सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘ इन्द्रावरुणयोः’ इत्यादिकं नवर्चं षष्ठं सूक्तम् । अत एव नवशब्दानुवृत्तावनुक्रम्यते- इन्द्रावरुणयोरैन्द्रावरुणं युवाकु पादनिचृतौ ’ इति । अत्र देवता विस्पष्टा । ऋषिच्छन्दसी तु पूर्ववदनुवर्तेते । अयं तु विशेषः । ‘ युवाकु हि’ इत्यादिके द्वे ऋचौ पादनिचृन्नामकच्छन्दोयुक्ते । विनियोगस्तु स्मार्तो लैङ्गिको वा कश्चिदवगन्तव्यः ।।
Jamison Brereton
17
Indra and Varuṇa
Medhātithi Kāṇva
9 verses: gāyatrī
Like Medhātithi’s other hymns, this address to Indra and Varuṇa is elementary in con tents: the poet calls upon those gods to aid him and give him lavish gifts in exchange for hymns. The two gods are addressed together, and there is no mention of the dis tinctive qualities of either god. Only in verse 5, the middle verse, are the gods sepa rated, and even there the structures in which they appear are parallel and colorless. In contrast to the predictable and banal contents, the syntax of the hymn is surprisingly problematic. There are a number of ellipses that cannot be reliably filled (see, e.g., the parenthetic additions in verses 3–6) and syntactic clashes that are difficult to rational ize (e.g., in verse 4, whose translation skates over some of the problems). The poet may have been trying to inject some surprise into a tired poetic assignment.
Jamison Brereton Notes
Indra and Varuṇa
01 इन्द्रावरुणयोरहं सम्राजोरव - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे ।
ता नो॑ मृळात ई॒दृशे॑ ॥
मूलम् ...{Loading}...
इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे ।
ता नो॑ मृळात ई॒दृशे॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्राव꣡रुणयोर् अहं꣡
सम्रा꣡जोर् अ꣡व आ꣡ वृणे
ता꣡ नो मॄळात+ ईदृ꣡शे
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ahám ← ahám (pronoun)
{case:NOM, number:SG}
índrāváruṇayoḥ ← índrāváruṇa- (nominal stem)
{case:GEN, gender:M, number:DU}
ā́ ← ā́ (invariable)
{}
ávaḥ ← ávas- (nominal stem)
{case:NOM, gender:N, number:SG}
samrā́joḥ ← samrā́j- (nominal stem)
{case:GEN, gender:M, number:DU}
vr̥ṇe ← √vr̥- ~ vr̥̄- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
īdŕ̥śe ← īdŕ̥ś- (nominal stem)
{case:DAT, gender:M, number:SG}
mr̥ḷātaḥ ← √mr̥ḍ- (root)
{number:DU, person:3, mood:SBJV, tense:PRS, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tā́ ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:DU}
पद-पाठः
इन्द्रा॒वरु॑णयोः । अ॒हम् । स॒म्ऽराजोः॑ । अवः॑ । आ । वृ॒णे॒ ।
ता । नः॒ । मृ॒ळा॒तः॒ । ई॒दृशे॑ ॥
Hellwig Grammar
- indrāvaruṇayor ← indrāvaruṇayoḥ ← indrāvaruṇa
- [noun], genitive, dual, masculine
- “Varuna; Indra.”
- ahaṃ ← aham ← mad
- [noun], nominative, singular
- “I; mine.”
- samrājor ← samrājoḥ ← samrāj
- [noun], genitive, dual, masculine
- “sovereign; ruler.”
- ava ← avaḥ ← avas
- [noun], accusative, singular, neuter
- “aid; favor; protection.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vṛṇe ← vṛ
- [verb], singular, Present indikative
- “choose; ask.”
- tā ← tad
- [noun], nominative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- mṛḍāta ← mṛḍātaḥ ← mṛḍ
- [verb], plural, Present conjunctive (subjunctive)
- “pardon.”
- īdṛśe ← īdṛś
- [noun], dative, singular, masculine
- “such(a).”
सायण-भाष्यम्
अहम् अनुष्ठाता सम्राजोः समीचीनराज्योपेतयोः सम्यग्दीप्यमानयोर्वा इन्द्रावरुणयोः देवयोः संबन्धि अवः रक्षणम् आ वृणे सर्वतः प्रार्थये । ता तौ देवौ ईदृशे एवंविधे अस्मदीयवरणे निमित्तभूते सति मृळातः अस्मान् सुखयतः ॥ इन्द्रशब्दो रन्प्रत्ययान्तः । वरुणशब्द उनन्प्रत्ययान्तः । उभौ नित्त्वादाद्युदात्तौ । समासे • देवताद्वन्द्वे च ’ इति पूर्वपदस्य आनङादेशः । उभे युगपत् ’ इत्यनुवृत्तौ ‘ देवताद्वन्द्वे च ’ इति युगपत् उभयपदप्रकृतिस्वरत्वम् । सम्राजोः । ‘ राजृ दीप्तौ ।’ सत्सूद्विष°’ ( पा. सू. ३. २. ६१ ) इत्यादिना क्विप् । समो ‘ मोऽनुस्वारः’ (पा. सू. ८. ३. २३) इत्यनुस्वारे प्राप्ते ‘ मो राजि समः क्वौ ’ ( पा. सू. ८. ३. २५) इति मकारादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘ कर्तृकर्मणोः कृति ’ ( पा. सू. २. ३. ६५ ) इति कर्तरि षष्ठी । अवः । अव रक्षणादिषु । भावेऽसुन् । नित्त्वादाद्युदात्तः । ता । । सुपां सुलुक् ’ इत्यादिना द्विवचनस्य डादेशः । टिलोपे विभक्तेरुदात्तनिवृत्तिस्वरः। मृळातः । ‘ मृड सुखने ‘। प्रार्थनायां लिङ्र्थे लेट् । द्विवचनं तस् । ‘ लेटोऽडाटौ ’ (पा. सू. ३. ४.९४) इति आडागमः। ‘तुदादिभ्यः शः। ङित्वात् लघूपधगुणाभावः । ईदृशे । ’ त्यदादिषु दृशोऽनालोचने कञ् च ’ ( पा. सू. ३. २. ६० ) इति इदंशब्दे उपपदे दृशेः कञ् । उपपदसमासे - इदंकिमोरीश्की ’ ( पा. सू. ६. ३. ९० ) इति इदम ईश् । शित्त्वात् सर्वादेशः । कञः कित्त्वाद्गुणाभावः । ञित्त्वादुत्तरपदस्याद्युदात्तत्वम् । उपपदसमासे कृदुत्तरपदप्रकृतिस्वरत्वेन तदेव शिष्यते ॥
Wilson
English translation:
“I seek the protection of the sovereign rulers (= possessed of extensive dominion or shining very brilliantly), Indra and Varuṇa; may they both favour us accordingly.”
Jamison Brereton
I choose the aid of Indra and Varuṇa, the sovereign kings.
They will be gracious to such as us.
Griffith
I CRAVE help from the Imperial Lords, from Indra-Varuna; may they
Both favour one of us like me.
Geldner
Ich erbitte mir die Gunst der beiden Allherrscher Indra und Varuna; sie mögen unsereinem barmherzig sein.
Grassmann
Die Hülfe Indra-Varuna’s, der höchsten Herrscher, fleh’ ich an; Sie seien unsersgleichen hold.
Elizarenkova
У Индры-Варуны, двух вседержителей,
Я испрашиваю помощь.
Да будут они милосердны к таким, как мы!
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सत्रहवें सूक्त का आरम्भ है। इसके पहिले मन्त्र में इन्द्र और वरुण के गुणों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं जिन (सम्राजोः) अच्छी प्रकार प्रकाशमान (इन्द्रावरुणयोः) सूर्य्य और चन्द्रमा के गुणों से (अवः) रक्षा को (आवृणे) अच्छी प्रकार स्वीकार करता हूँ, और (ता) वे (ईदृशे) चक्रवर्त्ति राज्य सुखस्वरूप व्यवहार में (नः) हम लोगों को (मृळातः) सुखयुक्त करते हैं॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे प्रकाशमान, संसार के उपकार करने, सब सुखों के देने, व्यवहारों के हेतु और चक्रवर्त्ति राजा के समान सब की रक्षा करनेवाले सूर्य्य और चन्द्रमा हैं, वैसे ही हम लोगों को भी होना चाहिये॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहं ययोः सम्राजोरिन्द्रावरुणयोः सकाशादव आवृणे तावीदृशे नोऽस्मान् मृडातः॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रेन्द्रावरुणगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रावरुणयोः) इन्द्रश्च वरुणश्च तयोः सूर्य्याचन्द्रमसोः। इन्द्र इति पदनामसु पठितम्। (निघं०५.४) वरुण इति च। (निघं०५.४) अनेन व्यवहारप्रापकौ गृह्येते। (अहम्) होमशिल्पादिकर्मानुष्ठाता (सम्राजोः) यौ सम्यग्राजेते दीप्येते तयोः (अवः) अवनं रक्षणम्। अत्र भावेऽसुन्। (आ) समन्तात् (वृणे) स्वीकुर्वे (ता) तौ। अत्र सुपां सुलुग्० इत्याकारादेशः। (नः) अस्मान् (मृळातः) सुखयतः। अत्र लडर्थे लेट्। (ईदृशे) चक्रवर्त्तिराज्यसुखस्वरूपे व्यवहारे॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा प्रकाशमानौ जगदुपकारकौ सर्वसुखव्यवहारहेतु चक्रवर्त्तिराज्यवद्रक्षकौ सूर्य्याचन्द्रमसौ वर्त्तेते तथैवाऽस्माभिरपि भवितव्यम्॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
पूर्वोक्त सोळाव्या सूक्ताचे अनुयोगी मित्र व वरुण यांच्या अर्थाचे या सूक्ताबरोबर प्रतिपादन करून या सतराव्या सूक्ताच्या अर्थाबरोबर सोळाव्या सूक्ताच्या अर्थाची संगती लावली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे प्रकाशमान, जगाचे उपकारकर्ते, सर्व सुखदाते, व्यवहाराचे कारण व चक्रवर्ती राजाप्रमाणे सर्वांचे रक्षक सूर्य व चंद्र आहेत, तसे आम्हीही व्हावे. ॥ १ ॥
02 गन्तारा हि - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
ध॒र्तारा॑ चर्षणी॒नाम् ॥
मूलम् ...{Loading}...
