सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
।। श्रीगणेशाय नमः ।।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
अथ प्रथमाष्टके द्वितीयोऽध्याय आरभ्यते । तत्र ’ अयं देवाय ’ इत्यष्टर्चं सूक्तम् । तस्य ऋषि- च्छन्दसी पूर्ववत् । ऋभुदेवताकत्वमनुक्रम्यते’ अयमष्टावार्भवम् ’ इति । विनियोगस्तु सूक्तस्य लैङ्गिकः स्मार्तो वा द्रष्टव्यः । व्यूढस्य प्रथमे छन्दोमे वैश्वदेवशस्त्रे ’ अयं देवाय जन्मने ’ इति आर्भवस्तृचः । ’ अथ च्छन्दोमाः ’ इति खण्डे सूत्रितम्-’ अभित्वा देव सवितः प्रेतां यज्ञस्य शंभुवायं देवाय जन्मन इति तृचाः ’ ( आश्व. श्रौ. ८. ९) इति ।।
Jamison Brereton
20
R̥bhus
Medhātithi Kāṇva
8 verses: gāyatrī
This hymn works briskly and efficiently through the marvelous feats accomplished by the R̥bhus, a trio of craftsmen, originally mortal, who attained immortality and a share in the sacrifice by their skilled work. This last achievement is stated clearly in the final verse (8; see also 2c, 5), while verses 2–6 enumerate the separate actions that led to it. Several features give shape to the basic list structure of the hymn. The name of the divine dedicands appears only once, in the exact middle of the hymn (vs. 4c), and the adjective “best conferring treasures” of 1c is opened out into its phrasal syntactic equivalent “confer treasures” in verse 7, providing a loose ring.
Jamison Brereton Notes
Ṛbhus
01 अयं देवाय - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥
मूलम् ...{Loading}...
अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे॑भिरास॒या ।
अका॑रि रत्न॒धात॑मः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
अयं꣡ देवा꣡य ज꣡न्मने
स्तो꣡मो वि꣡प्रेभिर् आसया꣡
अ꣡कारि रत्नधा꣡तमः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ayám ← ayám (pronoun)
{case:NOM, gender:M, number:SG}
devā́ya ← devá- (nominal stem)
{case:DAT, gender:N, number:SG}
jánmane ← jánman- (nominal stem)
{case:DAT, gender:N, number:SG}
āsayā́ ← āsayā́ (invariable)
{}
stómaḥ ← stóma- (nominal stem)
{case:NOM, gender:M, number:SG}
víprebhiḥ ← vípra- (nominal stem)
{case:INS, gender:M, number:PL}
ákāri ← √kr̥- (root)
{number:SG, person:3, mood:IND, tense:AOR, voice:PASS}
ratnadhā́tamaḥ ← ratnadhā́tama- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
अ॒यम् । दे॒वाय॑ । जन्म॑ने । स्तोमः॑ । विप्रे॑भिः । आ॒स॒या ।
अका॑रि । र॒त्न॒ऽधात॑मः ॥
Hellwig Grammar
- ayaṃ ← ayam ← idam
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- devāya ← deva
- [noun], dative, singular, neuter
- “divine.”
- janmane ← janman
- [noun], dative, singular, neuter
- “birth; reincarnation; lineage; origin; race; metempsychosis; parentage; descent; appearance; age; birthplace; beginning; being.”
- stomo ← stomaḥ ← stoma
- [noun], nominative, singular, masculine
- “hymn; Stoma; stoma [word].”
- viprebhir ← viprebhiḥ ← vipra
- [noun], instrumental, plural, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- āsayā
- [adverb]
- “orally.”
- akāri ← kṛ
- [verb], singular, Aorist passive
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- ratnadhātamaḥ ← ratna
- [noun], neuter
- “jewel; wealth; best; treasure; vajra; property; jewel; ruby; jewelry.”
- ratnadhātamaḥ ← dhātamaḥ ← dhātama
- [noun], nominative, singular, masculine
- “giving.”
सायण-भाष्यम्
ऋभवो हि मनुष्याः सन्तस्तपसा देवत्वं प्राप्ताः । ते चात्र सूक्ते देवताः । तत्संघो जायमानवाचिना जन्मशब्देन एकवचनान्तेन अत्र निर्दिश्यते । जन्मने जायमानाय ऋभुसंघरूपाय देवाय तत्प्रीत्यर्थम् अयं स्तोमः स्तोत्रविशेषः विप्रेभिः मेधाविभिः ऋत्विग्भिः आसया स्वकीयेनास्येन अकारि निष्पादितः । कीदृशः स्तोमः । रत्नधातमः अतिशयेन रमणीयमणिमुक्तादिधनप्रदः । स्तोत्रेण तुष्टा ऋभवो धनं प्रयच्छन्तीत्यर्थः ॥ आसया। आस्यशब्दात् तृतीयैकवचनस्य • सुपां सुलुक् । इत्यादिना याजादेशः । व्यत्ययेन प्रकृतियकारस्य लोपः । ‘ चितः ‘इत्यन्तोदात्तः । रत्नधातमः । रत्नानि दधातीति रत्नधाः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“This hymn, the bestower of riches, has been addressed by the sages, with their own mouths, to the (class of) divinities having birth (lit. to the divine or brilliant birth; e.g. Ṛbhus–Ṛbhu, Vibhu and Vāja were pious men, who through penance became divinities).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Devāya janmane: lit. to the divine or brilliant birth;
Janmane: jāyamānāya, being born, or having birth;
Devāya: deva-saṅghāya, a class of divinities, Ṛbhus who achieved deification: manuṣyāḥ santastapasā devatvam prāptāḥ. Ṛbhus were three sons of Sudhanvan, a descendant of Aṅgiras. Through their good work (svapas = su-apas), they became divine, exercised superhuman powers and became entitled to receive praise and adoration. They dwell in the solar sphere, identified with the rays of the sun
Jamison Brereton
This praise here has been made for the godly breed by the inspired poets by mouth—
a praise that best confers treasures.
Jamison Brereton Notes
Calling the Ṛbhus “the godly breed” (devá- jánman-) is a bold way to begin this hymn precisely because they did not begin as gods but obtained immortality by their wondrous deeds — the deeds about to be recounted in the hymn.
Griffith
FOR the Celestial Race this song of praise which gives wealth lavishly
Was made by singers with their lips.
Geldner
Dem göttlichen Geschlecht ist von den Redekundigen mit dem Munde das Loblied bereitet worden, das recht viel Lohn einbringt.
Grassmann
Dies Loblied, welches Schatz verschafft, ist vor der Götter Angesicht Vom Sänger ihrem Stamm gemacht.
Elizarenkova
Эта хвала божественному роду
Создана вдохновенными – их устами -,
(Она,) приносящая самые большие сокровища.
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब दूसरे अध्याय का प्रारम्भ है। उसके पहिले मन्त्र में ऋभु की स्तुति का प्रकाश किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (विप्रेभिः) ऋभु अर्थात् बुद्धिमान् विद्वान् लोग (आसया) अपने मुख से (देवाय) अच्छे-अच्छे गुणों के भोगों से युक्त (जन्मने) दूसरे जन्म के लिये (रत्नधातमः) रमणीय अर्थात् अतिसुन्दरता से सुखों की दिलानेवाली जैसी (अयम्) विद्या के विचार से प्रत्यक्ष की हुई परमेश्वर की (स्तोमः) स्तुति है, वह वैसे जन्म के भोग करनेवाली होती है॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पुनर्जन्म का विधान जानना चाहिये। मनुष्य जैसे कर्म किया करते हैं, वैसे ही जन्म और भोग उनको प्राप्त होते हैं॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ऋभुभिर्विप्रेभिरासया देवाय जन्मने यादृशो रत्नधातमोऽयँ स्तोमोऽकारि क्रियते स तादृशजन्मभोगकारी जायते॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्र पूर्वमृभुस्तुतिः प्रकाश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अयम्) विद्याविचारेण प्रत्यक्षमनुष्ठीयमानः (देवाय) दिव्यगुणभोगयुक्ताय (जन्मने) वर्त्तमानदेहोपयोगाय पुनः शरीरधारणेन प्रादुर्भावाय वा (स्तोमः) स्तुतिसमूहः (विप्रेभिः) मेधाविभिः। अत्र बहुलं छन्दसि इति भिसः स्थान ऐसभावः। (आसया) मुखेन। अत्र छान्दसो वर्णलोपो वा इत्यास्यशब्दस्य यलोपः। सुपां सुलुग्० इति विभक्तेर्याजादेशश्च। (अकारि) क्रियते। अत्र लडर्थे लुङ्। (रत्नधातमः) रत्नानि रमणीयानि सुखानि दधाति येन सोऽतिशयितः॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र पुनर्जन्मविधानं विज्ञेयम्। मनुष्यैर्यादृशानि कर्माणि क्रियन्ते तादृशानि जन्मानि भोगाश्च प्राप्यन्ते॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
एकोणिसाव्या सूक्तात सांगितलेल्या पदार्थांचा उपयोग करून घेण्यासाठी बुद्धिमानच समर्थ असतात. या अभिप्रायाने या विसाव्या सूक्ताच्या अर्थाची संगती मागच्या एकोणिसाव्या सूक्ताबरोबर जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पुनर्जन्माचे विधान केलेले आहे, हे जाणले पाहिजे. माणसे जसे कर्म करतात तसेच जन्म व भोग त्यांना प्राप्त होतात. ॥ १ ॥
02 य इन्द्राय - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥
मूलम् ...{Loading}...
