सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘इन्द्रं विश्वा’ इत्यष्टर्चस्य सूक्तस्य मधुच्छन्दसः पुत्रो जेतृनामक ऋषिः । तथा चानुक्रान्तम्– ‘इन्द्रमष्टौ जेता माधुच्छन्दसः’ इति । छन्दस्त्वानुष्टुभमिति पूर्वसूक्तोक्तम् । इन्द्रो देवतानुवर्तते । विनियोगस्तु- महाव्रते निष्केवल्ये कृत्स्नसूक्तं शंसनीयम् । “ऊरू’ इति खण्डे शौनकेन सूत्रितम्-‘इन्द्रं विश्वा अवीवृधन्नित्यानुष्टुभं तस्य प्रथमायाः पूर्वमर्धर्चं शस्त्वोत्तरेणार्धर्चेनोत्तरस्याः पूर्वमर्धर्चं व्यतिषजति पादैः पादाननुष्टुप्कार प्रागुत्तमायाः’ (ऐ. आ. ५. ३. १ ) इति । ब्राह्मणं च प्रथमारण्यके पठ्यते ‘प्र वो महे’ इति खण्डे–’ इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गाः ’ ( ऐ. आ. १. ५. २ ) इति । तथा पृष्ठ्यस्य पञ्चमेऽहनि निष्केवल्ये शस्त्रे ‘इन्द्रं विश्वा अवीवृधन्’ इत्यनुरूपस्तृचः । स्तोमे वर्धमाने’ इति खण्डे सूत्रितम्-’उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्’ (आश्व. श्रौ. ७. १२) इति ॥
Jamison Brereton
11
Indra
Jetar Mādhuchandasa
8 verses: anuṣṭubh
Attributed to a descendant of Madhuchandas, the poet of I.1–10, this relatively simple hymn has little distinctive about it. Several famous deeds of Indra are men tioned (Vala verse 5, Śuṣṇa verse 7), and our praises and Indra’s countergifts are celebrated. These general themes are similar to those found in the Indra hymns of the ancestral Madhuchandas.
The poet is fond of etymological figures: “best charioteer of charioteers” (1c), “the conqueror who is not to be conquered” (2d), “with your tricks…the tricky…” (7a), and the probably etymologically unrelated but phonologically similar máṃhate maghám “grants the bounty” (3d).
Jamison Brereton Notes
Indra
01 इन्द्रं विश्वा - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
मूलम् ...{Loading}...
इन्द्रं॒ विश्वा॑ अवीवृधन्त्समु॒द्रव्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒ वाजा॑नां॒ सत्प॑तिं॒ पति॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
इ꣡न्द्रं वि꣡श्वा अवीवृधन्
समुद्र꣡व्यचसं गि꣡रः
रथी꣡तमं रथी꣡नां᳐
वा꣡जानां स꣡त्पतिम् प꣡तिम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
avīvr̥dhan ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
víśvāḥ ← víśva- (nominal stem)
{case:NOM, gender:F, number:PL}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:PL}
samudrávyacasam ← samudrávyacas- (nominal stem)
{case:ACC, gender:M, number:SG}
rathī́nām ← rathī́- (nominal stem)
{case:GEN, gender:M, number:PL}
rathī́tamam ← rathī́tama- (nominal stem)
{case:ACC, gender:M, number:SG}
pátim ← páti- (nominal stem)
{case:ACC, gender:M, number:SG}
sátpatim ← sátpati- (nominal stem)
{case:ACC, gender:M, number:SG}
vā́jānām ← vā́ja- (nominal stem)
{case:GEN, gender:M, number:PL}
पद-पाठः
इन्द्र॑म् । विश्वाः॑ । अ॒वी॒वृ॒ध॒न् । स॒मु॒द्रऽव्य॑चसम् । गिरः॑ ।
र॒थिऽत॑मम् । र॒थिना॑म् । वाजा॑नाम् । सत्ऽप॑तिम् । पति॑म् ॥
Hellwig Grammar
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- viśvā ← viśvāḥ ← viśva
- [noun], nominative, plural, feminine
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- avīvṛdhan ← vṛdh
- [verb], plural, Redupl. Aorist (Ind.)
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- samudravyacasaṃ ← samudra
- [noun], masculine
- “ocean; Samudra; sea; samudra [word]; four.”
- samudravyacasaṃ ← vyacasam ← vyacas
- [noun], accusative, singular, masculine
- “area; capacity.”
- giraḥ ← gir
- [noun], nominative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- rathītamaṃ ← rathītamam ← rathītama
- [noun], accusative, singular, masculine
- rathīnāṃ ← rathīnām ← rathin
- [noun], genitive, plural, masculine
- “driver; charioteer; Kshatriya; owner of a car.”
- vājānāṃ ← vājānām ← vāja
- [noun], genitive, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- satpatim ← satpati
- [noun], accusative, singular, masculine
- “Indra.”
- patim ← pati
- [noun], accusative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
सायण-भाष्यम्
विश्वाः सर्वाः गिरः अस्मदीयाः स्तुतयः इन्द्रम् अवीवृधन् वर्धितवत्यः। कीदृशमिन्द्रम् । समुद्रव्यचसं समुद्रवत् व्याप्तवन्तं रथीनां रथयुक्तानां योद्धॄणां मध्ये रथीतमम् अतिशयेन रथयुक्तं वाजानाम् अन्नानां पतिं स्वामिनं सत्पतिं सतां सन्मार्गवर्तिनां पालकम् ॥ विश्वाः । विशेः क्वन् । नित्स्वरः । अवीवृधन् । वृधेर्णिचि चङि ‘ उर्ऋत्’ (पा. सू. ७. ४.७ ) इत्यनुवृत्तौ ‘ नित्यं छन्दसि’ ( पा. सू. ७. ४. ८) इति ऋकारस्य ऋकारविधानात् लघूपधगुणाभावः । निघातस्वरः । समुद्रव्यचसम् । व्यचेः असुन्। गाङ्कुटादिभ्योऽञ्णिन्ङित् (पा. सू. १. २. १) इति प्राप्तस्य ङित्त्वस्य ‘व्यचेः कुटादित्वमनसि ’ ( का. १. २. १. १ ) इति असिनिषेधात् ‘ग्रहिज्या° ‘(पा. सू. ६. १. १६) इत्यादिना ङिति विधीयमानं संप्रसारणं न भवति । समुद्रव्यच इव व्यचो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । रथीतमं रथीनाम् । रथशब्दादुत्पन्नस्य इनः छान्दसं दीर्घत्वम् । प्रत्ययस्वरेणोदात्तत्वं च । वाजानाम् । वृषादित्वादाद्युदात्तत्वम् । सत्पतिम् । पत्यावैश्वर्ये’ (पा. सू. ६. ३. १८) इति पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“All our praises magnify Indra, expansive as the ocean, the most valiant of warriors who fight in chariots, the lord of food, the protector of the virtuous.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Samudra vyacasam = samudra vad vyātavantam, spreading or pervading like the ocean; Indra, as the firmament is universally diffused
Jamison Brereton
All the songs have strengthened Indra, expansive as the sea,
the best charioteer of charioteers, the lord of prizes and the lord of
settlements.
Jamison Brereton Notes
The phraseology involving “songs” (gíraḥ) and “strengthening” (√vṛdh) matches that of the last verse of the preceding hymn (I.10.12) attributed to the father (or other ancestor) of this poet.
“Lord of prizes and lord of settlements” in d may set up an implicit contrast between battle and battle-like activity (contests with prizes) and peace.
Griffith
ALL sacred songs have magnified Indra expansive as the sea,
The best of warriors borne on cars, the Lord, the very Lord of strength.
Geldner
Indra, der so viel wie das Meer faßt, haben alle Lobreden erbaut, den ersten der Wagenlenker, den wahren Herren der Siegerpreise.
Grassmann
Den Indra feiert jedes Lied, ihn, der sich ausdehnt wie ein Meer, Den stärksten Wagenkämpfer ihn, den Allgebieter in der Schlacht.
Elizarenkova
Все хвалебные песни подкрепили
Индру, вмещающего в себя (целое) море,
Лучшего из возниц,
Господина наград, господина (всего) сущего.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब ग्यारहवें सूक्त का आरम्भ किया जाता है। तथा पहले मन्त्र में इन्द्र शब्द से ईश्वर वा विजय करनेवाले पुरुष का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हमारी ये (विश्वाः) सब (गिरः) स्तुतियाँ (समुद्रव्यचसम्) जो आकाश में अपनी व्यापकता से परिपूर्ण ईश्वर, वा जो नौका आदि पूरण सामग्री से शत्रुओं को जीतनेवाले मनुष्य (रथीनाम्) जो बड़े-बड़े युद्धों में विजय कराने वा करनेवाले (रथीतमम्) जिसमें पृथिवी आदि रथ अर्थात् सब क्रीड़ाओं के साधन, तथा जिसके युद्ध के साधन बड़े-बड़े रथ हैं, (वाजानाम्) अच्छी प्रकार जिनमें जय और पराजय प्राप्त होते हैं, उनके बीच (सत्पतिम्) जो विनाशरहित प्रकृति आदि द्रव्यों का पालन करनेवाला ईश्वर, वा सत्पुरुषों की रक्षा करनेहारा मनुष्य (पतिम्) जो चराचर जगत् और प्रजा के स्वामी, वा सज्जनों की रक्षा करनेवाले और (इन्द्रम्) विजय के देनेवाले परमेश्वर के, वा शत्रुओं को जीतनेवाले धर्मात्मा मनुष्य के (अवीवृधन्) गुणानुवादों को नित्य बढ़ाती रहें॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। सब वेदवाणी परमैश्वयर्युक्त, सब में रहने, सब जगह रमण करने, सत्य स्वभाव, तथा धर्मात्मा सज्जनों को विजय देनेवाले परमेश्वर और धर्म वा बल से दुष्ट मनुष्यों को जीतने तथा धर्मात्मा वा सज्जन पुरुषों की रक्षा करनेवाले मनुष्य का प्रकाश करती हैं। इस प्रकार परमेश्वर वेदवाणी से सब मनुष्यों को आज्ञा देता है॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अस्माकमिमा विश्वा गिरो यं समुद्रव्यचसं रथीनां रथीतमं वाजानां सत्पतिं पतिमिन्द्रं परमात्मानं वीरपुरुषं वाऽवीवृधन् नित्यं वर्द्धयन्ति, तं सर्वे मनुष्या वर्द्धयन्तु॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्देनेश्वरविजेतारावुपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) विजयप्रदमीश्वरम्, शत्रूणां विजेतारं शूरं वा (विश्वाः) सर्वाः (अवीवृधन्) अत्यन्तं वर्धयन्तु। अत्र लोडर्थे लुङ्। (समुद्रव्यचसम्) समुद्रेऽन्तरिक्षे व्यचा व्याप्तिर्यस्य तं सर्वव्यापिनमीश्वरम्। समुद्रे नौकादिविजयगुणसाधनव्यापिनं शूरवीरं वा (गिरः) स्तुतयः (रथीतमम्) बहवो रथा रमणाधिकरणाः पृथिवीसूर्यादयो लोका विद्यन्ते यस्मिन्स रथीश्वरः सोऽतिशयितस्तम्। रथाः प्रशस्ता रणविजयहेतवो विमानादयो विद्यन्ते यस्य सोऽतिशयितः शूरस्तम्। रथिन ईद्वक्तव्यः। (अष्टा०८.२.१७) इति वार्त्तिकेनेकारादेशः। (रथीनाम्) नित्ययुक्ता रथा विद्यन्ते येषां योद्धॄणां तेषाम्। अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) अनेन दीर्घः। (वाजानाम्) वाजन्ति प्राप्नुवन्ति जयपराजयौ येषु युद्धेषु तेषाम् (सत्पतिम्) यः सतां नाशरहितानां प्रकृत्यादिकारणद्रव्याणां पतिः स्वामी तमीश्वरम्। यः सतां सद्व्यवहाराणां सत्पुरुषाणां वा पतिः पालकस्तं न्यायाधीशं राजानम् (पतिम्) यः पाति रक्षति चराचरं जगत्तमीश्वरम्, यः पाति रक्षति सज्जनाँस्तम्॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। सर्वा वेदवाण्यः परमैश्वर्य्यवन्तं सर्वगतं सर्वत्र रममाणं सत्यस्वभावं धार्मिकाणां विजयप्रदं परमेश्वरं प्रकाशयन्ति। धर्मेण बलेन दुष्टमनुष्याणां विजेतारं धार्मिकाणां पालकं वेतीश्वरो वेदवचसा सर्वान् विज्ञापयति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सूक्तात इन्द्र शब्दाने ईश्वराची स्तुती, निर्भयता संपादन, सूर्यलोकाचे कार्य, शूरवीर गुणांचे वर्णन, दुष्ट शत्रूंचे निवारण, प्रजेचे रक्षण व ईश्वराच्या अनन्त सामर्थ्याने कारणापासून जगाची उत्पत्ती इत्यादी विधानाने या अकराव्या सूक्ताची संगती दहाव्या सूक्ताच्या अर्थाबरोबर लावली पाहिजे. ॥ या सूक्ताचाही सायणाचार्य इत्यादी आर्यावर्तवासी व युरोपदेशवासी विल्सनसाहेब इत्यादींनी विपरीत अर्थ केलेला आहे
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. परम ऐश्वर्ययुक्त संपूर्ण वेदवाणी सर्वत्र राहणाऱ्या, सर्व जागी रमण करणाऱ्या, सत्य स्वभावी व धर्मात्मा सज्जनांचा विजय करवून देणाऱ्या परमेश्वराला प्रकट करते व धर्मबलाने दुष्ट माणसांना जिंकणाऱ्या धर्मात्मा सज्जन पुरुषांचे रक्षण करणाऱ्या माणसांना प्रकाशित करते. याप्रकारे परमेश्वर वेदवाणीने सर्व माणसांना आदेश देतो. ॥ १ ॥
02 सख्ये त - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥
मूलम् ...{Loading}...
