणों से प्रकाशमान होकर दीखते हैं, ये सब धन्यवाद देने योग्य ईश्वर के ही कर्म हैं, ऐसा सब सज्जनों को जानना चाहिये॥२०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं पृच्छामोऽमी य उच्चा केन निहितास ऋक्षा नक्तं न ददृश्रे, ते दिवा कुह चिदीयुरिति। यानि वरुणस्य परमेश्वरस्य सूर्यस्य वा अदब्धानि व्रतानि यैर्नक्तं विचाकशत् संश्चन्द्रमाः—चन्द्रादिनक्षत्रसमूह एति प्रकाशं प्राप्नोति, स रचयिता स च प्रकाशयितास्तीत्युत्तरम्॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
य उपरि लोका दृश्यन्ते, ते कस्योपरि सन्ति केन धार्यन्त इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अमी) दृश्यादृश्याः (ऋक्षाः) सूर्याचन्द्रनक्षत्रादिलोकाः। ऋक्षास्त्रिभिरिति नक्षत्राणाम्। (निरु०३.२०) (निहितासः) ईश्वरेण स्थापिताः। अत्र आज्जसरेसुग् इत्यसुक्। (उच्चाः) ऊर्ध्वं स्थिताः (नक्तम्) रात्रौ (ददृश्रे) दृश्यन्ते। अत्र दृशेर्लिटि। इरयो रे (अष्टा०६.४.७६) इति सूत्रेणास्य सिद्धिः। (कुह) क्व। अत्र वा ह च छन्दसि। (अष्टा०५.३.१३) अनेन किमो हः प्रत्ययः। कु तिहोः। (अष्टा०७.२.१०४) इति कुरादेशश्च। (चित्) वितर्के (दिवा) दिवसे (ईयुः) यान्ति। अत्र लडर्थे लिट्। (अदब्धानि) अहिंसनीयानि (वरुणस्य) जगदीश्वरस्य सूर्यस्य वा (व्रतानि) कर्माणि नियमा वा (विचाकशत्) विशिष्टतया प्रकाशमानः (चन्द्रमाः) चन्द्रलोकः (नक्तम्) रात्रौ (एति) प्रकाशं प्राप्नोति॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। अत्र पूर्वार्द्धेन प्रश्न उत्तरार्द्धेन समाधानं कृतमस्ति, यदा कश्चित् कंचित् प्रति पृच्छेदिमे नक्षत्रलोकाः केन रचिताः केन धारिता रात्रौ दृश्यन्ते दिवसे न दृश्यन्त एते क्व गच्छन्ति तदैतस्योत्तरमेवं दद्यात्, येनेमे सर्वे लोका वरुणेनेश्वरेण रचिता धारिताः सन्ति। एतेषां मध्ये स्वतः प्रकाशो नास्ति, किन्तु सूर्यस्यैव प्रकाशेन प्रकाशिता भवन्ति, नैवैते क्वापि गच्छन्ति, किन्तु दिवस आव्रियमाणा न दृश्यन्ते, रात्रौ च सूर्यकिरणैः प्रकाशमाना दृश्यन्ते, तान्येतानि धन्यवादार्हाणि कर्माणि परमेश्वरस्यैव सन्तीति वेद्यम्॥१०॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. या मंत्रात पहिल्या भागात प्रश्न व नंतरच्या भागात त्यांची उत्तरे आहेत. एखाद्याने प्रश्न विचारले की, हे नक्षत्रलोक अर्थात तारांगण कुणी निर्माण केलेले आहे? कुणी धारण केलेले आहे? हे सर्व लोक (गोल) रात्री दिसतात व दिवसा कुठे जातात? त्यांची उत्तरे अशी की हे सर्व ईश्वराने निर्माण केलेले असून, त्यानेच धारण केलेले आहे. या गोलांमध्ये स्वतःचा प्रकाश नसतो तर सूर्याच्या प्रकाशाने ते प्रकाशित होतात. ते कुठेही जात नाहीत. दिवसा दिसत नाहीत व रात्री सूर्याच्या किरणांनी प्रकाशमान होतात. हे सर्व ईश्वराला धन्यवाद देण्यायोग्य कर्म आहे हे जाणावे. ॥ १० ॥
11 तत्त्वा यामि - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो (=अक्रुध्यन्) वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः ॥
मूलम् ...{Loading}...
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो॑षीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡त् त्वा यामि ब्र꣡ह्मणा व꣡न्दमानस्
त꣡द् आ꣡ शास्ते य꣡जमानो हवि꣡र्भिः
अ꣡हेळमानो वरुणेह꣡ बोधि
उ꣡रुशंस मा꣡ न आ꣡युः प्र꣡ मोषीः
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
bráhmaṇā ← bráhman- (nominal stem)
{case:INS, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
vándamānaḥ ← √vandⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
yāmi ← √yā- 2 (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:ACT}
ā́ ← ā́ (invariable)
{}
havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}
śāste ← √śās- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
yájamānaḥ ← √yaj- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:MED}
áheḷamānaḥ ← áheḷamāna- (nominal stem)
{case:NOM, gender:M, number:SG}
bodhi ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
ihá ← ihá (invariable)
{}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
ā́yuḥ ← ā́yus- (nominal stem)
{case:NOM, gender:N, number:SG}
mā́ ← mā́ (invariable)
{}
moṣīḥ ← √muṣⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
prá ← prá (invariable)
{}
úruśaṁsa ← uruśáṁsa- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
तत् । त्वा॒ । या॒मि॒ । ब्रह्म॑णा । वन्द॑मानः । तत् । आ । शा॒स्ते॒ । यज॑मानः । ह॒विःऽभिः॑ ।
अहे॑ळमानः । व॒रु॒ण॒ । इ॒ह । बो॒धि॒ । उरु॑ऽशंस । मा । नः॒ । आयुः॑ । प्र । मो॒षीः॒ ॥
Hellwig Grammar
- tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- yāmi ← yā
- [verb], singular, Present indikative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- brahmaṇā ← brahman
- [noun], instrumental, singular, neuter
- “brahman; mantra; prayer; spell; Veda; Brahmin; sacred text; final emancipation; hymn; brahman [word]; Brāhmaṇa; study.”
- vandamānas ← vandamānaḥ ← vand
- [verb noun], nominative, singular
- “worship; laud.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- śāste ← śās
- [verb], singular, Present indikative
- “teach; govern; command; order; control; tell; recommend; chastize; instruct.”
- yajamāno ← yajamānaḥ ← yajamāna
- [noun], nominative, singular, masculine
- “Yajamāna.”
- havirbhiḥ ← havis
- [noun], instrumental, plural, neuter
- “Havya; offering; ghee; havis [word].”
- aheḍamāno ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- aheḍamāno ← heḍamānaḥ ← hīḍ
- [verb noun], nominative, singular
- “anger; stew.”
- varuṇeha ← varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- varuṇeha ← iha
- [adverb]
- “here; now; in this world; now; below; there; here; just.”
- bodhy ← bodhi ← bhū
- [verb], singular, Aorist imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- uruśaṃsa ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- uruśaṃsa ← śaṃsa
- [noun], vocative, singular, masculine
- “praise; śaṃs; recitation.”
- mā
- [adverb]
- “not.”
- na ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- āyuḥ ← āyus
- [noun], accusative, singular, neuter
- “life; longevity; āyus; life; āyus [word]; Āyus.”
- pra
- [adverb]
- “towards; ahead.”
- moṣīḥ ← muṣ
- [verb], singular, Aorist inj. (proh.)
- “rob; remove; steal.”
