सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘इन्द्रम्’ इत्यादिकं दशर्चं यत् सूक्तं तत् ‘सुरूपकृत्नुम्’ इत्यादिषु चतुर्थम्। ऋषिच्छन्दोदेवता विनियोगश्च पूर्ववत् । विशेषविनियोगस्तूच्यते । महाव्रते निष्केवल्यशस्त्रे ‘इन्द्रमिद्गाथिनः’ इति सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं- शिरो गायत्रमिन्द्रमिद्गाथिनः’ (ऐ. आ. ५. २. १ ) इति । तथा चतुर्विंशेऽहनि ब्राह्मणाच्छंसिनः शस्त्रे ‘इन्द्रमिद्गाथिनः ’ इति षळहस्तोत्रियस्तृचः । चतुर्विंशे होताजनिष्ट’ इत्युपक्रम्य ’ आ याहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहत् ’ (आश्व. श्रौ. ७. २) इति सूत्रितत्वात् । अतिरात्रे प्रथमे पर्यायेऽच्छावाकशस्त्रेऽयमेव तृचोऽनुरूपः । सूत्रितं च - इन्द्राय मद्वने सुतमिन्द्रमिद्गाथिनो बृहत् ’ ( आश्व. श्रौ. ६. ४ ) इति ॥
Jamison Brereton
7
Indra
Madhuchandas Vaiśvāmitra
10 verses: gāyatrī
A relatively simple praise of Indra, focused especially on his possession of the mace (vss. 2c, 3c, 7b) and his help in battles and contests (vss. 4–6). Indra’s mythologi cal exploits receive cursory treatment in verse 3. A more insistent theme emerges toward the end, with an accumulation of loaded terms for potentially rival groups of people: kr̥ṣṭī́ḥ “communities” (8b), carṣanīnā́m “domains” (9a), páñca kṣitīnā́m “the five peoples” (9c), jánebhyaḥ “men” (10b), culminating in the hope that Indra will leave those rivals behind and become exclusively ours.
But one can say that the real focus of the hymn is Indra’s name. The poem, especially its first half, is characterized by the insistent repetition of the name, with “Indra” as the first word in verses 1–5 and also in verse-internal lines 1b, 1c, 2c, and 5b. After verse 5, the poet noticeably pauses in verses 6–8, using the name only once. Even so, that one occurrence, which is in 7b, is in a marked position as the middle word of the middle line of the middle verse of this three-verse section. This pause or break accents the reappearance of the name twice in rapid succession at the begin
ning of 9c and 10a. Thematically, the emphasis on the name of Indra underscores the poet’s desire that the person of Indra, independent of all else, be present at his sacrifice.
Verse 6 contains a somewhat obscure request that Indra “uncover yonder pot.” “Yonder pot” probably refers to anything distant that contains what the poet and his people want or need. A reasonable parallel is VIII 23.29bc, tváṃ no gómatīr íśaḥ, mahó rāyáḥ sātím agne ápā vr̥dhi “Uncover for us refreshments consisting of cows and the winning of great weath, o Agni,” with the same 2nd-sg. imperative ápā vr̥dhi “uncover” and a desirable object.
Jamison Brereton Notes
Indra
01 इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒म् इद् गा॒थिनो॑(=गायकाः) बृ॒हद्(साम्ना)
इन्द्र॑म् अ॒र्केभि॑र्(←अर्च्, ऋक्) अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्(→यजूंषि) अनूषत(←णु स्तुतौ) ॥
मूलम् ...{Loading}...
इन्द्र॒मिद्गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रम् इ꣡द् गाथि꣡नो बृह꣡द्
इ꣡न्द्रम् अर्के꣡भिर् अर्कि꣡णः
इ꣡न्द्रं वा꣡णीर् अनूषत
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
br̥hát ← br̥hánt- (nominal stem)
{case:NOM, gender:N, number:SG}
gāthínaḥ ← gāthín- (nominal stem)
{case:NOM, gender:M, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
ít ← ít (invariable)
{}
arkébhiḥ ← arká- (nominal stem)
{case:INS, gender:M, number:PL}
arkíṇaḥ ← arkín- (nominal stem)
{case:NOM, gender:M, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
anūṣata ← √nu- ~ nū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
vā́ṇīḥ ← vā́ṇī- (nominal stem)
{case:NOM, gender:F, number:PL}
पद-पाठः
इन्द्र॑म् । इत् । गा॒थिनः॑ । बृ॒हत् । इन्द्र॑म् । अ॒र्केभिः॑ । अ॒र्किणः॑ ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ ॥
Hellwig Grammar
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- id
- [adverb]
- “indeed; assuredly; entirely.”
- gāthino ← gāthinaḥ ← gāthin
- [noun], nominative, plural, masculine
- bṛhad ← bṛhat
- [noun], accusative, singular, neuter
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- arkebhir ← arkebhiḥ ← arka
- [noun], instrumental, plural, masculine
- “Calotropis gigantea Beng.; sun; copper; Surya; hymn; twelve; fire; beam.”
- arkiṇaḥ ← arkin
- [noun], nominative, plural, masculine
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vāṇīr ← vāṇīḥ ← vāṇī
- [noun], nominative, plural, feminine
- “voice; Sarasvati; words; language.”
- anūṣata ← nū
- [verb], plural, Athematic s aor. (Ind.)
- “praise; shout.”
सायण-भाष्यम्
गाथिनः गीयमानसामयुक्ता उद्गातारः इन्द्रम् इत् इन्द्रमेव बृहत् ‘त्वामिद्धि हवामहे ( ऋ. सं. ६. ४६. १ ) इत्यस्यामृचि उत्पन्नेन बृहन्नामकेन साम्ना अनूषत स्तुतवन्तः । अर्किणः अर्चन-हेतु-मन्त्रोपेता होतारः अर्केभिः ऋग्रूपैर्-मन्त्रैः इन्द्रम् एव अनूषत । ये त्ववशिष्ट अध्वर्यवस्ते वाणीः वाग्भिर्यजूरूपाभिः इन्द्रम् एव अनूषत ।
अर्कशब्दस्य मन्त्रपरत्वं यास्केनोक्तम्-
‘अर्को मन्त्रो भवति यदेनेनार्चन्ति’ (निरु. ५. ४ ) इति। ‘ श्लोकः’ इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ‘वाशी वाणी ( नि. १. ११. १२ ) इति पठितम् ॥
गाथिनः । ‘ उषिकुषिगार्तिभ्यस्थन् ’ ( उ. सू. २. १६१ ) इति गायतेः थन्प्रत्ययः । नित्त्वादाद्युदात्तः । गाथा एषां सन्तीति गाथिनः । ‘ व्रीह्यादिभ्यश्च ’ (पा. सू. ५. २. ११६) इति इनिः । प्रत्ययस्वरेण इकार उदात्तः । स च सति शिष्टः । बृहत् बृहता। तृतीयैकवचनस्य ‘सुपां सुलुक्° ’ इति लुक् । ‘पृषद्बृहन्महज्जगच्छतृवच्च’ ( उ. सू. २. २४१ ) इत्यन्तोदात्तो निपातितः ।
अर्केभिः । ‘ अर्च पूजायाम् । अर्च्यते एभिः इति अर्का मन्त्राः । ’ पुंसि संज्ञायां घः प्रायेण ’ (पा. सू. ३. ३. ११८ ) इति घः । ‘ चजोः कु घिण्ण्यतोः (पा. सू. ७. ३. ५२ ) इति कुत्वम् । प्रत्ययस्वरेणान्तोदात्तः । ‘ बहुलं छन्दसि ’ ( पा. सू. ७. १. १०) इति भिस ऐसादेशो न भवति ।
अर्काः स्तुतिसाधनभूता मन्त्रा एषां सन्तीति अर्किणः ।
वाणीः । ‘वृषादीनां च’ ( पा. सू. ६. १. २०३ ) इत्याद्युदात्तः । दीर्घाज्जसि च’ ( पा. सू. ६. १. १०५ ) इति पूर्वसवर्णदीर्घनिषेधस्य ’ वा छन्दसि ’ ( पा. सू. ६. १. १०६ ) इति विकल्पितत्वात् दीर्घत्वम् । तृतीयार्थे प्रथमा ।
अनूषत । ‘णु स्तुतौ ।’ णो नः ’ ( पा. सू. ६. १. ६५ ) इति नत्वम् । लुङि व्यत्ययेनात्मनेपदम् । झस्य अदादेशः (पा. सू. ७. १. ५)। सिचः इडभावः उकारस्य दीर्घत्वं च छान्दसम् । धातोः कुटादित्वात् सिचो ङित्त्वेन (पा. सू. १.२.१) गुणाभावः (पा. सू. १. १. ५) ॥
भट्टभास्कर-टीका
इन्द्रमित् इन्द्रमेव
गाथिनो गाथावन्तः गायका उद्गातारः । व्रीह्यादित्वादिनिप्रत्ययः ।
बृहत् बृहता साम्ना, अनूषतेति वक्ष्यते । ‘सुपां सुलुक्’ इति तृतीयाया लुक् ।
तथा अर्किणः अर्कवन्तः होतारः । ऋच स्तुतौ, घञ्, ‘चजोः कु घिण्यतोः’ इति कुत्वम् ।
अर्केभिर् अर्कैः ऋग्भिः इन्द्रमेवानूषत अस्तुवन् । छान्दस ऐसभावः ।
तथा वाणीः वाण्यः ऋग्यजुस्सामलक्षणाः । ‘वा छन्दसि` इति पूर्वसवर्णदीर्घत्वम् । पारिशेष्यादध्वर्यूणां वाण्यश्चेन्द्रमेव अनूषत नुवन्ति । णू स्तवने, तौदादिकः, छान्दसो लुङ्, व्यत्ययेनात्मनेपदं, कुटादित्वाद्गुणाभावः, छान्दस इडभावः । तथा स इन्द्रोस्मभ्यमन्नं ददात्विति ॥
Wilson
English translation:
“The chanters (of the Soma) extol Indra with songs, the reciters of the Ṛk with prayers, the priests of the Yajuṣ, with texts.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Gāthina = singers; gīyamānasāma-yuktā udgātāraḥ, the udgatās with sāmas to be chanted;
Bṛhat = bṛhatā, songs, with the bṛhat-sāma; arkinaḥ arkebhiḥ = those of the Ṛgveda, with hymns;
Arka = mantra, prayer;
Vāṇīḥ = vāṇībhiḥ, with texts or words (a reference, perhaps either to the singers or the reciters of the prayers, perhaps to the texts of the yajus
Jamison Brereton
Just to Indra have the singers bellowed aloft, to Indra the chanters with their chants,
to Indra their voices.