गन्ता॑रा॒ हि स्थोऽव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
ध॒र्तारा॑ चर्षणी॒नाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
ग꣡न्तारा हि꣡ स्थो अ꣡वसे
ह꣡वं वि꣡प्रस्य मा꣡वतः
धर्ता꣡रा चर्षणीना᳐꣡म्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ávase ← ávas- (nominal stem)
{case:DAT, gender:N, number:SG}
gántārā ← gántar- (nominal stem)
{case:NOM, gender:M, number:DU}
hí ← hí (invariable)
{}
stháḥ ← √as- 1 (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
hávam ← háva- (nominal stem)
{case:ACC, gender:M, number:SG}
mā́vataḥ ← mā́vant- (nominal stem)
{case:GEN, gender:M, number:SG}
víprasya ← vípra- (nominal stem)
{case:GEN, gender:M, number:SG}
carṣaṇīnā́m ← carṣaṇí- (nominal stem)
{case:GEN, gender:F, number:PL}
dhartā́rā ← dhartár- (nominal stem)
{case:NOM, gender:M, number:DU}
पद-पाठः
गन्ता॑रा । हि । स्थः । अव॑से । हव॑म् । विप्र॑स्य । माऽव॑तः ।
ध॒र्तारा॑ । च॒र्ष॒णी॒नाम् ॥
Hellwig Grammar
- gantārā ← gantṛ
- [noun], nominative, dual, masculine
- “going.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- stho ← sthaḥ ← as
- [verb], dual, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- ‘vase ← avase ← avas
- [noun], dative, singular, neuter
- “aid; favor; protection.”
- havaṃ ← havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
- viprasya ← vipra
- [noun], genitive, singular, masculine
- “Brahmin; poet; singer; priest; guru; Vipra.”
- māvataḥ ← māvat
- [noun], genitive, singular, masculine
- dhartārā ← dhartṛ
- [noun], nominative, dual, masculine
- carṣaṇīnām ← carṣaṇi
- [noun], genitive, plural, feminine
- “people.”
सायण-भाष्यम्
हे इन्द्रावरुणौ अवसे अवितुमनुष्ठातारं रक्षतुं मावतः मद्विधस्य विप्रस्य ब्राह्मणर्त्विजः हवम् आह्वानं गन्तारौ स्थः हि प्राप्तिशीलौ भवथः खलु । कीदृशौ । चर्षणीनां मनुष्याणां धर्तारौ योगक्षेमसंपादनेन धारयितारौ ॥ गन्तारा । गमेस्ताच्छील्ये तृन्। द्विवचनस्य • सुपां सुलुक् ’ (पा. सू. ७. १. ३९ ) इत्यादिना आकारादेशः । ‘ ऋदृशोऽङि गुणः ’ ( पा. सू. ७. ४. १६ )। ‘ अप्तृन् ’ ( पा. सू. ६. ४. ११ ) इत्यादिना उपधादीर्घत्वम् । तृनो नित्त्वादाद्युदात्तत्वम् । स्थः । ‘अस भुवि ’ । लङ्मध्यमपुरुषद्विवचनं थस् ।“ अदिप्रभृतिभ्यः शपः’ इति शपो लुक् । ’ हि च’ इति निघातप्रतिषेधः । अवसे । अव रक्षणे ‘। ’ तुमर्थे सेसेन्° ’ ( पा. सू. ३. ४. ९) इति असेन् । नित्त्वादाद्युदात्तः । हवम् । ह्वेञो ‘ बहुलं छन्दसि’ इत्यनैमित्तिके संप्रसारणे परपूर्वत्वे च ’ ऋदोरप्’ इति अप् । गुणावादेशौ । अपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव ॥ विप्रस्य । डुवप् बीजसंताने ‘। अस्य ‘ ‘ऋजेन्द्र ’ इत्यादिना रन् निपातितः। नित्त्वादाद्युदात्तः । मावतः । वतुप्प्रकरणे युष्मदस्मद्यांतु छन्दसि सादृश्य उपसंख्यानम् ’ (पा. सू. ५. २. ३९. १ ) वतुप् । प्रत्ययोत्तरपदयोः अस्मदो मपर्यन्तस्य मादेशः (पा. सू. ७. २. ९८ )। ‘ आ सर्वनाम्नः ’ ( पा. सू. ६. ३. ९१ ) इति दकारस्य आकारः । सवर्णदीर्घः । मतुपः पित्त्वादनुदात्तत्वम् । प्रातिपदिकान्तोदात्तत्वे स एव शिष्यते । धर्तारा । ‘ धृञ् धारणे’।’ ण्वुल्तृचौ ’ ( पा. सू. ३. १. १३३ ) इति तृच् ।’ एकाच उपदेशे’ इति इट्प्रतिषेधः । गुणो रपरत्वम् । ‘अप्तृन्’ इत्यादिना उपधादीर्घः । ‘ सुपां सुलुक्’ इति आकारः । तृचश्चित्त्वादन्तोदात्तत्वम् । चर्षणीनाम् । ‘ कृपेरादेश्च चः ’ ( उ. सू. २. २६१ ) इति अनिप्रत्ययः; तत्संनियोगेन ककारस्य चकारः । प्रत्ययाद्युदात्तत्वं बाधित्वा छान्दसमन्तोदात्तत्वम् । अत एव ’ नामन्यतरस्याम्’ इति विभक्तेरुदात्तत्वम् । तत्र हि मतुपि यो ह्रस्वान्तः तत उत्तरस्य नाम उदात्तत्वमिति व्याख्यातम् ॥
Wilson
English translation:
“For you are ever ready, guardians of mankind, to grant protection on the appeal of a minister such as I am.”
Jamison Brereton
For you two are the ones who come for aid to the call of an inspired poet like me,
and are the upholders of the settled domains.
Griffith
Guardians of men, ye ever come with ready succour at the call
Of every singer such as I.
Geldner
Denn ihr pflegt zur Gunsterweisung auf den Ruf eines Redekundigen gleich mir zu kommen, ihr, die Regenten der Völker.
Grassmann
Denn ihr ja kommt zur Hülfe her auf eines Sängers Ruf wie ich; Die ihr der Menschen Schirmer seid.
Elizarenkova
Ведь вы приходите на помощь
По зову вдохновенного, как я,
Вы, поддерживатели народов.
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- यवमध्याविराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब इन्द्र और वरुण से संयुक्त किये हुए अग्नि और जल के गुणों का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (हि) निश्चय करके ये सम्प्रयोग किये हुए अग्नि और जल (मावतः) मेरे समान पण्डित तथा (विप्रस्य) बुद्धिमान् विद्वान् के (हवम्) पदार्थों का लेना-देना करानेवाले होम वा शिल्प व्यवहार को (गन्तारा) प्राप्त होते तथा (चर्षणीनाम्) पदार्थों के उठानेवाले मनुष्य आदि जीवों के (धर्त्तारा) धारण करनेवाले (स्थः) होते हैं, इससे मैं इनको अपने सब कामों की (अवसे) क्रिया की सिद्धि के लिये (आवृणे) स्वीकार करता हूँ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पूर्वमन्त्र से इस मन्त्र में आवृणे इस पद का ग्रहण किया है। विद्वानों से युक्ति के साथ कलायन्त्रों में युक्त किये हुए अग्नि-जल जब कलाओं से बल में आते हैं, तब रथों को शीघ्र चलाने, उनमें बैठे हुए मनुष्य आदि प्राणी पदार्थों के धारण कराने और सबको सुख देनेवाले होते हैं॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये हि खल्विमे अग्निजले सम्प्रयुक्ते मावतो विप्रस्य हवं गन्तारौ स्थः स्तश्चर्षणीनां धर्त्तारा धारणशीले चात अहमेतौ स्वस्य सर्वेषां चावसे आवृणे॥२॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रवरुणाभ्यां सह सम्प्रयुक्ता अग्निजलगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (गन्तारा) गच्छत इति गमनशीलौ। अत्र सुपां सुलुग्० इत्याकारादेशः। (हि) यतः (स्थः) स्तः। अत्र व्यत्ययः। (अवसे) क्रियासिद्ध्येषणायै (हवम्) जुहोति ददात्याददाति यस्मिन् तं होमशिल्पव्यवहारम् (विप्रस्य) मेधाविनः (मावतः) मद्विधस्य पण्डितस्य। अत्र वतुप्प्रकरणे युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसंख्यानम्। (अष्टा०५.२.३९) अनेन वार्तिकेनास्मच्छब्दात्सादृश्ये वतुप् प्रत्ययः। आ सर्वनाम्नः। (अष्टा०६.३.९१) इत्याकारादेशश्च। (धर्त्तारा) कलाकौशलयन्त्रेषु योजितौ होमरक्षणशिल्प-व्यवहारान् धरतस्तौ (चर्षणीनाम्) मनुष्यादिप्राणिनाम्। कृषेरादेश्च च। (उणा०२.१०४) अनेन ‘कृष’धातोरनिः प्रत्यय आदेश्चकारादेशश्च॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पूर्वस्मान्मन्त्रात् ‘आवृणे’ इति क्रियापदस्यानुवर्त्तनम्। विद्वद्भिर्यदा कलायन्त्रेषु युक्त्या संयोजिते अग्निजले प्रेर्य्येते तदा यानानां शीघ्रगमनकारके तत्र स्थितानां मनुष्यादिप्राणिनां पदार्थभाराणां च धारणहेतू सुखदायके च भवत इति॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - पूर्वमंत्राने या मंत्रात ‘आवृणे’ या पदाचे ग्रहण केलेले आहे. विद्वान जेव्हा कलायंत्रात अग्नी व जल यांच्या बलाद्वारे तत्काळ याने चालवितात तेव्हा ते त्यात बसलेल्या माणसांना व पदार्थांना धारण करवून सुखदायक ठरतात. ॥ २ ॥
03 अनुकामं तर्पयेथामिन्द्रावरुण - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ ।
ता वां॒ नेदि॑ष्ठमीमहे ॥
मूलम् ...{Loading}...
अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा॑वरुण रा॒य आ ।
ता वां॒ नेदि॑ष्ठमीमहे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
अनुकामं꣡ तर्पयेथाम्
इ꣡न्द्रावरुण राय꣡ आ꣡
ता꣡ वां ने꣡दिष्ठम् ईमहे
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
anukāmám ← anukāmá- (nominal stem)
{case:NOM, gender:N, number:SG}
tarpayethām ← √tr̥p- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:MED}
ā́ ← ā́ (invariable)
{}
índrāvaruṇā = ← índrāváruṇa- (nominal stem)
{case:VOC, gender:M, number:DU}
rāyáḥ ← rayí- ~ rāy- (nominal stem)
{}
īmahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
nédiṣṭham ← nédiṣṭha- (nominal stem)
{case:NOM, gender:M, number:SG}
tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:M, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
अ॒नु॒ऽका॒मम् । त॒र्प॒ये॒था॒म् । इन्द्रा॑वरुणा । रा॒यः । आ ।
ता । वा॒म् । नेदि॑ष्ठम् । ई॒म॒हे॒ ॥
Hellwig Grammar
- anukāmaṃ ← anukāmam ← anukāma
- [noun], accusative, singular, masculine
- tarpayethām ← tarpay ← √tṛp
- [verb], dual, Present imperative
- “nourish; offer; nutrify; satisfy; gladden; replenish; fill.”