य इन्द्रा॑य वचो॒युजा॑ तत॒क्षुर्मन॑सा॒ हरी॑ ।
शमी॑भिर्य॒ज्ञमा॑शत ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
य꣡ इ꣡न्द्राय वचोयु꣡जा
ततक्षु꣡र् म꣡नसा ह꣡री
श꣡मीभिर् यज्ञ꣡म् आशत
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
índrāya ← índra- (nominal stem)
{case:DAT, gender:M, number:SG}
vacoyújā ← vacoyúj- (nominal stem)
{case:ACC, gender:M, number:DU}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
mánasā ← mánas- (nominal stem)
{case:INS, gender:N, number:SG}
tatakṣúḥ ← √takṣ- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
āśata ← √naś- 1 (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
śámībhiḥ ← śámī- (nominal stem)
{case:INS, gender:F, number:PL}
yajñám ← yajñá- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
ये । इन्द्रा॑य । व॒चः॒ऽयुजा॑ । त॒त॒क्षुः । मन॑सा । हरी॒ इति॑ ।
शमी॑भिः । य॒ज्ञम् । आ॒श॒त॒ ॥
Hellwig Grammar
- ya ← ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- indrāya ← indra
- [noun], dative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vacoyujā ← vacaḥ ← vacas
- [noun], neuter
- “statement; command; speech; words; advice; word; voice.”
- vacoyujā ← yujā ← yuj
- [noun], accusative, dual, masculine
- “amalgamated; harnessed.”
- tatakṣur ← tatakṣuḥ ← takṣ
- [verb], plural, Perfect indicative
- “produce; shape; fashion; chisel; invent.”
- manasā ← manas
- [noun], instrumental, singular, neuter
- “mind; Manas; purpose; idea; attention; heart; decision; manas [word]; manas [indecl.]; spirit; temper; intelligence.”
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- śamībhir ← śamībhiḥ ← śamī
- [noun], instrumental, plural, feminine
- “Prosopis spicigera Linn.; śamī [word]; Acacia sundra; attempt; labor.”
- yajñam ← yajña
- [noun], accusative, singular, masculine
- “yajña; religious ceremony; Vishnu; yajña [word]; Yajña; Shiva.”
- āśata ← aś
- [verb], plural, Root aorist (Ind.)
- “get; reach; enter (a state).”
सायण-भाष्यम्
ये ऋभवः इन्द्राय इन्द्रप्रीत्यर्थं वचोयुजा ताडनादिकं विना वाङ्मात्रेण रथे युज्यमानौ सुशिक्षितौ हरी एतन्नामकावश्वौ मनसा ततक्षुः संपादितवन्तः । ऋभूणां सत्यसंकल्पत्वात् तत्संकल्पमात्रेण इन्द्रस्याश्वौ संपन्नावित्यर्थः । ते ऋभवः शमीभिः ग्रहचमसादिनिष्पादनरूपैः कर्मभिः यज्ञम् अस्मदीयम् आशत व्याप्तवन्तः । अपः अप्नः’ इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु • शमी शिमी (नि. २. १. २३ ) इति पठितम् । वचोयुजा । वचसा युञ्जाते । सत्सूद्विष° ’ इत्यादिना क्विप् । ‘ सुपां सुलुक्’ इत्यादिना विभक्तेः आकारः। कृदुत्तरपदप्रकृतिस्वरः । ततक्षुः। तक्षू त्वक्षू तनूकरणे’। लिटि झेः उसादेशः । पादादित्वादनिघातः । शमीभिः । शमयन्ति पापानीति शम्यः कर्माणि ॥ औणादिकः इन् । कृदिकारादक्तिनः ’ ( पा. सू. ४. १. ४५ ग. ) इति ङीष् । वृषादित्वादाद्युदात्तः । आशत । अशू व्याप्तौ ’ । लङि झस्य अदादेशः । ‘ स्वादिभ्यः श्नुः । तस्य ‘बहुलं छन्दसि इति लुक् । आडागमः। ‘ तिङ्ङतिङः’ इति निघातः ॥
Wilson
English translation:
“They who created mentally for Indra the horses that are harnessed (carved) at his words, have partaken of the sacrifice performed with holy acts. (śamībhiḥ = ceremonies; i.e. they have pervaded, appropriated or accepted the sacrifice peformed with tongs, ladles, and utensils; an intimation of the mechanical skills of Ṛbhu).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Grahacamasādiniśpādanarūpaiḥ karmabhir, yajñam, asmadīyam āśata (vyāptavantaḥ): they have pervaded (or accepted) our sacrifice, performed with those acts which are executed by means of tongs, ladles, and other (utensils used in oblations). Ṛbhus invented these implements, and attest to their mechanical skills
Jamison Brereton
Those who fashioned for Indra with mind the two fallow bays yoked by speech,
they attained the sacrifice through their labors.
Jamison Brereton Notes
Although vacoyújā is principally a dual acc., modifying the two fallow bays (hárī) as usual, it could also secondarily be taken as an instr. sg., modifying mánasā ‘with mind’. In any case, ‘speech’ and ‘mind’ are implicitly contrasted in this verse, and in addition mánasā contrasts with āsayā́‘by mouth’, referring to the means of creating.
Griffith
They who for Indra, with their mind, formed horses harnessed by a word,
Attained by works to sacrifice.
Geldner
Die für Indra das aufs Wort sich schirrende Falbenpaar mit Verstand zimmerten, sie haben durch ihre Meisterwerke das Recht auf Opfer erlangt.
Grassmann
Die klug dem Indra zimmerten das wortgeschirrte Füchsepaar, Erlangten Opfer durch ihr Werk.
Elizarenkova
(Те,) что для Индры вытесали умело
Пару буланых коней, запрягаемых словом,
Трудами добились (права на) жертву.
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे विद्वान् कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) जो ऋभु अर्थात् उत्तम बुद्धिवाले विद्वान् लोग (मनसा) अपने विज्ञान से (वचोयुजा) वाणियों से सिद्ध किये हुए (हरी) गमन और धारण गुणों को (ततक्षुः) अतिसूक्ष्म करते और उनको (शमीभिः) दण्डों से कलायन्त्रों को घुमाके (इन्द्राय) ऐश्वर्य्यप्राप्ति के लिये (यज्ञम्) पुरुषार्थ से सिद्ध करनेयोग्य यज्ञ को (आशत) परिपूर्ण करते हैं, वे सुखों को बढ़ा सकते हैं॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् पदार्थों के संयोग वा वियोग से धारण आकर्षण वा वेगादि गुणों को जानकर क्रियाओं से शिल्पव्यवहार आदि यज्ञ को सिद्ध करते हैं, वे ही उत्तम-उत्तम ऐश्वर्य्य को प्राप्त होते हैं॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये मेधाविनो मनसा वचोयुजा हरी ततक्षुः शमीभिरिन्द्राय यज्ञमाशत प्राप्नुवन्ति ते सुखमेधन्ते॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते ऋभवः कीदृशा इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ये) ऋभवो मेधाविनः (इन्द्राय) ऐश्वर्य्यप्राप्तये (वचोयुजा) वचोभिर्युक्तः। अत्र सुपां सुलुग्० इत्याकारादेशः। (ततक्षुः) तनूकुर्वन्ति। अत्र लडर्थे लिट्। (मनसा) विज्ञानेन (हरी) गमनधारणगुणौ (शमीभिः) कर्मभिः। शमी इति कर्मनामसु पठितम्। (निघं०२.१) (यज्ञम्) पुरुषार्थसाध्यम् (आशत) प्राप्नुवन्ति। अत्र व्यत्ययो लडर्थे लङ् बहुलं छन्दसि इति शपो लुकि श्नोरभावश्च॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये विद्वांसः पदार्थानां संयोगविभागाभ्यां धारणकर्षणवेगादिगुणान् विदित्वा यन्त्रयष्टीभ्रामणक्रियाभिः शिल्पादियज्ञं निष्पादयन्ति त एव परमैश्वर्य्यं प्राप्नुवन्ति॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विद्वान पदार्थाच्या संयोग वियोगाने धारण, आकर्षण व वेग इत्यादी गुण जाणून क्रियेद्वारे शिल्पव्यवहार इत्यादी यज्ञ सिद्ध करतात, तेच उत्तमोत्तम ऐश्वर्य प्राप्त करू शकतात. ॥ २ ॥
03 तक्षन्नासत्याभ्यां परिज्मानम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
मूलम् ...{Loading}...
तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ॑म् ।
तक्ष॑न्धे॒नुं स॑ब॒र्दुघा॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
त꣡क्षन् ना꣡सतियाभियाम्
प꣡रिज्मानं सुखं꣡ र꣡थम्
त꣡क्षन् धेनुं꣡ सबर्दु꣡घाम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
nā́satyābhyām ← nā́satya- (nominal stem)
{case:DAT, gender:M, number:DU}
tákṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
párijmānam ← párijman- (nominal stem)
{case:ACC, gender:M, number:SG}
rátham ← rátha- (nominal stem)
{case:ACC, gender:M, number:SG}
sukhám ← sukhá- (nominal stem)
{case:ACC, gender:M, number:SG}
dhenúm ← dhenú- (nominal stem)
{case:ACC, gender:F, number:SG}
sabardúghām ← sabardúgha- (nominal stem)
{case:ACC, gender:F, number:SG}
tákṣan ← √takṣ- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
पद-पाठः
तक्ष॑न् । नास॑त्याभ्याम् । परि॑ऽज्मानम् । सु॒ऽखम् । रथ॑म् ।
तक्ष॑न् । धे॒नुम् । स॒बः॒ऽदुघा॑म् ॥
Hellwig Grammar
- takṣan ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- nāsatyābhyām ← nāsatya
- [noun], dative, dual, masculine
- “Asvins; nāsatya [word].”