Jamison Brereton Notes
anūṣata provides a link to the immediately preceding hymn, I.6.6.
Griffith
INDRA the singers with high praise, Indra reciters with their lauds,
Indra the choirs have glorified.
Keith
Indra the singers aloud,
Indra with praises the praisers,
Indra the songs have praised.
Geldner
Indra haben laut die Sänger, Indra mit Preisliedern die Preisenden Indra die Stimmen angerufen.
Grassmann
Den Indra preist der Sänger Schar, mit Preisgesang die preisenden, Den Indra laut der Jubelchor.
Elizarenkova
Ведь это Индру громко – певцы,
Индру – восхвалениями восхвалители,
Индру призвали голоса.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब सातवें सूक्त का आरम्भ है। इस में प्रथम मन्त्र करके इन्द्र शब्द से तीन अर्थों का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (गाथिनः) गान करनेवाले और (अर्किणः) विचारशील विद्वान् हैं, वे (अर्केभिः) सत्कार करने के पदार्थ सत्यभाषण शिल्पविद्या से सिद्ध किये हुए कर्म मन्त्र और विचार से (वाणीः) चारों वेद की वाणियों को प्राप्त होने के लिये (बृहत्) सब से बड़े (इन्द्रम्) परमेश्वर (इन्द्रम्) सूर्य्य और (इन्द्रम्) वायु के गुणों के ज्ञान से (अनूषत) यथावत् स्तुति करें॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि मनुष्यों को वेदमन्त्रों के विचार से परमेश्वर सूर्य्य और वायु आदि पदार्थों के गुणों को अच्छी प्रकार जानकर सब के सुख के लिये उनसे प्रयत्न के साथ उपकार लेना चाहिये॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये गाथिनोऽर्किणो विद्वांसस्ते अर्केभिर्बृहत् महान्तमिन्द्रं परमेश्वरमिन्द्रं सूर्य्यमिन्द्रं वायुं वाणीश्चेदेवानूषत यथावत्स्तुवन्तु॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्देनार्थत्रयमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) परमेश्वरम् (इत्) एव (गाथिनः) गानकर्त्तारः (बृहत्) महान्तम्। अत्र सुपां सुलुगित्यमो लुक्। (इन्द्रम्) सूर्य्यम्। (अर्केभिः) अर्चनसाधकैः सत्यभाषणादिभिः शिल्पविद्यासाधकैः कर्मभिर्मन्त्रैश्च। अर्क इति पदनामसु पठितम्। (निघं०४.२) अनेन प्राप्तिसाधनानि गृह्यन्ते। अर्को मन्त्रो भवति यदेनानार्चन्ति। (निरु०५.४) अत्र बहुलं छन्दसीति भिस ऐसादेशाभावः। (अर्किणः) विद्वांसः (इन्द्रम्) महाबलवन्तं वायुम् (वाणीः) वेदचतुष्टयीः (अनूषत) स्तुवन्तु। अत्र लोडर्थे लुङ्। संज्ञापूर्वको विधिरनित्य इति गुणादेशाभावः॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति-मनुष्यैर्वेदमन्त्राणां विचारेणेश्वरसूर्य्यवाय्वादिपदार्थगुणान् सम्यग्विदित्वा सर्वसुखाय प्रयत्नत उपकारो नित्यं ग्राह्य इति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या सातव्या सूक्तात ईश्वराने आपली निर्मिती सिद्ध करण्यासाठी अंतरिक्षात सूर्य व वायू स्थापन केलेले आहेत व तोच एक सर्वशक्तिमान, सर्व दोषांनी रहित व सर्व माणसांमध्ये पूज्य आहे. या व्याख्येने या सातव्या सूक्ताच्या अर्थाबरोबर सहाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर असा उपदेश करतो की, माणसांनी वेदमंत्रातील विचारांच्या आधारे सूर्य व वायू तसेच परमेश्वर इत्यादी पदार्थांच्या गुणांना चांगल्या प्रकारे जाणून सर्वांच्या सुखासाठी प्रयत्न करून त्यांचा लाभ घ्यावा. ॥ १ ॥
02 इन्द्र इद्धर्योः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥
मूलम् ...{Loading}...
इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्र इ꣡द् ध꣡रियोः स꣡चा
स꣡म्मिश्ल आ꣡ वचोयु꣡जा
इ꣡न्द्रो वज्री꣡ हिरण्य꣡यः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
háryoḥ ← hári- (nominal stem)
{case:LOC, gender:M, number:DU}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ít ← ít (invariable)
{}
sácā ← sácā (invariable)
{}
ā́ ← ā́ (invariable)
{}
sámmiślaḥ ← sámmiśla- (nominal stem)
{case:NOM, gender:M, number:SG}
vacoyújā ← vacoyúj- (nominal stem)
{case:ACC, gender:M, number:DU}
hiraṇyáyaḥ ← hiraṇyáya- (nominal stem)
{case:NOM, gender:M, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
vajrī́ ← vajrín- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
इन्द्रः॑ । इत् । हर्योः॑ । सचा॑ । सम्ऽमि॑श्लः । आ । व॒चः॒ऽयुजा॑ ।
इन्द्रः॑ । व॒ज्री । हि॒र॒ण्ययः॑ ॥
Hellwig Grammar
- indra ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- iddharyoḥ ← id
- [adverb]
- “indeed; assuredly; entirely.”
- iddharyoḥ ← haryoḥ ← hari
- [noun], locative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- sacā
- [adverb]
- “jointly.”
- sammiśla ← sammiślaḥ ← sammiśla
- [noun], nominative, singular, masculine
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- vacoyujā ← vacaḥ ← vacas
- [noun], neuter
- “statement; command; speech; words; advice; word; voice.”
- vacoyujā ← yujā ← yuj
- [noun], accusative, dual, masculine
- “amalgamated; harnessed.”
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vajrī ← vajrin
- [noun], nominative, singular, masculine
- hiraṇyayaḥ ← hiraṇyaya
- [noun], nominative, singular, masculine
- “gold; aureate; hiraṇyaya [word].”
सायण-भाष्यम्
इन्द्र इत् इन्द्र एव हर्योः हरिनामकयोरश्वयोः सचा सह युगपत् आ संमिश्लः सर्वतः सम्यग्मिश्रयिता । कीदृशोर्हर्योः । वचोयुजा । इन्द्रस्य वचनमात्रेण रथे युज्यमानयोः सुशिक्षितयोरित्यर्थः। अयम् इन्द्रः वज्री वज्रयुक्तः हिरण्ययः हिरण्मयः सर्वाभरणभूषित इत्यर्थः ॥ हर्योः । हरतः इति हरी । इन् । नित्त्वादाद्युदात्तः । ‘सचा सह’ ( निरु. ५. ५) इत्युक्तम् । संमिश्लः । मिश्रणं मिश्रः । मिश्रयतेर्घञ् (पा. सू. ३. ३. १८ ) । सम्यक् मिश्रो यस्यासौ संमिश्रः । लत्वं छान्दसम् । सम्यक् मिश्रयितेत्यर्थः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वचोयुजा ॥ वचसा युज्येते इति वचोयुजौ । तयोः षष्ठीद्विवचनस्य ‘सुपां सुलुक्’ इति आकारादेशः । युज्शब्दो धातुस्वरेणान्तोदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते । वज्री । वज्रमस्यास्ति । अत इनिठनौ’ (पा. सू. ५. २. ११५) प्रत्ययस्वरः । हिरण्ययः । ‘ ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि’ (पा. सू. ६. ४. १७५ ) इति हिरण्यमयशब्दस्य मकारलोपो निपात्यते । अकारः प्रत्ययस्वरेण उदात्तः । पूर्वेण अनुदात्तेन सह ‘ एकादेश उदात्तेनोदात्तः’ इत्युदात्तः ॥
Wilson
English translation:
“Indra, the blender of all things, comes verily with his steeds that are harnessed at his word; Indra, the richly-decorated, the wielder of the thunderbolt.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Richly-decorated: hiraṇyaya = lit. golden, or made of gold
Jamison Brereton
Indra, close-linked with his two fallow bays, (is mounted) on the two yoked by speech;
Indra is the golden wielder of the mace.
Jamison Brereton Notes
Though a number of interpreters (Grassmann, Witzel Gotō, Scarlatta) take vacoyújā as an instr. sg.
and supply ráthena ‘chariot’, this form otherwise (4x) is only du. and modifies hárī ‘the two fallow bays’. Thus, it seems better to follow the Sāyaṇa/Geldner/Renou interpr. As Geldner points out, the untethered ā́in b allows a form of √sthā to be supplied, in the idiom ā́ √sthā ‘mount’. The verse is then slightly unusual in referring to Indra’s twin horses in two grammatical cases in the same sentence (háryoḥ loc., [hárī] vacoyújā acc.).
Griffith
Indra hath ever close to him his two bay steeds and word-yoked car,
Indra the golden, thunder-armed.
Geldner
Indra, der an dem Falbenpaar hängt, möge die aufs Wort sich schirrenden besteigen, Indra der Keulenträger, der goldige.
Grassmann
Indra mit seiner Füchse Paar, dem Wagen, der aufs Wort sich schirrt, der goldne Indra mit dem Blitz ,
Elizarenkova
Это Индра связан с парой буланых коней.