स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे॑म शवसस्पते ।
त्वाम॒भि प्र णो॑नुमो॒ जेता॑र॒मप॑राजितम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
सख्ये꣡ त इन्द्र वाजि꣡नो
मा꣡ भेम शवसस् पते
तुवा꣡म् अभि꣡ प्र꣡ णोनुमो
जे꣡तारम् अ꣡पराजितम्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
sakhyé ← sakhyá- (nominal stem)
{case:LOC, gender:N, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
vājínaḥ ← vājín- (nominal stem)
{gender:M, number:SG}
bhema ← √bhī- (root)
{number:PL, person:1, mood:INJ, tense:AOR, voice:ACT}
mā́ ← mā́ (invariable)
{}
pate ← páti- (nominal stem)
{case:VOC, gender:M, number:SG}
śavasaḥ ← śávas- (nominal stem)
{case:GEN, gender:N, number:SG}
abhí ← abhí (invariable)
{}
nonumaḥ ← √nu- ~ nū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}
prá ← prá (invariable)
{}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
áparājitam ← áparājita- (nominal stem)
{case:ACC, gender:M, number:SG}
jétāram ← jétar- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
स॒ख्ये । ते॒ । इ॒न्द्र॒ । वा॒जिनः॑ । मा । भे॒म॒ । श॒व॒सः॒ । प॒ते॒ ।
त्वाम् । अ॒भि । प्र । नो॒नु॒मः॒ । जेता॑रम् । अप॑राऽजितम् ॥
Hellwig Grammar
- sakhye ← sakhya
- [noun], locative, singular, neuter
- “friendship; aid; company.”
- ta ← te ← tvad
- [noun], genitive, singular
- “you.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vājino ← vājinaḥ ← vājin
- [noun], genitive, singular, masculine
- “victorious; triumphant; strong; gainful.”
- mā
- [adverb]
- “not.”
- bhema ← bhī
- [verb], plural, Aorist inj. (proh.)
- “fear; fear.”
- śavasas ← śavas
- [noun], genitive, singular, neuter
- “strength; power; superiority.”
- pate ← pati
- [noun], vocative, singular, masculine
- “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- abhi
- [adverb]
- “towards; on.”
- pra
- [adverb]
- “towards; ahead.”
- ṇonumo ← ṇonumaḥ ← nonāv ← √nū
- [verb], plural, Present indikative
- “bellow.”
- jetāram ← jetṛ
- [noun], accusative, singular, masculine
- “curative; victorious.”
- aparājitam ← aparājita
- [noun], accusative, singular, masculine
- “unbeaten; unexcelled.”
सायण-भाष्यम्
हे शवसस्पते बलस्य पालक इन्द्र ते तव सख्ये अनुग्रहप्रयुक्ते सखित्वे वर्तमाना वयं वाजिनः अन्नवन्तो भूत्वा मा भेम शत्रुभ्यो भीतिं प्राप्ता मा भूम । अतः त्वाम् अभयहेतुम् अभि प्र णोनुमः सर्वतः प्रकर्षेण स्तुमः । कीदृशं त्वाम्। जेतारं युद्धेषु जयशीलम् अपराजितं क्वापि पराजयरहितम् ॥ सख्ये । सख्युः कर्म सख्यम् । ‘सख्युर्यः’ (पा. सू. ५. १. १२६ )। प्रत्ययस्वरः । वाजिनः । वाजोऽन्नमेषामस्तीति वाजिनः । प्रत्ययस्वरः । भेम। ञिभी भये ‘। लुङुत्तमबहुवचनं मस् । ‘ नित्यं ङितः ’ ( पा. सू. ३. ४. ९९ ) इति सलोपः । ‘ बहुलं छन्दसि ’ इति च्लेर्लुक् । ‘ छन्दस्युभयथा ’ ( पा. सू. ३. ४. ११७ ) इति तिङः अर्धधातुकत्वेन ङित्वाभावाद्गुणः । न माङयोगे ’ ( पा. सू. ६. ४.७४ ) इति अडागमप्रतिषेधः । शवसस्पते । शवसः ‘ षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु ’ ( पा. सू. ८. ३, ५३ ) इति विसर्जनीयस्य संहितायां सत्वम्। सुबामन्त्रितपराङ्गवद्भावेन (पा. सू. २. १. २ ) पदद्वयनिघातः । नोनुमः । ‘णु स्तुतौ’। णो नः ’ (पा. सू. ६. १. ६५ ) इति नत्वम् । यङो लुक् । प्रत्ययलक्षणेन ’ सन्यङोः ’ (पा. सू. ६. १. ९) इति द्विर्भावः । ‘ गुणो यङ्लुकोः ’ ( पा. सू. ७. ४. ८२ ) इत्यभ्यासस्य गुणः । प्रत्ययलक्षणेन धातुसंज्ञायां लटो मस् । अदादिवद्भावात् शपो लुक् । ’ उपसर्गादसमासेऽपि णोपदेशस्य’ (पा. सू. ८. ४. १४ ) इति संहितायां णत्वम् । जेतारम् । जि जये। ताच्छील्यादिषु तृन् । ञ्नित्यादिर्नित्यम् ’ ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तत्वम् । अपराजितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वेन नञ् उदात्तत्वम् ॥
Wilson
English translation:
“Supported by your friendship, Indra, cherisher of strength, we have no fear, but glorify you, the conqueror, the unconquered.”
Jamison Brereton
In comradeship with you who control the prizes, o Indra, let us not fear, o lord of power.
We keep crying out to you, the conqueror who is not to be conquered.
Jamison Brereton Notes
“Conquerer” (jétar-) as epithet of Indra here may be responsible for the poet’s name Jetar in the Anukramaṇī.
Griffith
Strong in thy friendship, Indra, Lord of power and might, we have no fear.
We glorify with praises thee, the never-conquered conqueror.
Geldner
In deiner, des Sieghaften, Freundschaft, Indra, wollen wir nicht zagen, du Herr der Stärke. Zu dir schreien wir, zu dem unbesiegten Sieger.
Grassmann
In deiner Freundschaft sein, o Held, wir ohne Furcht, o Herr der Kraft, Wir stimmen Lob, o Indra, an dem unbesiegten Sieger dir.
Elizarenkova
В дружбе с тобой, о Индра, награждающий,
Нам, о повелитель силы, (нечего) бояться.
Мы ликуем навстречу тебе,
Победителю, непобежденному.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में इन्हीं दोनों का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शवसः) अनन्तबल वा सेनाबल के (पते) पालन करनेहारे ईश्वर वा अध्यक्ष ! (अभिजेतारम्) प्रत्यक्ष शत्रुओं को जिताने वा जीतनेवाले (अपराजितम्) जिसका पराजय कोई भी न कर सके (त्वा) उस आप को (वाजिनः) उत्तम विद्या वा बल से अपने शरीर के उत्तम बल वा समुदाय को जानते हुए हम लोग (प्रणोनुमः) अच्छी प्रकार आप की वार-वार स्तुति करते हैं, जिससे (इन्द्र) हे सब प्रजा वा सेना के स्वामी ! (ते) आप जगदीश्वर वा सभाध्यक्ष के साथ (सख्ये) हम लोग मित्रभाव करके शत्रुओं वा दुष्टों से कभी (मा भेम) भय न करें॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जो मनुष्य परमेश्वर की आज्ञा के पालने वा अपने धर्मानुष्ठान से परमात्मा तथा शूरवीर आदि मनुष्यों में मित्रभाव अर्थात् प्रीति रखते हैं, वे बलवाले होकर किसी मनुष्य से पराजय वा भय को प्राप्त कभी नहीं होते॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शवसस्पते जगदीश्वर सेनाध्यक्ष वा! अभिजेतारमपराजितं त्वां वाजिनो विजानन्तो वयं प्रणोनुमः पुनःपुनर्नमस्कुर्मः, तथा हे इन्द्र ! ते तव सख्ये कृते शत्रुभ्यः कदाचिन्मा भेम भयं मा करवाम॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तावेवोपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सख्ये) मित्रभावे कृते (ते) तवेश्वरस्य न्यायशीलस्य सभाध्यक्षस्य वा (इन्द्र) सर्वस्वामिन्नीश्वर सभाध्यक्ष राजन् ! वा (वाजिनः) वाजः परमोत्कृष्टविद्याबलाभ्यामात्मनो देहस्य प्रशस्तो बलसमूहो येषामस्ति ते (मा) निषेधार्थे, क्रियायोगे (भेम) बिभयाम भयं करवाम। अत्र लोडर्थे लुङ्। बहुलं छन्दसीति च्लेर्लुक्। छन्दस्युभयथेति लुङ आर्धधातुकसंज्ञामाश्रित्य मसो ङित्वाभावाद् गुणश्च। (शवसः) अनन्तबलस्य प्रमितबलस्य वा। शव इति बलनामसु पठितम्। (निघं०२.९) (पते) सर्वस्वामिन्नीश्वर सभाध्यक्ष राजन्वा (त्वाम्) जगदीश्वरं सभाध्यक्षं वा (अभि) आभिमुख्यार्थे (प्र) प्रकृष्टार्थे (नोनुमः) अतिशयेन स्तुमः। अयं ‘णु स्तुतौ’ इत्यस्य यङ्लुकि प्रयोगः। उपसर्गादसमासेऽपि णोपदेशस्य। (अष्टा०८.४.१४) इति णकारादेशश्च। (जेतारम्) शत्रून् जापयति जयति वा तम् (अपराजितम्) यो न केनापि पराजेतुं शक्यते तम्॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ये मनुष्या परमेश्वरे तदाज्ञाचरणे तथा शूरादिमनुष्येषु नित्यं मित्रतामाचरन्ति, ते बलवन्तो भूत्वा नैव शत्रुभ्यो भयपराभवौ प्राप्नुवन्तीति॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जी माणसे परमेश्वराची आज्ञा पालन करतात व शूरवीर माणसांमध्ये मित्रभाव अर्थात प्रेम ठेवतात, ती बलवान बनतात व शत्रूंकडून त्यांचा पराजय होत नाही व ती भयभीत होत नाहीत. ॥ २ ॥
03 पूर्विरिन्द्रस्य रातयो - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ ।
यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥
मूलम् ...{Loading}...
पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ ।
यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
पूर्वी꣡र् इ꣡न्द्रस्य रात꣡यो
न꣡ वि꣡ दस्यन्ति ऊत꣡यः
य꣡दी वा꣡जस्य गो꣡मत
स्तोतृ꣡भ्यो मं꣡हते मघ꣡म्
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}
pūrvī́ḥ ← purú- (nominal stem)
{case:NOM, gender:F, number:PL}
rātáyaḥ ← rātí- (nominal stem)
{case:NOM, gender:F, number:PL}
dasyanti ← √das- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
ná ← ná (invariable)
{}
ūtáyaḥ ← ūtí- (nominal stem)
{case:NOM, gender:F, number:PL}
ví ← ví (invariable)
{}
gómataḥ ← gómant- (nominal stem)
{case:GEN, gender:M, number:SG}
vā́jasya ← vā́ja- (nominal stem)
{case:GEN, gender:M, number:SG}
yádi ← yádi (invariable)
{}
maghám ← maghá- (nominal stem)
{case:NOM, gender:N, number:SG}
máṁhate ← √maṁh- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:MED}
stotŕ̥bhyaḥ ← stotár- (nominal stem)
{case:DAT, gender:M, number:PL}
पद-पाठः
पू॒र्वीः । इन्द्र॑स्य । रा॒तयः॑ । न । वि । द॒स्य॒न्ति॒ । ऊ॒तयः॑ ।
यदि॑ । वाज॑स्य । गोऽम॑तः । स्तो॒तृऽभ्यः॑ । मंह॑ते । म॒घम् ॥
Hellwig Grammar
- pūrvīr ← pūrvīḥ ← puru
- [noun], nominative, plural, feminine
- “many; much(a); very.”
- indrasya ← indra
- [noun], genitive, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- rātayo ← rātayaḥ ← rāti
- [noun], nominative, plural, feminine
- “gift; bounty; favor.”
- na
- [adverb]
- “not; like; no; na [word].”
- vi
- [adverb]
- “apart; away; away.”
- dasyanty ← dasyanti ← das
- [verb], plural, Present indikative
- ūtayaḥ ← ūti
- [noun], nominative, plural, feminine
- “aid; favor; ūti [word].”
- yadī ← yadi
- [adverb]
- “if; in case.”
- vājasya ← vāja
- [noun], genitive, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- gomata ← gomat
- [noun], genitive, singular, masculine
- “rich in cattle; bovine.”
- stotṛbhyo ← stotṛbhyaḥ ← stotṛ
- [noun], dative, plural, masculine
- “laudatory; worshiping.”
- maṃhate ← mah
- [verb], singular, Present indikative
- “give; accord.”
- magham ← magha
- [noun], accusative, singular, masculine
- “gift; wealth; reward; wages; reward.”
सायण-भाष्यम्
इन्द्रस्य संबन्धिन्यः रातयः धनदानानि पूर्वीः अनादिकालसिद्धाः प्रभूता वा । अस्येन्द्रस्य सर्वदा यष्टृभ्यो धनदानमेव स्वभाव इत्यर्थः । एवं सति इदानींतनोऽपि यजमानः स्तोतृभ्यः ऋत्विग्भ्यः गोमतः गोसहितस्य वाजस्य अन्नस्य पर्याप्तं मघं धनं यदि मंहते दक्षिणारूपेण ददाति तदानीम् ऊतयः बहुधनदानपूर्वकाणि इन्द्रस्य अस्मद्विषयाणि रक्षणानि न वि दस्यन्ति विशेषेण नोपक्षीयन्ते । मघं रेक्णः’ इत्यादिष्वष्टाविंशतिसंख्याकेषु धननामसु मघशब्दः (नि. २.१०.१) पठितः। ‘दाति दाशति’ इत्यादिषु दशसु दानकर्मसु “ मंहते ’ (नि. ३. २०. १०) इति पठितम् ॥ पूर्वीः । पुरुशब्दस्य ‘वोतो गुणवचनात् (पा. सू. ४. १. ४४) इति ङीष् । आद्यस्य उकारस्य दीर्घश्छान्दसः ॥ जसि ‘दीर्घाज्जसि च ’ ( पा. सू. ६. १. १०५ ) इति निषेधं बाधित्वा वा छन्दसि’ (पा. सू. ६. १. १०६ ) इति पूर्वसवर्णदीर्घत्वम् । ङीषः प्रत्ययस्वरेणोदात्तत्वम् । रातयः । ‘मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ’ इति क्तिन उदात्तत्वम् । दस्यन्ति । ‘दसु उपक्षये। ‘दिवादिभ्यः श्यन्’ । निघातः । ऊतयः । ऊतियूति’ (पा. सू. ३. ३, ९७ ) इत्यादिना क्तिन् उदात्तः । यदि । निपातत्वादाद्युदात्तः । संहितायां • निपातस्य च ’ ( पा. सू. ६. ३. १३६ ) इति दीर्घत्वम् । स्तोतृभ्यः । ‘ष्टुञ्। स्तुतौ ।’ धात्वादेः षः सः ’ ( पा. सू. ६. १. ६४ )। तृचश्चित्त्वादन्तोदात्तत्वम् । मंहते । शपः पित्त्वादनुदात्तत्वम् । तिङ्श्च लसार्वधातुकस्वरेण • तिङ्ङतिङः’ इति निघातो न भवति, ‘ निपातैर्यद्यदिहन्त° ’ ( पा. सू. ८. १. ३०) इति निषेधात् ॥
Wilson
English translation:
“The ancient liberalities of Indra, his protections, will not be wanting to him who presents to the reciters of the hymns, wealth of food and cattle.”
Jamison Brereton
Many are the gifts of Indra; his forms of help do not become exhausted when he grants to his praisers the bounty of a prize consisting of cattle.
Jamison Brereton Notes
Though the printed text reads yádī ‘if’, with (as often) lengthened final vowel, nothing prevents us from taking this as yád ī, ‘when’ + enclitic acc. pronoun, anticipating the expressed acc. obj. For this phenomenon, see Jamison 2002.
Griffith
The gifts of Indra from of old, his saving succours, never fail,
When to the praise-singers he gives the boon of substance rich in kine.
Geldner
Viele sind des Indra gaben, seine Gnaden versiegen nicht, wenn er von der Siegesbeute an Rindern den Sängern eine Gabe gibt.
Grassmann
Des Indra Gaben sind gar viel und seine Hülfen gehn nicht aus; Wenn er des rinderreichen Guts den Sängern grosse Fülle schenkt.
Elizarenkova
Много у Индры даров,
Не иссякают (его) милости,
Если из награды (стада) коров,
Он дарит певцам щедрый дар.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में इन्हीं दोनों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यदि) जो परमेश्वर वा सभा और सेना का स्वामी (स्तोतृभ्यः) जो जगदीश्वर वा सृष्टि के गुणों की स्तुति करनेवाले धर्मात्मा विद्वान् मनुष्य हैं, उनके लिये (वाजस्य) जिसमें सब सुख प्राप्त होते हैं, उस व्यवहार, तथा (गोमतः) जिसमें उत्तम पृथिवी, गौ आदि पशु और वाणी आदि इन्द्रियाँ वर्त्तमान हैं, उसके सम्बन्धी (मघम्) विद्या और सुवर्णादि धन को (मंहते) देता है, तो इस (इन्द्रस्य) परमेश्वर तथा सभा सेना के स्वामी की (पूर्व्यः) सनातन प्राचीन (रातयः) दानशक्ति तथा (ऊतयः) रक्षा हैं, वे कभी (न) नहीं (विदस्यन्ति) नाश को प्राप्त होतीं, किन्तु नित्य प्रति वृद्धि ही को प्राप्त होती रहती हैं॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में भी श्लेषालङ्कार है। जैसे ईश्वर वा राजा की इस संसार में दान और रक्षा निश्चल न्याययुक्त होती हैं, वैसे अन्य मनुष्यों को भी प्रजा के बीच में विद्या और निर्भयता का निरन्तर विस्तार करना चाहिये। जो ईश्वर न होता तो यह जगत् कैसे उत्पन्न होता? तथा जो ईश्वर सब पदार्थों को उत्पन्न करके सब मनुष्यों के लिये नहीं देता तो मनुष्य लोग कैसे जी सकते? इससे सब कार्य्यों का उत्पन्न करने और सब सुखों का देनेवाला ईश्वर ही है, अन्य कोई नहीं, यह बात सब को माननी चाहिये॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यदीन्द्रः स्तोतृभ्यो वाजस्य गोमतो मघं मंहते तर्ह्यस्यैताः पूर्व्यो रातय ऊतयो न विदस्यन्ति नैवोपक्षयन्ति॥३॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तावेवोपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पूर्वीः) पूर्व्यः सनातन्यः। सुपां सुलुगिति पूर्वसवर्णादेशः। (इन्द्रस्य) परमेश्वरस्य सभासेनाध्यक्षस्य वा (रातयः) दानानि (न) निषेधार्थे (वि) क्रियायोगे (दस्यन्ति) उपक्षयन्ति (ऊतयः) रक्षणानि (यदि) आकाङ्क्षार्थे (वाजस्य) वजन्ति प्राप्नुवन्ति सुखानि यस्मिन् व्यवहारे तस्य (गोमतः) प्रशस्ताः पृथिवी गावः पशवो वागादीनीन्द्रियाणि च विद्यन्ते यस्मिन् तस्य (स्तोतृभ्यः) स्तुवन्ति जगदीश्वरं सृष्टिगुणाँश्च ये तेभ्यो धार्मिकेभ्यो विद्वद्भ्यः (मंहते) ददाति। मंहत इति दानकर्मसु पठितम्। (निघं०३.२०) (मघम्) प्रकृष्टं विद्यासुवर्णादिधनम्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रापि श्लेषालङ्कारः। यथेश्वरस्य जगति दानरक्षणानि नित्यानि न्याययुक्तानि कर्माणि सन्ति, तथैव मनुष्यैरपि प्रजायां विद्याऽभयदानानि नित्यं कार्य्याणि। यदीश्वरो न स्यात्तर्हीदं जगत्कथमुत्पद्येत, यदीश्वरः सर्वमुत्पाद्य न दद्यात्तर्हि मनुष्याः कथं जीवेयुस्तस्मात् सकलकार्य्योत्पादकः सर्वसुखदातेश्वरोऽस्ति, नेतर इति मन्तव्यम्॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. या जगात ईश्वर व राजा यांचे दान व रक्षण न्याययुक्त (कर्म) असते, तसा इतर माणसांनीही प्रजेमध्ये विद्या व निर्भयता यांचा निरंतर फैलाव केला पाहिजे. जर ईश्वर नसता तर हे जग कसे निर्माण झाले असते? व ईश्वराने सर्व पदार्थ उत्पन्न करून सर्व माणसांना दिले नसते तर माणसे कशी जगली असती? हे सर्व कार्य ईश्वर करतो व सर्वांना सुख देतो, दुसरा कुणी नव्हे! ही गोष्ट सर्वांनी मानली पाहिजे. ॥ ३ ॥
04 पुरां भिन्दुर्युवा - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒रां भि॒न्दुर्(=भेत्ता) युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
मूलम् ...{Loading}...