सायण-भाष्यम्
हे वरुण मुमूर्षुरहं त्वां प्रति तत् आयुः यामि याचे । कीदृशः । ब्रह्मणा प्रौढेन स्तोत्रेण वन्दमानः स्तुवन् । सर्वत्र यजमानः अपि हविर्भिः तत् आयुः आ शास्ते प्रार्थयते। त्वं च इह कर्मणि अहेळमानः अनादरमकुर्वन् बोधि अस्मदपेक्षितं बुध्यस्व । हे उरुशंस बहुभिः स्तुत्य नः अस्मदीयम् आयुः मा प्र मोषीः प्रमुषितं मा कुरु । सप्तदशसंख्याकेषु याञ्चाकर्मसु ’ ईमहे यामि ’ ( नि. ३.१९. १) इति पठितम् । चाशब्दलोपश्छान्दसः ॥ अहेळमानः । ’ हेडृ अनादरे ’ । अदुपदेशात् लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे सति धातुस्वरः शिष्यते । ततो नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बोधि । ’ बुध अवगमने ’ । लोटः सेर्हिः । ’ बहुलं छन्दसि ’ इति विकरणस्य लुक् । ’ वा छन्दसि ’ ( पा सू ३.४. ८८) इति अपित्त्वाभावेन ङित्त्वाभावात् लघू- पधगुणः । ’ हुझल्म्यो हेर्धिः ’ इति हेर्धिरादेशः । धातोरन्त्यलोपश्छान्दसः । मोषीः । ’ मुष स्तेये ’ । लोडर्थे छान्दसो लुङ् । ’ वदव्रज’ ’ ( पा. सू ७.२. ३) इति प्राप्ताया वृद्धेः ’ नेटि ’ ( पा. सू ७ २. ४) इति प्रतिषेधे सति लघूपधगुणः । ’ बहुलं छन्दस्यमाङ्योगेऽपि ’ इति अडभावः ॥
Wilson
English translation:
“Praising you with (devout) prayer, I implore you for that (life) which the instrumental tutor of the sacrifice solicits with oblations; Varuṇa, undisdainful, bestow a thought upon us; much-lauded, take not away our existence.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
The term, tadāyus is supplied in the context of māna āyuḥ pramoṣiḥ = do not take away our life
Jamison Brereton
Extolling you with my formulation, I implore this of you; with his offerings the sacrificer hopes for this:
Become no longer angry now, Varuṇa! O you of wide fame, do not steal away our lifetime!
Griffith
I ask this of thee with my prayer adoring; thy worshipper craves this with his oblation.
Varuna, stay thou here and be not angry; steal not our life from us, O thou Wide-Ruler.
Geldner
Das erbitte ich, mit beschwörendem Worte freundlich zuredend, das wünscht sich der Opfernde mit seinen Opferspenden: Sei hier ohne Groll, Varuna! Du, dessen Worte weithin gelten, raub uns nicht das Leben!
Grassmann
Dies bitt’ ich dich, verehrend mit Gebeten, und darum wirbt mit Opfertrank der Opfrer: O Varuna, sei bei uns ohne Zürnen, weitherrschender, verkürz nicht unser Leben.
Elizarenkova
Вот зачем я иду к тебе, почитая (тебя) молитвой,
Вот чего хочет для себя жертвователь с жертвенными возлияниями:
Будь здесь, Варуна, не гневающимся!
О ты с широкой славой, не отними у нас срок жизни!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (उरुशंस) सर्वथा प्रशंसनीय (वरुण) जगदीश्वर ! जिस (त्वा) आपका आश्रय लेके (यजमानः) उक्त तीन प्रकार यज्ञ करनेवाला विद्वान् (हविर्भिः) होम आदि साधनों से (तत्) अत्यन्त सुख की (आशास्ते) आशा करता है, उन आप को (ब्रह्मणा) वेद से स्मरण और अभिवादन तथा (अहेळमानः) आपका अनादर अर्थात् अपमान नहीं करता हुआ मैं (यामि) आपको प्राप्त होता हूँ, आप कृपा करके मुझे (इह) इस संसार में (बोधि) बोधयुक्त कीजिये और (नः) हमारी (आयुः) उमर (मा) (प्रमोषीः) मत व्यर्थ खोइये अर्थात् अति शीघ्र मेरे आत्मा को प्रकाशित कीजिये॥१॥११॥(तत्) सुख की इच्छा करता हुआ (यजमानः) तीन प्रकार के यज्ञ का अनुष्ठान करनेवाला जिस (उरुशंस) अत्यन्त प्रशंसनीय (वरुण) सूर्य को (आशास्ते) चाहता है (त्वा) उस सूर्य्य को (ब्रह्मणा) वेदोक्त क्रियाकुशलता से (वन्दमानः) स्मरण करता हुआ (अहेळमानः) किन्तु उसके गुणों को न भूलता और (इह) इस संसार में (तत्) उक्त सुख की इच्छा करता हुआ मैं (यामि) प्राप्त होता हूँ कि जिससे यह (उरुशंस) अत्यन्त प्रशंसनीय सूर्य्य हमको (बोधि) विदित होकर (नः) हम लोगों की (आयुः) उमर (मा) (प्रमोषीः) न नष्ट करे अर्थात् अच्छे प्रकार बढ़ावे॥२॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। मनुष्यों को वेदोक्त रीति से परमेश्वर और सूर्य को जानकर सुखों को प्राप्त होना चाहिये और किसी मनुष्य को परमेश्वर वा सूर्य विद्या का अनादर न करना चाहिये, सर्वदा ईश्वर की आज्ञा का पालन और उसके रचे हुए जो कि सूर्यादिक पदार्थ हैं, उनके गुणों को जानकर उनसे उपकार लेके अपनी उमर निरन्तर बढ़ानी चाहिये॥११॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे उरुशंस वरुण ! यं त्वामाश्रित्य यजमानो हविर्भिस्तदाशास्ते, तं त्वा ब्रह्मणा वन्दमानोऽहेळमानोऽहं यामि कृपया त्वं मह्यमिह बोधि विदितो भव, नोऽस्माकमायुर्मा प्रमोषीरित्येकः॥१॥११॥तत्सुखमिच्छन् यजमानो यमुरुशंसं वरुणमाशास्ते, यं ब्रह्मणा वन्दमानोऽहेडमान- स्तत्सुखमिच्छन्नहं यामि प्राप्नोमि, स उरुशंसो वरुणोऽस्माभिर्बोधि विदितो भवतु, यतोऽयं नोऽस्माकमायुर्मा प्रमोषीर्मा विनाशयेदिति द्वितीयः॥११॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स वरुणः कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) सुखम् (त्वा) त्वां वरुणं प्राप्तुं तं सूर्यं वा (यामि) प्राप्नोमि (ब्रह्मणा) वेदेन (वन्दमानः) स्तुवन्नभिगायन् (तत्) सुखम् (आ) अभितः (शास्ते) इच्छति (यजमानः) त्रिविधस्य यज्ञस्यानुष्ठाता (हविर्भिः) हवनादिभिः साधनैः (अहेळमानः) अनादरमकुर्वाणः (वरुण) जगदीश्वर ! वायुर्वा। (इह) अस्मिन् संसारे (बोधि) विदितो भव विदितगुणो वा भवति। अत्र लोडर्थे लडर्थे च लुङडभावश्च। (उरुशंस) बहुभिः शस्यते यस्तत्सम्बुद्धौ पक्षे सूर्यो वा (मा) निषेधार्थे (नः) अस्माकम् (आयुः) वयः (प्र) प्रकृष्टार्थे (मोषीः) नाशय विनाशयेद्वा। अत्र लोडर्थे लिङर्थे च लुङडभावोऽन्तर्गतो ण्यर्थश्च॥११॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्वेदोक्तरीत्या परमेश्वरं सूर्यं च विज्ञाय सुखं प्राप्तव्यम्। नैव केनचित् परमेश्वरोऽनादरणीयः सूर्यविद्या च सर्वदेश्वराज्ञापालनं तत्सृष्टपदार्थानां गुणान् विदित्वोपस्कृत्य चायुषो वृद्धिर्नित्यं कर्तव्येति॥२॥११॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. माणसांनी वेदोक्त रीतीने परमेश्वर व सूर्याला जाणून सुख प्राप्त करून घ्यावे. कोणत्याही माणसाने परमेश्वर व सूर्यविद्येचा अनादर करू नये. सदैव ईश्वराच्या आज्ञेचे पालन करून त्याने निर्माण केलेल्या सूर्य इत्यादी पदार्थांना त्यांच्या गुणांसह जाणून त्यांचा उपयोग करून घ्यावा व आपले आयुष्य निरंतर वाढवावे. ॥ ११ ॥
12 तदिन्नक्तं तद्दिवा - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
मूलम् ...{Loading}...
तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो॑ हृ॒द आ वि च॑ष्टे ।
शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
त꣡द् इ꣡न् न꣡क्तं त꣡द् दि꣡वा म꣡ह्यम् आहुस्
त꣡द् अयं꣡ के꣡तो हृद꣡ आ꣡ वि꣡ चष्टे
शु꣡नःशे꣡पो य꣡म् अ꣡हुवद् गृभीतः꣡
सो꣡ अस्मा꣡न् रा꣡जा व꣡रुणो मुमोक्तु
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
āhuḥ ← √ah- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
dívā ← dívā (invariable)
{}
ít ← ít (invariable)
{}
máhyam ← ahám (pronoun)
{case:DAT, number:SG}
náktam ← nákt- (nominal stem)
{case:ACC, gender:F, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
ā́ ← ā́ (invariable)
{}
ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}
caṣṭe ← √cakṣ- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
hr̥dáḥ ← hā́rdi ~ hr̥d- (nominal stem)
{case:ABL, gender:N, number:SG}
kétaḥ ← kéta- (nominal stem)
{case:NOM, gender:M, number:SG}
tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}
ví ← ví (invariable)
{}
áhvat ← √hū- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:MED}
gr̥bhītáḥ ← √gr̥bhⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
śúnaḥśépaḥ ← śúnaḥśépa- (nominal stem)
{case:NOM, gender:M, number:SG}
yám ← yá- (pronoun)
{case:ACC, gender:M, number:SG}
asmā́n ← ahám (pronoun)
{case:ACC, number:PL}
mumoktu ← √muc- (root)
{number:SG, person:3, mood:IMP, tense:PRF, voice:ACT}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
sáḥ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
तत् । इत् । नक्त॑म् । तत् । दिवा॑ । मह्य॑म् । आ॒हुः॒ । तत् । अ॒यम् । केतः॑ । हृ॒दः । आ । वि । च॒ष्टे॒ ।
शुनः॒शेपः॑ । यम् । अह्व॑त् । गृ॒भी॒तः । सः । अ॒स्मान् । राजा॑ । वरु॑णः । मु॒मो॒क्तु॒ ॥
Hellwig Grammar
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- in ← id
- [adverb]
- “indeed; assuredly; entirely.”
- naktaṃ ← naktam ← nakta
- [noun], accusative, singular, neuter
- “night; night.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- divā
- [adverb]
- “by day; divā [indecl.].”
- mahyam ← mad
- [noun], dative, singular
- “I; mine.”
- āhus ← āhuḥ ← ah
- [verb], plural, Perfect indicative
- “describe; state; say; enumerate; call; name; teach; tell; deem; explain; say; define.”
- tad ← tat ← tad
- [noun], accusative, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ayaṃ ← ayam ← idam
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- keto ← ketaḥ ← keta
- [noun], nominative, singular, masculine
- “wish; will; purpose; expectation; house.”
- hṛda ← hṛdaḥ ← hṛd
- [noun], ablative, singular, neuter
- “heart; heart; mind; breast; hṛd [word].”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vi
- [adverb]
- “apart; away; away.”
- caṣṭe ← cakṣ
- [verb], singular, Present indikative
- “watch; look.”
- śunaḥśepo ← śunaḥśepaḥ ← śunaḥśepa
- [noun], nominative, singular, masculine
- “Śunaḥśepa.”
- yam ← yad
- [noun], accusative, singular, masculine
- “who; which; yat [pronoun].”
- ahvad ← ahvat ← hvā
- [verb], singular, Thematic aorist (Ind.)
- “raise; call on; call; summon.”
- gṛbhītaḥ ← grah
- [verb noun], nominative, singular
- “take; grasp; take out; extract; perceive; pick; assume; include; accept; understand; use; learn; possess; keep; choose; accept; afflict; suck; paralyze; mention; mistake; eat; wear; embrace; fill into; capture; eclipse; get; collect; hand down; marry; heed; touch.”
- so ← saḥ ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- asmān ← mad
- [noun], accusative, plural
- “I; mine.”
- rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- varuṇo ← varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- mumoktu ← muc
- [verb], singular, Perfect imperative
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
सायण-भाष्यम्
तदित् तदेव वरुणविषयं स्तोत्रं नक्तं रात्रौ मह्यं शुनःशेपाय आहुः कर्तव्यत्वेनाभिज्ञाः कथयन्ति। तथा दिवा अपि तत् एव आहुः। हृदः मदीयमनसो निष्पन्नः अयं केतः प्रज्ञाविशेषोऽपि तत् एव कर्तव्यत्वेन आ वि चष्टे सर्वतो विशेषेण प्रकाशयति । गृभीतः गृहीतः यूपे बद्धः शुनःशेपः एतन्नामको जनः यं वरुणम् अह्वत् आहूतवान् सः वरुणः राजा अस्मान् शुनःशेपान् मुमोक्तु बन्धात् मुक्तं करोतु ॥ मह्यम् । ‘ङयि च’ इत्याद्युदात्तत्वम् । आहुः । ‘ब्रुवः पञ्चानाम् ’ (पा. सू. ३. ४. ८४ ) इति ब्रूञो लटि झेः उसादेशः, धातोः आहादेशश्च । हृदः । ‘पद्दन्’ ( पा. सू. ६. १. ६३ ) इत्यादिना हृदयशब्दस्य हृदादेशः । ‘उडिदंपदादिः’ इति पञ्चम्या उदात्तत्वम् । शुनःशेपः । शुन इव शेपो यस्य इति समासे शुनः शेपपुच्छलाङ्गूलेषु संज्ञायां षष्ठ्या अलुग्वक्तव्यः’ (पा. सू. ६. ३. २१. ४) इति अलुक् । पूर्वपदप्रकृतिस्वरत्वे प्राप्ते ’ उभे वनस्पत्यादिषु ’ (पा. सू. ६. २. १४०) इति पूर्वोत्तरपदयोः युगपत् प्रकृतिस्वरत्वम् । अह्वत् । ह्वेञो लुङि ‘लिपिसिचिह्वश्च’ (पा. सू. ३. १. ५३ ) इति च्लेः अङादेशः । ‘आतो लोप इटि च’ ( पा. सू. ६. ४. ६४ ) इति आकारलोपः । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । गृभीतः । ‘हृग्रहोर्भः’ इति भत्वम् । सो अस्मान् ।’ प्रकृत्यान्तःपादम्’ इति प्रकृतिभावः । मुमोक्तु । ‘बहुलं छन्दसि’ इति विकरणस्य श्लुः ॥
Wilson
English translation:
“This (your praise) they repeat to me by night and by day; this knowledge speaks to my heart; may he whom the fettered Śunahśepas has invoked, may the regal Varuṇa set us free.”
Jamison Brereton
They say to me just this at night, this by day; my intuition looks out here from my heart toward this:
The one whom Śunaḥśepa called upon when he was seized, let him, King Varuṇa, release us!
Griffith
Nightly and daily this one thing they tell me, this too the thought of mine own heart repeateth.
May he to whom prayed fettered Sunahsepa, may he the Sovran Varuna release us.
Geldner
Das versichern sie mir bei Nacht, das am Tag, das sagt mir aus dem Herzen die Erwartung: Er, den der in Bande geschlagene Sunahsepa angerufen hat, der König Varuna muß uns freilassen.
Grassmann
Das sagt man mir des Nachts und das bei Tage, das kündet mir des eignen Herzens Stimme: Es wird befrein uns Varuna der König, den einst gefangen Çunasçepa anrief.