(Пусть) с (нарядит своих коней), запрягаемых словом,
Индра-громовержец, золотистый!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पूर्व मन्त्र में इन्द्र शब्द से कहे हुए तीन अर्थों में से वायु और सूर्य्य का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस प्रकार यह (संमिश्लः) पदार्थों के साथ मिलकर (इन्द्रः) ऐश्वर्य्य का हेतु स्पर्शगुणवाला वायु, अपने (सचा) सब में मिलनेवाले और (वचोयुजा) वाणी के व्यवहार को वर्त्तानेवाले (हर्य्योः) हरने और प्राप्त करनेवाले गुणों को (आ) सब पदार्थों में युक्त करता है, वैसे ही (वज्री) संवत्सर वा तापवाला (हिरण्ययः) प्रकाशस्वरूप (इन्द्रः) सूर्य्य भी अपने हरण और आहरण गुणों को सब पदार्थों में युक्त करता है॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। जैसे वायु के संयोग से वचन, श्रवण आदि व्यवहार तथा सब पदार्थों के गमन, आगमन, धारण और स्पर्श होते हैं, वैसे ही सूर्य्य के योग से पदार्थों के प्रकाश और छेदन भी होते हैं। संमिश्लः इस शब्द में सायणाचार्य्य ने लकार का होना छान्दस माना है, सो उनकी भूल है, क्योंकि संज्ञाछन्द० इस वार्त्तिक से लकारादेश सिद्ध ही है॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथाऽयं संमिश्ल इन्द्रो वायुः सचा सचयोर्वचोयुजा वचांसि योजयतोर्हर्य्यो गमनागमनानि युनक्ति तथा इत् एव वज्री हिरण्यय इन्द्रः सूर्य्यलोकश्च॥२॥
दयानन्द-सरस्वती (हि) - विषयः
उक्तेषु त्रिषु प्रथमतो वायुसूर्य्यावुपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) वायुः (इत्) एव (हर्य्योः) हरणाहरणगुणयोः (सचा) समवेतयोः (संमिश्लः) पदार्थेषु सम्यक् मिश्रो मिलितः सन्। संज्ञाछन्दसोर्वा कपिलकादीनामिति वक्तव्यम्। (अष्टा०८.२.१८) अनेन वार्तिकेन रेफस्य लत्वादेशः। (आ) समन्तात् (वचोयुजा) वाणीर्योजयतोः। अत्र सुपां सुलुगिति षष्ठीद्विवचनस्याकारादेशः। (इन्द्रः) सूर्य्यः (वज्री) वज्रः सम्वत्सरस्तापो वास्यास्तीति सः। संवत्सरो हि वज्रः। (श०ब्रा०३.३.५.१५) (हिरण्ययः) ज्योतिर्मयः। ऋत्व्यवास्त्व्य० (अष्टा०६.४.१७५) अनेन हिरण्यमयशब्दस्य मलोपो निपात्यते। ज्योतिर्हि हिरण्यम्। (श०ब्रा०४.३.१.२१)॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। यथा वायुयोगेनैव वचनश्रवणव्यवहारसर्वपदार्थगमनागमनधारणस्पर्शाः सम्भवन्ति तथैव सूर्य्ययोगेन पदार्थप्रकाशनछेदने च। ‘संमिश्लः’ इत्यत्र सायणाचार्य्येण लत्वं छान्दसमिति वार्तिकमविदित्वा व्याख्यातम्, तदशुद्धम्॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. जसे वायूच्या संयोगाने भाषण, श्रवण इत्यादी व्यवहार व सर्व पदार्थांचे गमन आगमन धारण व स्पर्श होतो, तसेच सूर्यामुळे पदार्थांना प्रकाश मिळतो व ते खंडितही होतात.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘संमिश्ल’ या शब्दात सायणाचार्याने लकार होणे छान्दस मानलेले आहे. ती त्यांची चूक आहे. कारण ‘संज्ञाछन्द. ’ या वार्तिकाने लकारादेश सिद्धच आहे. ॥ २ ॥
03 इन्द्रो दीर्घाय - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥
मूलम् ...{Loading}...
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रो दीर्घा꣡य च꣡क्षस
आ꣡ सू꣡र्यं रोहयद् दिवि꣡
वि꣡ गो꣡भिर् अ꣡द्रिम् ऐरयत्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
cákṣase ← cákṣas- (nominal stem)
{case:DAT, gender:N, number:SG}
dīrghā́ya ← dīrghá- (nominal stem)
{case:DAT, gender:N, number:SG}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
rohayat ← √ruh- (root)
{number:SG, person:3, mood:INJ, tense:PRS, voice:ACT}
sū́ryam ← sū́rya- (nominal stem)
{case:ACC, gender:M, number:SG}
ádrim ← ádri- (nominal stem)
{case:ACC, gender:M, number:SG}
airayat ← √īr- (root)
{number:SG, person:3, mood:IND, tense:IPRF, voice:ACT}
góbhiḥ ← gáv- ~ gó- (nominal stem)
{case:INS, gender:F, number:PL}
ví ← ví (invariable)
{}
पद-पाठः
इन्द्रः॑ । दी॒र्घाय॑ । चक्ष॑से । आ । सूर्य॑म् । रो॒ह॒य॒त् । दि॒वि ।
वि । गोभिः॑ । अद्रि॑म् । ऐ॒र॒य॒त् ॥
Hellwig Grammar
- indro ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- dīrghāya ← dīrgha
- [noun], dative, singular, neuter
- “long; long; long; large; far; deep; dīrgha [word].”
- cakṣasa ← cakṣase ← cakṣas
- [noun], dative, singular, neuter
- “eye; look; radiance.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sūryaṃ ← sūryam ← sūrya
- [noun], accusative, singular, masculine
- “sun; Surya; sūrya [word]; right nostril; twelve; Calotropis gigantea Beng.; sūryakānta; sunlight; best.”
- rohayad ← rohayat ← rohay ← √ruh
- [verb], singular, Imperfect
- divi ← div
- [noun], locative, singular
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- vi
- [adverb]
- “apart; away; away.”
- gobhir ← gobhiḥ ← go
- [noun], instrumental, plural
- “cow; cattle; go [word]; Earth; bull; floor; milk; beam; sunbeam; leather; hide; horn; language; bowstring; earth; ox; Svarga.”
- adrim ← adri
- [noun], accusative, singular, masculine
- “mountain; rock; seven; stone; adri; grindstone; adri; rock.”
- airayat ← īray ← √īr
- [verb], singular, Imperfect
- “name; describe; propel; shoot; state; call; raise; expel; tell; enumerate.”
सायण-भाष्यम्
अयम् इन्द्रः दीर्घाय प्रौढाय निरन्तराय चक्षसे दर्शनाय दिवि द्युलोके सूर्यम् आ रोहयत् । पुरा वृत्रासुरेण जगति यत् आपातितं तमस्तन्निवारणेन प्राणिनां दृष्टिसिद्धयर्थमादित्यं द्युलोके स्थापितवानित्यर्थः । स च सूर्यः गोभिः स्वकीयरश्मिभिः अद्रिं पर्वतप्रमुखं सर्वं जगत् वि ऐरयत् विशेषेण दर्शनार्थं प्रेरितवान् प्रकाशितवानित्यर्थः । अथवा इन्द्रः एव गोभिः जलैर्निमित्तभूतैः अद्रिं मेघं व्यैरयत् विशेषेण प्रेरितवान् । पञ्चदशसंख्याकेषु रश्मिनामसु ’ खेदयः किरणाः गावः ’ ( नि. १. ५. ३ ) इति पठितम् । त्रिंशत्संख्याकेषु मेघनामसु ‘अद्रिः ग्रावा’ (नि. १. १०.१ ) इति पठितम् ॥ दीर्घाय । प्रातिपदिकस्वरेणान्तोदात्तः । चक्षसे । चक्षेः ‘ सर्वधातुभ्योऽसुन्’ ( उ. सू. ४. ६२८ ) इति असुन् । बहुलग्रहणात् ख्याञादेशाभावः । नित्त्वादाद्युदात्तः । सूर्यम् । सुवति प्रेरयतीति सूर्यः । ‘ षू प्रेरणे’। ‘धात्वादेः षः सः’ । ‘राजसूयसूर्य ’ (पा. सू. ३. १. ११४) इत्यादिना क्यप्प्रत्ययः, तस्य रुडागमश्च निपात्यते । क्यपः कित्त्वाद्गुणाभावः । पित्त्वादनुदात्तत्वम् । धातुस्वर एव शिष्यते । रोहयत् । रुहेः ण्यन्तात् लङि ‘बहुलं छन्दस्यमाङयोगेऽपि’ ( पा. सू. ६. ४. ७५ ) इत्यडभावो निघातश्च । दिवि । ऊडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । अद्रिम् । अदिशदिभूशुभिभ्यः क्रिन्’ (उ. सू. ४. ५०५) इति क्रिन्प्रत्ययः । अदन्ति पशवस्तृणादिकमत्र इति अद्रिः । नित्त्वादाद्युदात्तत्वम् । ऐरयत् ।’ ईर गतौ’ । ण्यन्तात् लङ् । निघातः ॥
Wilson
English translation:
“Indra, to render all things visible, elevated the sun in the sky, and charged the cloud with (abundant) waters.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Vṛtra envelopes the world in darkness; to remove darkness, Indra elevated the sun (ā-rohayat = sthāpitavān, plural ced) in the dyu-loka (heaven)
Jamison Brereton
Indra made the sun mount in heaven for the long view.
He propelled apart the rock with the cows (inside).
Jamison Brereton Notes
A more felicitous tr. of dīrghā́ya cákṣase might be “to be seen for a long time,” but “for the long view” allows the phrase to be read as referring to either time or space (“to be seen for a long distance”) or both.