पु॒रां भि॒न्दुर्युवा॑ क॒विरमि॑तौजा अजायत ।
इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
पुरा꣡म् भिन्दु꣡र् यु꣡वा कवि꣡र्
अ꣡मितौजा अजायत
इ꣡न्द्रो वि꣡श्वस्य क꣡र्मणो
धर्ता꣡ वज्री꣡ पुरुष्टुतः꣡
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
bhindúḥ ← bhindú- (nominal stem)
{case:NOM, gender:M, number:SG}
kavíḥ ← kaví- (nominal stem)
{case:NOM, gender:M, number:SG}
purā́m ← púr- (nominal stem)
{case:GEN, gender:F, number:PL}
yúvā ← yúvan- (nominal stem)
{case:NOM, gender:M, number:SG}
ajāyata ← √janⁱ- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:MED}
ámitaujāḥ ← ámitaujas- (nominal stem)
{case:NOM, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
kármaṇaḥ ← kárman- (nominal stem)
{case:GEN, gender:N, number:SG}
víśvasya ← víśva- (nominal stem)
{case:GEN, gender:N, number:SG}
dhartā́ ← dhartár- (nominal stem)
{case:NOM, gender:M, number:SG}
puruṣṭutáḥ ← puruṣṭutá- (nominal stem)
{case:NOM, gender:M, number:SG}
vajrī́ ← vajrín- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
पु॒राम् । भि॒न्दुः । युवा॑ । क॒विः । अमि॑तऽओजाः । अ॒जा॒य॒त॒ ।
इन्द्रः॑ । विश्व॑स्य । कर्म॑णः । ध॒र्ता । व॒ज्री । पु॒रु॒ऽस्तु॒तः ॥
Hellwig Grammar
- purām ← pur
- [noun], genitive, plural, feminine
- “fortress; pur [word]; town; purā [indecl.]; mahant.”
- bhindur ← bhinduḥ ← bhindu
- [noun], nominative, singular, masculine
- yuvā ← yuvan
- [noun], nominative, singular, masculine
- “young; youthful.”
- kavir ← kaviḥ ← kavi
- [noun], nominative, singular, masculine
- “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”
- amitaujā ← amita
- [noun]
- “infinite; illimitable; countless.”
- amitaujā ← ojāḥ ← ojas
- [noun], nominative, singular, masculine
- “strength; power; ojas; ojas [word]; potency; might.”
- ajāyata ← jan
- [verb], singular, Imperfect
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- viśvasya ← viśva
- [noun], genitive, singular, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- karmaṇo ← karmaṇaḥ ← karman
- [noun], genitive, singular, neuter
- “action; saṃskāra; ritual; procedure; karman; treatment; object; function; production; job; operation; karman [word]; act; job; passive voice; activity; consequence; function; yajña; pañcakarman; cooking; occupation; profession; construction; duty; method; natural process; duty; therapy.”
- dhartā ← dhartṛ
- [noun], nominative, singular, masculine
- “supporter.”
- vajrī ← vajrin
- [noun], nominative, singular, masculine
- “Indra; vajra; Euphorbia neriifolia L.; abhra; Buddha.”
- puruṣṭutaḥ ← puruṣṭuta
- [noun], nominative, singular, masculine
- “Indra; Vishnu; Agni.”
सायण-भाष्यम्
अयम् इन्द्रः उच्यमानगुणयुक्तः अजायत संपन्नः । कीदृग्गुणक इति तदुच्यते । पुराम् असुरपुराणां भिन्दुः भेत्ता युवा कदाचिदपि वलीपलितादिवार्धकरहितः कविः मेधावी अमितौजाः प्रभूतबलः विश्वस्य कर्मणः कृत्स्नस्य ज्योतिष्टोमादेः धर्ता पोषकः वज्री यजमानरक्षणार्थं सर्वदा वज्रयुक्तः पुरुष्टुतः बहुविधे तत्तत्कर्मणि स्तुतः ॥ भिन्दुः । भिदिर् विदारणे’। ‘कुः’ इत्यनुवृत्तौ ‘ पॄभिदिव्यधिगृधिषिदृशिभ्यः ’ ( उ. सू. १. २३ ) इति कुप्रत्ययः । तस्य ‘ छन्दस्युभयथा’ (पा. सू. ३. ४. ११७ ) इति सार्वधातुकसंज्ञायां • रुधादिभ्यः श्नम् ’ ( पा. सू. ३. १. ७८ ) । मित्त्वात् अन्त्यात् अचः परो भवति (पा. सू. १. १. ४७ )। असोरल्लोपः’ । अनुस्वारपरसवर्णौ (पा. सू. ८. ३. २४; ८. ४. ५८ )। ‘ अचः परस्मिन्पूर्वविधौ ’ (पा. सू. १. १. ५७ ) इति प्राप्तस्य स्थानिवद्भावस्य ‘न पदान्त’ (पा. सू. १. १. ५८ ) इत्यादिना निषेधः । युवा । ‘ यु मिश्रणामिश्रणयोः । ‘ कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः । ( उ. सू. १. १५४ ) इति कनिन् । नित्त्वादाद्युदात्तः । कविः । कु शब्दे’ । ‘अच इः ’ ( उ. सू. ४. ५७८) इति इः । प्रत्ययस्वरः। अमितौजाः । अमितशब्दस्य अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । विश्वस्य ।’ अशिप्रुषि’ ’ ( उ. सू. १. १४९ ) इत्यादिना क्वन् । नित्त्वादाद्युदात्तः । कर्मणः। ‘ अन्येभ्योऽपि दृश्यन्ते’ (पा. सू. ३. २. ७५ ) इति मनिन् । नित्स्वरः । धर्ता। तृच् । चित्त्वादन्तोदात्तः । वज्री । मत्वर्थीय इनिः । प्रत्ययस्वरः । पुरुष्टुतः । ‘ स्तुतस्तोमयोश्छन्दसि ’ ( पा. सू. ८. ३. १०५) इति षत्वम् । बहुषु प्रदेशेषु स्तुतः । ‘थाथघञ्तासूजबित्रकाणाम् ’ ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तत्वम् । तृतीयासमासे हि थाथादिस्वरापवादः ‘ तृतीया कर्मणि’ (पा. सू. ६. २. ४८ ) इति पूर्वपदप्रकृतिस्वरः स्यात् ॥
Wilson
English translation:
“Indra was born the destroyer of cities, ever young, ever wise, of unbounded strength, the sustainer of all pious acts, the wielder of the thunderbolt, the many-praised.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Text: purām bhinduḥ, breaker of cities;
Added: asurāṇām (asuras)
Jamison Brereton
He was born as a splitter of strongholds, a youthful poet, possessed of immeasurable power.
Indra is the sustainer of every deed, the much-praised wielder of the mace.
Griffith
Crusher of forts, the young, the wise, of strength unmeasured, was he born
Sustainer of each sacred rite, Indra, the Thunderer, much-extolled.
Geldner
Der Burgenbrecher, der jugendliche Seher wurde mit unermeßlicher Kraft geboren, Indra; der jegliches Werk durchsetzt, der vielgepriesene Keulenträger.
Grassmann
Als Burgzerstörer ward erzeugt der Jüngling von gewalt’ger Kraft, Der Blitzer Indra, vielgerühmt, der weise Träger jedes Werks.
Elizarenkova
Проламывающий крепости, юный поэт,
Он родился с непомерной силой,
Индра, поддерживающий любое (наше) дело,
Многопрославленный громовержец.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर अगले मन्त्र में इन्द्र शब्द से सूर्य्य और सेनापति के गुणों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो यह (अमितौजाः) अनन्त बल वा जलवाला (वज्री) जिसके सब पदार्थों को प्राप्त करानेवाले शस्त्रसमूह वा किरण हैं, और (पुराम्) मिले हुए शत्रुओं के नगरों वा पदार्थों का (भिन्दुः) अपने प्रताप वा ताप से नाश वा अलग-अलग करने (युवा) अपने गुणों से पदार्थों का मेल करने वा कराने तथा (कविः) राजनीति विद्या वा दृश्य पदार्थों का अपने किरणों से प्रकाश करनेवाला (पुरुष्टुतः) बहुत विद्वान् वा गुणों से स्तुति करने योग्य (इन्द्रः) सेनापति और सूर्य्यलोक (विश्वस्य) सब जगत् के (कर्मणः) कार्यों को (धर्त्ता) अपने बल और आकर्षण गुण से धारण करनेवाला (अजायत) उत्पन्न होता और हुआ है, वह सदा जगत् के व्यवहारों की सिद्धि का हेतु है॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जैसे ईश्वर का रचा और धारण किया हुआ यह सूर्य्यलोक अपने वज्ररूपी किरणों से सब मूर्तिमान् पदार्थों को अलग-अलग करने तथा बहुत से गुणों का हेतु और अपने आकर्षणरूप गुण से पृथिवी आदि लोकों का धारण करनेवाला है, वैसे ही सेनापति को उचित है कि शत्रुओं के बल का छेदन साम, दाम और दण्ड से शत्रुओं को छिन्न-भिन्न करके बहुत उत्तम गुणों को ग्रहण करता हुआ भूमि में अपने राज्य का पालन करे॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अयममितौजा वज्री पुरां भिन्दुर्युवा कविः पुरुष्टुत इन्द्रः सेनापतिः सूर्य्यलोको वा विश्वस्य कर्मणो धर्त्ताऽजायतोत्पन्नोऽस्ति॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरिन्द्रशब्देन सूर्य्यसेनापतिगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पुराम्) सङ्घातानां शत्रुनगराणां द्रव्याणां वा (भिन्दुः) भेदकः (युवा) मिश्रणामिश्रणकर्त्ता (कविः) न्यायविद्याया दर्शनविषयस्य वा क्रमकः (अमितौजाः) अमितं प्रमाणरहितं बलमुदकं वा यस्य यस्माद्वा सः (अजायत) उत्पन्नोऽस्ति (इन्द्रः) विद्वान्सूर्य्यो वा (विश्वस्य) सर्वस्य जगतः (कर्मणः) चेष्टितस्य (धर्त्ता) पराक्रमेणाकर्षणेन वा धारकः (वज्री) वज्राः प्राप्तिच्छेदनहेतवो बहवः शस्त्रसमूहाः किरणा वा विद्यन्ते यस्य सः। अत्र भूम्न्यर्थे इनिः (पुरुष्टुतः) बहुभिर्विद्वद्भिर्गुणैर्वा स्तोतुमर्हः॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यथेश्वरेण सृष्ट्वा धारितोऽयं सूर्य्यलोकः स्वकीयैर्वज्रभूतैश्छेदकैः किरणैः सर्वेषां मूर्त्तद्रव्याणां भेत्ता बहुगुणहेतुराकर्षणेन पृथिव्यादिलोकस्य धाताऽस्ति, तथैव सेनापतिना स्वबलेन शत्रुबलं छित्त्वा सामदानादिभिर्दुष्टान् मनुष्यान् भित्त्वाऽनेकशुभगुणाकर्षको भूत्वा भूमौ स्वराज्यपालनं सततं कार्य्यमिति वेद्यम्॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. जसा ईश्वराने निर्माण केलेला व धारण केलेला हा सूर्यलोक आपल्या वज्ररूपी किरणांनी सर्व मूर्तिमान पदार्थांना वेगवेगळे करतो व पुष्कळशा गुणांचा हेतू असून आपल्या आकर्षणरूपी गुणाने पृथ्वी इत्यादी लोकांना धारण करणारा असतो, तसेच सेनापतीने शत्रूंच्या बलाचा, साम, दाम, दंड, भेद याद्वारे नाश करावा. शत्रूंना वेगवेगळे करावे. चांगल्या गुणांचे ग्रहण करून पृथ्वीवर स्वराज्याचे पालन करावे. ॥ ४ ॥
05 त्वं वलस्य - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।
त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
मूलम् ...{Loading}...