Elizarenkova
О том ночью, о том днем мне твердят,
О том этот знак явлен из сердца:
К кому воззвал закованный Шунахшепа,
Тот царь Варуна должен освободить нас!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- निचृत्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - विद्वान् लोग (नक्तम्) रात (दिवा) दिन जिस ज्ञान का (आहुः) उपदेश करते हैं (तत्) उस और जो (मह्यम्) विद्या धन की इच्छा करनेवाले मेरे लिये (हृदः) मन के साथ आत्मा के बीच में (केतः) उत्तम बोध (आविचष्टे) सब प्रकार से सत्य प्रकाशित होता है (तदित्) उसी वेद बोध अर्थात् विज्ञान को मैं मानता कहता और करता हूँ (यम्) जिस को (शुनःशेपः) अत्यन्त ज्ञानवाले विद्याव्यवहार के लिये प्राप्त और परमेश्वर वा सूर्य्य का (अह्वत्) उपदेश करते हैं, जिससे (वरुणः) श्रेष्ठ (राजा) प्रकाशमान परमेश्वर हमारी उपासना को प्राप्त होकर छुड़ावे और उक्त सूर्य्य भी अच्छे प्रकार जाना और क्रिया कुशलता में युक्त किया हुआ बोध (मह्यम्) विद्या धन की इच्छा करनेवाले मुझ को प्राप्त होता है (सः) हम लोगों को योग्य है कि उस ईश्वर की उपासना और सूर्य्य का उपयोग यथावत् किया करें॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। सब मनुष्यों को इस प्रकार उपदेश करना तथा मानना चाहिये कि विद्वान् वेद और ईश्वर हमारे लिये जिस ज्ञान का उपदेश करते हैं तथा हम जो अपनी शुद्ध बुद्धि से निश्चय करते हैं, वही मुझ को और हे मनुष्य ! तुम सब लोगों को स्वीकार करके पाप अधर्म करने से दूर रक्खा करे॥१२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: विद्वांसो यन्नक्तं दिवाऽहर्निशं ज्ञानमाहुर्यश्च मह्यं हृदः केत आविचष्टे तत्तमहं मन्ये वदामि करोमि वा। यं शुनःशेपो विद्वानह्वत् येन वरुणो राजाऽस्मान् पापाद्दुःखाच्च मुमोक्तु मोचयति वा सम्यग्विदितः उपयुक्तः सन्नीश्वरः सूर्य्योऽपि तदा दारिद्र्यं नाशयति योऽस्माभिर्गृहीत उपास्य उपकृतश्च॥१२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तत्) वेदबोधसहितं विज्ञानम् (इत्) एव (नक्तम्) रात्रौ (तत्) शास्त्रबोधयुक्तम् (दिवा) दिवसे (मह्यम्) विद्याधनमिच्छवे (आहुः) कथयन्ति (तत्) गुणदोषविवेचकः। अत्र सुपां सुलुग्० इति विभक्तेर्लुक्। (अयम्) प्रत्यक्षः (केतः) प्रज्ञाविशेषो बोधः। केत इति प्रज्ञानामसु पठितम्। (निघं०३.४) (हृदः) मनसा महात्मनो मध्ये (आ) सर्वतः (वि) विविधार्थे (चष्टे) प्रकाशयति। अत्रान्तर्गतो ण्यर्थः। (शुनःशेपः) शुनो विज्ञानवत इव शेपो विद्यास्पर्शो यस्य सः। श्वा शुपायी शवतेर्वा स्याद् गतिकर्मणः। (निरु०३.१८) शेपः शपतेः स्पृशतिकर्मणः। (निरु०३.२१) (यम्) परमेश्वरं सूर्यं वा (अह्वत्) आह्वयति। अत्र लडर्थे लुङ्। (गृभीतः) गृहीतः। हृग्रहोर्भश्छन्दसि हस्य भत्वम्। अनेनात्रः हस्य भः (सः) पूर्वोक्तो वेदविद्याभ्यासोत्पन्नो बोधः (अस्मान्) पुरुषार्थिनो धार्मिकान् (राजा) प्रकाशमानः (वरुणः) वरः (मुमोक्तु) मोचयति वा। अत्रान्त्यपक्षे लडर्थे लोट् बहुलं छन्दसि इति शपः श्लुरन्तर्गतो ण्यर्थश्च॥१२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। सर्वैर्मनुष्यैरेवमुपदेष्टव्यं मन्तव्यं च विद्वांसो वेदा ईश्वरश्च मह्यं यं बोधमुपदिशन्ति, य चाहं शुद्धया प्रज्ञया निश्चिनोमि तमेव मया सर्वैर्युष्माभिश्च स्वीकृत्य पापाचरणाद्दूरे स्थातव्यम्॥१२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. सर्व माणसांना या प्रकारे उपदेश करावा व त्यांनी तो मानावा की विद्वान, वेद व ईश्वर आमच्यासाठी ज्या ज्ञानाचा उपदेश करतात व जो आम्ही पवित्र बुद्धीने निश्चय करतो तोच मी व हे माणसांनो, तुम्ही सर्वांनी स्वीकारावा व अधर्मापासून व पापापासून दूर राहावे. ॥ १२ ॥
13 शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यम् - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
मूलम् ...{Loading}...
शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा॑दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः ।
अवै॑नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
शु꣡नःशे꣡पो हि꣡ अ꣡हुवद् गृभीत꣡स्
त्रिषु꣡ आदित्यं꣡ द्रुपदे꣡षु बद्धः꣡
अ꣡वैनं रा꣡जा व꣡रुणः ससृज्याद्
विद्वाँ꣡ अ꣡दब्धो वि꣡ मुमोक्तु पा꣡शान्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
áhvat ← √hū- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:MED}
gr̥bhītáḥ ← √gr̥bhⁱ- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
hí ← hí (invariable)
{}
śúnaḥśépaḥ ← śúnaḥśépa- (nominal stem)
{case:NOM, gender:M, number:SG}
ādityám ← ādityá- (nominal stem)
{case:ACC, gender:M, number:SG}
baddháḥ ← √bandh- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
drupadéṣu ← drupadá- (nominal stem)
{case:LOC, gender:N, number:PL}
triṣú ← trí- (nominal stem)
{case:LOC, gender:N, number:PL}
áva ← áva (invariable)
{}
enam ← ena- (pronoun)
{case:ACC, gender:M, number:SG}
rā́jā ← rā́jan- (nominal stem)
{case:NOM, gender:M, number:SG}
sasr̥jyāt ← √sr̥j- (root)
{number:SG, person:3, mood:OPT, tense:PRF, voice:ACT}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
ádabdhaḥ ← ádabdha- (nominal stem)
{case:NOM, gender:M, number:SG}
mumoktu ← √muc- (root)
{number:SG, person:3, mood:IMP, tense:PRF, voice:ACT}
pā́śān ← pā́śa- (nominal stem)
{case:ACC, gender:M, number:PL}
ví ← ví (invariable)
{}
vidvā́n ← √vid- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:ACT}
पद-पाठः
शुनः॒शेपः॑ । हि । अह्व॑त् । गृ॒भी॒तः । त्रि॒षु । आ॒दि॒त्यम् । द्रु॒ऽप॒देषु॑ । ब॒द्धः ।
अव॑ । ए॒न॒म् । राजा॑ । वरु॑णः । स॒सृ॒ज्या॒त् । वि॒द्वान् । अद॑ब्धः । वि । मु॒मो॒क्तु॒ । पाशा॑न् ॥
Hellwig Grammar
- śunaḥśepo ← śunaḥśepaḥ ← śunaḥśepa
- [noun], nominative, singular, masculine
- “Śunaḥśepa.”
- hy ← hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- ahvad ← ahvat ← hvā
- [verb], singular, Thematic aorist (Ind.)
- “raise; call on; call; summon.”
- gṛbhītas ← gṛbhītaḥ ← grah
- [verb noun], nominative, singular
- “take; grasp; take out; extract; perceive; pick; assume; include; accept; understand; use; learn; possess; keep; choose; accept; afflict; suck; paralyze; mention; mistake; eat; wear; embrace; fill into; capture; eclipse; get; collect; hand down; marry; heed; touch.”
- triṣv ← triṣu ← tri
- [noun], locative, plural, neuter
- “three; tri/tisṛ [word].”
- ādityaṃ ← ādityam ← āditya
- [noun], accusative, singular, masculine
- “sun; Aditya; Surya; āditya [word].”
- drupadeṣu ← dru
- [noun], neuter
- “wood; tree; dru [word].”
- drupadeṣu ← padeṣu ← pada
- [noun], locative, plural, neuter
- “word; location; foot; footprint; pada [word]; verse; footstep; metrical foot; situation; dwelling; state; step; mark; position; trace; construction; animal foot; way; moment; social station; topographic point; path; residence; site; topic.”
- baddhaḥ ← bandh
- [verb noun], nominative, singular
- “bandh; tie; envelop; close; dress; wrap; bind; constipate; fixate; shape; paralyze; construct; bandage; compress; beset; oblige; strap; restrain; bind; gesticulate; wear; bar; bandh; connect; stud; mix; obstruct; write; restrain; bind; persecute; enclose; ligature; fill into; fasten.”
- avainaṃ ← ava
- [adverb]
- “down.”
- avainaṃ ← enam ← enad
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.).”
- rājā ← rājan
- [noun], nominative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- sasṛjyād ← sasṛjyāt ← sṛj
- [verb], singular, Perfect optative
- “create; shoot; discharge; free; cause; throw; emit; send; produce; use; be born; make.”
- vidvāṃ ← vid
- [verb noun], nominative, singular
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- adabdho ← adabdhaḥ ← adabdha
- [noun], nominative, singular, masculine
- “unfailing; unimpaired.”
- vi
- [adverb]
- “apart; away; away.”
- mumoktu ← muc
- [verb], singular, Perfect imperative
- “liberate; emit; get rid of; shoot; release; put; tousle; secrete; fill into; shoot; spill; lose; ejaculate; exclude; free; remove; loosen; let go of; add; shed; want; save; defecate; heal; fart; open; abandon; discard; precipitate; reject; lay; unleash; exhale; discharge.”
- pāśān ← pāśa
- [noun], accusative, plural, masculine
- “noose; shackle; eye; pāśa [word]; fetter.”