The usage of the instr. góbhiḥ is somewhat strange; it is clearly not meant either as an instr. of agent/instrument or of accompaniment, at least of simple accompaniment. It might be an instr. of separation, or, as in this tr., an adjunct or accompaniment to the obj.: “the rock (which was) with cows.” Elizabeth Tucker points out to me that such a construction would be very unusual; I suggest that it could derive from an instr. of accompaniment: “the rock along with its cows.”
Griffith
Indra hath raised the Sun on high in heaven, that he may see afar:
He burst the mountain for the kine.
Geldner
Indra ließ zu langandauerndem Schauer die Sonne am Himmel aufsteigen. Er sprengte den Fels mit den Rindern auf.
Grassmann
Die Sonne liess er, weit zu schaun, am Himmel steigen, er zerschlug Den Fels und liess die Kühe frei.
Elizarenkova
Индра поднял солнце на небо,
Чтоб долго можно было видеть (его).
Он расколол скалу с коровами (в ней).
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इसके अनन्तर किसने किसलिये सूर्य्यलोक बनाया है, सो अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) जो सब संसार का बनानेवाला परमेश्वर है, उसने (दीर्घाय) निरन्तर अच्छी प्रकार (चक्षसे) दर्शन के लिये (दिवि) सब पदार्थों के प्रकाश होने के निमित्त जिस (सूर्य्यम्) प्रसिद्ध सूर्य्यलोक को (आरोहयत्) लोकों के बीच में स्थापित किया है, वह (गोभिः) अपनी किरणों के द्वारा (अद्रिम्) मेघ को (व्यैरयत्) अनेक प्रकार से वर्षा होने के लिये ऊपर चढ़ाकर वारंवार वर्षाता है॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - रचने की इच्छा करनेवाले ईश्वर ने सब लोकों में दर्शन, धारण और आकर्षण आदि प्रयोजनों के लिये प्रकाशरूप सूर्य्यलोक को सब लोकों के बीच में स्थापित किया है, इसी प्रकार यह हर एक ब्रह्माण्ड का नियम है कि वह क्षण-क्षण में जल को ऊपर खींच करके पवन के द्वारा ऊपर स्थापन करके वार-वार संसार में वर्षाता है, इसी से यह वर्षा का कारण है॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: इन्द्रः सृष्टिकर्त्ता जगदीश्वरो दीर्घाय चक्षसे यं सूर्य्यलोकं दिव्यारोहयत् सोऽयं गोभिरद्रिं व्यैरयत् वीरयति॥३॥
दयानन्द-सरस्वती (हि) - विषयः
अथ केन किमर्थः सूर्य्यलोको रचित इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) सर्वजगत्स्रष्टेश्वरः (दीर्घाय) महते निरन्तराय (चक्षसे) दर्शनाय (आ) क्रियार्थे (सूर्य्यम्) प्रत्यक्षं सूर्य्यलोकम् (रोहयत्) उपरि स्थापितवान् (दिवि) प्रकाशनिमित्ते (वि) विविधार्थे (गोभिः) रश्मिभिः। गाव इति रश्मिनामसु पठितम्। (निघं०१.५) (अद्रिम्) मेघम्। अद्रिरिति मेघनामसु पठितम्। (निघं०१.१०) (ऐरयत्) वीरयत् वीरयत्यूर्ध्वमधो गमयति। अत्र लडर्थे लुङ्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सृष्टिमिच्छतेश्वरेण सर्वेषां लोकानां मध्ये दर्शनधारणाकर्षणप्रकाशप्रयोजनाय प्रकाशरूपः सूर्य्यलोकः स्थापितः, एवमेवायं प्रतिब्रह्माण्डं नियमो वेदितव्यः। स प्रतिक्षणं जलमूर्ध्वमाकृष्य वायुद्वारोपरि स्थापयित्वा पुनः पुनरधः प्रापयतीदमेव वृष्टेर्निमित्तमिति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सृजनाची इच्छा करणाऱ्या ईश्वराने सर्व लोकांमध्ये दर्शन, धारण व आकर्षण इत्यादी प्रयोजनांसाठी प्रकाशरूपी सूर्याला सर्व गोलांच्या मध्ये स्थापन केलेले आहे. त्याचप्रकारे प्रत्येक ब्रह्मांडाचा नियम आहे की सूर्य क्षणोक्षणी जल वर खेचतो व वायूद्वारे वर स्थापन करून वारंवार वृष्टी करवितो. त्यामुळे तो पर्जन्याचे कारण आहे. ॥ ३ ॥
04 इन्द्र वाजेषु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥
मूलम् ...{Loading}...
इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्र वा꣡जेषु नो अव
सह꣡स्रप्रधनेषु च
उग्र꣡ उग्रा꣡भिर् ऊति꣡भिः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ava ← √avⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
vā́jeṣu ← vā́ja- (nominal stem)
{case:LOC, gender:M, number:PL}
ca ← ca (invariable)
{}
sahásrapradhaneṣu ← sahásrapradhana- (nominal stem)
{case:LOC, gender:M, number:PL}
ugrā́bhiḥ ← ugrá- (nominal stem)
{case:INS, gender:F, number:PL}
ugráḥ ← ugrá- (nominal stem)
{case:NOM, gender:M, number:SG}
ūtíbhiḥ ← ūtí- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
इन्द्रः॑ । वाजे॑षु । नः॒ । अ॒व॒ । स॒हस्र॑ऽप्रधनेषु । च॒ ।
उ॒ग्रः । उ॒ग्राभिः॑ । ऊ॒तिऽभिः॑ ॥
Hellwig Grammar
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vājeṣu ← vāja
- [noun], locative, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- no ← naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
- ‘va ← ava ← av
- [verb], singular, Present imperative
- “support; help; prefer; prefer; like.”
- sahasrapradhaneṣu ← sahasra
- [noun], neuter
- “thousand; one-thousandth; sahasra [word].”
- sahasrapradhaneṣu ← pradhaneṣu ← pradhana
- [noun], locative, plural, masculine
- ca
- [adverb]
- “and; besides; then; now; even.”
- ugra ← ugraḥ ← ugra
- [noun], nominative, singular, masculine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- ugrābhir ← ugrābhiḥ ← ugra
- [noun], instrumental, plural, feminine
- “powerful; awful; dangerous; intense; mighty; potent; colicky; atrocious.”
- ūtibhiḥ ← ūti
- [noun], instrumental, plural, feminine
- “aid; favor; ūti [word].”
सायण-भाष्यम्
हे इन्द्र उग्रः शत्रुभिरप्रधृष्यस्त्वम् उग्राभिः अप्रधृष्याभिः ऊतिभिः अस्मद्विषयरक्षाभिः वाजेषु युद्धेषु नः अस्मान् अव रक्ष। तथा सहस्रप्रधनेषु च । सहस्रसंख्याकगजाश्वादिलाभयुक्तेषु महायुद्धेष्वपि रक्ष ॥ वाजेषु ।’ वृषादीनां च ’ (पा. सू. ६. १. २०३) इत्याद्युदात्तत्वम् । नोऽव । नसः सकारस्य रुत्वोत्वगुणेषु ’ प्रकृत्यान्तःपादम् ’ ( पा. सू. ६. १. ११५) इति प्रकृतिभावो न भवति अव्यपरे ’ इति निषेधात् । अव । ‘अव रक्षणे’। “ तिङ्ङतिङः’ इति निघातः । यद्यपि सहस्रप्रधनेषु च अव इति अध्याहृतां क्रियामपेक्ष्य प्रथमायाः श्रूयमाणाया अव इति क्रियायाः ‘चवायोगे प्रथमा ’ (पा. सू. ८. १. ५९) इति निघातनिषेधः प्राप्तः, तथापि वाजेषु इत्यत्र चकारस्य लुप्तत्वात् ’ चादिलोपे विभाषा ’ ( पा. सू. ८. १. ६३ ) इति निषेधस्य विकल्पितत्वादत्र निघातः प्रवर्तते । सहस्रशब्दः ‘ कर्दमादीनां च ’ ( फि. सू. ५९ ) इति मध्योदात्तः । सहस्रप्रधनेषु वाजेषु । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । उग्रः।’ उच समवाये । चस्य गः। ‘ ऋज्रेन्द्रा ’ ( उ. सू. २. १८६ ) इति रन् । व्यत्ययेनान्तोदात्तः । ऊतिभिः । ऊतियूति° ’ इत्यादिना क्तिन् उदात्तः ॥
Wilson
English translation:
“Invincible Indra, protect us in battles abounding in spoil, with insuperable defenceṣ”
Jamison Brereton
O Indra, help us when prizes and stakes of thousands (are set),
as the mighty one with mighty forms of help.
Griffith
Help us, O Indra, in the frays, yea, frays, where thousand spoils are gained,
With awful aids, O awful One.
Geldner
Indra, steh uns in den Kämpfen um den Siegerpreis, und wo Tausend auf dem Spiel steht, bei als Gewaltiger mit gewaltigen Hilfen!
Grassmann
Hilf in den Schlachten, Indra, uns, im Kampf, der tausend Schätze bringt, Mit mächt’gen Hülfen, mächtiger!