- indrāvaruṇa
- [noun], vocative, singular, masculine
- “Varuna; Indra.”
- rāya ← rāyaḥ ← rai
- [noun], genitive, singular, masculine
- “wealth; possession; rai [word]; gold.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tā ← tad
- [noun], accusative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- vāṃ ← vām ← tvad
- [noun], accusative, dual
- “you.”
- nediṣṭham ← nediṣṭha
- [noun], accusative, singular, masculine
- “following.”
- īmahe ← ī ← √i
- [verb], plural, Present indikative
- “beg; solicit.”
सायण-भाष्यम्
इन्द्रावरुणा हे इन्द्रावरुणौ अनुकामम् अस्मदीयाभिलाषमनु रायः धनस्य प्रदानेन आ तर्पयेथां सर्वतोऽस्मांस्तृप्तान् कुरुतम् । वयं यदा यदा धनं कामयामहे तदा तदा प्रयच्छतमित्यर्थः । ता वां तादृशौ युवां नेदिष्ठम् अतिशयेन सामीप्यं यथा भवति तथा ईमहे याचामहे । कालविलम्बमन्तरेण धनं दातव्यमित्यर्थः । सप्तदशसु याञ्चाकर्मसु ‘ ईमहे ’ (नि. ३. १९. १) इति पठितम् ॥ अनुकामम् । कामस्य पश्चादनुकामम् । अथवा कामे कामेऽनुकामम् । अनुः इह पश्चादथें अथवा वीप्सालक्षणे यथार्थे । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति चत्वारो हि यथार्था गृहीताः । ‘ अव्ययं विभक्ति ’ ( पा. सू. २. १. ६ ) इत्यादिना अव्ययीभावसमासः । ‘ अव्ययीभावश्च ’ ( पा. सू. १. १. ४१ ) इति अव्ययसंज्ञायाम् “ अव्ययादाप्सुपः ’ ( पा. सू. २. ४. ८२ ) इति प्राप्तस्य लुकोऽपवादो नाव्ययीभावादतोऽम् त्वपञ्चम्याः’ ( पा. सू. २. ४.८३) इति विभक्तेः अमादेशः । ‘ समासस्य ’ इत्यन्तोदात्तत्वम् । तर्पयेथाम् । तृपेर्ण्यन्तात् लोटो ‘णिचश्च’ ( पा. सू. १. ३. ७४ ) इत्यात्मनेपदम् । मध्यमद्विवचनम् आथाम् । टेः एत्वे ‘आमेतः’ (पा. सू. ३. ४. ९० ) इति आमादेशः । शपि सति ‘अतो येयः’ ( पा. सू. ७. २. ८०) इति आकारस्य इयादेशः ‘। आद्गुणो यलोपश्च । इन्द्रावरुणा । ‘ सुपां सुलुक् ’ इति द्विवचनस्य आकारः । आमन्त्रिताद्युदात्तत्वम् । संहितायाम् आकारस्य ह्रस्वत्वम्। रायः । ऊडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । ता । ‘सुपां सुलुक् ’ इति विभक्तेः आकारः । पदात्परत्वात् युवामित्यस्य वामादेशोऽनुदात्तः । नेदिष्ठम् । अतिशयेन अन्तिकम् । अतिशायने इष्ठन् । “ अन्तिकबाढयोर्नेदसाधौ ’ ( पा. सू. ५. ३. ६३ ) इति नेदादेशः । ‘ यस्य’ इति लोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । ईमहे ।“ ईङ् गतौ ’ । ङित्त्वादात्मनेपदम् । ‘ बहुलं छन्दसि ’ इति श्यनो लुक् । निघातः ॥
Wilson
English translation:
“Satisfy us with wealth, Indra and Varuṇa, according to our desires; we desire you ever near us.”
Jamison Brereton
Satisfy (us) according to our desire from your wealth, o Indra and Varuṇa.
We beseech you two for closest (friendship).
Jamison Brereton Notes
The other standard translations take tarpayethām as a self-beneficial reflexive “satisfy yourselves” with anukāmám referring to the gods’ desire (e.g., Geldner “freuet euch nach Herzenslust”; Renou “Rassasiez-vous à votre gré”), but this doesn’t make sense. The whole hymnic context depicts Indra and Varuṇa as givers, not takers, and it’s not clear to me that gods ever desire wealth, per se. It is much more likely that the poet is asking the gods to grant us wealth, and that the kā́ma is the mortals’, not the gods’. For further discussion, with a strikingly parallel usage, see Jamison 1983: 140-41 and esp. n. 73, though I would not now emend the text to ánu kā́mam, as I suggested there. Curiously, though Geldner translates the verb as a reflexive, he goes to elaborate pains to interpret the whole phrase as urging the gods to give us their wealth, in other words much the same meaning as I favor.
In b rāyá ā́is ambiguous as to case; it could be either dat. rā́ye or abl./gen. rā́yas (so Pp.). Geldner takes it as a gen., construed with anukāmám, but rā́ya ā́is a fairly well-established expression (e.g., I.81.7, III.56.6) and the rā́ya seems too distant from anukāmám to be naturally construed with it. Most other tr. seems to favor the dat. (see esp. disc. of Oldenberg ad loc, also Renou), but I weakly favor an abl. reading “from (your) wealth.” A further question is what noun to supply with nédiṣṭham ‘closest’ or what else to do with it. Geldner suggests ‘wealth’ in a note; Renou seems to take the word as adverbial (“de la manière la plus proche,” whatever that means). My supplied “friendship” is based on two occurrences of ā́pyam (VII.15.1, VIII.73.6) and one of āpím ‘friend’ with nédiṣṭham. Esp. telling is VIII.73.6 nédiṣṭhaṃ yāmy ā́pyam “I beseech (you two) for closest friendship,” with the same verb as here.
Griffith
Sate you, according to your wish, O Indra-Varuna, with wealth:
Fain would we have you nearest us.
Geldner
Freut euch nach Herzenslust des Reichtums, Indra und Varuna; euch bitten wir um den nächsten.
Grassmann
Nach eurer Lust ergötzet euch an Gaben, Indra-Varuna, Euch wünschen wir ganz nah herbei.
Elizarenkova
Наслаждайтесь вволю,
О Индра-Варуна, чтобы (дать потом) богатство!
Об этом мы вас больше всего просим.
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इस प्रकार साधे हुए ये दोनों किस किसके हेतु होते हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (इन्द्रावरुण) अग्नि और जल (अनुकामम्) हर एक कार्य्य में (रायः) धनों को देकर (तर्प्पयेथाम्) तृप्ति करते हैं, (ता) उन (वाम्) दोनों को हम लोग (नेदिष्ठम्) अच्छी प्रकार अपने निकट जैसे हो, वैसे (ईमहे) प्राप्त करते हैं॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि जिस प्रकार अग्नि और जल के गुणों को जानकर क्रियाकुशलता में संयुक्त किये हुए ये दोनों बहुत उत्तम-उत्तम सुखों को प्राप्त करें, उस युक्ति के साथ कार्य्यों में अच्छी प्रकार इनका प्रयोग करना चाहिये॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: याविमाविन्द्रावरुणावनुकामं रायो धनानि तर्पयेथां तर्पयेते ता तौ वां द्वावेतौ वयं नेदिष्ठमीमहे॥३॥
दयानन्द-सरस्वती (हि) - विषयः
एवं साधितावेतौ किंहेतुकौ भवत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अनुकामम्) कामं काममनु (तर्पयेथाम्) तर्पयेते। अत्र व्यत्ययो लडर्थे लोट् च। (इन्द्रावरुणा) अग्निजले। अत्र सुपां सुलुग्० इत्याकारादेशो वर्णव्यत्ययेन ह्रस्वत्वं च। (रायः) धनानि (आ) समन्तात् (ता) तौ। अत्रापि सुपां सुलुग्० इत्याकारादेशः। (वाम्) द्वावेतौ। अत्र व्यत्ययः। (नेदिष्ठम्) अतिशयेनान्तिकं समीपस्थम्। अत्र अन्तिकबाढयोर्नेदसाधौ। (अष्टा०५.३.६३) अनेनान्तिकशब्दस्य नेदादेशः। (ईमहे) जानीमः प्राप्नुमः। ईङ् गतौ इत्यस्माद् बहुलं छन्दसि इति शपो लुकि श्यनभावः॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैरेवं यो मित्रावरुणयोर्गुणान् विदित्वा क्रियायां संयोजितौ बहूनि सुखानि प्रापयतस्तौ युक्त्या कार्य्येषु सम्प्रयोजनीया इति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसे अग्नी व जलाचे गुण जाणून क्रियेमध्ये संयुक्त केल्यास ते दोन्ही अत्यंत उत्तम सुख देतात, तसे माणसांनी युक्तीने कार्यामध्ये त्यांचा प्रयोग केला पाहिजे. ॥ ३ ॥
04 युवाकु हि - पादनिचृत्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् ।
भू॒याम॑ वाज॒दाव्ना॑म् ॥
मूलम् ...{Loading}...
यु॒वाकु॒ हि शची॑नां यु॒वाकु॑ सुमती॒नाम् ।
भू॒याम॑ वाज॒दाव्ना॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - पादनिचृत्
Thomson & Solcum
युवा꣡कु हि꣡ श꣡चीनां᳐
युवा꣡कु सुमतीना᳐꣡म्
भूया꣡म वाजदा꣡व्ना᳐म्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
hí ← hí (invariable)
{}
śácīnām ← śácī- (nominal stem)
{case:GEN, gender:F, number:PL}
yuvā́ku ← tvám (pronoun)
{}
sumatīnā́m ← sumatí- (nominal stem)
{case:GEN, gender:F, number:PL}
yuvā́ku ← tvám (pronoun)
{}
bhūyā́ma ← √bhū- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}
vājadā́vnām ← vājadā́van- (nominal stem)
{case:GEN, gender:M, number:PL}
पद-पाठः
यु॒वाकु॑ । हि । शची॑नाम् । यु॒वाकु॑ । सु॒ऽम॒ती॒नाम् ।
भू॒याम॑ । वा॒ज॒दाव्ना॑म् ॥
Hellwig Grammar
- yuvāku
- [noun], accusative, singular, neuter
- “your(a).”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- śacīnāṃ ← śacīnām ← śacī
- [noun], genitive, plural, feminine
- “Śacī; power; dexterity; ability; aid.”
- yuvāku
- [noun], accusative, singular, neuter
- “your(a).”
- sumatīnām ← sumati
- [noun], genitive, plural, feminine
- “benevolence; favor; Sumati.”
- bhūyāma ← bhū
- [verb], plural, Aorist optative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- vājadāvnām ← vāja
- [noun], masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- vājadāvnām ← dāvnām ← dāvan
- [noun], genitive, plural, masculine
- “giving.”