सायण-भाष्यम्
गृभीतः बन्धनाय गृहीतः त्रिसंख्याकेषु दुपदेषु द्रोः काष्ठस्य यूपस्य पदेषु प्रदेशविशेषेषु बद्धः शुनःशेपः आदित्यम् अदितेः पुत्रं यं वरुणम् अह्वत् आहूतवान् हि यस्मादेवं तस्मात् सः वरुणः राजा एनं शुनःशेपम् अव ससृज्यात् अवसृष्टं बन्धनात् विमुक्तं करोतु । विमोकप्रकार एव स्पष्टीक्रियते । विद्वान् विमोकप्रकाराभिज्ञः अदब्धः केनाप्यहिंसितः वरुणः पाशान् बन्धनरज्जुविशेषान् वि मुमोक्तु विच्छिद्यैनं मुक्तं करोतु ॥ त्रिषु ।’ षट्त्रिचतुर्भ्यो हलादिः’ (पा. सू. ६. १. १७९ ) इति विभक्तेरुदात्तत्वं । संहितायाम् ’ उदात्तस्वरितयोर्यणः’ इति परः आकारः स्वर्यते । ससृज्यात् ।’ सृज विसर्गे ‘। प्रार्थनायां लिङ्। बहुलं छन्दसि ’ इति विकरणस्य श्लुः । विद्वान् ॥ ‘विद ज्ञाने’।’ विदेः शतुर्वसुः’ (पा. सू. ७. १. ३६)।’ उगिदचाम्’ इति नुम् । हल्ड्यादिसंयोगान्तलोपौ । संहितायां: दीर्घादटि समानपादे ’ इति नकारस्य रुत्वम् । आतोऽटि नित्यम्’ इति सानुनासिक आकारः। अदब्धः। ‘दम्भु दम्भे’ । निष्ठायाम् “ अनिदिताम्’ इति नलोपे ‘झषस्तथोर्धोऽधः’ (पा. सू. ८. २. ४० ) इति धत्वम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Śunahśepas, seized and bound to the three-footed tree, has invoked the son of Aditi; may the regal Varuṇa, wise and irresistible, liberate him; may he let loose his bonds.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Triṣu drupadeṣu: druḥ (a tree) is a reference to the tripod-like sacrificial post
Jamison Brereton
Since Śunaḥśepa, seized and bound in three stocks, called upon the Āditya,
King Varuṇa should set him loose. Let him—the knowing one, never cheated—release the fetters.
Griffith
Bound to three pillars captured Sunahsepa thus to the Aditya made his supplication.
Him may the Sovran Varuna deliver, wise, ne’er deceived, loosen the bonds that bind him.
Geldner
Denn Sunahsepa hat in Bande geschlagen, an drei Blöcke gebunden den Aditisohn angerufen, König Varuna möge ihn freigeben. Der Kundige, Untrügliche soll die Schlingen lösen.
Grassmann
Denn der gefangne Çunasçepa rief einst gebunden an drei Pfosten den Aditja; Auch diesen löse Varuna der König, der weise, treue löse ihm die Stricke.
Elizarenkova
Ведь Шунахшепа воззвал, закованный,
К трем колодам привязанный, – к Адитье,
Чтоб освободил его царь Варуна.
Ведун, которого не обмануть, да отпустит он петли!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- भुरिक्पङ्क्ति
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह वरुण कैसा है, इस विषय का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (शुनःशेपः) उक्त गुणवाला विद्वान् (त्रिषु) कर्म उपासना और ज्ञान में (आदित्यम्) अविनाशी परमेश्वर का (अह्वत्) आह्वान करता है, वह हम लोगों ने (गृभीतः) स्वीकार किया हुआ उक्त तीनों कर्म उपासना और ज्ञान को प्रकाशित कराता है और जो (द्रुपदेषु) क्रिया कुशलता की सिद्धि के लिये विमान आदि यानों के खम्भों में (बद्धः) नियम से युक्त किया हुआ वायु ग्रहण किया है, वैसे वह लोगों को भी ग्रहण करना चाहिये, जैसे-जैसे गुणवाले पदार्थ को (अदब्धः) अति प्रशंसनीय (वरुणः) अत्यन्त श्रेष्ठ (राजा) और प्रकाशमान परमेश्वर (अवससृज्यात्) पृथक्-पृथक् बनाकर सिद्ध करे, वह हम लोगों को भी वैसे ही गुणवाले कामों में संयुक्त करे। हे भगवन् ! परमेश्वर ! आप हमारे (पाशान्) बन्धनों को (विमुमोक्तु) बार-बार छुड़वाइये। इसी प्रकार हम लोगों की क्रियाकुशलता में संयुक्त किये हुए प्राण आदि पदार्थ (पाशान्) सकल दरिद्ररूपी बन्धनों को (विमुमोक्तु) बार-बार छुड़वा देवें वा देते हैं॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में भी लुप्तोपमा और श्लेषालङ्कार है। परमेश्वर ने जिस-जिस गुणवाले जो-जो पदार्थ बनाये हैं, उन-उन पदार्थों के गुणों को यथावत् जानकर इन-इन को कर्म, उपासना और ज्ञान में नियुक्त करे, जैसे परमेश्वर न्याय अर्थात् न्याययुक्त कर्म करता है, वैसे ही हम लोगों को भी कर्म नियम के साथ नियुक्त कर जो बन्धनों के करनेवाले पापात्मक कर्म हैं, उनको दूर ही से छोड़कर पुण्यरूप कर्मों का सदा सेवन करना चाहिये॥१३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या यूयं शुनःशेपो विद्वान् त्रिषु यमादित्यमह्वत् सोऽस्माभिर्हि गृभीतः संस्त्रीणि कर्मोपासनाज्ञानानि प्रकाशयति, यश्च विद्वद्भिर्द्रुपदेषु बद्धो वायुलोको गृह्यते तथा सोऽस्माभिरपि ग्राह्यो यादृशगुणपदार्थादब्धो विद्वान् वरुणो राजा परमेश्वरोऽवससृज्यात् सोऽस्माभिस्तादृशगुण एवोपयोक्तव्यः। हे भगवन् ! भवानस्माकं पाशान् विमुमोक्तु। एवमस्माभिस्संसारस्थः सूर्यादिपदार्थसमूहः सम्यगुपयोजितः सन् पाशान् सर्वान् दारिद्र्यबन्धान् पुनः पुनर्विमोचयति तथैतत्सर्वं कुरुत॥१३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (शुनःशेपः) उक्तार्थो विद्वान् (हि) निश्चयार्थे (अह्वत्) आह्वयति। अत्र लडर्थे लङ्। (गृभीतः) स्वीकृतः हृग्रहोः० इति हस्य भः (त्रिषु) कर्मोपासनाज्ञानेषु (आदित्यम्) विनाशरहितं परमेश्वरं प्रकाशमयं व्यवहारहेतुं प्राणं वा (द्रुपदेषु) द्रूणां वृक्षादीनां पदानि फलादिप्राप्तिनिमित्तानि येषु तेषु (बद्धः) नियमेन नियोजितः (अव) पृथक्करणे (एनम्) पूर्वप्रतिपादितं विद्वांसम् (राजा) प्रकाशमानः (वरुणः) श्रेष्ठतमः। उत्तमव्यवहारहेतुर्वा (ससृज्यात्) पुनः पुनर्निष्पद्येत निष्पादयेद्वा। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति नियमात्। रुग्रिकौ च लुकि। (अष्टा०७.४.९१) इत्यभ्यासस्य रुग्रिगागमौ न भवतः। दीर्घोऽकितः। (अष्टा०७.४.८३) इति दीर्घादेशश्च न भवति। (विद्वान्) ज्ञानवान् (अदब्धः) हिंसितुमनर्हः (वि) विशिष्टार्थे (मुमोक्तु) मुञ्चतु मोचयतु वा। अत्र बहुलं छन्दसि इति शपः श्लुरन्तर्गतो ण्यर्थो वा (पाशान्) अधर्माचरणजन्यबन्धान्॥१३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रापि श्लेषोऽलङ्कारः लुप्तोपमा च। मनुष्यैर्यथेश्वरो यं पदार्थं यादृशगुणं निर्मितवांस्तथैव तद्गुणान् बुद्ध्वा कर्मोपासनाज्ञानानि तेषु नियोजितव्यानि यथा परमेश्वरो न्याय्यं कर्म करोति, तथैवास्माभिरप्यनुष्ठातव्यम्। यानि पापात्मकानि बन्धकराणि कर्माणि सन्ति, तानि दूरतस्त्यक्त्वा पुण्यात्मकानि सदा सेवनीयानि चेति॥१३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमा व श्लेषालंकार आहेत. परमेश्वराने ज्या ज्या गुणांचे जे जे पदार्थ निर्माण केलेले आहेत त्या त्या पदार्थांच्या गुणांना जाणून त्यांना कर्म, उपासना व ज्ञानात युक्त करावे. जसा परमेश्वर न्याय अर्थात न्याययुक्त कर्म करतो तसेच आम्हीही कर्म करावे. जे बंधनयुक्त पापात्मक कर्म आहेत, त्यांचा त्याग करून पुण्यकर्मांचे सदैव सेवन करावे. ॥ १३ ॥
14 अव ते - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
अव॑ ते॒ हेळो॑(←हेड् अवज्ञायां) वरुण॒ नमो॑भि॒र्
अव॑ य॒ज्ञेभि॑र् ईमहे(→नयामः) ह॒विर्भिः॑ ।
क्षय॑न्न्(=निवसन्) अ॒स्मभ्य॑म् असुर प्रचेता॒
राज॒न्न् एनां॑सि शिश्रथः(=शिथिलीकुरु) कृ॒तानि॑ ॥
मूलम् ...{Loading}...