त्वं व॒लस्य॒ गोम॒तोऽपा॑वरद्रिवो॒ बिल॑म् ।
त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा॑नास आविषुः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
तुवं꣡ वल꣡स्य गो꣡मतो
अ꣡पावर् अद्रिवो बि꣡लम्
तुवां꣡ देवा꣡ अ꣡बिभ्युषस्
तुज्य꣡मानास आविषुः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
gómataḥ ← gómant- (nominal stem)
{case:GEN, gender:M, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
valásya ← valá- (nominal stem)
{case:GEN, gender:M, number:SG}
adrivaḥ ← adrivant- (nominal stem)
{case:VOC, gender:M, number:SG}
ápa ← ápa (invariable)
{}
āvar ← √vr̥- (root)
{number:SG, person:2, mood:IND, tense:AOR, voice:ACT}
bílam ← bíla- (nominal stem)
{case:NOM, gender:N, number:SG}
ábibhyuṣaḥ ← ábibhīvaṁs- (nominal stem)
{case:NOM, gender:M, number:PL}
devā́ḥ ← devá- (nominal stem)
{case:NOM, gender:M, number:PL}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
āviṣuḥ ← √avⁱ- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
tujyámānāsaḥ ← √tuj- (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:PASS}
पद-पाठः
त्वम् । व॒लस्य॑ । गोऽम॑तः । अप॑ । अ॒वः॒ । अ॒द्रि॒ऽवः॒ । बिल॑म् ।
त्वाम् । दे॒वाः । अबि॑भ्युषः । तु॒ज्यमा॑नासः । आ॒वि॒षुः॒ ॥
Hellwig Grammar
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- valasya ← vala
- [noun], genitive, singular, masculine
- “Vala; vala; cave.”
- gomato ← gomataḥ ← gomat
- [noun], genitive, singular, masculine
- “rich in cattle; bovine.”
- ‘pāvar ← apāvaḥ ← apavṛ ← √vṛ
- [verb], singular, Root aorist (Ind.)
- “open.”
- adrivo ← adrivas ← adrivat
- [noun], vocative, singular, masculine
- “rocky; petrous.”
- bilam ← bila
- [noun], accusative, singular, neuter
- “cave; hole; bila [word]; inside.”
- tvāṃ ← tvām ← tvad
- [noun], accusative, singular
- “you.”
- devā ← devāḥ ← deva
- [noun], nominative, plural, masculine
- “Deva; Hindu deity; king; deity; Indra; deva [word]; God; Jina; Viśvedevās; mercury; natural phenomenon; gambling.”
- abibhyuṣas ← ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- abibhyuṣas ← bibhyuṣaḥ ← bhī
- [verb noun], ablative, singular
- “fear; fear.”
- tujyamānāsa ← tujyamānāsaḥ ← tuj
- [verb noun], nominative, plural
- “draw.”
- āviṣuḥ ← av
- [verb], plural, Athematic is aor. (Ind.)
- “support; help; prefer; prefer; like.”
सायण-भाष्यम्
वलनामकः कश्चिदसुरो देवसंबन्धिनीर्गा अपहृत्य कस्मिंश्चिद्बिले गोपितवान् । तदानीमिन्द्रः तद्बिलं स्वसैन्येन समावृत्य तस्माद्बिलात् गा निःसारयामास । तदिदमुपाख्यानम् ‘इन्द्रो वलस्य बिलमपौर्णोत् ’ ( तै. सं. २. १. ५. १ ) इत्यादिब्राह्मणेषु मन्त्रान्तरेषु च प्रसिद्धम् । तदेतत् हृदि निधाय अयं मन्त्रः प्रवर्तते । हे अद्रिवः वज्रयुक्तेन्द्र त्वं गोमतः वलस्य गोभिर्युक्तस्य वलनामकस्यासुरस्य संबन्धि बिलम् अपावः स्वसैन्यमुखेन अपावृतवानसि । तदानीं तुज्यमानासः वलेन हिंस्यमानाः देवाः अबिभ्युषः त्वदीयरक्षया वलादभीताः सन्तः त्वाम् आविषुः प्राप्तवन्तः ॥ अप । निपातत्वादाद्युदात्तः । अवः । वृञ् वरणे’ । लङ् । सिप् । ‘इतश्च लोपः०’ (पा. सू. ३. ४. ९७) । ‘ स्वादिभ्यः श्नुः ’ ( पा. सू. ३. १. ७३ )। तस्य ’ बहुलं छन्दसि’ (पा. सू. २. ४. ७३ ) इति लुक् । गुणो रपरत्वं हल्ङयादिलोपः। विसर्जनीयः । अडागमः । अद्रिवः । अद्रिरस्यास्तीति मतुप् । ’ छन्दसीरः ’ ( पा. सू. ८. २. १५) इति वत्वम् । संबोधने ‘उगिदचां’ (पा. सू. ७. १. ७० ) इति नुम् । हल्ङ्यादिसंयोगान्तलोपौ ।’ मतुवसो रु संबुद्धौ छन्दसि’ (पा. सू. ८. ३. १) इति रुत्वम् । बिलम् ।’ नब्विषयस्यानिसन्तस्य’ ( फि. सू. २६) इत्याद्युदात्तत्वम् । अबिभ्युषः । ‘ ञिभी भये । लिट् । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे । ‘ क्वसुश्च’ ( पा. सू. ३. २. १०७) इति लिटः क्वसुरादेशः । क्रादिनियमात् प्राप्त इट् ’ वस्वेकाजाद्धसाम् ’ ( पा. सू. ७. २. ६७ ) इति नियमात् निवर्तते । जसि सर्वनामस्थानेऽपि व्यत्ययेन भत्वात् वसोः संप्रसारणम् । परपूर्वत्वम् । ‘ शासिवसिघसीनां च ’ ( पा. सू. ८. ३. ६० ) इति षत्वम् । अचि श्नुधातु ’ ( पा. सू. ६. ४. ७७ ) इत्यादिना प्राप्तम् इयङादेशं बाधित्वा “ एरनेकाचः ० ’ ( पा. सू. ६. ४. ८२ ) इति यणादेशः । नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । तुज्यमानासः । तुजेर्हिंसार्थात् परस्य कर्मणि लटः स्थाने शानच् । ‘सार्वधातुके यक्’ (पा. सू. ३. १. ६७) इति यक् । तस्मात् अदुपदेशादुत्तरस्य लसार्वधातुकस्यानुदात्तत्वम् । यक एव प्रत्ययस्वरः शिष्यते । आविषुः । अव रक्षणादिषु । अस्माद्गत्यर्थात् लुङो झिः । तस्य ’ सिजभ्यस्तविदिभ्यश्च ’ ( पा. सू. ३. ४. १०९ ) इति जुस् । सिच इडागमः । ‘ आडजादीनाम् ’ ( पा. सू. ६. ४. ७२ ) इति आडागमः । ‘ आदेशप्रत्यययोः । (पा. सू. ८. ३. ५९ ) इति षत्वम् ॥
Wilson
English translation:
“Your, wielder of the thunderbolt, did open the cave of Vala, who had there concealed the cattle; and the gods whom he had oppressed, no longer feared when they had obtained you (for their ally).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vala was an asura; he stole the cows of the gods and hid them in a cave; Indra recovered the cattle after surrounding the cave with his army. Paṇis, also cow-stealers, werre the soldiers of Vala (Anukramaṇikā)
Jamison Brereton
You uncovered the opening of Vala filled with cattle, o possessor of the stone.
Before the fearless one [=Vala?], the gods, though being pushed back, came to your aid.
Jamison Brereton Notes
Though it may seem odd that the enemy Vala is called ‘fearless’, the other solution, to take ábibhyuṣaḥ as an “irregular” nom. pl. masc. pf. part. (expect ábibhīvāṃsaḥ) (so Sāyaṇa/Oldenberg), is not satisfying, esp. as it’s hard for me to see how the gods could be both “fearless” and “being pushed back” (although Elizabeth Tucker points out that they could have come to Indra’s aid without fear, even though being pushed back).
The question is what syntactic function the gen./abl. ábibhyuṣaḥ is fulfilling. Renou seems to take it as a gen. agent with tujyámānāsaḥ (“pressés par le (dieu) sans peur”), but gen. agents are rare and confined to semantically and grammatically specialized situations (see Jamison 1979), and an ablative value “before,” as implied by Geldner, seems better. Since expressions of fearing take the ablative, we can even assume an underlying implicit contrast: “the gods, (fearful) of [=from] the fearless one…”
Griffith
Lord of the thunder, thou didst burst the cave of Vala rich in cows.
The Gods came pressing to thy side, and free from terror aided thee,
Geldner
Du hast des rinderreichen Vala Höhle aufgeschlossen, du Herr des Preßsteins. Dir haben die Götter beigestanden vor dem furchtlosen erschreckend.
Grassmann
Du Schleuderer hast aufgethan des rinderreichen Vala Schloss; Die Schar der Götter, frei von Furcht, mit regem Eifer stand dir bei.
Elizarenkova
Ты у Валы, обладателя коров,
Раскрыл пещеру, о метатель камней.
Тебя поддержали боги,
(Тобой) бесстрашным вдохновляемые.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- भुरिगुष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में सूर्य्य के गुणों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अद्रिवः) जिसमें मेघ विद्यमान है, ऐसा जो सूर्य्यलोक है, वह (गोमतः) जिसमें अपने किरण विद्यमान हैं उस (अबिभ्युषः) भयरहित (बलस्य) मेघ के (बिलम्) जलसमूह को (अपावः) अलग-अलग कर देता है, (त्वाम्) इस सूर्य्य को (तुज्यमानासः) अपनी-अपनी कक्षाओं में भ्रमण करते हुए (देवाः) पृथिवी आदिलोक (आविषुः) विशेष करके प्राप्त होते हैं॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जैसे सूर्य्यलोक अपनी किरणों से मेघ के कठिन-कठिन बद्दलों को छिन्न-भिन्न करके भूमि पर गिराता हुआ जल की वर्षा करता है, क्योंकि यह मेघ उसकी किरणों में ही स्थित रहता, तथा इसके चारों ओर आकर्षण अर्थात् खींचने के गुणों से पृथिवी आदि लोक अपनी-अपनी कक्षा में उत्तम-उत्तम नियम से घूमते हैं, इसी से समय के विभाग जो उत्तरायण, दक्षिणायन तथा ऋतु, मास, पक्ष, दिन, घड़ी, पल आदि हो जाते हैं, वैसे ही गुणवाला सेनापति होना उचित है॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: योऽद्रिवो मेघवानिन्द्रः सूर्य्यलोको गोमतोऽबिभ्युषो बलस्य मेघस्य बिलमपावोऽपवृणोति, त्वां तमिमं तुज्यमानासो देवा दिव्यगुणा भ्रमन्तः पृथिव्यादयो लोका आविषुर्व्याप्नुवन्ति॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरपि तस्य गुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) अयम् (वलस्य) मेघस्य। वल इति मेघनामसु पठितम्। (निघं०१.१०) (गोमतः) गावः संबद्धा रश्मयो विद्यन्ते यस्य तस्य। अत्र सम्बन्धे मतुप्। (अप) क्रियायोगे (अवः) दूरीकरोत्युद्घाटयति। अत्र पुरुषव्यत्ययः, लडर्थे लङ्। बहुलं छन्दसीत्याडभावश्च। (अद्रिवः) बहवोऽद्रयो मेघा विद्यन्ते यस्मिन्सः। अत्र भूम्न्यर्थे मतुप्। छन्दसीर इति मतुपो मकारस्य वत्त्वम्। मतुवसो रु सम्बुद्धौ छन्दसि। (अष्टा०८.३.१) इति नकारस्थाने रुरादेशश्च। अद्रिरिति मेघनामसु पठितम्। (निघं०१.१०) (बिलम्) जलसमूहम्। बिलं भरं भवति बिभर्तेः। (निरु०२.१७) (त्वाम्) तमिमम् (देवाः) दिव्यगुणाः पृथिव्यादयः (अबिभ्युषः) बिभेति यस्मात् स बिभीवान्न बिभीवानबिभीवान् तस्य (तुज्यमानासः) कम्पमानाः स्वां स्वां वसतिमाददानाः (आविषुः) अभितः स्वस्वकक्षां व्याप्नुवन्ति। अत्र लडर्थे लुङ्। अयं व्याप्त्यर्थस्याऽवधातोः प्रयोगः॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथा सूर्य्यः स्वकिरणैर्घनाकारं मेघं छित्वा भूमौ निपातयति, यस्य किरणेषु मेघस्तिष्ठति, यस्याभित आकर्षणेन पृथिव्यादयो लोकाः स्वस्वकक्षायां सुनियमेन भ्रमन्ति, ततोऽयनर्त्वहोरात्रादयो जायन्ते, तथैव सेनापतिना भवितव्यमिति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जसा सूर्यलोक आपल्या किरणांनी मेघांना छिन्नभिन्न करून भूमीवर वृष्टी करवितो, त्याच्या किरणात मेघ स्थित असतात. चारही बाजूंनी सूर्याच्या आकर्षण अर्थात खेचण्याच्या गुणामुळे पृथ्वी इत्यादी लोक आपापल्या कक्षेत उत्तमरीत्या फिरतात, त्यामुळेच काळाचे विभाग उत्तरायण व दक्षिणायन तसेच ऋतू, मास, पक्ष, दिन, क्षण, पळ इत्यादी होतात. तशाच गुणांचा सेनापती असावा. ॥ ५ ॥
06 तवाहं शूर - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥
मूलम् ...{Loading}...