सायण-भाष्यम्
हि यस्मात् कारणात् शचीनाम् अस्मदीयकर्मणां संबन्धि सोमरूपं हविः युवाकु वसतीवर्येकधनात्मकैरुदकैः पयःसक्त्वादिद्रव्यान्तरैश्च मिश्रितम् । तथा सुमतीनां शोभनबुद्धियुक्तानामृत्विजां स्तोत्ररूपं वचनमपि युवाकु नानाविधैः स्तुत्यगुणैर्मिश्रितम्। तस्मात् कारणात् हे इन्द्रावरुणौ तथाविधं हविः स्वीकुर्वतोर्युवयोः प्रसादाद्वयं वाजदाव्नाम् अन्नप्रदानां पुरुषाणां मध्ये मुख्या भूयाम भवेम । ‘ अपः अप्नः’ इत्यादिषु षड्विंशतिसंख्याकेषु कर्मनामसु शची शमी’ (नि. २. १. २२) इति पठितम् ॥ युवाकु ।’ यु मिश्रणे’। ‘कटिकुषिभ्यां काकुः ’ (उ. सू. ३. ३५७ ) इत्यत्र बाहुलकात् यौतेरपि काकुः प्रत्ययः । कित्त्वेन गुणाभावात् उकारस्य उवङादेशः । प्रत्ययस्वरेण मध्योदात्तत्वम् । शचीशब्दः केषांचिन्मते शार्ङ्गरवादिः । ङीनन्तो ( पा. सू. ४. १. ७३ ) नित्त्वादाद्युदात्तः इति ‘उभे वनस्पत्यादिषु युगपत् ’ इत्यत्र वृत्तिकृतोक्तम् ( का. ६. २. १४० )। सुमतीनाम् । विद्याम सुमतीनाम् ’ (ऋ. सं. १. ४. ३) इत्यत्रोक्तम् । भूयाम । प्रार्थनायां लिङ् । उत्तमबहुवचने ‘ नित्यं । ३त ‘ वस्तुतस्तु ’ आतो तिः’ (पा. सू. ७. २. ८१ ) इत्यनेनैव इयादेशो भवति ॥ डितः’ इति सकारलोपः । ‘ यासुट् परस्मैपदेषूदात्तो ङिच्च’ (पा. सू. ३. ४. १०३ ) इति उदात्तो यासुडागमः । लिङः सलोपोऽनन्त्यस्य ’ ( पा. सू. ७. २. ७९ ) इति सकारलोपः । ‘ बहुलं छन्दसि ’ इति शपो लुक् । सति शिष्टत्वात् यासुडुदात्त एव शिष्यते । वाजदाव्नाम् । वाजं ददतीति वाजदावानः । ‘ आतो मनिन् ’ ( पा. सू. ३. २. ७४ ) इत्यादिना वनिप् । तस्य पित्त्वात् धातुस्वर एव शिष्यते । समासे कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते । आमि • अल्लोपोऽनः ’ ( पा. सू. ६. ४. १३४ ) इति अकारलोपः । तस्य ’ अचः परस्मिन् ’ (पा. सू. १. १. ५७) इति स्थानिवद्भावात् ’ लोपो व्योर्वलि’ (पा. सू. ६. १. ६६ ) इति वकारलोपो न भवति ॥
Wilson
English translation:
“The mingled (libations; yuvāku = mixture of curds and ghee; śacīnām, mixture of butter milk, water and meal) of our pious rites, the mingled yuvāku sumatīnām = (laudations) of our right-minded (= sumatīnām, priests, are prepared); may we be (included) among the givers of food.”
Jamison Brereton
For we would like to be (part) of the powers of you two,
of your favors that grant victory prizes.
Jamison Brereton Notes
A curious construction: √bhū + GEN., which seems to express partitive value: “become (part of) X” à “partake of,” though the path to partitive meaning is not straightforward. (Other translators seem to feel less guilt about making this leap than I do.) Closest to it formulaically is vidyā́ma + GEN, “might we know of X.” Cf. vidyā́ma sumatīnā́m (I.4.3, X.89.17) “might we know (of) your favors.” The oddity of the construction is exacerbated by the emphatic pāda-initial repetition (a, b) of indeclinable yuvā́ku ‘of you two’.
Griffith
May we be sharers of the powers, sharers of the benevolence
Of you who give strength bounteously.
Geldner
Denn wir möchten eure Künste, euer der Lohngebenden, Gnaden, teilhaft werden.
Grassmann
Lasst uns, o die ihr Güter schenkt, Theil haben uns an eurer Kraft, Theil haben uns an eurer Huld.
Elizarenkova
К вашим силам,
К вашим милостям
Мы хотели бы приобщаться – ведь вы дарите награды!
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- पादनिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त कार्य्य के करने से क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (हि) जिस कारण (शचीनाम्) उत्तम वाणी वा श्रेष्ठ कर्मों के (युवाकु) मेल तथा (वाजदाव्नाम्) विद्या वा अन्न के उपदेश करने वा देने और (सुमतीनाम्) श्रेष्ठ बुद्धिवाले विद्वानों के (युवाकु) पृथग्भाव करने को (भूयाम) समर्थ होवें, इस कारण से इनको साधें॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को सदा आलस्य छोड़कर अच्छे कामों का सेवन तथा विद्वानों का समागम नित्य करना चाहिये, जिससे अविद्या और दरिद्रपन जड़-मूल से नष्ट हों॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं हि शचीनां युवाकु वाजदाव्नां सुमतीनां युवाकु भूयाम समर्था भवेमात एतौ साधयेम॥४॥
दयानन्द-सरस्वती (हि) - विषयः
तदेतत्करणेन किं भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युवाकु) मिश्रीभावम्। अत्र बाहुलकादौणादिकः काकुः प्रत्ययः। (हि) यतः (शचीनाम्) वाणीनां सत्कर्मणां वा। शचीति वाङ्नामसु पठितम्। निघं० १.११) कर्मनामसु च। (निघं०२.१) (युवाकु) पृथग्भावम्। अत्रोभयत्र सुपां सुलुग्० इति विभक्तेर्लुक। (सुमतीनाम्) शोभना मतिर्येषां तेषां विदुषाम्। (भूयाम) समर्था भवेम। शकि लिङ् च। (अष्टा०३.३.१७२) इति लिङ्, बहुलं छन्दसि इति शपो लुक् च। (वाजदाव्नाम्) वाजस्य विज्ञानस्यान्नस्य दातॄणामुपदेशकानां वा॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैः सदाऽऽलस्यं त्यक्त्वा सत्कर्माणि सेवित्वा विद्वत्समागमो नित्यं कर्त्तव्यः। यतोऽविद्यादारिद्र्ये मूलतो नष्टे भवेताम्॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी आळस सोडून सत्कर्माचे सेवन करावे व विद्वानांची संगती सदैव करावी. ज्यामुळे अविद्या व दारिद्र्य मुळापासून नष्ट व्हावे. ॥ ४ ॥
05 इन्द्रः सहस्रदाव्नाम् - पादनिचृत्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नाम् ।
क्रतु॑र्भवत्यु॒क्थ्यः॑ ॥
मूलम् ...{Loading}...
इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या॑नाम् ।
क्रतु॑र्भवत्यु॒क्थ्यः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - पादनिचृत्
Thomson & Solcum
इ꣡न्द्रः सहस्रदा꣡व्नां᳐
व꣡रुणः शं꣡सियाना᳐म्
क्र꣡तुर् भवति उक्थि꣡यः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
sahasradā́vnām ← sahasradā́van- (nominal stem)
{case:GEN, gender:M, number:PL}
śáṁsyānām ← śáṁsya- (nominal stem)
{case:GEN, gender:M, number:PL}
váruṇaḥ ← váruṇa- (nominal stem)
{case:NOM, gender:M, number:SG}
bhavati ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
krátuḥ ← krátu- (nominal stem)
{case:NOM, gender:M, number:SG}
ukthyàḥ ← ukthyà- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
इन्द्रः॑ । स॒ह॒स्र॒ऽदाव्ना॑म् । वरु॑णः । शंस्या॑नाम् ।
क्रतुः॑ । भ॒व॒ति॒ । उ॒क्थ्यः॑ ॥
Hellwig Grammar
- indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- sahasradāvnāṃ ← sahasra
- [noun], neuter
- “thousand; one-thousandth; sahasra [word].”
- sahasradāvnāṃ ← dāvnām ← dāvan
- [noun], genitive, plural, masculine
- “giving.”
- varuṇaḥ ← varuṇa
- [noun], nominative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- śaṃsyānām ← śaṃs
- [verb noun], genitive, plural
- “recommend; tell; praise; approve; communicate; recite; commend; bode; name; agree.”
- kratur ← kratuḥ ← kratu
- [noun], nominative, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- bhavaty ← bhavati ← bhū
- [verb], singular, Present indikative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- ukthyaḥ ← ukthya
- [noun], nominative, singular, masculine
सायण-भाष्यम्
अयम् इन्द्रः सहस्रदाव्नां सहस्रसंख्याकधनप्रदानां मध्ये क्रतुः धनदानस्य कर्ता भवति प्रभूतं ददातीत्यर्थः । तथा वरुणः शंस्यानां स्तुत्यानां मध्ये उक्थ्यः स्तुत्यो भवति अतिशयेन स्तुत्य इत्यर्थः ॥ वरुणः । उनन्प्रत्ययो नित्त्वादाद्युदात्तः । शंस्यानाम् । ‘ शंसु स्ततौ ’ । ऋहलोर्ण्यत्’ । ‘तित्वरितम्’ इति प्राप्ते ‘ईडवन्दवृशंसदुहां ण्यतः ’ ( पा. सू. ६. १. २१४ ) इत्याद्युदात्तः । क्रतुः । ‘ कृञः कतुः’ (उ. सू. १. ७७) इति कतुः । कित्वा् द्गुणाभावे यणादेशः । प्रत्ययस्वरेणाद्युदात्तः । उक्थ्यः । उक्थं शस्त्रम् । तेन स्तुत्यत्वेन तत्र भव उक्थ्यः । ‘ भवे छन्दसि’ (पा. सू. ४. ४. ११० ) इति यत् । ‘ यस्य° ’ इति लोपः । अत्र ‘ तित्स्वरितम्’ इत्येतद्बाधित्वा ‘ तीर्थ्याय कूप्याय’ इत्यादिवत् द्व्यचत्वात् “ यतोऽनावः’ इति प्राप्तमाद्युदात्तत्वं सर्वे विधयश्छन्दसि विकल्प्यन्ते’ ( परिभा. ३५) इति न क्रियते । ननु ’ यस्य’ इति लोपात् प्रागेव तित्स्वरितत्वमस्तु । न हि तदा ‘ यतोऽनावः’ इत्येतदस्ति, द्व्यच्त्वाभावात् । अत एव हि ‘ ऊर्म्याय च सूर्म्याय च ’ इत्यादौ स्वरितत्वं दृश्यते । न च परत्वान्नित्यत्वाच्च ‘ यस्य ’ इति लोपेन प्रथमतो भाव्यमिति वाच्यम् । प्रकृतिप्रत्ययाश्रयात् बहिरङ्गात् “ यस्य° ’ इति लोपात् प्रत्ययमात्राश्रयतया अन्तरङ्गत्वेन ‘ तित्स्वरितम्’ इत्येतस्य प्राबल्यात् । अतः ‘ ऊर्म्याय ’ इत्यादिवत् “ उक्थ्यः’ इत्यत्रापि लक्षणत एव स्वरितत्वं भविष्यतीति किं छान्दस्येन । यत्र हि लोपमन्तरेणैव द्व्यच्त्वं तत्र ‘ यतोऽनावः’ इत्येतद्भवति । यथा चेयं येयमिति । लोपनिबन्धनद्व्यच्त्वप्रदेशेषु तु स्वरितेनैव भवितव्यमिति । एवं तर्हि ‘ तीर्थ्याय कूप्याय ’ इत्यादौ यत् आद्युदात्तत्वं तदेव च्छान्दसमस्तु । अथात्र तु वार्णादाङ्गं बलीयः’ ( परिभा. ५५) इत्यन्तरङ्गत्वेऽपि स्वरितत्वं बाधित्वा लोप एव भविष्यति । तर्हि ‘उक्थ्यः, ऊर्म्याय सूर्म्याय ’ इत्यादौ च च्छान्दस्यमस्तु । सर्वथैकत्र च्छान्दस्यान्न मुच्यते ॥ ॥ ३२ ॥
Wilson
English translation:
“Indra is a giver among the givers of thousands;Varuṇa is to be praised among those who are deserving of laudation.”