अव॑ ते॒ हेळो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ ।
क्षय॑न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां॑सि शिश्रथः कृ॒तानि॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
अ꣡व ते हे꣡ळो वरुण न꣡मोभिर्
अ꣡व यज्ञे꣡भिर् ईमहे हवि꣡र्भिः
क्ष꣡यन्न् अस्म꣡भ्यम् असुर प्रचेता
रा꣡जन्न् ए꣡नांसि शिश्रथः कृता꣡नि
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
áva ← áva (invariable)
{}
héḷaḥ ← héḷas- (nominal stem)
{case:ACC, gender:N, number:SG}
námobhiḥ ← námas- (nominal stem)
{case:INS, gender:N, number:PL}
te ← tvám (pronoun)
{case:DAT, number:SG}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
áva ← áva (invariable)
{}
havírbhiḥ ← havís- (nominal stem)
{case:INS, gender:N, number:PL}
īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
yajñébhiḥ ← yajñá- (nominal stem)
{case:INS, gender:M, number:PL}
asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}
asura ← ásura- (nominal stem)
{case:VOC, gender:M, number:SG}
kṣáyan ← √kṣā- 2 (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
pracetaḥ ← prácetas- (nominal stem)
{case:VOC, gender:M, number:SG}
énāṁsi ← énas- (nominal stem)
{case:NOM, gender:N, number:PL}
kr̥tā́ni ← √kr̥- (root)
{case:NOM, gender:N, number:PL, non-finite:PPP}
rā́jan ← rā́jan- (nominal stem)
{case:VOC, gender:M, number:SG}
śiśrathaḥ ← √śrathⁱ- (root)
{number:SG, person:2, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
अव॑ । ते॒ । हेळः॑ । व॒रु॒ण॒ । नमः॑ऽभिः । अव॑ । य॒ज्ञेभिः॑ । ई॒म॒हे॒ । ह॒विःऽभिः॑ ।
क्षय॑न् । अ॒स्मभ्य॑म् । अ॒सु॒र॒ । प्र॒चे॒त॒ इति॑ प्रऽचेतः । राज॑न् । एनां॑सि । शि॒श्र॒थः॒ । कृ॒तानि॑ ॥
Hellwig Grammar
- ava
- [adverb]
- “down.”
- te ← tvad
- [noun], dative, singular
- “you.”
- heḍo ← heḍaḥ ← heḍas
- [noun], accusative, singular, neuter
- “wrath.”
- varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- namobhir ← namobhiḥ ← namas
- [noun], instrumental, plural, neuter
- “adoration; court; namas [word]; bow; salute.”
- ava
- [adverb]
- “down.”
- yajñebhir ← yajñebhiḥ ← yajña
- [noun], instrumental, plural, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- īmahe ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- havirbhiḥ ← havis
- [noun], instrumental, plural, neuter
- “Havya; offering; ghee; havis [word].”
- kṣayann ← kṣayan ← kṣi
- [verb noun], nominative, singular
- “govern; inhabit; dwell; stay; predominate; bide; own.”
- asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- asura
- [noun], vocative, singular, masculine
- “Asura; lord; asura [word]; sulfur.”
- pracetā ← pracetāḥ ← pracetas
- [noun], nominative, singular, masculine
- “intelligent; mindful; attentive; wise; apt; observant.”
- rājann ← rājan
- [noun], vocative, singular, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
- enāṃsi ← enas
- [noun], accusative, plural, neuter
- “sin; calamity; blame.”
- śiśrathaḥ ← śrath
- [verb], singular, Aorist inj. (proh.)
- kṛtāni ← kṛ
- [verb noun], accusative, plural
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
सायण-भाष्यम्
अवभृथे - “ऽव ते हेळ” इति द्वे ऋचौ वारुणस्य हविषो याज्यानुवाक्ये । पत्नीसंयाजैश् चरित्वेति खण्डे सूत्रितम् - अव ते हेळो वरुण नमोभिरिति द्वे (आ ६-१३) इति ॥
हे वरुण ते तव हेळः क्रोधं नमोभिर् नमस्कारैर् अवेमहे - अवनयामः ।
तथा यज्ञैः साङ्गानुष्ठानेन पूज्यैर् हविर्भिर् अवेमहे । वरुणं परितोष्य क्रोधम् अपनयामः ।
हे असुर +अनिष्व् अक्षेपणशील प्रचेतः प्रकर्षेण प्रज्ञायुक्त राजन् दीप्यमान वरुण +अस्मभ्यम् अस्मदर्थं क्षयन्न् अस्मिन् कर्मणि निवसन् कृतान्य् अस्माभिर् अनुष्ठितान्य् एनांसि पापानि शिश्रथः । श्रथितानि शिथिलानि कुरु ॥ हेळः । असुनो नित्त्वादाद्युदात्तत्वम् । यज्ञेभिः । बहुलं छन्दसीत्यैसभावः । ईमहे । ईङ् गतौ । विकरणस्य लुक् । क्षयन् । क्षिनिवासगत्योः । लटः शतृ । व्यत्ययेन शप् । आमन्त्रिताद्युदात्तत्वम् । असुर । असेरुरन् (उ १-४३) आमन्त्रितनिघातः । शिश्रथः । श्रथ दौर्बल्ये । चुरादिरदन्तः । छान्दसे लुङि णिश्रिद्रुस्रुभ्यः (पा ३-१-४८) इति च्लेश्चङ् । द्विर्भावहलादिशेषौ । अग्लोपित्त्वात् सन्वद्भावाभावेऽपि (पा ७-४-९३) बहुलं छन्दसि (पा ७-४-७८) इत्यभ्यासस्येत्वम् । पूर्ववदडभावः ॥ १४ ॥
भट्टभास्कर-टीका
हे वरुण ते तव हेडः क्रोधम् अभिशस्त्यादिहेतुं नमोभिर् नमस्कारैरवेमहे अपनयामः । ई गतौ, शपो लुक् । यज्ञैश्च पूजामन्त्रैश्च हविर्भिः पुरोडाशादिभिश्चावेमहे अपनयामः ।
ततस् त्वम् अस्मभ्यम् अस्मद्-अर्थम् एव हे क्षयन्न् इव सन् अस्मद्-उपकारायैव यतमान ।
क्षियतेर् व्यत्ययेन शप्, क्षयतिरेव वा निवासकर्मा, षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
अस्मदीयानि कृतान्य् एनांसि पापानि शिश्रथः श्रथय हे असुर रक्षसां निरसितः प्रचेतः प्रकृष्टमते राजन् सदा दीप्यमान ॥
हे वरुण नमोभिः नमस्कारैर् अन्नैर् वा यज्ञैश् च हविर्भिश् च हविष्मद्भिर् वा यज्ञैः तव हेडः क्रोधं अवेमहे अवनयामः । हे असुर प्राणप्रद प्रकृष्टचेतस्क राजन् अस्मभ्यम् अस्मदर्थं क्षयन् निवसन् अस्माकं कृतानि पापानि शिश्रथः श्लथयेति ॥
Wilson
English translation:
“Varuṇa, we deprecate your wrath with prostrations, with sacrifices, with oblations; averter of misfortune, wise and illustrious, be present amongst us, and mitigate the evils we have committed.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
asura = aniṣṭa-kṣepaṇa-śila, accusative tomed to cast off what is undesired; from seme, to throw
Jamison Brereton
We beg to appease your anger by our acts of reverence, Varuṇa, appease it by our sacrifices and offerings.
Holding sway, o attentive lord and king, you will loosen for us the guilt we have created.
Griffith
With bending down, oblations, sacrifices, O Varuna, we deprecate thine anger:
Wise Asura, thou King of wide dominion, loosen the bonds of sins by us committed.
Keith
Thine anger, O Varuna, would we avert with reverence,
With sacrifices, with oblations
Ruling, O wise Asura, O king,
Do thou unloose the sins we have committed.
Geldner
Wir bitten dir den Groll ab, Varuna, mit Verbeugungen, mit Gebeten, mit Opferspenden. Du, der die Macht hat, einsichtsvoller Asura, König, erlaß uns die getanen Sünden!
Grassmann
O Varuna, wir wenden deinen Zorn ab, durch Opfer, durch Gebet, durch Trankesspenden, Der du die Macht hast, weiser, ew’ger König, erlasse uns die Sünden, die wir thaten.