- parijmānaṃ ← parijmānam ← parijman
- [noun], accusative, singular, masculine
- “encompassing(a).”
- sukhaṃ ← sukham ← sukha
- [noun], accusative, singular, masculine
- “pleasant; easy; lukewarm; comfortable; sukha [word]; successful; easy; content(p).”
- ratham ← ratha
- [noun], accusative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- takṣan ← takṣ
- [verb], plural, Present injunctive
- “produce; shape; fashion; chisel; invent.”
- dhenuṃ ← dhenum ← dhenu
- [noun], accusative, singular, feminine
- “cow; dhenu [word]; milk.”
- sabardughām ← sabardugha
- [noun], accusative, singular, feminine
सायण-भाष्यम्
नासत्याभ्याम् अश्विदेवप्रीत्यर्थं रथं तक्षन् ऋभवो देवाः कंचिद्रथमतक्षन् तक्षणेन संपादितवन्तः । कीदृशम् । परिज्मानं परितो गन्तारं सुखं उपर्युपवेशने सुखकरम् । किंच ”धेनुx कांचिद्गां तक्षन् । धातूनामनेकार्थत्वात् तक्षतिरत्र संपादनवाची । कीदृशीं धेनुम् । सबर्दुघां सबरः क्षीरस्य दोग्ध्रीम् ॥ तक्षन् ।’ बहुलं छन्दसि° ’ ( पा. सू. ६. ४. ७५ ) इति अडभावः । नासत्याभ्याम् । न विद्यते सत्यं ययोस्तौ असत्यौ । न असत्यौ नासत्यौ ।’ नभ्राण्नपात्’ ( पा. सू. ६. ३. ७५) इत्यादिना नलोपाभावः। परिज्मानम् । अजेः परिपूर्वस्य ‘ श्वन्नुक्षन् ’ ( उ. सू. १. १५७ ) इत्यादिना मन्प्रत्यये अकारलोपः आद्युदात्तत्वं च निपातनात् । सबर्दुघाम् । सबः पयः दोग्धीति सबर्दुघा । ‘दुहः कब्धश्च ’ ( पा. सू. ३. २. ७० ) इति कप् । सबर् इति रेफान्तं प्रातिपदिकं क्षीरवाची इति संप्रदायविदः। कपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरः॥
Wilson
English translation:
“They constructed for the Nāsatyās, a universally-moving and easy car, and a cow yielding milk. (takṣan = atakṣan, lit. they (Ṛbhus) chipped or fabricated, mechanically, the appendages of Indra and Aśvin).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
They carved (tatakṣuḥ) Indar’s horse; they did it mentally (mānasa)
Jamison Brereton
They fashioned for the Nāsatyas an earth-circling, well-naved chariot; they fashioned a juice-yielding milk-cow.
Jamison Brereton Notes
Though Geldner (/Witzel Gotō) takes sabardúgha- as the cow’s name, the word has a literal sense that works well in context.
Griffith
They for the two Nasatyas wrought a light car moving every way:
They formed a nectar-yielding cow.
Geldner
Sie zimmerten den Nasatya´s den umherfahrenden, leichtlaufenden Wagen, sie bildeten die Kuh des Sabardugha.
Grassmann
Den treuen Rittern schufen sie den Wagen, der im Fluge kreist, Und auch die Kuh, die Nektar strömt.
Elizarenkova
Они вытесали для двух Насатьев
Быстроходную колесницу, объезжающую вокруг (вселенной).
Они вытесали дойную корову, всегда доящуюся.
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वे उक्त विद्वान् किससे क्या-क्या सिद्ध करें, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो बुद्धिमान् विद्वान् लोग (नासत्याभ्याम्) अग्नि और जल से (परिज्मानम्) जिससे सब जगह में जाना-आना बने उस (सुखम्) सुशोभित विस्तारवाले (रथम्) विमान आदि रथ को (तक्षन्) क्रिया से बनाते हैं, वे (सबर्दुघाम्) सब ज्ञान को पूर्ण करनेवाली (धेनुम्) वाणी को (तक्षन्) सूक्ष्म करते हुए धीरज से प्रकाशित करते हैं॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अङ्ग, उपाङ्ग और उपवेदों के साथ वेदों को पढ़कर उनसे प्राप्त हुए विज्ञान से अग्नि आदि पदार्थों के गुणों को जानकर कलायन्त्रों से सिद्ध होनेवाले विमान आदि रथों में संयुक्त करके उनको सिद्ध किया करते हैं, वे कभी दुःख और दरिद्रता आदि दोषों को नहीं देखते॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये मेधाविनो नासत्याभ्याम्परिज्मानं सुखं रथं तक्षन् रचयन्ति ते सबर्दुघां धेनुं तक्षन् विकाशयन्ति॥३॥
दयानन्द-सरस्वती (हि) - विषयः
ते केन किं साधयेयुरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तक्षन्) छेदनादिना रचयन्ति। अत्र लडर्थे लङडभावश्च। (नासत्याभ्याम्) नित्याभ्यामग्निजलाभ्याम् (परिज्मानम्) परितः सर्वतोऽजन्ति मार्गं येन तम्। अयं परिपूर्वकाद् ‘अज’धातोः श्वन्नुक्षन्० इत्यादिना निपातितः (सुखम्) शोभनं खं विस्तृतमन्तरिक्षं स्थित्यर्थं यस्मिंस्तम् (रथम्) रमन्ते क्रीडन्ति येन तं विमानादियानसमूहम् (तक्षन्) सूक्ष्मं कुर्वन्ति। अत्र लडर्थे लङडभावश्च। (धेनुम्) उपदेशश्रवणलक्षणां वाचम्। धेनुरिति वाङ्नामसु पठितम्। (निघं०१.११) (सबर्दुघाम्) बर्बति येन ज्ञानेन तद्वः, समानं बर्दोग्धि प्रपूरयति यया ताम्। अत्र बर्ब गतौ इत्यस्माद्धातोः कृतो बहुलम् इति करणे क्विप्। राल्लोप इति बकारलोपः। समानस्य छन्दः० अनेन समानस्य सकारादेशः। ततः दुहः कप् घश्च। (अष्टा०३.२.७०) इति दुहः कप् प्रत्ययो हस्य स्थाने घादेशश्च॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यैर्मनुष्यैः सोपवेदान् वेदानधीत्य तज्जन्यविज्ञानेनाग्न्यादिपदार्थानां गुणान् विदित्वा कलायन्त्रयुक्तेषु यानेषु तान् याजयित्वा विमानादीनि साध्यन्ते ते नैव कदाचिद् दुःखदारिद्र्ये प्रपश्यन्तीति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे अंग उपांगासह तसेच उपवेदाबरोबर वेदाचे अध्ययन करून त्यांच्यापासून प्राप्त झालेल्या विज्ञानाने अग्नी इत्यादी पदार्थांच्या गुणांना जाणतात व कलायंत्रांनी सिद्ध होणाऱ्या विमान इत्यादी रथांमध्ये (वाहनांमध्ये) संयुक्त करून ते तयार करतात, ते दुःख व दारिद्र्य इत्यादींपासून दूर असतात. ॥ ३ ॥
04 युवाना पितरा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यम॑न्त्रा ऋजू॒यवः॑ ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
मूलम् ...{Loading}...
युवा॑ना पि॒तरा॒ पुनः॑ स॒त्यम॑न्त्रा ऋजू॒यवः॑ ।
ऋ॒भवो॑ वि॒ष्ट्य॑क्रत ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
यु꣡वाना पित꣡रा पु꣡नः
सत्य꣡मन्त्रा ऋजूय꣡वः
ऋभ꣡वो विष्टि꣡ अक्रत
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
pitárā ← pitár- (nominal stem)
{case:ACC, gender:M, number:DU}
púnar ← púnar (invariable)
{}
yúvānā ← yúvan- (nominal stem)
{case:ACC, gender:M, number:DU}
r̥jūyávaḥ ← r̥jūyú- (nominal stem)
{case:NOM, gender:M, number:PL}
satyámantrāḥ ← satyámantra- (nominal stem)
{case:NOM, gender:M, number:PL}
akrata ← √kr̥- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
r̥bhávaḥ ← r̥bhú- (nominal stem)
{case:NOM, gender:M, number:PL}
viṣṭī́ ← viṣṭí- (nominal stem)
{case:INS, gender:F, number:SG}
पद-पाठः
युवा॑ना । पि॒तरा॑ । पुन॒रिति॑ । स॒त्यऽम॑न्त्राः । ऋ॒जु॒ऽयवः॑ ।
ऋ॒भवः॑ । वि॒ष्टी । अ॒क्र॒त॒ ॥
Hellwig Grammar
- yuvānā ← yuvan
- [noun], accusative, dual, masculine
- “young; youthful.”