Jamison Brereton
Indra is (master?) of (favors) that grant thousands, Varuṇa of (riches) worth proclaiming.
Their resolve becomes worthy of hymns.
Jamison Brereton Notes
As noted in the introduction, this is the middle verse of the hymn and the only one in which Indra and Varuṇa are separated, and in my view translations that don’t take this into account are likely to be on the wrong track. (So, Geldner’s “Indra, Varuṇa sind der preisliche Rat der rühmlichen Tausendschenker,” which puts all nominatives and all genitives together.) The rhetorical structure of ab, nom. sg. - gen. pl. / nom. sg. - gen. pl., invites an association of each nom. sg. with its immediately following gen. pl., producing a contrastive pair of Indra associated with thousand-giving and Varuṇa with (something) to be proclaimed. I have followed this rhetoric clue and, further, have tentatively supplied a noun (‘master’) to head the gen. phrase. Alternatively, krátuḥ of c may be the head (“Indra becomes the krátu of …”), as Witzel Gotō take it (also Geldner). There is the further question of what śaṃsyā̀nām refers to. I have somewhat reluctantly supplied ‘riches’, since this is a theme of the hymn and śaṃsyà- several times modifies rayí- and similar words (e.g., VIII.60.11, X.47.2). However, it also regularly qualifies verbal products like ukthyà- or ukthá-, and given Varuṇa’s nature, an association with “(solemn words) to be proclaimed” is probably more likely than with “(riches) to be proclaimed.” I might therefore modify my published translation, though the desire for wealth is quite strong in this hymn (see vss. 3-4, 6-7).
Griffith
Indra and Varuna, among givers of thousands, meet for praise,
Are Powers who merit highest laud.
Geldner
Indra, Varuna sind der preisliche Rat der rühmlichen Tausendschenker.
Grassmann
Denn Indra ist gepries’ne Kraft der Schar, die tausend Gaben weiht, Der rühmenswerthen Varuna.
Elizarenkova
Индра из (богов), дающих тысячу,
Варуна из (богов,) достойных прославления,
Воплощают силу духа, которая должна быть воспета.
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- भुरिगार्चीगायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर इन्द्र और वरुण किस प्रकार के हैं, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - सब मनुष्यों को योग्य है कि जो (इन्द्र) अग्नि बिजुली और सूर्य्य (हि) जिस कारण (सहस्रदाव्नाम्) असंख्यात धन के देनेवालों के मध्य में (क्रतुः) उत्तमता से कार्य्यों को सिद्ध करनेवाले (भवति) होते हैं, तथा जो (वरुणः) जल, पवन और चन्द्रमा भी (शंस्यानाम्) प्रशंसनीय पदार्थों में उत्तमता से कार्य्यों के साधक हैं, इससे जानना चाहिये कि उक्त बिजुली आदि पदार्थ (उक्थ्यः) साधुता के साथ विद्या की सिद्धि करने में उत्तम हैं॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - पहिले मन्त्र से इस मन्त्र में हि इस पद की अनुवृत्ति है। जितने पृथिवी आदि वा अन्न आदि पदार्थ दान आदि के साधक हैं, उनमें अग्नि विद्युत् और सूर्य्य मुख्य हैं, इससे सबको चाहिये कि उनके गुणों का उपदेश करके उनकी स्तुति वा उनका उपदेश सुनें और करें, क्योंकि जो पृथिवी आदि पदार्थों में जल वायु और चन्द्रमा अपने-अपने गुणों के साथ प्रशंसा करने और जानने योग्य हैं, वे क्रियाकुशलता में संयुक्त किये हुए उन क्रियाओं की सिद्धि करानेवाले होते हैं॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: मनुष्यैर्य इन्द्रो हि सहस्रदाव्नां मध्ये क्रतुर्भवति वरुणश्च शंस्यानां मध्ये क्रतुर्भवति तस्मादयमुक्थ्योऽस्तीति बोध्यम्॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनः कथंभूताविन्द्रावरुणावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) अग्निर्विद्युत् सूर्य्यो वा (सहस्रदाव्नाम्) यः सहस्रस्यासंख्यातस्य धनस्य दातॄणां मध्ये साधकतमः। अत्र आतो मनिन्० (अष्टा०३.२.७४) अनेन वनिप्प्रत्ययः। (वरुणः) जलं वायुश्चन्द्रो वा (शंस्यानाम्) प्रशंसितुमर्हाणां पदार्थानां मध्ये स्तोतुमर्हः (क्रतुः) करोति कार्य्याणि येन सः। कृञः कतुः। (उणा०१.७७) अनेन ‘कृञ’धातोः कतुः प्रत्ययः। (भवति) वर्त्तते (उक्थ्यः) यानि विद्यासिद्ध्यर्थे वक्तुं वाचयितुं वार्हाणि ते साधुः॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र पूर्वस्मान्मन्त्राद्धेरनुवृत्तिः। यतो यावन्ति पृथिव्यादीन्यन्नादिदानसाधननिमित्तानि सन्ति, तेषां मध्येऽग्निविद्युत्सूर्य्या मुख्या वर्त्तन्ते, ये चैतेषां मध्ये जलवायुचन्द्रास्तत्तद्गुणैः प्रशस्या ज्ञातव्याः सन्तीति विदित्वा कर्मसु सम्प्रयोजिताः सन्तः क्रियासिद्धिहेतवो भवन्तीति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - पहिल्या मंत्राप्रमाणे या मंत्रात ‘हि’ या पदाची अनुवृत्ती आहे. जितके पृथ्वी इत्यादी व अन्न इत्यादी पदार्थ दानाचे साधन आहेत, त्यामध्ये अग्नी, विद्युत व सूर्य मुख्य आहेत, त्यांचे गुण जाणून प्रशंसा करावी. त्यात जल, वायू, चंद्र हे प्रशंसा करण्यायोग्य व जाणण्यायोग्य आहेत ते क्रियेमध्ये संप्रयोजित करून क्रियांची सिद्धी करविणारे आहेत. ॥ ५ ॥
06 तयोरिदवसा वयम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि ।
स्यादु॒त प्र॒रेच॑नम् ॥
मूलम् ...{Loading}...
तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि ।
स्यादु॒त प्र॒रेच॑नम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
त꣡योर् इ꣡द् अ꣡वसा वयं꣡
सने꣡म नि꣡ च धीमहि
सिया꣡द् उत꣡ प्ररे꣡चनम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ávasā ← ávas- (nominal stem)
{case:INS, gender:N, number:SG}
ít ← ít (invariable)
{}
táyoḥ ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:DU}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
ca ← ca (invariable)
{}
dhīmahi ← √dhā- 1 (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:MED}
ní ← ní (invariable)
{}
sanéma ← √sanⁱ- (root)
{number:PL, person:1, mood:OPT, tense:AOR, voice:ACT}
prarécanam ← prarécana- (nominal stem)
{case:NOM, gender:N, number:SG}
syā́t ← √as- 1 (root)
{number:SG, person:3, mood:OPT, tense:PRS, voice:ACT}
utá ← utá (invariable)
{}
पद-पाठः
तयोः॑ । इत् । अव॑सा । व॒यम् । स॒नेम॑ । नि । च॒ । धी॒म॒हि॒ ।
स्यात् । उ॒त । प्र॒ऽरेच॑नम् ॥
Hellwig Grammar
- tayor ← tayoḥ ← tad
- [noun], genitive, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- avasā ← avas
- [noun], instrumental, singular, neuter
- “aid; favor; protection.”
- vayaṃ ← vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- sanema ← san
- [verb], plural, Aorist optative
- “win; get; gain.”
- ni
- [adverb]
- “back; down.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- dhīmahi ← dhā
- [verb], plural, Aorist inj. (proh.)