Elizarenkova
Мы смягчаем твой гнев, о Варуна,
Поклонениями, жертвами, возлияниями.
О власть имеющий Асура-провидец,
О царь, сними с нас содеянные грехи!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर वह वरुण कैसा है, इस का उपदेश अगले मन्त्र में किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (राजन्) प्रकाशमान ! (प्रचेतः) अत्युत्तम विज्ञान (असुर) प्राणों में रमने (वरुण) अत्यन्त प्रशंसनीय (अस्मभ्यम्) हमको विज्ञान देनेहारे भगवन् जगदीश्वर ! जिसलिये हम लोगों के (कृतानि) किये हुए (एनांसि) पापों को (क्षयन्) विनाश करते हुए (अवशिश्रथः) विज्ञान आदि दान से उनके फलों को शिथिल अच्छे प्रकार करते हैं, इसलिये हम लोग (नमोभिः) नमस्कार वा (यज्ञेभिः) कर्म उपासना और ज्ञान और (हविर्भिः) होम करने योग्य अच्छे-अच्छे पदार्थों से (ते) आपका (हेळः) निरादर (अव) न कभी (ईमहे) करना जानते और मुख्य प्राण की भी विद्या को चाहते हैं॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिन मनुष्यों ने परमेश्वर के रचे हुए संसार में पदार्थ करके प्रकट किये हुए बोध से किये पाप कर्मों को फलों से शिथिल कर दिया, वैसा अनुष्ठान करें। जैसे अज्ञानी पुरुष को पापफल दुःखी करते हैं, वैसे ज्ञानी पुरुष को दुःख नहीं दे सकते॥१४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे राजन् प्रचेतोऽसुर वरुणास्मभ्यं विज्ञानप्रदातो भगवन् यतस्त्वमस्मत्कृतान्येनांसि क्षयन् सन्नवशिश्रथस्तस्माद्वयं नमोभिर्यज्ञेभिस्ते तव हेळोऽवेमहे मुख्यप्राणस्य वा॥१४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अव) क्रियार्थे (ते) तव (हेळः) हिड्यते विज्ञायते प्राप्यते यः सः (नमोभिः) नमस्कारैरन्नैर्जलैर्वा। नम इत्यन्ननामसु पठितम्। (निघं०२.७) जलनामसु वा। (निघं०१.१२) (अव) पृथगर्थे (यज्ञेभिः) कर्मोपासनाज्ञाननिष्पादकैः कर्मभिः। अत्र बहुलं छन्दसि इति भिस ऐस् न। (ईमहे) बुध्यामहे (हविर्भिः) दातुं ग्रहीतुमर्हैः। अत्र अर्चिशुचिहुसृपि० (उणा०२.१०४) अनेन हु धातोरिसिः प्रत्ययः। (क्षयन्) विनाशयन् (अस्मभ्यम्) विद्यानुष्ठातृभ्यः (असुर) असुषु रमते तत्सम्बुद्धौ स वा (प्रचेतः) प्रकृष्टं चेतो विज्ञानं यस्य तत्सम्बुद्धौ स वा (राजन्) प्रकाशमान (एनांसि) पापानि (शिश्रथः) विज्ञानदानेन शिथिलानि करोतु (कृतानि) अनुचरितानि॥१४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यैर्मनुष्यैर्यथा परमेश्वररचितसृष्टौ विज्ञापितेन बोधेन कृतानि पापकर्माणि फलैः शिथिलायन्ते तथानुष्ठातव्यम्। यथा ज्ञानरहितं पुरुषं कर्मफलानि पीडयन्ति तथा नैव ज्ञानसहितं पीडयितुं समर्थानि भवन्तीति वेद्यम्॥१४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी परमेश्वरनिर्मित संसारात निर्माण केलेले पदार्थ पाहून पापकर्माचे फल शिथिल होईल असे अनुष्ठान करावे. जसे अज्ञानी पुरुषाला पापफळ दुःखी करतात, तसेच ज्ञानी पुरुषाला दुःख देत नाहीत. ॥ १४ ॥
15 उदुत्तमं वरुण - त्रिष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मद्
अवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अथा॑ व॒यम् आ॑दित्य व्र॒ते तवा
+ऽना॑गसो॒ अदि॑तये स्याम ॥३॥
मूलम् ...{Loading}...
उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मं श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वरुणः
- ऋषिः - शुनःशेप आजीगर्तिः | कृत्रिमो वैश्वामित्रो देवरातः
- छन्दः - त्रिष्टुप्
Thomson & Solcum
उ꣡द् उत्तमं꣡ वरुण पा꣡शम् अस्म꣡द्
अ꣡वाधमं꣡ वि꣡ मध्यमं꣡ श्रथाय
अ꣡था वय꣡म् आदितिय व्रते꣡ त꣡व
अ꣡नागसो अ꣡दितये सियाम
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
asmát ← ahám (pronoun)
{case:ABL, number:PL}
pā́śam ← pā́śa- (nominal stem)
{case:ACC, gender:M, number:SG}
út ← út (invariable)
{}
uttamám ← uttamá- (nominal stem)
{case:ACC, gender:M, number:SG}
varuṇa ← váruṇa- (nominal stem)
{case:VOC, gender:M, number:SG}
adhamám ← adhamá- (nominal stem)
{case:ACC, gender:M, number:SG}
áva ← áva (invariable)
{}
madhyamám ← madhyamá- (nominal stem)
{case:ACC, gender:M, number:SG}
śrathāya ← √śrathⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
ví ← ví (invariable)
{}
āditya ← ādityá- (nominal stem)
{case:VOC, gender:M, number:SG}
átha ← átha (invariable)
{}
táva ← tvám (pronoun)
{case:GEN, number:SG}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
vraté ← vratá- (nominal stem)
{case:LOC, gender:N, number:SG}
áditaye ← áditi- (nominal stem)
{case:DAT, gender:F, number:SG}
ánāgasaḥ ← ánāgas- (nominal stem)
{case:NOM, gender:M, number:PL}
syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}
पद-पाठः
उत् । उ॒त्ऽत॒मम् । व॒रु॒ण॒ । पाश॑म् । अ॒स्मत् । अव॑ । अ॒ध॒मम् । वि । म॒ध्य॒मम् । श्र॒थ॒य॒ ।
अथ॑ । व॒यम् । आ॒दि॒त्य॒ । व्र॒ते । तव॑ । अना॑गसः । अदि॑तये । स्या॒म॒ ॥
Hellwig Grammar
- ud
- [adverb]
- “up.”
- uttamaṃ ← uttamam ← uttama
- [noun], accusative, singular, masculine
- “best; excellent; highest; better; extreme; last; first; topmost; chief(a); higher; highest; maximal; uttama [word]; prevailing; finest.”
- varuṇa
- [noun], vocative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- pāśam ← pāśa
- [noun], accusative, singular, masculine
- “noose; shackle; eye; pāśa [word]; fetter.”
- asmad ← asmat ← mad
- [noun], ablative, plural
- “I; mine.”
- avādhamaṃ ← ava
- [adverb]
- “down.”
- avādhamaṃ ← adhamam ← adhama
- [noun], accusative, singular, masculine
- “worst; bottom; despicable; worse; adhama [word]; last.”
- vi
- [adverb]
- “apart; away; away.”
- madhyamaṃ ← madhyamam ← madhyama
- [noun], accusative, singular, masculine
- “intermediate; middle; average; second; average; adult; central; moderate; mean; center(a).”
- śrathāya ← śrathāy ← √śrath
- [verb], singular, Present imperative
- athā ← atha
- [adverb]
- “now; then; furthermore; now; then.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- āditya
- [noun], vocative, singular, masculine
- “sun; Aditya; Surya; āditya [word].”
- vrate ← vrata
- [noun], locative, singular, neuter
- “vrata (vote); commandment; law; oath; command; rule; custom; vrata [word]; rule; behavior.”
- tavānāgaso ← tava ← tvad
- [noun], genitive, singular
- “you.”
- tavānāgaso ← anāgasaḥ ← anāgas
- [noun], nominative, plural, masculine
- “blameless; impeccant.”
- aditaye ← aditi
- [noun], dative, singular, feminine
- “Aditi; aditi [word].”