- pitarā ← pitṛ
- [noun], accusative, dual, masculine
- “father; Pitṛ; ancestor; parent; paternal ancestor; pitṛ [word]; forefather.”
- punaḥ ← punar
- [adverb]
- “again; further; now; over and over; subsequently; repeatedly; however; besides.”
- satyamantrā ← satya
- [noun]
- “true; real; real; faithful; good.”
- satyamantrā ← mantrāḥ ← mantra
- [noun], nominative, plural, masculine
- “mantra; Mantra; consultation; advice; consultation; mantra [word]; speech; plan.”
- ṛjūyavaḥ ← ṛjūyu
- [noun], nominative, plural, masculine
- “good.”
- ṛbhavo ← ṛbhavaḥ ← ṛbhu
- [noun], nominative, plural, masculine
- “Ribhus.”
- viṣṭy ← viṣṭī ← viṣṭi
- [noun], instrumental, singular, feminine
- “labor.”
- akrata ← kṛ
- [verb], plural, Root aorist (Ind.)
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
सायण-भाष्यम्
ऋभव एतन्नामका देवाः पितरौ स्वकीयौ मातापितरौ पूर्वं वृद्धावपि पुनः युवाना तरुणौ अक्रत कृतवन्तः । कीदृशाः । सत्यमन्त्राः अवितथमन्त्रसामर्थ्योपेताः । पुरश्चरणाद्यनुष्ठानेन सिद्धमन्त्रत्वात् यद्यत्फलमुद्दिश्य मन्त्राः प्रयुज्यन्ते तत्तत्फलं तथैव संपद्यते । तस्मात् जीर्णयोः पित्रोर्युवत्वं संपादयितुं समर्था इत्यर्थः । ऋजूयवः ऋजुतामात्मन इच्छन्तः छलरहिता इत्यर्थः । अत एव एतेषामनुष्ठिता मन्त्राः सिध्यन्ति । विष्टी विष्टयो व्याप्तियुक्ताः । सर्वेषु कार्येषु एतदीयस्य मन्त्रसामर्थ्यस्याप्रतिघातोऽत्र व्याप्तिरुच्यते । ऋभुशब्दं यास्क एवं निर्वक्ति- ऋभव उरु भान्तीति वर्तेन भान्तीति वर्तेन भवन्तीति वा ’ ( निरु. ११. १५ ) इति ॥ युवाना । युवन्शब्दो यौतेः कनिनन्तो नित्त्वादाद्युदात्तः । ‘ सुपां सुलुक् ’ इत्यादिना विभक्तेः आकारः । पितरा । पूर्ववदाकारः । सत्यमन्त्राः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । ‘ऋजुशब्दो भावपरः । ऋजुत्वमात्मन इच्छन्ति । क्यच् ।’ अकृत्सार्वधातुकयोर्दीर्घः’ ( पा. सू. ७. ४, २५ ) इति दीर्घः । ‘ क्याच्छन्दसि ’ ( पा. सू. ३. २. १७० ) इति उप्रत्ययः ॥ प्रत्ययस्वरः । विष्टी । “ विष्लृ व्याप्तौ ’ । ‘क्तिच्क्तौ च संज्ञायाम् ’ ( पा. सू. ३. ३. १७४ ) इति क्तिच् । ‘ तितुत्र° ’ इत्यादिना इट्प्रतिबन्धः । तस्मात् जसः ‘इयाडियाजीकाराणामुपसंख्यानम् ( पा. सू. ७. १. ३९. १ ) इति तस्य ईकारादेशः । स च ‘ अलोऽन्त्यस्य ’ ( पा. सू. १. १. ५२ ) इति सकारस्य भवति । ततः ‘आद्गुणः’ इति गुणे कृते ‘ प्रथमयोः पूर्वसवर्णः’ (पा. सू. ६. १. १०२ ) इति पूर्वसवर्णदीर्घः । तं बाधित्वा परत्वात् ’ जसि च ’ (पा. सू. ७. ३. १०९) इति ह्रस्वस्य गुणेन भवितव्यमिति चेत्, न। संज्ञापूर्वकस्य विधेरनित्यत्वात् । अक्रत । कृञो लुङ । आत्मनेपदम् । झस्य अदादेशः। ‘ मन्त्रे घस’ (पा. सू. २. ४. ८०) इत्यादिना च्लेर्लुक् । यणादेशः । अडागमः । निघातः ॥
Wilson
English translation:
“The Ṛbhus, uttering unfailing prayers, endowed with rectitude, and succeeding (in all pious acts; viṣṭī = vyāptiyuktaḥ, i.e. encountering no opposition in all acts), made their (aged) parents young.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Satya-mantrāḥ = repeating true prayers, i.e. prayers certain to achieve the objects prayed for;
Akrata: from kṛ, to make genitive rally
Jamison Brereton
They whose mantras come true, who aim straight—the R̥bhus—
made their parents young again through their toil.
Griffith
The Rbhus with effectual prayers, honest, with constant labour, made
Their Sire and Mother young again.
Geldner
Worthaltend, mit redlichem Streben haben die Ribhus ihre Eltern durch Dienstleistung wieder jung gemacht.
Grassmann
Durch kräft’ge Sprüche machten sie die alten Aeltern wieder jung, Die treuen Ribhu’s durch ihr Mühn.
Elizarenkova
Прямодушные Рибху, чьи молитвы истинны,
(Своим) трудом сделали (так),
Что (их) родители стали снова юными.
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे विद्वान् कैसे हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (ऋजूयवः) कर्मों से अपनी सरलता को चाहने और (सत्यमन्त्राः) सत्य अर्थात् यथार्थ विचार के करनेवाले (ऋभवः) बुद्धिमान् सज्जन पुरुष हैं, वे (विष्टी) व्याप्त होने (युवाना) मेल अमेल स्वभाववाले तथा (पितरा) पालनहेतु पूर्वोक्त अग्नि और जल को क्रिया की सिद्धि के लिये वारम्वार (अक्रत) अच्छी प्रकार प्रयुक्त करते हैं॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो आलस्य को छोड़े हुए सत्य में प्रीति रखने और सरल बुद्धिवाले मनुष्य हैं, वे ही अग्नि और जल आदि पदार्थों से उपकार लेने को समर्थ हो सकते हैं॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: य ऋजूयवः सत्यमन्त्रा ऋभवस्ते हि विष्टी युवाना पितराऽश्विनौ क्रियासिद्ध्यर्थं पुनः पुनरक्रत सम्प्रयुक्तौ कुर्वन्ति॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कीदृशा इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवाना) मिश्रामिश्रगुणस्वभावौ। अत्रोभयत्र सुपां सुलुग्० इत्याकारादेशः। (पितरा) शरीरात्मपालनहेतू (सत्यमन्त्राः) सत्यो यथार्थो मन्त्रो विचारो येषां ते (ऋजूयवः) कर्मभिरात्मन ऋजुत्वमिच्छन्तस्तच्छीलाः। अत्र क्याच्छन्दसि इत्युः प्रत्ययः। (ऋभवः) मेधाविनः। ऋभव इति मेधाविनामसु पठितम्। (निघं०३.१५) (विष्टी) व्यापनशीलावश्विनौ। अत्र क्तिच्क्तौ च संज्ञायाम्। (अष्टा०३.३.१७४) अनेन क्तिच् प्रत्ययः। (अक्रत) कुर्वन्ति। अत्र लडर्थे लुङ्। मन्त्रे घसह्वरणश० (अष्टा०२.४.८०) इति च्लेर्लुक् च॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - येऽनलसाः सन्तः सत्यप्रिया आर्जवयुक्ता मनुष्याः सन्ति त एवाग्निजलादिपदार्थेभ्य उपकारं ग्रहीतुं शक्नुवन्तीति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे आळस सोडून सत्य, प्रेमाने स्वीकारून नम्र व बुद्धिमान असतात, तीच अग्नी, जल इत्यादी पदार्थांपासून उपकार घेण्यासाटी समर्थ असतात. ॥ ४ ॥
05 सं वो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
मूलम् ...{Loading}...
सं वो॒ मदा॑सो अग्म॒तेन्द्रे॑ण च म॒रुत्व॑ता ।
आ॒दि॒त्येभि॑श्च॒ राज॑भिः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
सं꣡ वो म꣡दासो अग्मत
इ꣡न्द्रेण च मरु꣡त्वता
आदित्ये꣡भिश् च रा꣡जभिः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
agmata ← √gam- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
mádāsaḥ ← máda- (nominal stem)
{case:NOM, gender:M, number:PL}
sám ← sám (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
ca ← ca (invariable)
{}
índreṇa ← índra- (nominal stem)
{case:INS, gender:M, number:SG}
marútvatā ← marútvant- (nominal stem)
{case:INS, gender:M, number:SG}
ādityébhiḥ ← ādityá- (nominal stem)
{case:INS, gender:M, number:PL}
ca ← ca (invariable)
{}
rā́jabhiḥ ← rā́jan- (nominal stem)
{case:INS, gender:M, number:PL}
पद-पाठः
सम् । वः॒ । मदा॑सः । अ॒ग्म॒त॒ । इन्द्रे॑ण । च॒ । म॒रुत्व॑ता ।
आ॒दि॒त्येभिः॑ । च॒ । राज॑ऽभिः ॥
Hellwig Grammar
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- vo ← vaḥ ← tvad
- [noun], genitive, plural
- “you.”