Elizarenkova
О Индра, помоги нам в состязаниях за награду,
И (там), где добыча – тысяча,
Сильный, с сильными подкреплениями!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
इन्द्र शब्द से व्यवहार को दिखलाकर अब प्रार्थनारूप से अगले मन्त्र में परमेश्वरार्थ का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) परमैश्वर्य्य देनेवाले जगदीश्वर ! (उग्रः) सब प्रकार से अनन्त पराक्रमवान् आप (सहस्रप्रधनेषु) असंख्यात धन को देनेवाले चक्रवर्त्ति राज्य को सिद्ध करनेवाले (वाजेषु) महायुद्धों में (उग्राभिः) अत्यन्त सुख देनेवाली (ऊतिभिः) उत्तम-उत्तम पदार्थों की प्राप्ति तथा पदार्थों के विज्ञान और आनन्द में प्रवेश कराने से हम लोगों की (अव) रक्षा कीजिये॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर का यह स्वभाव है कि युद्ध करनेवाले धर्मात्मा पुरुषों पर अपनी कृपा करता है और आलसियों पर नहीं। इसी से जो मनुष्य जितेन्द्रिय विद्वान् पक्षपात को छोड़नेवाले शरीर और आत्मा के बल से अत्यन्त पुरुषार्थी तथा आलस्य को छो़ड़े हुए धर्म से बड़े-बड़े युद्धों को जीत के प्रजा को निरन्तर पालन करते हैं, वे ही महाभाग्य को प्राप्त होके सुखी रहते हैं॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे जगदीश्वर ! उग्रो भवान् सहस्रप्रधनेषु वाजेषूग्राभिरूतिभिर्नो रक्ष सततं विजयं च प्रापय॥४॥
दयानन्द-सरस्वती (हि) - विषयः
इन्द्रशब्देन व्यावहारिकमर्थमुक्त्वाऽथेश्वरार्थमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) परमैश्वर्य्यप्रदेश्वर ! (वाजेषु) संग्रामेषु। वाज इति संग्रामनामसु पठितम्। (निघं०२.१७) (नः) अस्मान् (अव) रक्ष (सहस्रप्रधनेषु) सहस्राण्यसंख्यातानि प्रकृष्टानि धनानि प्राप्नुवन्ति येषु तेषु चक्रवर्त्तिराज्यसाधकेषु महायुद्धेषु। सहस्रमिति बहुनामसु पठितम्। (निघं०३.१) (च) आवृत्त्यर्थे (उग्रः) सर्वोत्कृष्टः। ऋज्रेन्द्राग्र० (उणा०२.२९) निपातनम्। (उग्राभिः) अत्यन्तोत्कृष्टाभिः (ऊतिभिः) रक्षाप्राप्तिविज्ञानसुखप्रवेशनैः॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वरो धार्मिकेषु योद्धृषु कृपां धत्ते नेतरेषु। ये मनुष्या जितेन्द्रिया विद्वांसः पक्षपातरहिताः शरीरात्मबलोत्कृष्टा अनलसाः सन्तो धर्मेण महायुद्धानि विजित्य राज्यं नित्यं रक्षन्ति त एव महाभाग्यशालिनो भूत्वा सुखिनो भवन्ति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - परमेश्वराचा हा स्वभाव आहे की युद्ध करणाऱ्या धार्मिक पुरुषांवर आपली कृपा करतो, आळशी लोकांवर नाही. त्यामुळे जी माणसे जितेन्द्रिय, विद्वान, शरीर व आत्म्याच्या बलाने युक्त होतात व पक्षपात न करता अत्यंत पुरुषार्थी बनून आळस सोडून धर्माने मोठमोठी युद्धे जिंकतात व सतत प्रजेचे पालन करतात तीच सौभाग्यशाली व सुखी होतात. ॥ ४ ॥
05 इन्द्रं वयम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
मूलम् ...{Loading}...
इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रं वय꣡म् महाधन꣡
इ꣡न्द्रम् अ꣡र्भे हवामहे
यु꣡जं वृत्रे꣡षु वज्रि꣡णम्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
mahādhané ← mahādhaná- (nominal stem)
{case:LOC, gender:N, number:SG}
vayám ← ahám (pronoun)
{case:NOM, number:PL}
árbhe ← árbha- (nominal stem)
{case:LOC, gender:N, number:SG}
havāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
vajríṇam ← vajrín- (nominal stem)
{case:ACC, gender:M, number:SG}
vr̥tréṣu ← vr̥trá- (nominal stem)
{case:LOC, gender:N, number:PL}
yújam ← yúj- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
इन्द्र॑म् । व॒यम् । म॒हा॒ऽध॒ने । इन्द्र॑म् । अर्भे॑ । ह॒वा॒म॒हे॒ ।
युज॑म् । वृ॒त्रेषु॑ । व॒ज्रिण॑म् ॥
Hellwig Grammar
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vayam ← mad
- [noun], nominative, plural
- “I; mine.”
- mahādhana ← mahādhane ← mahādhana
- [noun], locative, singular, neuter
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- arbhe ← arbha
- [noun], locative, singular, masculine
- “few; small; unimportant.”
- havāmahe ← hvā
- [verb], plural, Present indikative
- “raise; call on; call; summon.”
- yujaṃ ← yujam ← yuj
- [noun], accusative, singular, masculine
- “ally; friend; pair; two; companion.”
- vṛtreṣu ← vṛtra
- [noun], locative, plural, masculine
- “enemy.”
- vajriṇam ← vajrin
- [noun], accusative, singular, masculine
- “Indra; vajra; Euphorbia neriifolia L.; abhra; Buddha.”
सायण-भाष्यम्
वयम् अनुष्ठातारः महाधने प्रभूतधननिमित्तम् इन्द्रं हवामहे आह्वयामः । अर्भे अर्भके स्वल्पेऽपि धने निमित्तभूते सति इन्द्रं हवामहे । कीदृशमिन्द्रम् । युजं सहकारिणं समाहितं वा वृत्रेषु शत्रुषु धनलाभविरोधिषु प्राप्तेषु तन्निवारणाय वज्रिणं वज्रोपेतम् ॥ महाधनशब्दो यद्यपि संग्रामनामसु पठितस्तथापि महत् धनम् अत्र संग्रामे इति बहुव्रीहित्वे सति अन्तोदात्तत्वासिद्धेः नात्र तत् गृहीतम् । महाधने । महच्च तद्धनं चेति ‘समासस्य ’ ( पा. सू. ६. १. २२३) इत्यन्तोदात्तः । अर्भे । अर्तिगॄभ्यां भन्’ (उ. सू. ३. ४३२ )। नित्त्वादाद्युदात्तः । हवामहे । ‘ह्वेञ् स्पर्धायां शब्दे च ’ । ञित्त्वात् कर्त्रभिप्राये ( पा. सू. १. ३. ७२ ) आत्मनेपदम् । लटः स्थाने महिङ् (पा. सू. ३. ४. ७८ )। ‘टित आत्मनेपदानाम् ’ (पा. सू. ३. ४. ७९ ) इति टेः एत्वम् । कर्तरि शप् ( पा. सू. ३. १. ६८)। ‘ह्वः संप्रसारणम्’ ( पा. सू. ६. १. ३२ ) इत्यनुवृत्तौ बहुलं छन्दसि’ (पा. सू. ६. १. ३४ ) इति संप्रसारणं वकारस्य उकारः । परपूर्वत्वम् । गुणावादेशौ । अतो दीर्घो यञि ’ ( पा. सू. ७. ३. १०१ ) इति दीर्घत्वम् । तिङ्ङतिङः’ इति निघातः । युजम् । युज समाधौ ’ इत्यस्य क्विप् ।’ युजेरसमासे’ (पा. सू. ७. १. ७१ ) इति नुम् न भवति । स हि युजेः इति निर्देशात् इकाररहितस्य न भवति । ‘अनित्यमागमशासनम् ’ ( परिभा. ९३. २ ) इति वा ‘ युजिर् योगे’ इत्यस्यापि नुम् न भवति । वृत्रेषु । ’ वृतु वर्तने’ । प्रतिकूलतया वर्तन्ते इति वृत्राणि शत्रुकुलानि ।’ स्फायितञ्चि°’ (उ. सू. २. १७०) इत्यादिना रक्प्रत्ययः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । वज्रिणम् । अत इनिठनौ’ ( पा. सू. ५. २. ११५ ) इति इनिः। प्रत्ययस्वरः ॥ ॥ १३ ॥
Wilson
English translation:
“We invoke Indra for great affluence, Indra for limited wealth; (our) ally, and wielder of the thunder-bolt against (our) enemies.”
Jamison Brereton
Indra do we call upon when the stake is great and Indra when it’s small,
our mace-wielding yokemate amid obstacles.
Griffith
In mighty battle we invoke Indra, Indra in lesser fight,
The Friend who bends his bolt at fiends.
Geldner
Indra rufen wir im großen Kampf, Indra im kleinen zum Bundesgenossen in der Feindeschlacht den Keulenträger.
Grassmann
Im grossen Kampfe rufen wir den Indra und im kleinen auch, den Freund, der auf die Feinde blitzt.