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- syād ← syāt ← as
- [verb], singular, Present optative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- prarecanam ← prarecana
- [noun], nominative, singular, neuter
सायण-भाष्यम्
तयोरित् पूर्वोक्तयोरिन्द्रावरुणयोरेव अवसा रक्षणेन वयम् अनुष्ठातारः सनेम संभजेम धनमिति शेषः । नि धीमहि च । प्राप्ते धने यावदपेक्षितं तावद्भुक्त्वा ततोऽवशिष्टं धनं क्वचिन्निधिरूपेण स्थापयामश्च । उत अपि च प्ररेचनं भुक्तान्निहिताच्च प्रकर्षेणाधिकं धनं स्यात् संपद्यताम् ॥ अवसा । असुन् । नित्त्वादाद्युदात्तः । वयम् । ‘ यूयं हि ष्ठा ’ ( ऋ. सं. १, १५. २ ) इत्यत्र यदुक्तं तदत्र द्रष्टव्यम् । सनेम । आशिषि लिङ् । तस्य मस् । ‘ नित्यं ङितः’ इति सकारलोपः। ‘ किदाशिपि ’ ( पा. सू. ३. ४. १०४ ) इति यासुट् । छन्दस्युभयथा’ इति सार्वधातुकत्वमप्यस्तीति ‘ लिङः सलोपोऽनन्त्यस्य ’ ( पा. सू. ७. २. ७९ ) इति सकारलोपः। अतो येयः ’ (पा. सू. ७. २. ८०) इति इयादेशः। ‘लोपो व्योर्वलि’ (पा. सू. ६. १.६६) इति यलोपः । ‘लिङ्याशिष्यङ्’ (पा. सू. ३ १.८६) इति अङ्। ‘आद्गुणः’ । पादादित्वात् न निघातः। धीमहि ।’ दुधाञ् धारणपोषणयोः । आशिषि लिङो महिङ्। तस्य छन्दस्युभयथा’ इति सार्वधातुकार्धधातुकसंज्ञे । तत्र सार्वधातुकत्वेन ‘लिङः सलोपोऽनन्त्यस्य ’ इति सकारलोपः । ‘ सार्वधातुकमपित्’ इति ङित्त्वं शप् च । ‘ बहुलं छन्दसि ’ इति जुहोत्यादेरपि शपो लुक् । आर्धधातुकत्वात् ‘ आतो लोप इटि च’ (पा. सू. ६. ४. ६४ ) इति आकारलोपः । निघातः । सनेम इत्यपेक्षया द्वितीयत्वादत्र ‘ चवायोगे प्रथमा ’ इति न निषेधः । स्यात् । अस्तेः प्रार्थनायां लिङ्। तिप् । ‘ इतश्च’ (पा. सू. ३. ४. १०० ) इति इकारलोपः। ‘यासुट् परस्मैपदेषूदात्तो ङिच्च’ (पा. सू. ३. ४. १०३ ) इति यासुङ्ङित्त्वे ।’ अदिप्रभृतिभ्यः शपः’ इति शपो लुक् । असोरल्लोपः’ इति अकारलोपः । पादादित्वात् अनिघातः । उत। एवमादीनामन्तः’ इत्यन्तोदात्तः । प्ररेचनम् । ‘ रिचिर् विरेचने ‘। भावे ल्युट् । योरनादेशः । लिति’ इति प्रत्ययात्पूर्वस्योदात्तत्वम्। प्रादिसमासः । कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Through their protection, we enjoy (riches) and heap them up, and still there is abundance.”
Jamison Brereton
With the aid of just those two might we win and secure (the winnings). And might there be a surplus.
Griffith
Through their protection may we gain great store of wealth, and heap it up
Enough and still to spare, be ours.
Geldner
Mit Vergunst beider wollen wir verdienen und zurücklegen und es möge ein Überschuß bleiben.
Grassmann
Durch ihre Gunst empfangen wir die Schätze und verwahren sie; Es bleib uns noch ein Ueberschuss.
Elizarenkova
Это с их помощью
Мы хотим добыть и отложить,
(И) пусть будет еще остаток!
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन दोनों से मनुष्यों को क्या-क्या करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जिन इन्द्र और वरुण के (अवसा) गुणज्ञान वा उनके उपकार करने से (इत्) ही जिन सुख और उत्तम धनों को (सनेम) सेवन करें (तयोः) उनके निमित्त से (च) और उनसे पाये हुए असंख्यात धन को (निधीमहि) स्थापित करें अर्थात् कोश आदि उत्तम स्थानों में भरें, और जिन धनों से हमारा (प्रचेरनम्) अच्छी प्रकार अत्यन्त खरच (उत) भी (स्यात्) सिद्ध हो॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि अग्नि आदि पदार्थों के उपयोग से भरपूर धन को सम्पादन और उसकी रक्षा वा उन्नति करके यथायोग्य खर्च करने से विद्या और राज्य की वृद्धि से सबके हित की उन्नति करनी चाहिये॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं ययोर्गुणानामवसैव यानि सुखानि धनानि च सनेम तयोः सकाशात्तानि पुष्कलानि धनानि च निधीमहि तैः कोशान् प्रपूरयेम येभ्योऽस्माकं प्ररेचनमुत स्यात्॥६॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ताभ्यां मनुष्यैः किं कर्त्तव्यमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तयोः) इन्द्रावरुणयोर्गुणानाम् (इत्) एव (अवसा) विज्ञानेन तदुपकारकरणेन वा (वयम्) विद्वांसो मनुष्याः (सनेम) सुखानि भजेम (नि) नितरां क्रियायोगे (च) समुच्चये (धीमहि) तां धारयेमहि। अत्र बहुलं छन्दसि इति शपो लुक्। (स्यात्) भवेत् (उत) उत्प्रेक्षायाम् (प्ररेचनम्) प्रकृष्टतया रेचनं पुष्कलं व्ययार्थम्॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैरग्न्यादिपदार्थानामुपयोगेन पूर्णानि धनानि सम्पाद्य रक्षित्वा वर्द्धित्वा च तेषां यथायोग्येन व्ययेन राज्यवृद्ध्या सर्वहितमुन्नेयम्॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी अग्नी इत्यादी पदार्थांच्या उपयोगाने पूर्ण धन प्राप्त करून त्याचे रक्षण व वाढ करून यथायोग्य खर्च केल्यास विद्या व राज्य यांची वृद्धी होऊन सर्वांचे हित होते. ॥ ६ ॥
07 इन्द्रावरुण वामहम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से ।
अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥
मूलम् ...{Loading}...
इन्द्रा॑वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से ।
अ॒स्मान्त्सु जि॒ग्युष॑स्कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रावरुण वाम् अहं꣡
हुवे꣡ चित्रा꣡य रा꣡धसे
अस्मा꣡न् सु꣡ जिग्यु꣡षस् कृतम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ahám ← ahám (pronoun)
{case:NOM, number:SG}
índrāvaruṇā = ← índrāváruṇa- (nominal stem)
{case:VOC, gender:M, number:DU}
vām ← tvám (pronoun)
{case:ACC, number:DU}
citrā́ya ← citrá- (nominal stem)
{case:DAT, gender:N, number:SG}
huvé ← √hū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
rā́dhase ← rā́dhas- (nominal stem)
{case:DAT, gender:N, number:SG}
asmā́n ← ahám (pronoun)
{case:ACC, number:PL}
jigyúṣaḥ ← √ji- 1 (root)
{case:ACC, gender:M, number:PL, tense:PRF, voice:ACT}
kr̥tam ← √kr̥- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
sú ← sú (invariable)
{}
पद-पाठः
इन्द्रा॑वरुणा । वा॒म् । अ॒हम् । हु॒वे । चि॒त्राय॑ । राध॑से ।
अ॒स्मान् । सु । जि॒ग्युषः॑ । कृ॒त॒म् ॥
Hellwig Grammar
- indrāvaruṇa
- [noun], vocative, singular, masculine
- “Varuna; Indra.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- ahaṃ ← aham ← mad
- [noun], nominative, singular
- “I; mine.”
- huve ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- citrāya ← citra
- [noun], dative, singular, neuter
- “manifold; extraordinary; beautiful; divers(a); varicolored; bright; bright; bright; outstanding; agitated; aglitter(p); brilliant; painted; obvious; patched; bizarre.”
- rādhase ← rādhas
- [noun], dative, singular, neuter
- “gift; munificence; liberality; bounty.”
- asmān ← mad
- [noun], accusative, plural
- “I; mine.”
- su
- [adverb]
- “very; well; good; nicely; beautiful; su; early; quite.”
- jigyuṣas ← jigyuṣaḥ ← ji
- [verb noun], accusative, plural
- “overcome; cure; win; conquer; control; win; succeed; remove; beat; govern; surpass; suppress.”
- kṛtam ← kṛ
- [verb], dual, Aorist imperative
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
सायण-भाष्यम्
इन्द्रावरुणा हे इन्द्रावरुणौ वां युवामुभौ अहं हुवे आह्वयामि । किमर्थम् । चित्राय मणिमुक्तादिरूपेण विविधाय राधसे धनाय! तत आहूतौ युवाम् अस्मान् अनुष्ठातॄन् सु जिग्युषः शत्रुविषये सुष्ठु जययुक्तान् कृतं कुरुतम् ॥ इन्द्रावरुणा। ‘सुपां सुलुक्’ इत्यादिना संबोधनस्य आकारः । देवताद्वन्द्वे च ’ इति पूर्वपदस्य आनङ् । आमन्त्रिताद्युदात्तत्वम्। संहितायां छान्दसं ह्रस्वत्वम् । हुवे । ह्वयतेः लडुत्तमैकवचनम् इट् । शपः ’ इत्यनुवृत्तौ ‘ बहुलं छन्दसि ’ इति लुक् । ‘ ह्वः’ इत्यनुवृत्तौ ‘ बहुलं छन्दसि ’ इति संप्रसारणं परपूर्वत्वम् । अचि श्नुधातु° ’ ( पा. सू. ६. ४. ७७ ) इत्यादिना उवङ् । न च “ हुश्नुवोः° ’ ( पा. सू. ६. ४. ८७ ) इत्यादिना यणादेशः । जुहोतेरेव हि प्रतिपदोक्तस्य तत्, न पुनरस्य लाक्षणिकत्वात् । इटः प्रत्ययस्वरेणोदात्तत्वम् । पादादित्वात्। न निघातः । राधसे । असुन् । नित्त्वादाद्युदात्तत्वम् । अस्मान् । शसि ‘ द्वितीयायां च ’ (पा. सू. ७. २. ८७ ) इति आत्वम् । ‘ शसो न ’ ( पा. सू. ७. १. २९ ) इति नत्वम् । जिग्युषः । ‘ जि जये ‘। लिटः ‘क्वसुश्च’ (पा. सू. ३, २. १०७) इति क्वसुः । द्विर्भावः । ‘सन्लिटोर्जेः ’ ( पा. सू. ७. ३. ५७ ) इति द्वितीयस्य कुत्वम् । क्वसोः कित्त्वाद्गुणाभावः । क्रादिनियमात् प्राप्तस्य इटः ‘वस्वेकाजाद्धसाम्’ इति नियमेन निवृत्तिः । द्वितीयाबहुवचनं शस् । भसंज्ञायां ’ वसोः संप्रसारणम्’ इति संप्रसारणम् । परपूर्वत्वम् । ‘ एरनेकाचः’ इति यणादेशः । ‘ शासिवसिघसीनां च ’ इति षत्वम् । प्रत्ययस्वरेण उकार उदात्तः । कृतम् । ‘डुकृञ् करणे ’ । लोण्मध्यमद्विवचनस्य लङ्वद्भावात् तमादेशः । शपः ‘बहुलं छन्दसि ’ इति लुक् । ’ तिङ्ङतिङः’ इति निघातः ॥ . १९
Wilson
English translation:
“I invoke you both, Indra and Varuṇa, quickly bestow happiness upon us, for our minds are devoted to you both.”
Jamison Brereton
Indra and Varuṇa, I invoke you two for brilliant bounty.
Make us victors.
Griffith
O Indra-Varuna, on you for wealth in many a form I call:
Still keep ye us victorious.
Geldner
Indra und Varuna, ich rufe euch an um eine ansehnliche Ehrengabe; machet uns fein zu Siegern!
Grassmann
Euch ruf’ ich, Indra-Varuna zu mannichfacher Gabe an, O lasset stets uns siegreich sein.
Elizarenkova
О Индра-Варуна, вас двоих я
Призываю для замечательного дарения.
