०१७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘ इन्द्रावरुणयोः’ इत्यादिकं नवर्चं षष्ठं सूक्तम् । अत एव नवशब्दानुवृत्तावनुक्रम्यते- इन्द्रावरुणयोरैन्द्रावरुणं युवाकु पादनिचृतौ ’ इति । अत्र देवता विस्पष्टा । ऋषिच्छन्दसी तु पूर्ववदनुवर्तेते । अयं तु विशेषः । ‘ युवाकु हि’ इत्यादिके द्वे ऋचौ पादनिचृन्नामकच्छन्दोयुक्ते । विनियोगस्तु स्मार्तो लैङ्गिको वा कश्चिदवगन्तव्यः ।।

Jamison Brereton

17
Indra and Varuṇa
Medhātithi Kāṇva
9 verses: gāyatrī
Like Medhātithi’s other hymns, this address to Indra and Varuṇa is elementary in con tents: the poet calls upon those gods to aid him and give him lavish gifts in exchange for hymns. The two gods are addressed together, and there is no mention of the dis tinctive qualities of either god. Only in verse 5, the middle verse, are the gods sepa rated, and even there the structures in which they appear are parallel and colorless. In contrast to the predictable and banal contents, the syntax of the hymn is surprisingly problematic. There are a number of ellipses that cannot be reliably filled (see, e.g., the parenthetic additions in verses 3–6) and syntactic clashes that are difficult to rational ize (e.g., in verse 4, whose translation skates over some of the problems). The poet may have been trying to inject some surprise into a tired poetic assignment.

Jamison Brereton Notes

Indra and Varuṇa

01 इन्द्रावरुणयोरहं सम्राजोरव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे ।
ता नो॑ मृळात ई॒दृशे॑ ॥

02 गन्तारा हि - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
ध॒र्तारा॑ चर्षणी॒नाम् ॥

03 अनुकामं तर्पयेथामिन्द्रावरुण - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ ।
ता वां॒ नेदि॑ष्ठमीमहे ॥

04 युवाकु हि - पादनिचृत्

विश्वास-प्रस्तुतिः ...{Loading}...

यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् ।
भू॒याम॑ वाज॒दाव्ना॑म् ॥

05 इन्द्रः सहस्रदाव्नाम् - पादनिचृत्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नाम् ।
क्रतु॑र्भवत्यु॒क्थ्यः॑ ॥

06 तयोरिदवसा वयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि ।
स्यादु॒त प्र॒रेच॑नम् ॥

07 इन्द्रावरुण वामहम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से ।
अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥

08 इन्द्रावरुण नू - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा ।
अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥

09 प्र वामश्नोतु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे ।
यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