- madāso ← madāsaḥ ← mada
- [noun], nominative, plural, masculine
- “drunkenness; mada; estrus; excitement; sexual arousal; alcohol; musth; mad; mada; ecstasy; pride; drink; joy; arrogance; vivification.”
- agmatendreṇa ← agmata ← gam
- [verb], plural, Root aorist (Ind.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- agmatendreṇa ← indreṇa ← indra
- [noun], instrumental, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- marutvatā ← marutvat
- [noun], instrumental, singular, masculine
- “Marut(a).”
- ādityebhiś ← ādityebhiḥ ← āditya
- [noun], instrumental, plural, masculine
- “sun; Aditya; Surya; āditya [word].”
- ca
- [adverb]
- “and; besides; then; now; even.”
- rājabhiḥ ← rājan
- [noun], instrumental, plural, masculine
- “king; Kshatriya; rājan [word]; best; rājāvarta; Yakṣa.”
सायण-भाष्यम्
हे ऋभवः वः युष्माकं संबन्धिनः मदासः मदहेतवः सोमाः इन्द्रेण च आदित्येभिः आदित्यैः च सम् अग्मत संगताः । ऋभूणामिन्द्रादित्यैः सह सोमपानं तृतीयसवनेऽस्ति । अत एव आवाहननिगदः आश्वलायनेनैवं पठितः - इन्द्रमादित्यवन्तमृभुमन्तं विभुमन्तं वाजवन्तं बृहस्पतिवन्तं विश्वदेव्यावन्तमावह ’ ( आश्व. श्रौ. ५. ३) इति । कीदृशेनेन्द्रेण मरुत्वता मरुद्भिर्युक्तेन । अत एव मन्त्रान्तरमेवमाम्नायते - मरुद्भिरिन्द्र सख्यं ते अस्तु ’ ( ऋ. सं. ८.९६. ७) इति । कीदृशैरादित्येभिः । राजभिः दीप्यमानैः ॥ मदासः । माद्यति एभिरिति मदाः सोमाः । ‘ मदोऽनुपसर्गे ’ (पा. सू. ३. ३. ६७ ) इत्यप् । तस्य पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । आजसेरसुक् ’ इति जसः असुगागमः । अग्मत। गमेः संपूर्वात् लुङ् । समो गम्यृच्छि° ’ (पा. सू. १. ३. २९ ) इत्यादिना आत्मनेपदम् । झस्य अदादेशः । ‘ मन्त्रे घस ’ इत्यादिना । च्लेर्लुक् ।’ गमहन’ (पा. सू. ६. ४. ९८ ) इत्यादिना उपधालोपः । ‘ व्यवहिताश्च ’ इति समो व्यवहितप्रयोगः । निघातः । मरुत्वता । मरुतोऽस्य सन्तीति मरुत्वान् ।’ तसौ मत्त्वर्थे ’ ( पा. सू. १. ४. १९ ) इति भसंज्ञया पदसंज्ञाया बाधितत्वात् जश्त्वाभावः । ‘ झयः ’ ( पा. सू. ८. २. १०) इति मतुपो वत्वम् । आदित्येभिः । ‘ बहुलं छन्दसि ’ ( पा. सू. ७. १. १०) इति भिस ऐसादेशाभावे ’ बहुवचने झल्येत्’ इति एत्वम् । राजभिः । राजन्शब्दस्य कनिनन्तत्वेन नित्त्वादाद्युदात्तत्वम् ॥ ॥ १ ॥
Wilson
English translation:
“Ṛbhus, the exhilarating juices are offered to you, along with Indra, attended by the Maruts and along with the brilliang Ādityas.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Libations offered at the third daily, or evening sacrifice, are presented to Indra, along with the Ādityas, together with Ṛbhu, Vibhu and Vāja, with Bṛhaspati and the Viśvedevās (Āśvalāyana Śrauta Sūtra, 5.3)
Jamison Brereton
Your exhilarating drinks have united with Indra accompanied by the Maruts
and with the kingly Ādityas.
Jamison Brereton Notes
A reference to the Third Pressing, with which the Ṛbhus are associated.
Griffith
Together came your gladdening drops with Indra by the Maruts girt,
With the Adityas, with the Kings.
Geldner
Eure Trunkfreude hat sich mit Indra in Begleitung der Marut und den Adityas, den Königen, vereinigt.
Grassmann
Ihr nahmt an den Gelagen Theil mit Indra und der Marutschar, Den Herrschern, den Aditja’s, auch.
Elizarenkova
Ваши радости опьянения (сомой) сошлись
С Индрой, сопровождаемым Марутами,
И с Адитьями-царями.
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर ये किससे क्या करें, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मेधावि विद्वानो ! तुम लोग जिन (मरुत्वता) जिसके सम्बन्धी पवन हैं, उस (इन्द्रेण) बिजुली वा (राजभिः) प्रकाशमान (आदित्येभिः) सूर्य्य की किरणों के साथ युक्त करते हो, इससे (मदासः) विद्या के आनन्द (वः) तुम लोगों को (अग्मत) प्राप्त होते हैं, इससे तुम लोग उनसे ऐश्वर्य्यवाले हूजिये॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विद्वान् लोग जब वायु और विद्युत् का आलम्ब लेकर सूर्य्य की किरणों के समान आग्नेयादि अस्त्र, असि आदि शस्त्र और विमान आदि यानों को सिद्ध करते हैं, तब वे शत्रुओं को जीत राजा होकर सुखी होते हैं॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मेधाविनो येन मरुत्वतेन्द्रेण राजभिरादित्येभिश्च सह मदसो वो युष्मानग्मत प्राप्नुवन्ति भवन्तश्च तैः श्रीमन्तो भवन्तु॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरिमे केन किं कुर्य्युरित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सम्) सम्यगर्थे (वः) युष्मान् मेधाविनः (मदासः) विद्यानन्दाः। आज्जसेरसुग् इत्यसुक्। (अग्मत) प्राप्नुवन्ति। अत्र लडर्थे लुङ्। मन्त्रे घसह्वरणश० इति च्लेर्लुक्, गमहनजनखन० (अष्टा०६.४.९८) इत्युपधालोपः, समो गम्यृच्छिभ्याम् (अष्टा०१.३.२९) इत्यात्मनेपदं च। (इन्द्रेण) विद्युता (च) समुच्चये (मरुत्वता) मरुतः सम्बन्धिनो विद्यन्ते यस्य तेन। अत्र सम्बन्धे मतुप्। (आदित्येभिः) किरणैः सह। बहुलं छन्दसि इति भिसः स्थान ऐसभावः। (च) पुनरर्थे (राजभिः) राजयन्ते दीपयन्ते तैः॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये विद्वांसो यदा वायुविद्युद्विद्यामाश्रित्य सूर्य्यकिरणैराग्नेयास्त्रादीनि शस्त्राणि यानानि च निष्पादयन्ति तदा ते शत्रून् जित्वा राजानः सन्तः सुखिनो भवन्तीति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे विद्वान लोक वायू व विद्युतचे अवलंबन करून सूर्याच्या किरणांप्रमाणे आग्नेय इत्यादी अस्त्र शस्त्र व विमान इत्यादी याने तयार करतात ते शत्रूंना जिंकून राजे बनून सुखी होतात. ॥ ५ ॥
06 उत त्यम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
अक॑र्त च॒तुरः॒ पुनः॑ ॥
मूलम् ...{Loading}...
उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् ।
अक॑र्त च॒तुरः॒ पुनः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
उत꣡ त्यं꣡ चमसं꣡ न꣡वं
त्व꣡ष्टुर् देव꣡स्य नि꣡ष्कृतम्
अ꣡कर्त चतु꣡रः पु꣡नः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
camasám ← camasá- (nominal stem)
{case:ACC, gender:M, number:SG}
návam ← náva- 2 (nominal stem)
{case:ACC, gender:M, number:SG}
tyám ← syá- ~ tyá- (pronoun)
{case:ACC, gender:M, number:SG}
utá ← utá (invariable)
{}
devásya ← devá- (nominal stem)
{case:GEN, gender:M, number:SG}
níṣkr̥tam ← √kr̥- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
tváṣṭuḥ ← tváṣṭar- (nominal stem)
{case:GEN, gender:M, number:SG}
ákarta ← √kr̥- (root)
{number:PL, person:2, mood:IND, tense:AOR, voice:ACT}
catúraḥ ← catúr- (nominal stem)
{case:ACC, gender:M, number:PL}
púnar ← púnar (invariable)
{}
पद-पाठः
उ॒त । त्यम् । च॒म॒सम् । नव॑म् । त्वष्टुः॑ । दे॒वस्य॑ । निःऽकृ॑तम् ।
अक॑र्त । च॒तुरः॑ । पुन॒रिति॑ ॥
Hellwig Grammar
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- tyaṃ ← tyam ← tya
- [noun], accusative, singular, masculine
- “that.”
- camasaṃ ← camasam ← camasa
- [noun], accusative, singular, masculine
- “camasa; beaker; cake.”
- navaṃ ← navam ← nava
- [noun], accusative, singular, masculine
- “new; fresh; young; matutinal; recent; nava [word]; modern; fresh.”
- tvaṣṭur ← tvaṣṭuḥ ← tvaṣṭṛ
- [noun], genitive, singular, masculine
- “Tvaṣṭṛ; Viśvakarman; sun.”