तवा॒हं शू॑र रा॒तिभिः॒ प्रत्या॑यं॒ सिन्धु॑मा॒वद॑न् ।
उपा॑तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
त꣡वाहं꣡ शूर राति꣡भिः
प्र꣡त्य् आयं सि꣡न्धुम् आव꣡दन्
उ꣡पातिष्ठन्त गिर्वणो
विदु꣡ष् टे त꣡स्य कार꣡वः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
ahám ← ahám (pronoun)
{case:NOM, number:SG}
rātíbhiḥ ← rātí- (nominal stem)
{case:INS, gender:F, number:PL}
śūra ← śū́ra- (nominal stem)
{case:VOC, gender:M, number:SG}
táva ← tvám (pronoun)
{case:GEN, number:SG}
āvádan ← √vadⁱ- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
āyam ← √i- 1 (root)
{number:SG, person:1, mood:IND, tense:IPRF, voice:ACT}
práti ← práti (invariable)
{}
síndhum ← síndhu- (nominal stem)
{case:ACC, gender:M, number:SG}
atiṣṭhanta ← √sthā- (root)
{number:PL, person:3, mood:IND, tense:IPRF, voice:MED}
girvaṇaḥ ← gírvaṇas- (nominal stem)
{case:VOC, gender:M, number:SG}
úpa ← úpa (invariable)
{}
kārávaḥ ← kārú- (nominal stem)
{case:NOM, gender:M, number:PL}
tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
vidúḥ ← √vid- 2 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
पद-पाठः
तव॑ । अ॒हम् । शू॒र॒ । रा॒तिऽभिः॑ । प्रति॑ । आ॒य॒म् । सिन्धु॑म् । आ॒ऽवद॑न् ।
उप॑ । अ॒ति॒ष्ठ॒न्त॒ । गि॒र्व॒णः॒ । वि॒दुः । ते॒ । तस्य॑ । का॒रवः॑ ॥
Hellwig Grammar
- tavāhaṃ ← tava ← tvad
- [noun], genitive, singular
- “you.”
- tavāhaṃ ← aham ← mad
- [noun], nominative, singular
- “I; mine.”
- śūra
- [noun], vocative, singular, masculine
- “hero; cock; śūra; Śūra; Vatica robusta; Plumbago zeylanica; warrior; hero; attacker; lentil; wild boar; lion; dog.”
- rātibhiḥ ← rāti
- [noun], instrumental, plural, feminine
- “gift; bounty; favor.”
- praty ← prati
- [adverb]
- “towards; per; regarding; respectively; according to; until.”
- āyaṃ ← āyam ← i
- [verb], singular, Imperfect
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- sindhum ← sindhu
- [noun], accusative, singular, feminine
- “river; Indus; sindhu [word].”
- āvadan ← āvad ← √vad
- [verb noun], nominative, singular
- upātiṣṭhanta ← upasthā ← √sthā
- [verb], plural, Imperfect
- “approach; approach; worship; serve; originate; enter (a state); entertain; arise; stand; happen; become.”
- girvaṇo ← girvaṇaḥ ← girvaṇas
- [noun], vocative, singular, masculine
- viduṣ ← viduḥ ← vid
- [verb], plural, Perfect indicative
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- ṭe ← tvad
- [noun], genitive, singular
- “you.”
- tasya ← tad
- [noun], genitive, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- kāravaḥ ← kāru
- [noun], nominative, plural, masculine
- “poet; singer.”
सायण-भाष्यम्
हे शूर संग्रामे शौर्ययुक्तेन्द्र तव रातिभिः कर्मसु त्वदीयैर्धनदानैर्निमित्तभूतैः अहं होता प्रत्यायं त्वां पुनरागतोऽस्मि । पुरा बहुषु कर्मसु त्वत्तो धनस्य लब्धत्वादस्मिन् कर्मणि प्रत्यागमनमित्युच्यते । किं कुर्वन् । सिंधुं स्यन्दमानं सोमम् आवदन् सर्वतः कथयन् । अस्मिन् सोमयागे त्वदीयां धनदानकीर्तिं प्रकटयन्नित्यर्थः । हे गिर्वणः गीर्भिर्वननीयेन्द्र कारवः कर्तार ऋत्विग्यजमानाः उपातिष्ठन्त पुरा धनलाभार्थं त्वामुपस्थितवन्तः । उपस्थाय च तस्य तादृशस्यौदार्योपेतस्य ते तव धनदानं विदुः जानन्ति । गिर्वणस्शब्दं यास्क इत्थं निर्ब्रूते - गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति (नि. ६. १४) इति । ‘रेभो जरिता’ इत्यादिषु त्रयोदशसु स्तोतृनामसु कारुशब्दः (नि. ३. १६. ३) पठितः । तव । युष्मदस्मदोर्ङसि ’ (पा. सू. ६. १. २११) इत्याद्युदात्तत्वम् । रातिभिः । ‘ मन्त्रे वृष ’ इत्यादिना क्तिन् उदात्तः । आयम् । इणो लङ्। ‘ तस्थस्थमिपां तातंतामः! (पा. सू. ३. ४. १०१ ) इति अमादेशः । ‘ अदिप्रभृतिभ्यः शपः ’ ( पा. सू. २, ४, ७२ ) इति शपो लुक् । आडागमः । वृद्ध्यायादेशौ । ‘ तिङ्ङतिङः’ इति निघातः । सिन्धुम् । ‘ स्यन्दू प्रस्रवणे ’ । ‘ °नित् ’ ( उ. सू. १. ९) इत्यनुवृत्तौ स्यन्देः संप्रसारणं धश्च ( उ. सू. १. ११ ) इति उप्रत्ययो धकारश्च अन्तादेशः । नित्त्वादाद्युदात्तः । आवदन् । ‘ वद व्यक्तायां वाचि’। लटः शतृ । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । आङा सह ‘कुगतिप्रादयः’ (पा. सू. २. २. १८) इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अतिष्ठन्त । ‘उपान्मन्त्रकरणे ‘(पा. सू. १. ३. २५) इत्यात्मनेपदम् । गिर्वणः । ‘ वन षण संभक्तौ । असुन् । ‘आमन्त्रितस्य च ’ इति निघातः । विदुः । ‘ विद ज्ञाने’। लट्। ‘ अदिप्रभृतिभ्यः शपः’ इति शपो लुक् । ‘ विदो लटो वा ’ ( पा. सू. ३. ४.८३) इति झेः उस् । पादादित्वात् न निघातः । संहितायां ‘ युष्मत्तत्ततक्षुःष्वन्तःपादम्’ (पा. सू. ८. ३. १०३) इति षत्वम् ।’ ष्टुना ष्टुः ( पा. सू. ८. ४. ४१) इत्युत्तरस्य तकारस्य ष्टुत्वम् । तस्य ।’ सावेकाचः०’ (पा. सू. ६. १. १६८ ) इति विभक्तेरुदात्तत्वं प्राप्तं ’ न गोश्वन्साववर्ण । (पा. सू. ६. १. १८२ ) इति निषिध्यते । कारवः । कृवापाजि’ (उ. सू. १. १) इत्यादिना उण् । प्रत्ययस्वरः ॥
Wilson
English translation:
“(Attracted) by your bounties, I again come, Hero, to you, celebrating (your liberality) while offering this libation; the performers of the rite approach you, who are worthy of praise, for they have known your (munificence).”
Jamison Brereton
I came back with your gifts, o champion, announcing (them) to our boundary river.
O you who long for songs, the bards have approached me: they know of this (act) of yours.
Jamison Brereton Notes
Although Geldner suggests simply that the poet is announcing Indra’s gifts to the river of his native land, this may have a further mythological reference. Esp. in X.108 (Saramā and the Paṇis), the (Vala) cave in which the Paṇis have trapped Indra’s cows is on the edge of the world, across the river (Rasā) that borders the world. Here the poet may be evoking this myth to indicate the efforts that he (and Indra) must expend to retrieve the good things his community desires, and to emphasize that poets and wise men (see also vs. 7) must bear witness to Indra’s deeds performed far away in order to attract his munificence.
Griffith
I, Hero, through thy bounties am come to the flood addressing thee.
Song-lover, here the singers stand and testify to thee thereof.
Geldner
Mit deinen Gaben, o Held, kehrte ich zurück, dem Strom es meldend. Sie standen dabei, du Lobbegehrender, die Dichter sind dir des Zeugen
Grassmann
Um deiner Gaben willen, o Held, bin ich gekommen den Strom [des Soma, nach Sāyaṇa] dir ankündigend; die Sänger standen dabei, o Liederfreund, und bezeugen es dir.
Elizarenkova
С твоими дарами, о герой,
Я вернулся (домой), объявляя (их) реке.
Они были при этом, о жаждущий восхвалений, –
Певцы знают это о тебе.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- अनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अब अगले मन्त्र में इन्द्र शब्द से शूरवीर के गुणों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शूर) धार्मिक घोर युद्ध से दुष्टों की निवृत्ति करने तथा विद्या बल पराक्रमवाले वीर पुरुष ! जो (तव) आपके निर्भयता आदि दानों से मैं (सिन्धुम्) समुद्र के समान गम्भीर वा सुख देनेवाले आपको (आवदन्) निरन्तर कहता हुआ (प्रत्यायम्) प्रतीत करके प्राप्त होऊँ। हे (गिर्वणः) मनुष्यों की स्तुतियों से सेवन करने योग्य ! जो (ते) आपके (तस्य) युद्ध राज्य वा शिल्पविद्या के सहायक (कारवः) कारीगर हैं, वे भी आप को शूरवीर (विदुः) जानते तथा (उपातिष्ठन्त) समीपस्थ होकर उत्तम काम करते हैं, वे सब दिन सुखी रहते हैं॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। ईश्वर सब मनुष्यों को आज्ञा देता है कि-जैसे मनुष्यों को धार्मिक शूर प्रशंसनीय सभाध्यक्ष वा सेनापति मनुष्यों के अभयदान से निर्भयता को प्राप्त होकर जैसे समुद्र के गुणों को जानते हैं, वैसे ही उक्त पुरुष के आश्रय से अच्छी प्रकार जानकर उनको प्रसिद्ध करना चाहिये तथा दुःखों के निवारण से सब सुखों के लिये परस्पर विचार भी करना चाहिये॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शूर! ये तव रातिभिस्त्वां सिन्धुमिवावदन् सन्नहं प्रत्यायम्। हे गिर्वणस्तव तस्य च कारवस्त्वां शूरं विदुरुपातिष्ठन्त ते सदा सुखिनो भवन्ति॥६॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्देन शूरवीरगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तव) बलपराक्रमयुक्तस्य (अहम्) सर्वो जनः (शूर) धार्मिक दुष्टनिवारक विद्याबलपराक्रमवन् सभाध्यक्ष ! (रातिभिः) अभयादिदानैः (प्रति) प्रतीतार्थे क्रियायोगे (आयम्) प्राप्नुयाम्। अत्र लिङर्थे लङ्। (सिन्धुम्) स्यन्दते प्रस्रवति सुखानि समुद्र इव गम्भीरस्तम् (आवदन्) समन्तात् ब्रुवन्सन् (उप) सामीप्यार्थे (अतिष्ठन्त) स्थिरा भवेयुः। अत्र लिङर्थे लङ्। (गिर्वणः) गीर्भिर्वन्द्यते सेव्यते जनैस्तत्सम्बुद्धौ (विदुः) जानन्ति (ते) तव (तस्य) राज्यस्य युद्धस्य शिल्पस्य वा (कारवः) ये कार्य्याणि कुर्वन्ति ते॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारौ स्तः। ईश्वरः सर्वानाज्ञापयति-मनुष्यैर्धार्मिकस्य शूरस्य प्रशंसितस्य सभाध्यक्षस्य वा सेनाध्यक्षस्य मनुष्याभयदानेन समुद्रस्य जन्तव इवाश्रयेण राज्यकार्य्याणि सम्यग् विदित्वा संसाधनीयानि दुःखनिवारणेन सुखाय परस्परमुपस्थितिश्च कार्य्येति॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. ईश्वर सर्व माणसांना आज्ञा देतो की, जसे माणसांना धार्मिक शूर, प्रशंसनीय सभाध्यक्ष किंवा सेनापतीच्या अभयदानाने निर्भयता प्राप्त होऊन जसे समुद्राच्या गुणांना जाणता येते तसे वरील पुरुषाच्या आश्रयाने राजकारण जाणून त्यांना प्रकट केले पाहिजे. दुःखाच्या निवारणासाठी व सर्वांच्या सुखासाठी परस्पर विचारही केला पाहिजे. ॥ ६ ॥
07 मायाभिरिन्द्र मायिनम् - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
मूलम् ...{Loading}...
मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः ।
वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
माया꣡भिर् इन्द्र मायि꣡नं
तुवं꣡ शु꣡ष्णम् अ꣡वातिरः
विदु꣡ष् टे त꣡स्य मे꣡धिरास्
ते꣡षां श्र꣡वांसि उ꣡त् तिर
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
māyā́bhiḥ ← māyā́- (nominal stem)
{case:INS, gender:F, number:PL}
māyínam ← māyín- (nominal stem)
{case:ACC, gender:M, number:SG}
atiraḥ ← √tr̥̄- 1 (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
áva ← áva (invariable)
{}
śúṣṇam ← śúṣṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
médhirāḥ ← médhira- (nominal stem)
{case:NOM, gender:M, number:PL}
tásya ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:SG}
te ← tvám (pronoun)
{case:DAT, number:SG}
vidúḥ ← √vid- 2 (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:ACT}
śrávāṁsi ← śrávas- (nominal stem)
{case:NOM, gender:N, number:PL}
téṣām ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:PL}
tira ← √tr̥̄- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
út ← út (invariable)
{}
पद-पाठः
मा॒याभिः॑ । इ॒न्द्र॒ । मा॒यिन॑म् । त्वम् । शुष्ण॑म् । अव॑ । अ॒ति॒रः॒ ।
वि॒दुः । ते॒ । तस्य॑ । मेधि॑राः । तेषा॑म् । श्रवां॑सि । उत् । ति॒र॒ ॥
Hellwig Grammar
- māyābhir ← māyābhiḥ ← māyā
- [noun], instrumental, plural, feminine
- “magic trick; Māyā; deception; illusion; māyā [word]; disguise; trick.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- māyinaṃ ← māyinam ← māyin
- [noun], accusative, singular, masculine
- “artful; charming; crafty; deceptive.”
- tvaṃ ← tvam ← tvad
- [noun], nominative, singular
- “you.”
- śuṣṇam ← śuṣṇa
- [noun], accusative, singular, masculine
- “Śuṣṇa.”
- avātiraḥ ← avatṛ ← √tṛ
- [verb], singular, Imperfect
- “descend; be born; incarnate; come out; alight; overcome.”
- viduṣ ← viduḥ ← vid
- [verb], plural, Perfect indicative
- “know; diagnose; perceive; know; accord; notice; deem; mind; learn; specify; watch; recognize; detect; call.”
- ṭe ← tvad
- [noun], genitive, singular
- “you.”
- tasya ← tad
- [noun], genitive, singular, neuter
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- medhirās ← medhirāḥ ← medhira
- [noun], nominative, plural, masculine
- “wise; intelligent.”
- teṣāṃ ← teṣām ← tad
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- śravāṃsy ← śravāṃsi ← śravas
- [noun], accusative, plural, neuter
- “fame; glory; ear.”
- ut ← ud
- [adverb]
- “up.”
- tira ← tṛ
- [verb], singular, Present imperative
- “traverse; overcome; float; rescue; reach; satisfy.”
सायण-भाष्यम्
हे इन्द्र त्वं मायिनं नानाविधकपटोपेतं शुष्णं भूतानां शोषणहेतुम् एतन्नामकमसुरं मायाभिः तत्प्रतिकूलैः कपटविशेषैः । यद्वा। तद्वधोपायगोचरप्रज्ञाभिः अवातिरः हिंसितवानसि। एतच्च यास्केनोक्तम् – ‘ इन्द्रः शुष्णं जघान ’ ( निरु. ३. ११) इति । शुष्णं पिप्रुम् ’ ( ऋ. सं. १. १०३. ८ ) इत्यादिमन्त्रे चायमर्थो विस्पष्टः । मेधिराः मेधावन्तोऽनुष्ठातारः तस्य तादृशस्य ते तव महिमानं विदुः जानन्ति । तेषां जानतामनुष्ठातॄणां श्रवांसि अन्नानि उत्तिर वर्धय । ‘केतः केतुः’ इत्यादिष्वेकादशसु प्रज्ञानामसु ‘माया वयुनम्’ (नि. ३. ९.९) इति पठितम् । श्रवःशब्दं यास्को निर्वक्ति ‘ श्रव इत्यन्ननाम श्रूयत इति सतः ’ ( निरु. १०.३ ) इति ॥ मायाभिः । माङ् माने ॥ माच्छाससिसूभ्यो यः ’ ( उ. सू. ४, ५४९ ) इति यप्रत्ययः । प्रत्ययस्वरः । मायिनम् । मायास्यास्तीति मायी । व्रीह्यादित्वात् इनिप्रत्ययः (पा. सू. ५. २. ११६ )। प्रत्ययस्वरः । शुष्णम् । ‘ शुष शोषणे’ । अस्मादन्तर्भावितण्यर्थात् । नित्’ इत्यनुवृत्तौ ‘ तृषिशुषिरसिभ्यः किच्च’ ( उ. सू. ३. २९२ ) इति नप्रत्ययः । नित्त्वादाद्युदात्तः । अतिरः । तरतेर्लङि व्यत्ययेन शः तस्य ङित्त्वेन गुणाभावात् ’ ऋत इद्धातोः’ इति इत्वम् । रपरत्वम् । विदुष्टे तस्य । गतमन्त्रे गतम् । मेधिराः । ‘ मिधृ मेधृ मेधाहिंसनयोः’ । औणादिक इरन् । नित्त्वादाद्युदात्तः । श्रवांसि । नब्विषयत्वादाद्युदात्तः ॥
Wilson
English translation:
“Your slewest, Indra, by stratagems, the wily Śuṣṇa; the wise have known of this your (greatness); bestow upon them (abundant) food.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Śuṣṇa is an asura slain by Indra. Śuṣṇa = dryer up; bhutānām śoṣaṇa-hetum, the cause of the drying or withering of beings: heat or draught; Indra, as the rain puts an end to this; indraḥ śuṣṇum jaghāna (Nirukta. 3.11)
Jamison Brereton
With your tricks, Indra, you brought down tricky Śuṣṇa.
The wise know of that (act) of yours. Raise up their fame!
Griffith
The wily Susna, Indra! thou o’er-threwest with thy wondrous powers.
The wise beheld this deed of thine: now go beyond their eulogies.
Geldner
Mit Listen hast du den listigen Susna überwunden, Indra. Das wissen von dir die Weisen; deren Ruhm erhöhe du!
Grassmann
Mit Zauberkraft hast du, o Indra, den Zauberer Çuschna zu Boden gestreckt, das bezeugen dir die Weisen; deren Ruhm erhöhe du.
Elizarenkova
Колдовскими чарами, о Индра, колдовского
Шушну ты поверг ниц.
Мудрые знают это о тебе.
Возвысь их славу!
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- विराडनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में सूर्य्य के गुणों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे परमैश्वर्य्य को प्राप्त कराने तथा शत्रुओं की निवृत्ति करनेवाले शूरवीर मनुष्य ! (त्वम्) तू उत्तम बुद्धि सेना तथा शरीर के बल से युक्त हो के (मायाभिः) विशेष बुद्धि के व्यवहारों से (शुष्णम्) जो धर्मात्मा सज्जनों का चित्त व्याकुल करने (मायिनम्) दुर्बुद्धि दुःख देनेवाला सब का शत्रु मनुष्य है, उसका (अवातिर) पराजय किया कर, (तस्य) उसके मारने में (मेधिराः) जो शस्त्रों को जानने तथा दुष्टों को मारने में अति निपुण मनुष्य हैं, वे (ते) तेरे संगम से सुखी और अन्नादि पदार्थों को प्राप्त हों, (तेषाम्) उन धर्मात्मा पुरुषों के सहाय से शत्रुओं के बलों को (उत्तिर) अच्छी प्रकार निवारण कर॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - बुद्धिमान् मनुष्यों को ईश्वर आज्ञा देता है कि-साम, दाम, दण्ड और भेद की युक्ति से दुष्ट और शत्रुजनों की निवृत्ति करके विद्या और चक्रवर्त्ति राज्य की यथावत् उन्नति करनी चाहिये। तथा जैसे इस संसार में कपटी, छली और दुष्ट पुरुष वृद्धि को प्राप्त न हों, वैसा उपाय निरन्तर करना चाहिये॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र शूरवीर ! त्वं मायाभिः शुष्णं मायिनं शत्रुमवतिरस्तस्य हनने ये मेधिरास्ते तव सङ्गमेन सुखिनो भूत्वा श्रवांसि प्राप्नुवन्तु, त्वं तेषां सहायेनारीणां बलान्युत्तिरोत्कृष्टतया निवारय॥७॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तद्गुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मायाभिः) प्रज्ञाविशेषव्यवहारैः। मायेति प्रज्ञानामसु पठितम्। (निघं०३.९) (इन्द्र) परमैश्वर्य्यप्रापक शत्रुनिवारक सभासेनयोः परमाध्यक्ष ! (मायिनम्) माया निन्दिता प्रज्ञा विद्यते यस्य तम्। अत्र निन्दार्थ इनिः। (त्वम्) प्रज्ञासेनाशरीरबलयुक्तः (शुष्णम्) शोषयति धार्मिकान् जनान् तं दुष्टस्वभावं प्राणिनम्। अत्र ‘शुष शोषणे’ इत्यस्मात् तृषिशुषि० (उणा०३.१२) अनेन नः प्रत्ययः। (अव) विनिग्रहार्थे। अवेति विनिग्रहार्थीयः। (निरु०१.३) (अतिरः) शत्रुबलं प्लावयति। अत्र लडर्थे लुङ् विकरणव्यत्ययेन शपः स्थाने शश्च। (विदुः) जानन्ति (ते) तव (तस्य) राज्यादिव्यवहारस्य मध्ये (मेधिराः) ये मेधन्ते शास्त्राणि ज्ञात्वा दुष्टान् हिंसन्ति ते। अत्र ‘मिधृ मेधृ मेधाहिंसनयो’रित्यस्माद्बाहुलकादौणादिक इरन् प्रत्ययः। (तेषाम्) धार्मिकाणां प्राणिनाम् (श्रवांसि) अन्नादीनि वस्तूनि। श्रव इत्यन्ननामसु पठितम्। (निघं०२.७) श्रव इत्यन्ननाम श्रूयत इति सतः। (निरु०१०.३) अनेन विद्यमानादीनामन्नादिपदार्थानां ग्रहणम्। (उत्) उत्कृष्टार्थे (तिर) विस्तारय॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर आज्ञापयति-मेधाविभिर्मनुष्यैः सामदानदण्डभेदयुक्त्या दुष्टशत्रून्निवार्य्य विद्याचक्रवर्त्तिराज्यस्य विस्तारः सम्भावनीयः। यथाऽस्मिन् जगति कपटिनो मनुष्या न वर्द्धेरंस्तथा नित्यं प्रयत्नः कार्य्य इति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - बुद्धिमान माणसांना ईश्वर आज्ञा देतो की, साम, दाम, दंड व भेदाच्या युक्तीने दुष्ट शत्रूंचा नाश करून विद्या व चक्रवर्ती राज्याची यथायोग्य उन्नती केली पाहिजे. या संसारात कपटी, छळ करणाऱ्या दुष्ट पुरुषांची वाढ होता कामा नये तसा उपाय निरंतर केला पाहिजे. ॥ ७ ॥
08 इन्द्रमीशानमोजसाभि स्तोमा - अनुष्टुप्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥
मूलम् ...{Loading}...