Elizarenkova
Индру призываем мы в великой битве,
Индру – в малой
Как союзника при избиении врагов, (как) громовержца.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी उक्त अर्थ और सूर्य्य तथा वायु के गुणों का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (महाधने) बड़े-बड़े भारी संग्रामों में (इन्द्रम्) परमेश्वर का (हवामहे) अधिक स्मरण करते रहते हैं और (अर्भे) छोटे-छोटे संग्रामों में भी इसी प्रकार (वज्रिणम्) किरणवाले (इन्द्रम्) सूर्य्य वा जलवाले वायु का जो कि (वृत्रेषु) मेघ के अङ्गों में (युजम्) युक्त होनेवाले इन के प्रकाश और सब में गमनागमनादि गुणों के समान विद्या, न्याय, प्रकाश और दूतों के द्वारा सब राज्य का वर्त्तमान विदित करना आदि गुणों का धारण सब दिन करते रहें॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जो बड़े-बड़े भारी और छोटे-छोटे संग्रामों में ईश्वर को सर्वव्यापक और रक्षा करनेवाला मान के धर्म और उत्साह के साथ दुष्टों से युद्ध करें तो मनुष्य का अचल विजय होता है। तथा जैसे ईश्वर भी सूर्य्य और पवन के निमित्त से वर्षा आदि के द्वारा संसार का अत्यन्त सुख सिद्ध किया करता है, वैसे मनुष्य लोगों को भी पदार्थों को निमित्त करके कार्य्यसिद्धि करनी चाहिये॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयं महाधने इन्द्रं परमेश्वरं हवामहे अर्भेऽल्पे चाप्येवं वज्रिणं वृत्रेषु युजमिन्द्रं सूर्य्यं वायुं च हवामहे स्पर्धामहे॥५॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरीश्वरसूर्य्यवायुगुणा उपदिश्यन्ते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) सर्वज्ञं सर्वशक्तिमन्तमीश्वरम् (वयम्) मनुष्याः (महाधने) महान्ति धनानि यस्मात्तस्मिन्संग्रामे। महाधन इति संग्रामनामसु पठितम्। (निघं०२.१७) (इन्द्रम्) सूर्य्यं वायुं वा (अर्भे) स्वल्पे युद्धे (हवामहे) आह्वयामहे स्पर्धामहे वा। ह्वेञ्धातोरिदं लेटो रूपम्। बहुलं छन्दसि। (अष्टा०६.१.३४) अनेन सम्प्रसारणम्। (युजम्) युनक्तीति युक् तम् (वृत्रेषु) मेघावयवेषु। वृत्र इति मेघनामसु पठितम्। (निघं०१.१०) (वज्रिणम्) किरणवन्तं जलवन्तं वा। वज्रो वै भान्तः। (श०ब्रा०८.२.४.१०) अनेन प्रकाशरूपाः किरणा गृह्यन्ते। वज्रो वा आपः। (श०ब्रा०७.४.२.४१)॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। यद्यन्महदल्पं वा युद्धं प्रवर्त्तते तत्र तत्र सर्वतः स्थितं परमेश्वरं रक्षकं मत्वा दुष्टैः सह धर्मेणोत्साहेन च युद्ध आचरिते सति मनुष्याणां ध्रुवो विजयो जायते, तथा सूर्य्यवायुनिमित्तेनापि खल्वेतत्सिद्धिर्जायते। यथेश्वरेणौताभ्यां निमित्तीकृताभ्यां वृष्टिद्वारा संसारस्य महत्सुखं साध्यत एवं मनुष्यैरेतन्निमित्तैरेव कार्य्यसिद्धिः सम्पादनीयेति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. लहानात लहान किंवा मोठ्यात मोठ्या युद्धात ईश्वराला सर्वव्यापक व रक्षक मानून धर्मपूर्वक उत्साहाने दुष्टांबरोबर युद्ध केल्यास माणसांचा निश्चित विजय होतो व जसे ईश्वरही सूर्य व वायूच्या निमित्ताने पर्जन्याद्वारे संसाराचे अत्यंत सुख सिद्ध करतो तसे माणसांनीही पदार्थांच्या निमित्ताने कार्यसिद्धी केली पाहिजे. ॥ ५ ॥
06 स नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
मूलम् ...{Loading}...
स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ नो वृषन्न् अमुं꣡ चरुं꣡
स꣡त्रादावन्न् अ꣡पा वृधि
अस्म꣡भ्यम् अ꣡प्रतिष्कुतः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
amúm ← asaú (pronoun)
{case:ACC, gender:M, number:SG}
carúm ← carú- (nominal stem)
{case:ACC, gender:M, number:SG}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vr̥ṣan ← vŕ̥ṣan- (nominal stem)
{case:VOC, gender:M, number:SG}
ápa ← ápa (invariable)
{}
sátrādāvan ← satrādāvan- (nominal stem)
{case:VOC, gender:M, number:SG}
vr̥dhi ← √vr̥- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
ápratiṣkutaḥ ← ápratiṣkuta- (nominal stem)
{case:NOM, gender:M, number:SG}
asmábhyam ← ahám (pronoun)
{case:DAT, number:PL}
पद-पाठः
सः । नः॒ । वृ॒ष॒न् । अ॒मुम् । च॒रुम् । सत्रा॑ऽदावन् । अप॑ । वृ॒धि॒ ।
अ॒स्मभ्य॑म् । अप्र॑तिऽस्कुतः ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- vṛṣann ← vṛṣan
- [noun], vocative, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- amuṃ ← amum ← adas
- [noun], accusative, singular, masculine
- “that; John Doe; yonder; from here.”
- caruṃ ← carum ← caru
- [noun], accusative, singular, masculine
- “caru; pot; Caru.”
- satrādāvann ← satrādāvan
- [noun], vocative, singular, masculine
- apā ← apa
- [adverb]
- “away.”
- vṛdhi ← vṛ
- [verb], singular, Aorist imperative
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
- asmabhyam ← mad
- [noun], dative, plural
- “I; mine.”
- apratiṣkutaḥ ← apratiṣkuta
- [noun], nominative, singular, masculine
- “unhampered; unrestrained; unchallenged.”
सायण-भाष्यम्
हे सत्रादावन् अस्मदभीष्टानां सर्वेषां फलानां सह प्रदातः अतो व्रीह्यादिनिष्पत्यर्थं हे वृषन् वृष्टिप्रदेन्द्र नः अस्मदर्थम् अमुं दृश्यमानं चरुं मेघम् अपा वृधि उद्घाटय । तथैव अस्मभ्यम् अस्मदर्थम् अप्रतिष्कुतः प्रतिशब्दरहितः । यद्यत् अस्माभिर्याच्यते तत्र सर्वत्र नेति प्रतिशब्दं नोच्चारयति । अतोऽस्मद्विषये कदाचिदपि अप्रतिस्खलितः । एतदेवाभिप्रेत्य यास्क आह - ‘ अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वा ’ ( निरु. ६. १६) इति । वृषन् । आमन्त्रितनिघातः । अमुम् । प्रातिपदिकस्वरेणान्तोदात्तः । चरुम् । चरतीति चरुः ।“ भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः’ ( उ. सू. १. ७ ) इति उप्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । सत्रादावन् । सत्राशब्दः सहार्थे । अभिमतफलजातं सकलं सह ददातीति सत्रादावा। ‘ आतो मनिन्क्वनिब्बनिपश्च’ (पा. सू. ३. २. ७४) इति वनिप् । ‘ आमन्त्रितस्य च ’ ( पा. सू. ६. १. १९८) इत्याद्युदात्तत्वम् । पादादित्वान्न निघातः । अप । ‘निपातस्य च’ (पा. सू. ६. ३. १३६ ) इति दीर्घः । निपात आद्युदात्तः । वृधि। ‘वृञ् वरणे ‘। लोटः सिप् । तस्य ‘सेर्ह्यपिच्च’ ( पा. सू. ३. ४. ८७ ) इति हिः । ‘ स्वादिभ्यः श्नुः ’ (पा. सू. ३. १. ७३) । तस्य ‘बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति लुक् ।’ श्रुशृणुपॄकृबृभ्यश्छन्दसि’ ( पा. सू. ६. ४. १०२ ) इति हेर्धिरादेशः । तस्य ङित्त्वात् पूर्वस्य गुणाभावः । निघातः । अस्मभ्यम् । अस्मच्छब्दात् ‘भ्यसो भ्यम्’ ( पा. सू. ७. १. ३० ) इति भ्यमादेशः । शेषे लोपः’ (पा. सू. ७. २.९०) इति दकारलोपः। ‘ बहुवचने झल्येत्’ ( पा. सू. ७. ३. १०३ ) इति एत्वं न भवति । अङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य’ ( पा. म. ७.१. ३० ) इत्युक्तम् । प्रातिपदिकस्वरेण स्म इत्यकार उदात्तः । ‘भ्यसोऽभ्यम्’ इति अभ्यमादेशपक्षे “ शेषे लोपः’ इति मपर्यन्तशेषस्य अद्शब्दस्य लोपः । तदा उदात्तनिवृत्तिस्वरेण अभ्यमः आदेः अकारस्योदात्तत्वम् ( पा. सू. ६. १. १६१ ) । अप्रतिष्कुतः केनचिदप्रतिशब्दितः । ‘ कुङ् शब्दे’। निष्ठा’ ( पा. सू. ३. २. १०२ ) इति कर्मणि क्तप्रत्ययः । प्रतेः प्राक्प्रयोगः । पारस्करादेराकृतिगणत्वात् सुडागमः (पा. सू. ६. १. १५७ )। सुषामादेराकृतिगणत्वात् षत्वम् (पा. सू. ८. ३. ९८)। नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Shedder of rain, granter of all desires, set open this cloud. You are never uncompliant with our (requests).”
Jamison Brereton
You bull who give in every way, uncover yonder pot
for us, since you are one who cannot be repulsed.
Jamison Brereton Notes
For the pot, see introduction. The doubling of the 1st pl. pronoun (naḥ in a, asmábhyam in c) is probably simple redundancy, with naḥ a Wackernagel placeholder at the beginning of the sentence, anticipating the full pronoun that opens c. However the naḥ could possibly be construed with the voc. sátrādāvan ‘who give in every way’ in b, though it seems a bit distant from the enclitic.
Griffith
Unclose, our manly Hero, thou for ever bounteous, yonder cloud,
For us, thou irresistible.
Geldner
Du Bulle, du Vollaufschenker, deck für uns jenen Speisetopf ohne Widerstreben auf!
Grassmann
Eröffne jenen Kessel uns, die Wolke, du der alles schenkt, O starker, unbezwinglicher!