- devasya ← deva
- [noun], genitive, singular, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- niṣkṛtam ← niṣkṛ ← √kṛ
- [verb noun], accusative, singular
- “produce; remove.”
- akarta ← kṛ
- [verb], plural, Root aorist (Ind.)
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- caturaḥ ← catur
- [noun], accusative, plural, masculine
- “four; catur [word].”
- punaḥ ← punar
- [adverb]
- “again; further; now; over and over; subsequently; repeatedly; however; besides.”
सायण-भाष्यम्
उत अपि च त्वष्टुः एतन्नामकस्य देवस्य संबन्धी तक्षणव्यापारः नवं नूतनं त्यं चमसं तं सोमधारणक्षमं काष्ठपात्रविशेषं निष्कृतं निःशेषेण संपादितमकरोदिति शेषः । तक्षणव्यापारकुशलस्य त्वष्टुः शिष्याः ऋभवः तेन निर्मितं तमेकं चमसं पुनरपि चतुरः अकर्त चतुर्धा विभक्तांश्चमसान् कृतवन्तः । एकस्य चतुर्विधत्वकरणरूपोऽयमर्थो मन्त्रान्तरेऽपि विस्पष्टः - ‘ एक चमसं चतुरः कृणोतन ’ (ऋ. सं. १. १६१. २ ) इति ॥ नवम्। णु स्तुतौ’ । नूयत इति नवम् । कर्मणि अप्प्रत्ययः । स हि घञोऽपवादत्वात् घञर्थे सर्वत्र भवति । घञ्प्रत्ययश्च ‘अकर्तरि च कारके संज्ञायाम् ’ ( पा. सू. ३. ३. १९ ) इति कर्तृव्यतिरिक्ते सर्वत्र कारके भवति । यद्यपि तत्र संज्ञायां इत्युक्तं तथापि चकारस्य संज्ञाव्यभिचारार्थत्वात् असंज्ञायामपि भवत्येव । संबध्यते इति संबन्धः। कर्मणि घञ् इत्युक्तम् । त्वष्टुः । ‘ तक्षू त्वक्षू तनूकरणे’। औणादिकस्तृन् । ऊदित्वात्पक्षे इडभावः (पा. सू. ७. २. ४४ )।’ स्कोः संयोगाद्योरन्ते च ’ (पा. सू. ८. २. २९) इति ककारलोपः । निष्कृतम् । कृञो निरुपसृष्टात् कर्मणि क्तः । प्रादिसमासे ‘ नित्यं समासेऽनुत्तरपदस्थस्य’ (पा. सू. ८. ३. ४५ ) इति षत्वम् । अत्र ‘कर्तृकर्मणोः कृति’ ( पा. सू. २. ३. ६५) इति प्राप्ता षष्ठी यद्यपि न लोकाव्यय’ (पा. सू. २. ३. ६९) इति निषिद्धा तथापि कर्तुः शेषत्वेन विवक्षितत्वात् ‘कर्तृकरणयोस्तृतीया’ (पा. सू. २. ३. १८) इत्येतस्याः प्राप्तेः शैषिकी षष्ठी ( पा. सू. २. ३. ५० )। यथा कर्मणि शेषत्वेन विवक्षिते माषाणामश्नीयात् इति । गतिरनन्तरः’ इति निस उदात्तत्वम् । अकर्त अकृषत । कृञो लुङि झस्य व्यत्ययेन तादेशः । ‘ मन्त्रे घस’ इत्यादिना च्लेर्लुक् । ‘छन्दस्युभयथा ’ इति तिङ आर्धधातुकत्वात् ङित्त्वाभावेन गुणः। चतुरः । ‘ चतुरः शसि ’ ( पा. सू. ६. १. १६७ ) इत्युकार उदात्तः । पुनः । स्वरादिष्वाद्युदात्तः पठितः ॥
Wilson
English translation:
“The Ṛbhus have divided unto four the new ladle, the work of the divine Tvaṣṭā (i.e. devasambandhiḥ takṣana.vyāpāraḥ = divinity whose duty in relations to gods is carpentry; cf. tvaṣṭā tvaṣṭuḥ śiṣyāḥ Ṛbhavaḥ = Ṛbhus are the disciples of Tvaṣṭā; four ladles are an apparent reference to an innovation in the objects of libation for sharing).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tvaṣṭā is the artisan of the gods; he is a divinity whose duty is carpentry, with relation to the gods
Jamison Brereton
And this beaker of the god Tvaṣṭar new produced
you made again into four.
Griffith
The sacrificial ladle, wrought newly by the God Tvastar’s hand–
Four ladles have ye made thereof.
Geldner
Und jenen Becher, das neue Werk des Gottes Tvastri, habt ihr vierfach wiederholt.
Grassmann
Und jenes neue Trinkgefäss, das Werk des Gottes Tvaschtar habt Zu vier Gefässen ihr geformt.
Elizarenkova
И тот новый отделанный
Кубок бога Тваштара
Вы переделали на четыре (кубка).
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त कार्य्य के करने में किसका सामर्थ्य होता है, इस विषय का उपदेश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जब विद्वान् लोग जो (त्वष्टुः) शिल्पी अर्थात् कारीगर (देवस्य) विद्वान् का (निष्कृतम्) सिद्ध किया हुआ काम सुख का देनेवाला है, (त्यम्) उस (नवम्) नवीन दृष्टिगोचर कर्म को देखकर (उत) निश्चय से (पुनः) उसके अनुसार फिर (चतुरः) भू, जल, अग्नि और वायु से सिद्ध होनेवाले शिल्पकामों को (अकर्त्त) अच्छी प्रकार सिद्ध करते हैं, तब आनन्दयुक्त होते हैं॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्य लोग किसी क्रियाकुशल कारीगर के निकट बैठकर उसकी चतुराई को दृष्टिगोचर करके फिर सुख के साथ कारीगरी काम करने को समर्थ हो सकते हैं॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यदा विद्वांसस्त्वष्टुर्देवस्य त्यं तं निष्कृतं नवं चमसमिदानींतनं प्रत्यक्षं दृष्ट्वोत पुनश्चतुरोऽकर्त्त कुर्वन्ति तदानन्दिता जायन्ते॥६॥
दयानन्द-सरस्वती (हि) - विषयः
कस्यैतत्करणे सामर्थ्यं भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (उत) अपि (त्यम्) तम् (चमसम्) चमन्ति भुञ्जते सुखानि येन व्यवहारेण तम्। (नवम्) नवीनम् (त्वष्टुः) शिल्पिनः (देवस्य) विदुषः (निष्कृतम्) नितरां सम्पादितम् (अकर्त्त) कुर्वन्ति। अत्र लडर्थे लुङ्, मन्त्रे घसह्वरणश० इति च्लेर्लुक्, वचनव्यत्ययेन झस्य स्थाने तः, छन्दस्युभयथा इत्यार्धधातुकं मत्वा गुणादेशश्च। (चतुरः) चतुर्विधानि भूजलाग्निवायुभिः सिद्धानि शिल्पकर्माणि (पुनः) पश्चादर्थे॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्याः कस्यचित् क्रियाकुशलस्य शिल्पिनः समीपे स्थित्वा तत्कृतिं प्रत्यक्षीकृत्य सुखेनैव शिल्पसाध्यानि कार्य्याणि कर्त्तुं शक्नुवन्तीति॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसे जेव्हा एखाद्या क्रियेत कुशल असणाऱ्या कारागिराजवळ राहून प्रत्यक्ष त्याची कृती पाहतात तेव्हा चतुराईने कारागिराचे काम करण्यास समर्थ होऊ शकतात. ॥ ६ ॥
07 ते नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभिः॑ ॥
मूलम् ...{Loading}...
ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते ।
एक॑मेकं सुश॒स्तिभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
ते꣡ नो र꣡त्नानि धत्तन
त्रि꣡र् आ꣡ सा꣡प्तानि सुन्वते꣡
ए꣡कम्-एकं सुशस्ति꣡भिः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
dhattana ← √dhā- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
rátnāni ← rátna- (nominal stem)
{case:NOM, gender:N, number:PL}
té ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:PL}
ā́ ← ā́ (invariable)
{}
sā́ptāni ← sā́pta- (nominal stem)
{case:NOM, gender:N, number:PL}
sunvaté ← √su- (root)
{case:DAT, gender:M, number:SG, tense:PRS, voice:ACT}
trís ← trís (invariable)
{}
ékam-ekam ← éka- (nominal stem)
{case:NOM, gender:N, number:SG}
suśastíbhiḥ ← suśastí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
ते । नः॒ । रत्ना॑नि । ध॒त्त॒न॒ । त्रिः । आ । साप्ता॑नि । सु॒न्व॒ते ।
एक॑म्ऽएकम् । सु॒श॒स्तिऽभिः॑ ॥
Hellwig Grammar
- te ← tad
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- ratnāni ← ratna
- [noun], accusative, plural, neuter
- “jewel; wealth; best; treasure; vajra; property; jewel; ruby; jewelry.”
- dhattana ← dhā
- [verb], plural, Present imperative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- trir ← tris
- [adverb]
- “thrice; tris [word].”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sāptāni ← sāpta
- [noun], accusative, plural, neuter
- sunvate ← su
- [verb noun], dative, singular
- “press out; su.”