Сделайте нас прекрасно победившими!
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
कैसे धन के लिये उपाय करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (इन्द्रावरुणा) पूर्वोक्त इन्द्र और वरुण अच्छी प्रकार क्रिया कुशलता में प्रयोग किये हुए (अस्मान्) हम लोगों को (सुजिग्युषः) उत्तम विजययुक्त (कृतम्) करते हैं, (वाम्) उन इन्द्र और वरुण को (चित्राय) जो कि आश्चर्य्यरूप राज्य, सेना, नौकर, पुत्र, मित्र, सोना, रत्न, हाथी, घोड़े आदि पदार्थों से भरा हुआ (राधसे) जिससे उत्तम-उत्तम सुखों को सिद्ध करते हैं, उस सुख के लिये (अहम्) मैं मनुष्य (हुवे) ग्रहण करता हूँ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अच्छी प्रकार साधन किये हुए मित्र और वरुण को कामों में युक्त करते हैं, वे नाना प्रकार के धन आदि पदार्थ वा विजय आदि सुखों को प्राप्त होकर आप सुखसंयुक्त होते तथा औरों को भी सुखसंयुक्त करते हैं॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यौ सम्यक् प्रयुक्तावस्मान् सुजिग्युषः कृतं कुरुतो वा ताविन्द्रावरुणौ चित्राय राधसेऽहं हुव आददे॥७॥
दयानन्द-सरस्वती (हि) - विषयः
कीदृशाय धनायेत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रावरुणा) पूर्वोक्तौ। अत्र सुपां सुलुग्० इत्याकारादेशो वर्णव्यत्ययेन ह्रस्वश्च। (वाम्) तौ। अत्र व्यत्ययः। (अहम्) (हुवे) आददे। अत्र व्यत्ययेनात्मनेपदं बहुलं छन्दसि इति शपो लुक् लडुत्तमस्यैकवचने रूपम्। (चित्राय) अद्भुताय राज्यसेनाभृत्यपुत्रमित्रसुवर्णरत्नहस्त्यश्वादियुक्ताय (राधसे) राध्नुवन्ति संसेधयन्ति सुखानि येन तस्मै धनाय। राध इति धननामसु पठितम्। (निघं०२.१०) (अस्मान्) धार्मिकान् मनुष्यान् (सु) सुष्ठु (जिग्युषः) विजययुक्तान् (कृतम्) कुरुतः। अत्र लडर्थे लोट्, मध्यमस्य द्विवचने बहुलं छन्दसि इति शपो लुक् च॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ये मनुष्याः सुसाधिताविन्द्रावरुणौ कार्य्येषु योजयन्ति, ते विविधानि धनानि विजयं च प्राप्य सुखिनः सन्तः सर्वान् प्राणिनः सुखयन्ति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जी माणसे चांगल्या प्रकारचे साधन असलेल्या मित्र (विद्युत, सूर्य वगैरे) व वरुण (जल, वायू, चंद्र वगैरे) यांना कामात युक्त करतात ते विविध प्रकारचे धन इत्यादी पदार्थ प्राप्त करून विजय मिळवून सुखी होतात तसेच इतरांनाही सुखी करतात. ॥ ७ ॥
08 इन्द्रावरुण नू - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा ।
अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥
मूलम् ...{Loading}...
इन्द्रा॑वरुण॒ नू नु वां॒ सिषा॑सन्तीषु धी॒ष्वा ।
अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रावरुण नू꣡ नु꣡ वां
सि꣡षासन्तीषु धीषु꣡ आ꣡
अस्म꣡भ्यं श꣡र्म यछतम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
índrāvaruṇā = ← índrāváruṇa- (nominal stem)
{case:VOC, gender:M, number:DU}
nú ← nú (invariable)
{}
nú ← nú (invariable)
{}
vām ← tvám (pronoun)
{case:ACC, number:DU}
ā́ ← ā́ (invariable)
{}
dhīṣú ← dhī́- (nominal stem)
{case:LOC, gender:F, number:PL}
síṣāsantīṣu ← √sanⁱ- (root)
{case:LOC, gender:F, number:PL, tense:PRS, voice:ACT, mood:DES}
asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}
śárma ← śárman- (nominal stem)
{case:ACC, gender:N, number:SG}
yachatam ← √yam- (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
इन्द्रा॑वरुणा । नु । नु । वा॒म् । सिसा॑सन्तीषु । धी॒षु । आ ।
अ॒स्मभ्य॑म् । शर्म॑ । य॒च्छ॒त॒म् ॥
Hellwig Grammar
- indrāvaruṇa
- [noun], vocative, singular, masculine
- “Varuna; Indra.”
- nū ← nu
- [adverb]
- “now; already.”
- nu
- [adverb]
- “now; already.”
- vāṃ ← vām ← tvad
- [noun], accusative, dual
- “you.”
- siṣāsantīṣu ← siṣās ← √san
- [verb noun], locative, plural
- “win; gain.”
- dhīṣv ← dhīṣu ← dhī
- [noun], locative, plural, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- asmabhyaṃ ← asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- śarma ← śarman
- [noun], accusative, singular, neuter
- “protection; protective covering; refuge; joy.”
- yacchatam ← yam
- [verb], dual, Present imperative
- “concentrate; grant; restrain; cause; control; offer; cover; raise.”
सायण-भाष्यम्
इन्द्रावरुणा हे इन्द्रावरुणौ धीषु अस्मदीयबुद्धिषु वां युवां सिषासन्तीषु सनितुं संभक्तुं सम्यक् सेवितुमिच्छन्तीषु तदानीम् आ समन्तात् अस्मभ्यं शर्म सुखं नू नु अतिशयेन क्षिप्रं यच्छतं दत्तम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु नु मक्षु ’ (नि. २. १५. १ ) इति पठितम् । तस्य द्विरावृत्तिबलादतिशयो लभ्यते ॥ इन्द्रावरुणा । उक्तम्। नू नु। ‘ ऋचि तुनुघमक्षुतङ्कुत्रौरुष्याणाम्’ इति पूर्वस्य दीर्घत्वम् । सिषासन्तीषु । ’ वन षण संभक्तौ ।’ धात्वादेः षः सः’। इच्छायां सन् । द्विर्भावो हलादिशेषः । ‘ सन्यतः’ इति इत्वम्। आदेशप्रत्यययोः’ (पा. सू. ८.३.५९) इति षत्वम् । सनीवन्त°? ( पा. सू. ७. २. ४९ ) इत्यादिना विकल्पात् इडभावः । ‘ जनसखन सञ्झलोः ’ ( पा. सू. ६. ४. ४२ ) इति नकारस्य आकारः । उपरि लटः शतृ । कर्तरि शप् । उगितश्च ’ ( पा. सू. ४. १ . ६) इति ङीप् । शप्श्यनोर्नित्यम् ’ ( पा. सू. ७. १.८१ ) इति नुम् । ङीपः शपश्च पित्त्वात् शतुश्च लसार्वधातुकत्वेनानुदात्तत्वम् । सनो नित्त्वादाद्युदात्तत्वम् । तदेव शिष्यते । धीषु । ‘ सावेकाचः° इति विभक्तेरुदात्तत्वम् । अस्मभ्यम् । अस्मभ्यमप्रतिष्कुतः ’ ( ऋ. सं. १, ७, ६ ) इत्यत्रोक्तम् । यच्छतम् । दाण् दाने ’ । शपि ‘ पाघ्रा ’ इत्यादिना यच्छादेशः ॥
Wilson
English translation:
“Indra and Varuṇa, quickly bestow happiness upon us, for our minds are devoted to you both.”
Jamison Brereton
Indra and Varuṇa, just now, while our poetic insights are striving to win you two,
extend shelter to us.
Jamison Brereton Notes
The doubled nū́nú ‘now now, just now’ is found only here, though doubling with an intercalated particle is found (nū́cin nú I.120.2, VI.37.3, VII.22.8). It is possible that the sequence nū́nú vām is meant to evoke a form of √nu ‘bellow, shout’, in this verse concerning the poet’s praise of the gods. Various forms of song and so forth serve as subjects of √nu. Cf. nearby I.6.6, 7.1.
Griffith
O Indra-Varuna, through our songs that seek to win you to ourselves,
Give us at once your sheltering help.
Geldner
Indra und Varuna! Da die Gedichte euch recht bald zu gewinnen suchen, so gewähret uns euren Schirm!
Grassmann
Nun, nun verleiht uns euren Schutz bei den Gebeten, die nach euch Verlangen, Indra-Varuna.
Elizarenkova
О Индра-Варуна, в тот самый миг,
Когда молитвы стремятся покорить вас,
Даруйте нам защиту.
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर उन से क्या-क्या सिद्ध होता है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (नु) जिस कारण से (इन्द्रावरुणा) इन्द्र और वरुण (सिषासन्तीषु) उत्तम कर्म करने को चाहने और (धीषु) शुभ अशुभ वृत्तान्त धारण करनेवाली बुद्धियों में (नु) शीघ्र (अस्मभ्यम्) हम पुरुषार्थी विद्वानों के लिये (शर्म) दुःखविनाश करनेवाले उत्तम सुख का (आयच्छतम्) अच्छी प्रकार विस्तार करते हैं, इससे (वाम्) उन को कार्य्यों की सिद्धि के लिये मैं निरन्तर (हुवे) ग्रहण करता हूँ॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में पूर्व मन्त्र से हुवे इस पद का ग्रहण किया है। जो मनुष्य शास्त्र से उत्तमता को प्राप्त हुई बुद्धियों से शिल्प आदि उत्तम व्यवहारों में उक्त इन्द्र और वरुण को अच्छी रीति से युक्त करते हैं, वे ही इस संसार में सुखों को फैलाते हैं॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: नु यतो यौ सिषासन्तीषु धीषु नु शीघ्रमस्मभ्यं शर्म आयच्छतमातनुतस्तस्माद्वां तौ मित्रावरुणौ कार्य्यसिद्धयर्थं नित्यमहं हुवे॥८॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ताभ्यां किं भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रावरुणा) वायुजले सम्यक् प्रयुक्ते। पूर्ववदत्राकारादेशह्रस्वत्वे। (नु) क्षिप्रम्। न्विति क्षिप्रनामसु पठितम्। (निघं०२.१५) ऋचि तुनुघ० इति दीर्घः (नु) हेत्वपदेशे। (निरु०१.४) अनेन हेत्वर्थे नुः। (वाम्) तौ। अत्र व्यत्ययः। (सिषासन्तीषु) सनितुं सम्भक्तुमिच्छन्तीषु। जनसनखनां० (अष्टा०६.४.४२) अनेनानुनासिकस्याकारादेशः। (धीषु) दधति जना याभिस्तासु प्रज्ञासु। धीरिति प्रज्ञानामसु पठितम्। (निघं०३.९) (आ) समन्तात् क्रियायोगे (अस्मभ्यम्) पुरुषार्थिभ्यो विद्वद्भ्यः (शर्म) शृणाति हिनस्ति दुःखानि यत्तत् सर्वदुःखरहितं सुखम्, (यच्छतम्) विस्तारयतः। अत्र पुरुषव्यत्ययो लडर्थे लोट् च॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र पूर्वस्मान्मन्त्राद् ‘हुवे’ इति पदमनुवर्त्तते। ये मनुष्याः शास्त्रसंस्कारपुरुषार्थयुक्ताभिर्बुद्धिभिः सर्वेषु शिल्पाद्युत्तमेषु व्यवहारेषु मित्रावरुणौ सम्प्रयोज्यते त एवेह सुखानि विस्तारयन्तीति॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात पूर्वीच्या मंत्रातील ‘हुवे’ या पदाचे ग्रहण केलेले आहे. जी माणसे शास्त्रांनी संस्कारित, पुरुषार्थयुक्त बुद्धीने शिल्प इत्यादी व्यवहारात इन्द्र व वरुण यांना चांगल्या प्रकारे संप्रयोजित करतात तीच या संसारात सुखाचा विस्तार करतात. ॥ ८ ॥
09 प्र वामश्नोतु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे ।
यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥
मूलम् ...{Loading}...