इन्द्र॒मीशा॑न॒मोज॑सा॒भि स्तोमा॑ अनूषत ।
स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - जेता माधुच्छन्दसः
- छन्दः - अनुष्टुप्
Thomson & Solcum
इ꣡न्द्रम् ई꣡शानम् ओ꣡जसा
अभि꣡ स्तो꣡मा अनूषत
सह꣡स्रं य꣡स्य रात꣡य
उत꣡ वा स꣡न्ति भू꣡यसीः
Vedaweb annotation
Strata
Normal
Pāda-label
genre M
genre M
genre M
genre M
Morph
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
ī́śānam ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
ójasā ← ójas- (nominal stem)
{case:INS, gender:N, number:SG}
abhí ← abhí (invariable)
{}
anūṣata ← √nu- ~ nū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
stómāḥ ← stóma- (nominal stem)
{case:NOM, gender:M, number:PL}
rātáyaḥ ← rātí- (nominal stem)
{case:NOM, gender:F, number:PL}
sahásram ← sahásra- (nominal stem)
{case:NOM, gender:N, number:SG}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
bhū́yasīḥ ← bhū́yaṁs- (nominal stem)
{case:NOM, gender:F, number:PL}
sánti ← √as- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
utá ← utá (invariable)
{}
vā ← vā (invariable)
{}
पद-पाठः
इन्द्र॑म् । ईशा॑नम् । ओज॑सा । अ॒भि । स्तोमाः॑ । अ॒नू॒ष॒त॒ ।
स॒हस्र॑म् । यस्य॑ । रा॒तयः॑ । उ॒त । वा॒ । सन्ति॑ । भूय॑सीः ॥
Hellwig Grammar
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- īśānam ← īś
- [verb noun], accusative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- ojasābhi ← ojasā ← ojas
- [noun], instrumental, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
- ojasābhi ← abhi
- [adverb]
- “towards; on.”
- stomā ← stomāḥ ← stoma
- [noun], nominative, plural, masculine
- “hymn; Stoma; stoma [word].”
- anūṣata ← nū
- [verb], plural, Athematic s aor. (Ind.)
- “praise; shout.”
- sahasraṃ ← sahasram ← sahasra
- [noun], nominative, singular, neuter
- “thousand; one-thousandth; sahasra [word].”
- yasya ← yad
- [noun], genitive, singular, masculine
- “who; which; yat [pronoun].”
- rātaya ← rātayaḥ ← rāti
- [noun], nominative, plural, feminine
- “gift; bounty; favor.”
- uta
- [adverb]
- “and; besides; uta [indecl.]; similarly; alike; even.”
- vā
- [adverb]
- “or; optionally; either.”
- santi ← as
- [verb], plural, Present indikative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- bhūyasīḥ ← bhūyas
- [noun], nominative, plural, feminine
- “more(a); more(a); abounding in(p); stronger; bigger.”
सायण-भाष्यम्
स्तोमाः स्तोतार ऋत्विजः ओजसा बलेन ईशानं जगतो नियामकं इन्द्रं अभि अनूषत सर्वत्र स्तुतवन्तः। यस्य इन्द्रस्य रातयः धनदानानि सहस्रं सहस्रसंख्योपेतानि सन्ति। उत वा अथवा भूयसीः सहस्रसंख्याया अप्यधिकाः सन्ति । तमिन्द्रमिति पूर्वत्रान्वयः ॥ इन्द्रम् ।’ ऋज्रेन्द्र ( उ. सू. २. १८६ ) इत्यादिना रन् । नित्त्वादाद्युदात्तः। ईशानम् । लटः शानच् ।’ अदिप्रभृतिभ्यः शपः’ इति शपो लुक् । धातोरनुदात्तेत्त्वात् ’ तास्यनुदात्त° ‘(पा. सू. ६. १. १८६) इत्यादिना शानचोऽनुदात्तत्वम् । ओजसा । नब्विषयत्वादाद्युदात्तः । स्तोमाः । ‘ अर्तिस्तुसु° ’ ( उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययः । नित्त्वादाद्युदात्तः । अनूषत । णु स्तुतौ ‘।’ णो णः । लुङ्। व्यत्ययेन झः । तस्य अदादेशः ( पा.सू. ७. १. ५)। च्लेः सिच् । अस्य धातोः कुटादित्वेन सिचो ङित्त्वाद्गुणाभावः । इडभावश्छान्दसः दीर्घत्वं च । अडागमः । सहस्रम् । ‘ कर्दमादीनां च ’ (फि. सू. ५९) इति द्वितीयाक्षरमुदात्तम् । रातयः । मन्त्रे वृष° ’ इत्यादिना क्तिन् उदात्तः । उत। प्रातिपदिकस्वरः । वा । चादिरनुदात्तः । सन्ति । प्रत्ययाद्युदात्तत्वम् । तिङ्ङतिङः’ इति निघातो न भवति ‘यद्वृत्तान्नित्यम् ’ ( पा. सू. ८. १. ६६ ) इति प्रतिषेधात् । स हि व्यवहितेऽपि भवतीत्युक्तम् । भूयसीः। सहस्रादतिशयेन बह्व्यो भूयस्यः । अत्र विभक्तव्यस्य सहस्रस्य संनिधिबलादुपपदत्वप्रतीते: “ द्विवचनविभज्योपपदे तरबीयसुनौ’ (पा. सू. ५. ३. ५७ ) इति बहुशब्दात् ईयसुन् । ‘ बहोर्लोपो भू च बहोः ’ (पा. सू. ६. ४. १५८ ) इति ईकारलोपः प्रकृतेः भू इति आदेशश्च । ईयसुनो नित्त्वादाद्युदात्तत्वम् ।’ उगितश्च ’ ( पा. सू. ४. १. ६) इति ङीप् ॥ २१ ॥ ॥ ३ ॥
Wilson
English translation:
“The reciters of sacred hymns praise with all their might, Indra, the ruler of the world, whose bounties are (computed) by thousands or even more.”
Jamison Brereton
The praise-songs have cried out to Indra, who holds sway by his might, whose gifts are a thousand or even greater.
Griffith
Our songs of praise have glorified Indra who ruleth by his might,
Whose precious gifts in thousands come, yea, even more abundantly.
Geldner
Indra, der durch seine Stärke mächtig, haben die Loblieder angerufen, dessen Gaben tausend oder noch mehr sind.
Grassmann
Den Indra, der da herrscht mit Macht, hat unser Lobgesang gerühmt, Ihn, dessen Gaben tausendfach und wol noch grösser sind an Zahl.
Elizarenkova
Восхваления призвали Индру,
Властвующего благодаря (своей) силе,
(Индру), чьи дары – тысяча
Или даже еще больше.
अधिमन्त्रम् (VC)
- इन्द्र:
- जेता माधुच्छ्न्दसः
- निचृदनुष्टुप्
- गान्धारः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में ईश्वर के गुणों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिस जगदीश्वर के ये सब (स्तोमाः) स्तुतियों के समूह (सहस्रम्) हजारों (उत वा) अथवा (भूयसीः) अधिक (रातयः) दान (सन्ति) हैं, वे उस (ओजसा) अनन्त बल के साथ वर्त्तमान (ईशानम्) कारण से सब जगत् को रचनेवाले तथा (इन्द्रम्) सकल ऐश्वर्य्ययुक्त जगदीश्वर के (अभ्यनूषत) सब प्रकार से गुणकीर्त्तन करते हैं॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिस दयालु ईश्वर ने प्राणियों के सुख के लिये जगत् में अनेक उत्तम-उत्तम पदार्थ अपने पराक्रम से उत्पन्न करके जीवों को दिये हैं, उसी ब्रह्म के स्तुतिविधायक सब धन्यवाद होते हैं, इसलिये सब मनुष्यों को उसी का आश्रय लेना चाहिये॥८॥इस सू्क्त में इन्द्र शब्द से ईश्वर की स्तुति, निर्भयता-सम्पादन, सूर्य्यलोक के कार्य्य, शूरवीर के गुणों का वर्णन, दुष्ट शत्रुओं का निवारण, प्रजा की रक्षा तथा ईश्वर के अनन्त सामर्थ्य से कारण करके जगत् की उत्पत्ति आदि के विधान से इस ग्यारहवें सूक्त की सङ्गति दशवें सूक्त के अर्थ के साथ जाननी चाहिये। यह भी सूक्त सायणाचार्य्य आदि आर्य्यावर्त्तवासी तथा यूरोपदेशवासी विलसन साहब आदि ने विपरीत अर्थ के साथ वर्णन किया है॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यस्य सर्वे स्तोमाः स्तुतयः सहस्रमुत वा भूयसीरधिका रातयश्च सन्ति ता यमोजसा सह वर्त्तमानमीशानमिन्द्रं जगदीश्वरमभ्यनूषत सर्वतः स्तुवन्ति, स एव सर्वैर्मनुष्यैः स्तोतव्यः॥८॥
दयानन्द-सरस्वती (हि) - विषयः
अथेश्वरगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) सकलैश्वर्य्ययुक्तम् (ईशानम्) ईष्टे कारणात् सकलस्य जगतस्तम् (ओजसा) अनन्तबलेन। ओज इति बलनामसु पठितम्। (निघं०२.९) (अभि) सर्वतोभावे। अभीत्याभिमुख्यं प्राह। (निरु०१.३) (स्तोमाः) स्तुवन्ति यैस्ते स्तुतिसमूहाः (अनूषत) स्तुवन्ति। अत्र लडर्थे लुङ्। (सहस्रम्) असंख्याताः (यस्य) जगदीश्वरस्य (रातयः) दानानि (उत) वितर्के (वा) पक्षान्तरे (सन्ति) भवन्ति (भूयसीः) अधिकाः। अत्र वा छन्दसीति जसः पूर्वसवर्णत्वम्॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - येन दयालुनेश्वरेण प्राणिनां सुखायानेके पदार्था जगति स्वौजसोत्पाद्य दत्ता, यस्य ब्रह्मणः सर्व इमे धन्यवादा भवन्ति, तस्यैवाश्रयो मनुष्यैर्ग्राह्य इति॥८॥अत्रैकादशसूक्ते हीन्द्रशब्देनेश्वरस्य स्तुतिर्निर्भयसम्पादनं सूर्य्यलोककृत्यं शूरवीरगुणवर्णनं दुष्टशत्रुनिवारणं प्रजारक्षणमीश्वरस्यानन्तसामर्थ्याज्जगदुत्पादनादिविधानमुक्तमतोऽस्य दशमसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपदेशनिवासिभिर्विलसनाख्यादिभिश्चान्यथैव व्याख्यातम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ज्या दयाळू परमेश्वराने प्राण्यांच्या सुखासाठी जगात अनेक उत्तम उत्तम पदार्थ आपल्या पराक्रमाने उत्पन्न करून जीवांना दिलेले आहेत. त्याच ब्रह्म्याची स्तुती करून सर्वजण त्याला धन्यवाद देतात, त्यासाठी सर्व माणसांनी त्याचाच आश्रय घेतला पाहिजे. ॥ ८ ॥