- ekam ← eka
- [noun], accusative, singular, neuter
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- ekaṃ ← ekam ← eka
- [noun], accusative, singular, neuter
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- suśastibhiḥ ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- suśastibhiḥ ← śastibhiḥ ← śasti
- [noun], instrumental, plural, feminine
- “hymn; praise.”
सायण-भाष्यम्
पूर्वास्वृक्षु ये प्रतिपादिता ऋभवः ते यूयं सुशस्तिभिः शोभनैरस्मदीयशंसनैर्युक्ताः सन्तः नः अस्माकं सबन्धिने सुन्वते सोमाभिषवं कुर्वते यजमानाय रत्नानि रमणीयानि सुवर्णमणिमुक्तादीनि धनानि एकमेकं क्रमेण प्रत्येकं धत्तन प्रयच्छत । सुवर्णादीनां मध्ये प्रतिद्रव्यं यावदपेक्षितं तावदिति विवक्षया एकमेकमित्युक्तम् । कीदृशानि रत्नानि । त्रिरा त्रिवारम् आवृत्तानि । उत्तमानि मध्यमान्यधमानि च इत्येवं रत्नानां त्रिरावृत्तिः । किंच साप्तानि सप्तसंख्यानिष्पन्नवर्गरूपाणि कर्माणि च धत्तन संपादयत । कीदृशानि साप्तानि । त्रिरा त्रिवारम् आवृत्तानि । अग्न्याधेयदर्शपूर्णमासादीनां सप्तानां हविर्यज्ञानामेको वर्गः । औपासनहोमो वैश्वदेवमित्यादीनां सप्तानां पाकयज्ञानां वर्गो द्वितीयः । अग्निष्टोमोऽत्यग्निष्टोम इत्यादीनां सप्तानां सोमसंस्थानां वर्गस्तृतीयः ॥ रत्नानि । “ रमु क्रीडायाम् । ‘नित्’ इत्यनुवृत्तौ ‘ रमेस्त च’ (उ. सू. ३. २९४) इति नप्रत्ययः; तत्संनियोगेन मकारस्य तकारः । नित्त्वादाद्युदात्तः । धत्तन धत्त । ‘ तप्तनप्तनथनाश्च ’ इति तशब्दस्य तनादेशः । सप्तानां वर्गः साप्तम्। ‘ सप्तनोऽञ् छन्दसि ’ ( पा. सू. ५, १. ६१ ) इति वर्गे अञ्प्रत्ययः । ‘ नस्तद्धिते ’ (पा. सू. ६. ४. १४४ ) इति टिलोपः । ञित्त्वादादिवृद्धिः आद्युदात्तत्वं च । अत्र वर्गवचनेनानेन वर्गिणो लक्ष्यन्ते तेन बहुवचनम् । अन्यथा ह्येक एव वर्गस्त्रिरावृत्त इत्येकवचनमेव स्यात् । सुन्वते । ‘ शतुरनुमः’ इति विभक्तेरुदात्तत्वम् । एकमेकम् । नित्यवीप्सयोः’ इति वीप्सायां द्विर्भावः । एकशब्द इणः कनन्तो नित्त्वादाद्युदात्तः । द्वितीयस्यैकशब्दस्य तस्य परमाम्रेडितम्’ इति आम्रेडितसंज्ञायाम् ‘ अनुदात्तं च ’ ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । सुशस्तिभिः । शस्यते आभिरिति शस्तयः ऋचः । ‘ शंसु स्तुतौ ’ । करणे क्तिन् । तस्य कित्त्वात् लोपः । शोभनाः शस्तयः इति प्रादिसमासे यद्यपि च क्तिनो नित्त्वादाद्युदात्तत्वेन कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव प्राप्तं, तत्तु परेण ‘ मन्क्तिन्व्याख्यान’ (पा. सू. ६. २. १५१ ) इत्यादिना उत्तरपदान्तोदात्तत्वेन बाध्यते ॥
Wilson
English translation:
“May they, moved by our praises, give to the offere of the libation many precious things, and perfect the thrice seven sacrifices”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
I.e. seven sacrifices in each of three classes: agnyādheyam (clarified butter), pākayajña (dressed viands), agniṣṭoma (soma)]. [Trirā sāptāni: triḥ may be applied to precious things to sāptāni, seven sacrifices
Jamison Brereton
On us, on the soma-presser confer treasures, three times seven,
one after the other, for good lauds.
Griffith
Vouchsafe us wealth, to him who pours thrice seven libations, yea, to each
Give wealth, pleased with our eulogies.
Geldner
Bringet uns Kleinode, dreimal siebenfältige dem Somapressenden, je eines für die schönen Preisworte!
Grassmann
Verleihet nun uns Güter denn, je dreimal sieben dem, der presst, Eins nach dem andern fürs Gebet.
Elizarenkova
Дайте нам те сокровища – (числом)
Трижды семь – для выжимающего (сому),
По одному за прекрасные прославления!
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इस प्रकार से सिद्ध किये हुए इन पदार्थों से क्या फल सिद्ध होता है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो विद्वान् (सुशस्तिभिः) अच्छी-अच्छी प्रशंसावाली क्रियाओं से (साप्तानि) जो सात संख्या के वर्ग अर्थात् ब्रह्मचारी, गृहस्थ, वानप्रस्थ, सन्यासियों के कर्म, यज्ञ का करना विद्वानों का सत्कार तथा उनसे मिलाप और दान अर्थात् सबके उपकार के लिये विद्या का देना है, इनसे (एकमेकम्) एक-एक कर्म करके (त्रिः) त्रिगुणित सुखों को (सुन्वते) प्राप्त करते हैं (ते) वे बुद्धिमान् लोग (नः) हमारे लिये (रत्नानि) विद्या और सुवर्णादि धनों को (धत्तन) अच्छी प्रकार धारण करें॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सब मनुष्यों को उचित है कि जो ब्रह्मचारी आदि चार आश्रमों के कर्म तथा यज्ञ के अनुष्ठान आदि तीन प्रकार के हैं, उनको मन, वाणी और शरीर से यथावत् करें। इस प्रकार मिलकर सात कर्म होते हैं, जो मनुष्य इनको किया करते हैं, उनके सङ्ग उपदेश और विद्या से रत्नों को प्राप्त होकर सुखी होते हैं, वे एक-एक कर्म को सिद्ध वा समाप्त करके दूसरे का आरम्भ करें, इस क्रम से शान्ति और पुरुषार्थ से सब कर्मों का सेवन करते रहें॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये मेधाविनः सुशस्तिभिः साप्तान्येकमेकं कर्म कृत्वा सुखानि त्रिः सुन्वते ते नोऽस्मभ्यं रत्नानि धत्तन॥७॥
दयानन्द-सरस्वती (हि) - विषयः
एवं साधितैरेतैः किं फलं जायत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ते) मेधाविनः (नः) अस्मभ्यम् (रत्नानि) विद्यासुवर्णादीनि (धत्तन) दधतु। अत्र व्यत्ययः। तप्तनप्० इति तनबादेशश्च। (त्रिः) पुनः पुनः संख्यातव्ये (आ) समन्तात् (साप्तानि) सप्तवर्गाज्जातानि ब्रह्मचारिगृहस्थवानप्रस्थसंन्यासिनां यानि विशिष्टानि कर्माणि पूर्वोक्तस्य यज्ञस्यानुष्ठानं विद्वत्सत्कारसङ्गतिकरणे दानमर्थात्सर्वोपकरणाय विद्यादानमिति सप्त। (सुन्वते) निष्पाद्यन्ते (एकमेकम्) कर्मकर्म। अत्र वीप्सायां द्वित्वम्। (सुशस्तिभिः) शोभनाः शस्तयः यासां क्रियाणां ताभिः॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सर्वैर्मनुष्यैश्चतुराश्रमाणां यानि चतुर्धा कर्माणि यानि च यज्ञानुष्ठानादीनि त्रीणि तानि मनोवाक्शरीरैः कर्त्तव्यानि एवं मिलित्वा सप्त जायन्ते। यैर्मनुष्यैरेतानि क्रियन्ते तेषां संयोगोपदेशप्राप्त्या विद्यया रत्नलाभेन सुखानि भवन्ति। परं त्वेकैकं कर्म संसेध्य समाप्य द्वितीयमिति क्रमेण शान्तिपुरुषार्थाभ्यां सेवनीयानीति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सर्व माणसांनी ब्रह्मचारी इत्यादी चार आश्रमांचे कर्म तसेच यज्ञाचे तीन प्रकारचे अनुष्ठान, मन, शरीर व वाणीने करावे. या प्रकारचे सात कर्म असतात, जी माणसे अशा प्रकारे वागतात त्यांच्या संगतीत उपदेश व विद्या यांच्याद्वारे त्यांना रत्नलाभ होऊन ती सुखी होतात. त्यांनी एकेका कर्माला सिद्ध करून दुसऱ्याचा आरंभ करावा. या क्रमाने शांतपणे पुरुषार्थपूर्वक सर्व कर्म करीत राहावे. ॥ ७ ॥
08 अधारयन्त वह्नयोऽभजन्त - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
मूलम् ...{Loading}...