प्र वा॑मश्नोतु सुष्टु॒तिरिन्द्रा॑वरुण॒ यां हु॒वे ।
यामृ॒धाथे॑ स॒धस्तु॑तिम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रावरुणौ
- ऋषिः - मेधातिथिः काण्वः
- छन्दः - गायत्री
Thomson & Solcum
प्र꣡ वाम् अश्नोतु सुष्टुति꣡र्
इ꣡न्द्रावरुण यां꣡ हुवे꣡
या꣡म् ऋधा꣡थे सध꣡स्तुतिम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
aśnotu ← √naś- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
prá ← prá (invariable)
{}
suṣṭutíḥ ← suṣṭutí- (nominal stem)
{case:NOM, gender:F, number:SG}
vām ← tvám (pronoun)
{case:ACC, number:DU}
huvé ← √hū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
índrāvaruṇā = ← índrāváruṇa- (nominal stem)
{case:VOC, gender:M, number:DU}
yā́m ← yá- (pronoun)
{case:ACC, gender:F, number:SG}
r̥dhā́the ← √r̥dh- (root)
{number:DU, person:2, mood:SBJV, tense:AOR, voice:MED}
sadhástutim ← sadhástuti- (nominal stem)
{case:ACC, gender:F, number:SG}
yā́m ← yá- (pronoun)
{case:ACC, gender:F, number:SG}
पद-पाठः
प्र । वा॒म् । अ॒श्नो॒तु॒ । सुऽस्तु॒तिः । इन्द्रा॑वरुणा । याम् । हु॒वे ।
याम् । ऋ॒धाथे॑ इति॑ । स॒धऽस्तु॑तिम् ॥
Hellwig Grammar
- pra
- [adverb]
- “towards; ahead.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- aśnotu ← aś
- [verb], singular, Present imperative
- “get; reach; enter (a state).”
- suṣṭutir ← suṣṭutiḥ ← suṣṭuti
- [noun], nominative, singular, feminine
- “hymn; praise.”
- indrāvaruṇa
- [noun], vocative, singular, masculine
- “Varuna; Indra.”
- yāṃ ← yām ← yad
- [noun], accusative, singular, feminine
- “who; which; yat [pronoun].”
- huve ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- yām ← yad
- [noun], accusative, singular, feminine
- “who; which; yat [pronoun].”
- ṛdhāthe ← ṛdh
- [verb], dual, Aorist conj./subj.
- “boom; stick to.”
- sadhastutim ← sadhastuti
- [noun], accusative, singular, feminine
सायण-भाष्यम्
इन्द्रावरुणा हे इन्द्रावरुणौ याम् अस्मत्कर्तृकां शोभनस्तुतिं प्रति हुवे युवामुभौ आह्वयामि ॥ किंच सधस्तुतिं युवयोरुभयोः साहित्येन क्रियमाणायाः स्तवक्रियायाः यां सुष्टुतिं प्रतिलभ्य ऋधाथे युवां वर्धाथे तादृशी सुष्टुतिः शोभनस्तुतिहेतुभूत ऋक्समूहः वामश्नोतु युवा व्याप्नोतु ॥ अश्नोतु ॥ ‘ अशू व्याप्तौ’। लोटो व्यत्ययेन तिप् । स्वादिभ्यः श्नुः’ । सुष्टुतिः। न विन्धे अस्य सुष्टुतिम्’ ( ऋ. सं. १. ७. ७) इत्यत्रोक्तम् । इन्द्रावरुणा हुवे । उक्ते । अत्र तु यद्वृत्तयोगान्न निघातः । ऋधाथे । ‘ ऋधु वृद्धौ’ । लट् । व्यत्ययेनात्मनेपदम् । मध्यमद्विवचने श्नोः ‘बहुलं छन्दसि’ इति लुक् । प्रत्ययस्वरेण आकार उदात्तः । यच्छब्दयोगात् न निघातः । सधस्तुतिम् । सह स्तुतिर्यस्यां सुष्टुतौ सा सधस्तुतिः । अत्र सुष्टुतिरित्यन्यपदार्थे स्तुतिशब्दस्य स्तूयतेऽनयेति करणसाधनत्वेन ऋक्परत्वे अयं स्तुतिशब्दो भावसाधनतया स्तवनक्रियापरः । तस्मिन् भावसाधनत्वेन क्रियापरे अयं करणसाधनतया ऋक्पर इति समस्यमानपदार्थादन्यः । सहेत्यत्र हकारस्य व्यत्ययेन धकारः । सहशब्दः एवमादित्वादन्तोदात्तः । बहुव्रीहित्वेन पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ३३ ॥ ॥ ४ ॥
Wilson
English translation:
“May the earnest priase which I offer to Indra and Varuṇa reach you both–that conjoint praise which you (accepting), dignify.”
Jamison Brereton
Let that lovely praise reach you two, Indra and Varuṇa, which I invoke, which you bring to fulfillment as your joint praise.
Jamison Brereton Notes
suṣṭutí- ‘lovely praise’ is not a particularly good obj. of huvé, which ordinarily takes the addressee, not the content of the call. (See … vām … huvé in vs. 7.) Here the semantic disharmony may suggest that the lovely praise is personified and urged to do her part to please Indra and Varuṇa.
Griffith
O Indra-Varuna, to you may fair praise which I offer come,
Joint eulogy which ye dignify.
Geldner
Euch soll das Loblied erreichen, Indra und Varuna, das ich hinausrufe, der gemeinsame Lobpreis, den ihr erfolgreich machen sollet.
Grassmann
Das Loblied, das ich singe nun, erreich’ euch, Indra-Varuna, Das Chorlied, dem Gedeihn ihr schenkt.
Elizarenkova
Пусть достигнет вас прекрасное восхваление,
О Индра-Варуна, с которым я взываю,
Общее восхваление, которое вы сделаете успешным!
अधिमन्त्रम् (VC)
- इन्द्रावरुणौ
- मेधातिथिः काण्वः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त इन्द्र और वरुण के यथायोग्य गुणकीर्त्तन करने की योग्यता का अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं जिस प्रकार से इस संसार में जिन इन्द्र और वरुण के गुणों की यह (सुष्टुतिः) अच्छी स्तुति (प्राश्नोतु) अच्छी प्रकार व्याप्त होवे, उसको (हुवे) ग्रहण करता हूँ, और (याम्) जिस (सधस्तुतिम्) कीर्त्ति के साथ शिल्पविद्या को (वाम्) जो (इन्द्रावरुणौ) इन्द्र और वरुण (ऋधाथे) बढ़ाते हैं, उस शिल्पविद्या को (हुवे) ग्रहण करता हूँ॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में वाचकलुप्तोपमालङ्कार है। मनुष्यों को जिस पदार्थ के जैसे गुण हैं, उनको वैसे ही जानकर और उनसे सदैव उपकार ग्रहण करना चाहिये, इस प्रकार ईश्वर का उपदेश है॥९॥पूर्वोक्त सोलहवें सूक्त के अनुयोगी मित्र और वरुण के अर्थ का इस सूक्त में प्रतिपादन करने से इस सत्रहवें सूक्त के अर्थ के साथ सोलहवें सूक्त के अर्थ की सङ्गति करनी चाहिये।इस सूक्त का भी अर्थ सायणाचार्य आदि तथा यूरोपदेशवासी विलसन आदि ने कुछ का कुछ ही वर्णन किया है॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहं यथात्रेयं सुष्टुतिः प्राश्नोतु प्रकृष्टतया व्याप्नोतु तथा हुवे वां यौ मित्रावरुणौ यां सधस्तुतिमृधाथे वर्धयतस्तां चाहं हुवे॥९॥
दयानन्द-सरस्वती (हि) - विषयः
एतयोर्यथायोग्यगुणस्तवनं कर्त्तव्यमित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (प्र) प्रकृष्टार्थे क्रियायोगे (वाम्) यौ तौ वा। अत्र व्यत्ययः। (अश्नोतु) व्याप्नोतु (सुष्टुतिः) शोभना चासौ गुणस्तुतिश्च सा (इन्द्रावरुणा) पूर्वोक्तौ। अत्रापि सुपां सुलुग्० इत्याकारादेशो वर्णव्यत्ययेन ह्रस्वत्वं च। (याम्) स्तुतिम् (हुवे) आददे। अत्र व्यत्ययेनात्मनेपदं बहुलं छन्दसि इति शपो लुक् च। (याम्) शिल्पक्रियाम् (ऋधाथे) वर्धयतः। अत्र व्यत्ययो बहुलं छन्दसि इति विकरणाभावश्च (सधस्तुतिम्) स्तुत्या सह वर्त्तते ताम्। अत्र वर्णव्यत्ययेन हकारस्य धकारः॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यैर्यस्य पदार्थस्य यादृशा गुणाः सन्ति तादृशान् सुविचारेण विदित्वा तैरुपकारः सदैव ग्राह्य इतीश्वरोपदेशः॥९॥पूर्वस्य षोडशसूक्तस्यार्थानुयोगिनोर्मित्रावरुणार्थयोरत्र प्रतिपादनात्सप्तदशसूक्तार्थेन सह तदर्थस्य सङ्गतिरस्तीति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपदेशवासिभिरध्यापक-विलसनाख्यादिभिश्चान्यथैव व्याख्यातम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात वाचकलुप्तोपमालंकार आहे. माणसांनी ज्या पदार्थांचे जसे गुण असतात त्यांना तसे जाणून त्यांचा सदैव उपयोग करून घ्यावा, असा ईश्वराचा उपदेश आहे. ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या सूक्ताचाही अर्थ सायणाचार्य इत्यादी व युरोपदेशवासी विल्सन यांनी वेगळाच लावलेला आहे.