- syāma ← as
- [verb], plural, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
सायण-भाष्यम्
हे वरुण उत्तमम् उत्कृष्टं शिरसि बद्धं पाशम् अस्मत् अस्मत्तः उत् श्रथाय उत्कृष्य शिथिलं कुरु । अधमं निकृष्टं पादेऽवस्थितं पाशम् अव श्रथाय अधस्तादवकृष्य शिथिलीकुरु । मध्यमं नाभिप्रदेशगतं पाशं वि श्रथाय वियुज्य शिथिलीकुरु । अथ अनन्तरं हे आदित्य अदितेः पुत्र वरुण वयं शुनःशेपाः तव व्रते त्वदीये कर्मणि अदितये खण्डनराहित्याय अनागसः अपराधरहिताः स्याम भवेम ॥ उत्तमम् । तमपः पित्त्वादनुदात्तत्वेन आद्युदात्तत्वे प्राप्ते उत्तमशश्वत्तमौ सर्वत्र’ (पा. सू. ६. १. १६० ग. ) इति उञ्छादिषु पाठादन्तोदात्तत्वम् । अधमम् । अवद्यावमाधमार्वरेफाः कुत्सिते’ (उ. सू. ५. ७३२ ) इति अवतेः अमच्; वस्य धः। श्रथाय। श्रथ दौर्बल्ये’। संहितायां छान्दसो दीर्घः । तव । युष्मदस्मदोर्ङसि’ इत्याद्युदात्तत्वम् । अनागसः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम्। ‘नञ्सुभ्याम्’ इति तु व्यत्ययेन प्रवर्तते । यद्वा । आगस्शब्दात् ‘अस्मायामेधा ’ ( पा. सू. ५, २. १२१ ) इति मत्वर्थीयो विनिः । तस्य ‘विन्मतोर्लुक्’ ( पा. सू. ५. ३. ६५) इति लुक् । नञ्समासे अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ १५ ॥
भट्टभास्कर-टीका
हे वरुण उत्तमं पाशमस्मत्सकाशादुच्छ्रथाय ऊर्ध्वमुच्छ्रथय । अधममवश्रथय अधस्तादवकृष्य नाशय । मध्यमं विश्रथय विष्वक्कृत्य नाशय । श्रथ दौर्बल्ये चुरादिरदन्तः, वर्णव्यत्ययेनोपान्त्यस्य दीर्घत्वम् ।
अत्र केचित् - उद्भूतादिभूत-मध्यस्थ-शक्तितया धर्मपाशानां त्रैविध्यम् आहुः । उत्तमाधम-मध्यम-देह-प्रभवतया त्वन्ये । ऊर्ध्वाधोमध्यम-गतिहेतुत्वेनापरे ।
अथानन्तरं वयमनागसः विमुक्तसर्वपापाः तव व्रते कर्मणि स्याम योग्या भवेम । अदितये अखण्डितत्वाय अदीनत्वाय वा स्यामेति । हे आदित्य अदितेः पुत्र । यद्वा - इत्थमनागसस्सन्तो वयमदितये अनभिशस्तये स्याम । किमर्थं? तव व्रते कर्मणि कर्मार्थं योग्यतार्थमिति । अनागस इति बहुव्रीहौ व्यत्ययेन ‘नञ्सुभ्याम्’ इति न प्रवर्तते, लुप्तमत्वर्थीयो वा अनागस्विन इति ॥
हे वरुण उत्तमं उत्तमफलप्राप्तिहेतुं ऊर्ध्वकर्षणं वा पाशं कर्मपाशं अस्मत्त उच्छ्रथाय ऊर्ध्वमुत्क्षिप्य उत्कृष्य नाशय । अधमं निकृष्टफलप्राप्तिहेतुं अधःपतनहेतुं वा कर्मपाशमवश्रथय अधस्तादपकृष्य नाशय । मध्यमं पाशं विश्रथय विष्वङ्नाना विकृष्य नाशय । अथैवं त्वया कृते वयमनागसः क्षालितसर्वकर्माणः तव व्रते कर्मणि उपासनात्मनि स्याम अदितये अखण्डितैश्वर्याय हे आदित्य देवानामादिभूत अदितेर्वा अपत्येति ॥
Wilson
English translation:
“Varuṇa, loosen for me the upper, the middle, the lower band; so, son of Aditi, shall we, through faultlessness in the worship, become freed from siṇ”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Reference to the ligature fastening the head, the feet, and the waist; resulting in loosening from the bonds of sin: anāgasaḥ syāma, may we be sinless
Jamison Brereton
Loosen above the uppermost fetter from us, o Varuṇa, below the lowest, away the midmost.
Then under your commandment, o Āditya, we would be without
offense for Aditi [/Guiltlessness].
Griffith
Loosen the bonds, O Varuna, that hold me, loosen the bonds above, between, and under.
So in thy holy law may we made sinless belong to Aditi, O thou Aditya.
Keith
Unloose from us, O Varuna, the highest,
The lowest, the midmost knot;
Then may we, O Aditya [3], in thy rule,
Be guiltless before Aditi.
Geldner
Löse die oberste Schlinge von uns, o Varuna, löse die unterste ab, löse die mittlere auf! Dann wollen wir, Sohn der Aditi, in deinem Dienste vor Aditi sündlos sein.
Grassmann
O Varuna, lös’ ab von uns die Stricke, den untersten, den mittelsten und höchsten, Dann mögen wir in deinem Dienst, Aditja, von Schuld befreit, der Aditi gehören.
Elizarenkova
Вверх – верхнюю петлю с нас, о Варуна,
Вниз – нижнюю, посреди среднюю сними!
Тогда сможем мы, о Адитья, пребывать
В твоем завете безгрешные перед Несвязанностью!
अधिमन्त्रम् (VC)
- वरुणः
- शुनःशेप आजीगर्तिः स कृत्रिमो वैश्वामित्रो देवरातः
- विराट्त्रिष्टुप्
- धैवतः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में वरुण शब्द ही का प्रकाश किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वरुण) स्वीकार करने योग्य ईश्वर ! आप (अस्मत्) हम लोगों से (अधमम्) निकृष्ट (मध्यमम्) अर्थात् निकृष्ट से कुछ विशेष (उत्) और (उत्तमम्) अति दृढ़ अत्यन्त दुःख देनेवाले (पाशम्) बन्धन को (व्यवश्रथाय) अच्छे प्रकार नष्ट कीजिये (अथ) इसके अनन्तर हे (आदित्य) विनाशरहित जगदीश्वर ! (तव) उपदेश करनेवाले सब के गुरु आपके (व्रते) सत्याचरणरूपी व्रत को करके (अनागसः) निरपराधी होके हम लोग (अदितये) अखण्ड अर्थात् विनाशरहित सुख के लिये (स्याम) नियत होवें॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ईश्वर की आज्ञा को यथावत् नित्य पालन करते हैं, वे ही पवित्र और सब दुःख बन्धनों से अलग होकर सुखों को निरन्तर प्राप्त होते हैं॥१५॥तेईसवें सूक्त के कहे हुए वायु आदि अर्थों के अनुकूल प्रजापति आदि अर्थों के कहने से इस चौबीसवें सूक्त की उक्त सूक्त के अर्थ के साथ सङ्गति जाननी चाहिये॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वरुण ! त्वमस्मदधमं मध्यममुदुत्तमं पाशं व्यवश्रथाय दूरतो विनाशयाथेत्यनन्तरं हे आदित्य ! तव व्रत आचरिते सत्यनागसः सन्तो वयमदितये स्याम भवेम॥१५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः स एवार्थ उपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत्) अपि (उत्तमम्) उत्कृष्टं दृढम् (वरुण) स्वीकर्त्तुमर्हेश्वर (पाशम्) बन्धनम् (अस्मत्) अस्माकं सकाशात् (अव) क्रियार्थे (अधमम्) निकृष्टम् (वि) विशेषार्थे (मध्यमम्) उत्तमाधमयोर्मध्यस्थम् (श्रथाय) शिथिलीकुरु। अत्र छन्दसि शायजपि। (अष्टा०३.१.८४) अनेन शायजादेशः। (अथ) अनन्तरार्थे। अत्र निपातस्य च इति दीर्घः। (वयम्) मनुष्यादयः प्राणिनः (आदित्य) विनाशरहित (व्रते) सत्याचरणादावाचरिते सति (तव) सत्योपदेष्टुस्सर्वगुरोः (अनागसः) अविद्यमान आगोऽपराधो येषां ते (अदितये) अखण्डितसुखाय (स्याम) भवेम॥१५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - य ईश्वराज्ञां यथावत्पालयन्ति ते पवित्रास्सन्तः सर्वेभ्यो दुःखबन्धनेभ्यः पृथग्भूत्वा नित्यं सुखं प्राप्नुवन्ति नेतर इति॥१५॥त्रयोविंशसूक्तोक्तार्थानां वाय्वादीनामनुयोगिनां प्राजापत्यादीनामर्थानामत्र कथनादेतस्य चतुर्विंशस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे ईश्वराची आज्ञा यथायोग्य नित्य पाळतात, तेच पवित्र असतात व सर्व दुःखबंधनांतून पृथक होऊन निरंतर सुख प्राप्त करतात.