अधा॑रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया॑ ।
भा॒गं दे॒वेषु॑ य॒ज्ञिय॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - ऋभवः
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡धारयन्त व꣡ह्नयो
अ꣡भजन्त सुकृत्य꣡या
भागं꣡ देवे꣡षु यज्ञि꣡यम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ádhārayanta ← √dhr̥- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
váhnayaḥ ← váhni- (nominal stem)
{case:NOM, gender:M, number:PL}
ábhajanta ← √bhaj- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
sukr̥tyáyā ← sukr̥tyā́- (nominal stem)
{case:INS, gender:F, number:SG}
bhāgám ← bhāgá- (nominal stem)
{case:ACC, gender:M, number:SG}
devéṣu ← devá- (nominal stem)
{case:LOC, gender:M, number:PL}
yajñíyam ← yajñíya- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
अधा॑रयन्त । वह्न॑यः । अभ॑जन्त । सु॒ऽकृ॒त्यया॑ ।
भा॒गम् । दे॒वेषु॑ । य॒ज्ञिय॑म् ॥
Hellwig Grammar
- adhārayanta ← dhāray ← √dhṛ
- [verb], plural, Imperfect
- “keep; sustain; put; hold; wear; hold; carry; keep alive; suppress; preserve; remember; stow; stop; have; fill into; endure; support; understand; fixate; govern; restrain.”
- vahnayo ← vahnayaḥ ← vahni
- [noun], nominative, plural, masculine
- “fire; digestion; Plumbago zeylanica; Agni; vahni; draft horse; three; sacrificial fire; Vahni; gold; southeast; citron; charioteer; leader.”
- ‘bhajanta ← abhajanta ← bhaj
- [verb], plural, Imperfect
- “eat; enjoy; enter (a state); worship; love; flee; possess; fall to one’s share; partake; share; get; approach; love; use.”
- sukṛtyayā ← su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- sukṛtyayā ← kṛtyayā ← kṛtyā
- [noun], instrumental, singular, feminine
- “magic; spirit; kṛtyā; Kṛtyā; witchcraft; act.”
- bhāgaṃ ← bhāgam ← bhāga
- [noun], accusative, singular, masculine
- “part; part; part; parcel; quarter; body part; location; region; allotment; part; numerator; division; application; function; outside; bhāga [word]; volume; helping.”
- deveṣu ← deva
- [noun], locative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- yajñiyam ← yajñiya
- [noun], accusative, singular, masculine
- “sacrificial; divine; devoted.”
सायण-भाष्यम्
वह्नयः चमसादिसाधननिष्पादनेन यज्ञस्य वोढारः ऋभवः अधारयन्त पूर्वं मनुष्यत्वेन मरणयोग्या अपि अमृतत्वलाभेन प्राणान् धारितवन्तः । तथा च मन्त्रान्तरमाम्नायते- ‘ मर्तासः सन्तो अमृतत्वमानशुः ’ (ऋ. सं. १. ११०. ४ ) इति । किंचैते ‘सुकृत्यया यज्ञसाधनद्रव्यसंपादनरूपेण शोभनव्यापारेण देवेषु मध्ये स्थिताः यज्ञियं यज्ञार्हं भागं हविर्लक्षणम् अभजन्त सेवितवन्तः । अयमर्थः ‘ सौधन्वना यज्ञियं भागमानश’ (ऋ. सं. ३, ६०. १ ) इत्यादिमन्त्रान्तरे विस्पष्टः । ब्राह्मणेऽपि ‘ ऋभवो वै देवेषु तपसा सोमपीथमभ्यजयन्’ ( ऐ. ब्रा. ३. ३०) इत्याद्युपाख्यानं विस्पष्टम् ॥ वह्नयः । नित्’ इत्यनुवृत्तौ ‘ वहिश्रि° । इत्यादिना निप्रत्ययः । अभजन्त। पादादित्वादनिघातः । सुकृत्यया । ‘ विभाषा कृवृषोः ’ (पा. सू. ३. १. १२० ) इति कृञः कर्मणि क्यप् । शोभनं कृत्यं यस्या भजनक्रियायाः सा सुकृत्या । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं बाधित्वा ‘ नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ननु कृत्यशब्दे क्यपः पित्त्वेनानुदात्तत्वात् धातुस्वरेणादिरुदात्तः । ततश्च ’ आद्युदात्तं द्व्यच्छन्दसि’ ( पा. सू. ६. ३. ११९) इत्यनेनाद्युदात्तत्वेन भवितव्यम् । तेन हि पुरस्तादपवादेन परमपि ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वं बाध्यते इत्युक्तम् । एवं तर्हि ‘ कृञः श च ’ ( पा. सू. ३. ३. १०० ) इति स्त्रियां भावे क्यप्प्रत्ययान्तः कृत्याशब्दः । क्यपः पित्त्वेऽपि व्यत्ययेनोदात्तत्वम् । प्रादिसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते । भागम् । ‘ कर्षात्वतः० ’ ( पा. सू. ६. १. १५९ ) इत्यन्तोदात्तः । यज्ञियम् । यज्ञमर्हतीत्यर्थे ’ यज्ञर्त्विग्भ्यां घखञौ ’ (पा. सू. ५. १. ७१) इति घः । तस्य इयादेशः । प्रत्ययस्वरः ॥ ॥ २ ॥
Wilson
English translation:
“Offerers (of sacrifices), they held (a moral existence); by their pious acts they obtained a share of sacrifices with the gods.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ādhārayanta = they held or enjoyed (prāṇān, i.e. vital airs, life)] [martāsaḥ santo amṛtatvam anaśuḥ: beyong mortals, they obtained immprtality (RV. 1.110.4); saudhanvanā yajñiyam bhāgam ānaśa: by the son of Sudhanvan was a sacrificial portion acquired (RV. 1.60.1); ṛbhavo vai deveṣu tapasā somapītham abhyajayan: ṛbhus won by devotion the drinking of Soma among the gods (Aitareya Brāhmaṇa 3.30)
Jamison Brereton
The conveyors secured and by their good work shared in
the sacrificial share among the gods.
Griffith
As ministering Priests they held, by pious acts they won themselves,
A share in sacrifice with Gods.
Geldner
Die Opferfahrer behaupteten, empfingen durch ihre Kunstfertigkeit einen Opferanteil unter den Göttern.
Grassmann
Durch ihre Kunst erlangten sie, die fahrenden, und hielten fest Bei Göttern göttergleiches Theil.
Elizarenkova
Ведущие обряд удержали (за собой),
Получили жертвенную долю
Среди богов за прекрасное деяние.
अधिमन्त्रम् (VC)
- ऋभवः
- मेधातिथिः काण्वः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वे उक्त कर्म को करके किसको प्राप्त होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (वह्नयः) संसार में शुभकर्म वा उत्तम गुणों को प्राप्त करानेवाले बुद्धिमान् सज्जन पुरुष (सुकृत्यया) श्रेष्ठकर्म से (देवेषु) विद्वानों में रहकर (यज्ञियम्) यज्ञ से सिद्ध कर्म को (अधारयन्त) धारण करते हैं, वे (भागम्) आनन्द को निरन्तर (अभजन्त) सेवन करते हैं॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि अच्छे कर्म वा विद्वानों की सङ्गति तथा पूर्वोक्त यज्ञ के अनुष्ठान से व्यवहारसुख से लेकर मोक्षपर्य्यन्त सुख की प्राप्ति करनी चाहिये॥८॥ उन्नीसवें सूक्त में कहे हुए पदार्थों से उपकार लेने को बुद्धिमान् ही समर्थ होते हैं। इस अभिप्राय से इस बीसवें सूक्त के अर्थ का मेल पिछले उन्नीसवें सूक्त के साथ जानना चाहिये। इस सूक्त का भी अर्थ सायणाचार्य्य आदि तथा यूरोपदेशवासी विलसन आदि ने विपरीत वर्णन किया है॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये वह्नयो वोढारो मेधाविनः सुकृत्यया देवेषु स्थित्वा यज्ञियमधारयन्त ते भागमभजन्त नित्यमानन्दं सेवन्ते॥८॥
दयानन्द-सरस्वती (हि) - विषयः
त एतत्कृत्वा किं प्राप्नुवन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अधारयन्त) धारयन्ति। अत्र लडर्थे लङ्। (वह्नयः) शुभकर्मगुणानां वोढारः। अत्र वहिश्रिश्रु० इति निः प्रत्ययः। (अभजन्त) सेवन्ते। अत्र लडर्थे लङ्। (सुकृत्यया) श्रेष्ठेन कर्मणा (भागम्) सेवनीयमानन्दम् (देवेषु) विद्वत्सु (यज्ञियम्) यज्ञनिष्पन्नम्॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः सुकर्मणा विद्वत्सङ्गत्या पूर्वोक्तस्य यज्ञस्यानुष्ठानाद् व्यवहारसुखमारभ्य मोक्षपर्य्यन्तं सुखं प्राप्तव्यम्॥८॥एकोनविंशसूक्तोक्तानां सकाशादुपकारं ग्रहीतुं मेधाविन एव समर्था भवन्तीत्यस्य विंशस्य सूक्तस्यार्थस्य पूर्वेण सह सङ्गतिरस्तीति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिर्विलसनादिभिश्चान्यथार्थमेव व्याख्यातमिति॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी चांगले कर्म व विद्वानांची संगती व पूर्वोक्त यज्ञाच्या अनुष्ठानाने व्यवहार सुखापासून मोक्षसुखापर्यंत प्राप्ती केली पाहिजे. ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या सूक्ताचाही अर्थ सायणाचार्य इत्यादी तसेच युरोपदेशवासी विल्सन इत्यादींनी विपरीत केलेला आहे.