Elizarenkova
О бык, тот котелок с едой,
О (ты,) дающий сполна, раскрой для нас,
(Ты,) не встречающий сопротивления!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यों को परमेश्वर की प्रार्थना किस प्रयोजन के लिये करनी चाहिये, वा सूर्य्य किसका निमित्त है, इस विषय को अगले मन्त्र में कहा है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वृषन्) सुखों के वर्षाने और (सत्रादावन्) सत्यज्ञान को देनेवाले परमेश्वर ! (सः) आप (अस्मभ्यम्) जो कि हम लोग आपकी आज्ञा वा अपने पुरुषार्थ में वर्त्तमान हैं, उनके लिये (अप्रतिष्कुतः) निश्चय करानेहारे (नः) हमारे (अमुम्) उस आनन्द करनेहारे (चरुम्) प्रत्यक्ष मोक्ष के द्वार को ज्ञानलाभ को (अपावृधि) खोल दीजिये। हे परमेश्वर ! जो यह आपका बनाया हुआ (वृषन्) जल को वर्षाने और (सत्रादावन्) उत्तम-उत्तम पदार्थों को प्राप्त करनेवाला (अप्रतिष्कुतः) अपनी कक्षा ही में स्थिर रहता हुआ सूर्य्य (अस्मभ्यम्) हम लोगों के लिये (अमुम्) आकाश में रहनेवाले इस (चरुम्) मेघ को (अपावृधि) भूमि में गिरा देता है ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो मनुष्य अपनी दृढ़ता से सत्यविद्या का अनुष्ठान और नियम से ईश्वर की आज्ञा का पालन करता है, उसके आत्मा में से अविद्यारूपी अन्धकार का नाश अन्तर्य्यामी परमेश्वर कर देता है, जिससे वह पुरुष धर्म और पुरुषार्थ को कभी नहीं छोड़ता ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वृषन् सत्रादावन् परमेश्वर ! स त्वमस्मभ्यमप्रतिष्कुतः सन्नोऽस्माकममुं चरुं मोक्षद्वारमपावृधि उद्घाटय इत्याद्यः। तथा भवद्रचितोऽयं सत्रादावा वृषाऽप्रतिष्कुतः सूर्य्योऽस्मभ्यममुं चरुं मेघमपावृणोत्युद्- घाटयतीत्यपरः ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
मनुष्यैः स ईश्वरः किमर्थः प्रार्थनीयः सूर्य्यश्च किंनिमित्त इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) ईश्वरः सूर्य्यो वा (नः) अस्माकम् (वृषन्) वर्षति सुखानि तत्सम्बुद्धौ, वर्षयति जलं वा स वा। कनिन्युवृषि० (उणा०१.१५४) अनेन ‘वृष’ धातोः कनिन्प्रत्ययः। (अमुम्) मोक्षद्वारमागाम्यानन्दं चान्तरिक्षस्थम् (चरुम्) ज्ञानलाभं मेघं वा। चरुरिति मेघनामसु पठितम्। (निघं०१.१०) (सत्रादावन्) सत्यं ददातीति तत्सम्बुद्धौ, सत्रं वृष्ट्याख्यं यज्ञं समन्ताद्ददातीति स वा। सत्रेति सत्यनामसु पठितम्। (निघं०३.१०) अत्र आतो मनिन्क्वनिब्वनिपश्च। (अष्टा०३.२.७२) अनेन वनिप्प्रत्ययः। (अप) निवारणे। निपातस्य च। (अष्टा०६.३.१३६) इति दीर्घः। (वृधि) उद्घाटयोद्घाटयति वा। ‘वृञ्’ धातोः प्रयोगः। बहुलं छन्दसि (अष्टा०२.४.७३) अनेन श्नोर्लुक्। श्रुशृणुपृकृवृभ्यश्छन्दसि (अष्टा०६.४.१०२) अनेन हेर्धिः। (अस्मभ्यम्) त्वदाज्ञायां पुरुषार्थे च वर्त्तमानेभ्यः (अप्रतिष्कुतः) असञ्चलितोऽविस्मृतो वा। यास्काचार्य्योऽस्यार्थमेवमाह-अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वेति। (निरु०६.१६) ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यो मनुष्यो दृढतया सत्यं विद्यां चेश्वराज्ञामुपतिष्ठति तस्यात्मन्यन्तर्यामीश्वरोऽविद्यान्धकारं नाशयति। यतो नैव स पुरुषार्थाद्धर्माच्च कदाचिद्विचलति ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो माणूस आपल्या दृढतेमुळे सत्यविद्येचे अनुष्ठान करतो व नियमाने ईश्वराच्या आज्ञेचे पालन करतो, त्याच्या आत्म्यातील अविद्यारूपी अंधकाराचा नाश अंतर्यामी परमेश्वर करतो, त्यामुळे तो पुरुष धर्म व पुरुषार्थ कधी सोडत नाही. ॥ ६ ॥
07 तुञ्जेतुञ्जे य - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ ।
न वि॑न्धे अस्य सुष्टु॒तिम् ॥
मूलम् ...{Loading}...
तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ ।
न वि॑न्धे अस्य सुष्टु॒तिम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
तुञ्जे꣡-तुञ्जे य꣡ उ꣡त्तरे
स्तो꣡मा इ꣡न्द्रस्य वज्रि꣡णः
न꣡ विन्धे अस्य सुष्टुति꣡म्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
tuñjé-tuñje ← tuñjá- (nominal stem)
{case:LOC, gender:M, number:SG}
úttare ← úttara- (nominal stem)
{case:NOM, gender:M, number:PL}
yé ← yá- (pronoun)
{case:NOM, gender:M, number:PL}
índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}
stómāḥ ← stóma- (nominal stem)
{case:NOM, gender:M, number:PL}
vajríṇaḥ ← vajrín- (nominal stem)
{case:GEN, gender:M, number:SG}
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
ná ← ná (invariable)
{}
suṣṭutím ← suṣṭutí- (nominal stem)
{case:ACC, gender:F, number:SG}
vindhe ← √vidh- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
पद-पाठः
तु॒ञ्जेऽतु॑ञ्जे । ये । उत्ऽत॑रे । स्तोमाः॑ । इन्द्र॑स्य । व॒ज्रिणः॑ ।
न । वि॒न्धे॒ । अ॒स्य॒ । सु॒ऽस्तु॒तिम् ॥
Hellwig Grammar
- tuñje ← tuñja
- [noun], locative, singular, masculine
- tuñje ← tuñja
- [noun], locative, singular, masculine
- ya ← ye ← yad
- [noun], nominative, plural, masculine
- “who; which; yat [pronoun].”
- uttare ← uttara
- [noun], nominative, plural, masculine
- “northern; following; upper; additional; better; more(a); last; concluding; superior; later(a); uttara [word]; prevailing; future; left; northerly; northerly; higher; second; dominant; excellent; chief(a).”
- stomā ← stomāḥ ← stoma
- [noun], nominative, plural, masculine
- “hymn; Stoma; stoma [word].”
- indrasya ← indra
- [noun], genitive, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vajriṇaḥ ← vajrin
- [noun], genitive, singular, masculine
- “Indra; vajra; Euphorbia neriifolia L.; abhra; Buddha.”
- na
- [adverb]
- “not; like; no; na [word].”
- vindhe ← vidh
- [verb], singular, Present indikative
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- suṣṭutim ← suṣṭuti
- [noun], accusative, singular, feminine
- “hymn; praise.”
सायण-भाष्यम्
तुञ्जेतुञ्जे तस्मिंस्तस्मिन् फलदातरि देवान्तरे ये स्तोमाः स्तोत्रविशेषाः उत्तरे उत्कृष्टाः सन्ति तैः स्तोमैः सर्वैरपि वज्रिणः वज्रयुक्तस्य अस्य इन्द्रस्य सुष्टुतिं योग्यां शोभनस्तुतिं न विन्धे न विन्दामि । इन्द्रस्यात्यन्तगुणबाहुल्येन देवान्तरेषूत्तमत्वेन प्रसिद्धान्यपि स्तोत्राणि न पर्याप्तानीत्यर्थः । एतामृचं यास्क एवं व्याचष्टे – तुञ्जस्तुञ्जतेर्दानकर्मणः। दाने दाने य उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेः’ ( निरु. ६. १७-१८) इति ॥ तुञ्जेतुञ्जे । तुञ्जतिर्दानकर्मा इत्युक्तम् । ततः कर्तरि पचाद्यच् ( पा. सू. ३. १. १३४ )। ‘चितः’ (पा. सू. ६. १.१६३ ) इत्यन्तोदात्तत्वम् । नित्यवीप्सयोः’ (पा. सू. ८. १. ४ ) इति द्विर्भावः। तस्य परमाम्रेडितम्’ ( पा. सू. ८. १. २ ) इति द्वितीयस्याम्रेडितसंज्ञा । ‘ अनुदात्तं च ’ ( पा. सू. ८. १. ३ ) इत्यनुदात्तत्वम् । दातरि दातरीत्यर्थः । निरुक्ते तु • दाने दाने’ इत्यर्थतो व्याख्यानम् । उत्तरे । ‘ तॄ प्लवनतरणयोः ‘। भावे ‘ऋदोरप्’ (पा. सू. ३. ३. ५७) । उच्छब्द उत्कृष्टवचनः । उत्कृष्टः तरो यस्येति बहुव्रीहिः । उच्छब्दो ‘निपाता आद्युदात्ताः’ (फि. सू. ८० ) इत्याद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । स्तोमाः ।’ अर्तिस्तुसु° ’ (उ. सू. १. १३७) इत्यादिना स्तोमशब्दो मनन्तो नित्त्वादाद्युदात्तः । विन्धे । वि लाभे’। लट् । स्वरितेत्त्वादात्मनेपदम् । उत्तमैकवचनमिट् (पा. सू. ३. ४. ७८ )। तुदादिभ्यः शः ’ (पा. सू. ३. १. ७७)। ‘शे मुचादीनाम् ’ ( पा. सू. ७. १. ५९ ) इति नुम् । दकारस्य व्यत्ययेन धकारः । अस्य । प्रकृतस्येन्द्रस्य परामर्शादन्वादेशे इदमोऽश् (पा. सू. २. ४. ३२)। शित्त्वात् सर्वादेशोऽनुदात्तः । सुष्टुतिम् । ‘ ष्टुञ् स्तुतौ’।’ धात्वादेः षः सः । इति सत्वम् । ‘ स्त्रियां क्तिन् ’ ( पा. सू. ३. ३. ९४ ) इति भावे क्तिन् । सु इति उदात्तेनोपसर्गेण प्रादिसमासः (पा. सू. २. २. १८)। ’ उपसर्गात्सुनोति’ (पा. सू. ८. ३. ६५) इत्यादिना षत्वम् । अत्र अव्ययपूर्वपदप्रकृतिस्वरत्वेन सोः प्राप्तमुदात्तत्वं बाधित्वा ‘ गतिकारकोपपदात्कृत्’ इत्युत्तरपदप्रकृतिस्वरेण धातोरुदात्तत्वे प्राप्ते तदपवादत्वेन ‘तादौ च निति कृत्यतौ ’ ( पा. सू. ६. २. ५०) इत्यनन्तरस्य गतिसंज्ञकस्य सोः एव उदात्तत्वेन भवितव्यम् । तत्तु मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः ’ ( पा. सू. ६. २. १५१ ) इत्युत्तरपदान्तोदात्तत्वेन बाध्यते । तथा च ‘ सुहवां सुष्टुती हुवे ’ ( ऋ. सं. २. ३२. ४ ), ‘ वृष्णे चोदस्व सुष्टुतिम् ’ ( ऋ. सं. ८. ७५. ६ ), ‘यास्ते राके सुमतयः ’ ( ऋ. सं. २. ३२. ५ ) इत्यादौ अन्तोदात्तत्वमित्याहुः । यथा तु ‘ मन्क्तिन् ’ इत्यादौ वृत्तौ उक्तं तथैव तन्न घटते इति लक्ष्यते । तत्र हि ‘ कारकाद्दत्तश्रुतयोरेवाशिषि ’ ( पा. सू. ६. २. १४८ ) इत्यतः ‘कारकात्’ इत्यनुवृत्तेः ’ पाणिनिकृतिः इत्यादावेव ‘मन्क्तिन्’ इत्यादिसूत्रमित्युक्तम् । कारकादित्येव । प्रकृतिः प्रहृतिः’ (का. ६. २. १५१) इति च प्रत्युदाहृतम् । स्यादेतत् । स्तूयतेऽनयेति स्तुतिरिति क्तिना करणभूता ऋक् अभिधीयते । सुशब्देन च करणमेव विशेष्यते न धात्वर्थः । तथा चे सुष्टुतिरित्यत्र सुशब्दः कारकपर एव भविष्यति । प्रकृतिः प्रकृतिरित्यादौ तु प्रशब्दो धात्वर्थे विशेषणमेवेति तत्प्रत्युदाहरणोपपत्तिरिति । न । एवं सति सुशब्दस्य क्रियायोगाभावात् ’ उपसर्गाः क्रियायोगे ’ ( पा. सू. १. ४. ५९ ) इत्युक्ता उपसर्गसंज्ञा न स्याञ् । तथा च ‘ उपसर्गात्सुनोति सुवति’ इत्यादिना षत्वं न स्यात् । ननु क्तिना करणमभिधीयते । क्रियासाधनं च करणम् । तथा च करणविशेषणस्यापि सुशब्दस्य करणान्तर्गतक्रियायोगादुपसर्गता भविष्यतीति । न । तथा सति यत्क्रियायुक्ताः तं प्रति उपसर्गसंज्ञका: ( पा. सू. १. ४. ६०. ३ ) इति करोत्यर्थमेव प्रति सोरुपसर्गता, न तु स्तुधात्वर्थं प्रतीत्यस्य षत्वं न स्यादेव । ननु स्तुधात्वर्थद्वारैव तत्करणस्य सुशब्दो विशेषणं भविष्यति। या हि शोभना स्तुतिस्तत्करणमपि शोभनमेवेति । एवं या स्तुधात्वर्थसंबन्धात् तं प्रति उपसर्गत्वेन षत्वमपि भविष्यति । तद्वारा करणविशेषणत्वात् कारकवचनोऽपि सुशब्दो भविष्यतीति वृत्त्यविरोधेनैव मन्क्तिनादिसूत्रस्य सुष्टुतिशब्दो विषयो भविष्यति । प्रकृतिः प्रहृतिरित्यत्र भावे क्तिन् प्रत्युदाहृतेति। न । तत्र प्रशब्दस्य करणपरत्वम्। करणे क्तिनुदाहरणेऽपि धात्वर्थमात्रविशेषणतैव विवक्षिता न तद्वारा प्रत्ययार्थविशेषणतापि इति तत्प्रत्युदाहरणोपपत्तिरिति । सुष्टुतिरित्यत्र पुनः क्तिनभिधेयकरणपर्यन्तं सुशब्दस्य व्यापार इत्युदाहरणतैव न प्रत्युदाहरणतेति । न । किमत्र सुशब्दः श्रुत्यैव प्रकृतिप्रत्ययार्थोभयविशेषणपरः, उत श्रुत्या एकं विशिनष्टि अर्थादितरदिति । यदाप्युभयपरत्वं तदापि किं यौगपद्येन उत क्रमेणेति । आद्ये प्रतिविशेष्यं विशेषणपदावृत्तिरिति प्रसङ्गः । द्वितीये विरम्यव्यापारापातः । न च शब्दबुद्धिकर्मणां विरम्यव्यापारः कस्यचित् दृष्टः इष्टो वा । अतो न श्रुत्या उभयपरत्वम् । अथैकत्र श्रुत्या तात्पर्यम् , अपरत्र तु अर्थादिति । तत्र धात्वर्थसंबन्धस्य आर्थिकत्वे षत्वासिद्धिः । प्रत्ययार्थसंबन्धस्य आर्थिकत्वे ‘मन्क्तिन्’ इत्यादिस्वरासिद्धिः। आर्थिकेनापि कारकसंबन्धेवोदाहरणत्वाभिधाने प्रकृतिः प्रहृतिरित्यादिप्रत्युदाहरणं न स्यात् । श्रुत्या धात्वर्थमात्रसंबन्धस्यापि प्रशब्दस्यार्थात् तत्करणसंबन्धः केन वारयितुं शक्यते इत्येषा दिक् । अत इह प्रत्ययार्थमात्रसंबन्धपरत्वाङ्गीकारेण स्वरः सिध्यतु षत्वं तु छान्दसमस्तु । शोभना स्तुतिर्यस्यामिति बहुव्रीहिर्वा भवतु । एवं च ‘ नञ्सुभ्याम् ’ इत्यन्तोदात्तं भविष्यति । अथवा सुष्टु स्तुवन्तीति सुष्टुतय इति करणभूता ऋचः स्तुतिशब्देनोच्यन्ते । क्तिच्क्तौ च संज्ञायाम् ’ ( पा. सू. ३. ३. १७४ ) इति क्तिच्प्रत्यये सति चित्त्वादन्तोदात्तता भविष्यति । न च करणीभूतानामृचां कर्तृप्रत्ययेन क्तिचा कथमभिधानमिति वाच्यम् । काष्ठानि पचन्तीतिवत् तासामपि स्वव्यापारप्राधान्यविवक्षया करणत्वोपपत्तेरिति ॥
Wilson
English translation:
“Whatever excellent praises are given to other dignities, they are (also the due) of Indra the thunderer; I do not know his fitting praise.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Tuñjastuñjaterdānakarmaṇaḥ (Nirukta. 6.17-18)
Jamison Brereton
The praises of mace-wielding Indra that go higher at every thrust— I cannot get enough of good praise for him.
Jamison Brereton Notes
Improper relative, as shown best by Renou’s rendering, “Les corps-de-louange qui, poussée, (vont toujours) plus haut…” (Renou’s suspension dots). The masc. nom. pl. yé … stómāḥ of ab has no matching grammatical referent in the main clause of c, though it is picked up by its semantic and etymological equivalent, fem. sg. suṣṭutí-.
Griffith
Still higher, at each strain of mine, thunder-armed Indra’s praises rise:
I find no laud worthy of him.
Geldner
Wenn bei jeder Schenkung die Loblieder auf den Keulenträger Indra immer höher gehen, ich kann mir doch in seinem Lobe nicht genug tun.
Grassmann
Es steigen höher Stoss auf Stoss des Blitzers Indra Lieder auf, Nicht geht mir fehl sein Preisgesang.
Elizarenkova
В каких порывах (вздымаются) высоко
Хвалы Индре-громовержцу –
Нет у меня недостатка в восхвалении его!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में इन्द्र शब्द से परमेश्वर का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (न) नहीं मैं (ये) जो (वज्रिणः) अनन्त पराक्रमवान् (इन्द्रस्य) सब दुःखों के विनाश करनेहारे (अस्य) इस परमेश्वर के (तुज्जेतुज्जे) पदार्थ-पदार्थ के देने में (उत्तरे) सिद्धान्त से निश्चित किये हुए (स्तोमाः) स्तुतियों के समूह हैं, उनसे भी (अस्य) परमेश्वर की (सुष्टुतिम्) शोभायमान स्तुति का पार मैं जीव (न) नहीं (विन्धे) पा सकता हूँ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ने इस संसार में प्राणियों के सुख के लिये इन पदार्थों में अपनी शक्ति से जितने दृष्टान्त वा उनमें जिस प्रकार की रचना और अलग-अलग उनके गुण तथा उनसे उपकार लेने के लिये रक्खे हैं, उन सबके जानने को मैं अल्पबुद्धि पुरुष होने से समर्थ कभी नहीं हो सकता और न कोई मनुष्य ईश्वर के गुणों की समाप्ति जानने को समर्थ है, क्योंकि जगदीश्वर अनन्त गुण और अनन्त सामर्थ्यवाला है, परन्तु मनुष्य उन पदार्थों से जितना उपकार लेने को समर्थ हों, उतना सब प्रकार से लेना चाहिये॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: नाहं ये तुञ्जेतुञ्जे उत्तरे स्तोमाः सन्ति तैर्वज्रिण इन्द्रस्य परमेश्वरस्य सुष्टुतिं विन्धे विन्दामि॥७॥
दयानन्द-सरस्वती (हि) - विषयः
इन्द्रशब्देनेश्वर उपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तुज्जेतुज्जे) दातव्ये दातव्ये (ये) (उत्तरे) सिद्धान्तसिद्धाः (स्तोमाः) स्तुतिसमूहाः (इन्द्रस्य) सर्वदुःखविनाशकस्य (वज्रिणः) वज्रोऽनन्तं प्रशस्तं वीर्य्यमस्यास्तीति तस्य। अत्र भूमार्थे प्रशंसार्थे च मतुप्। वीर्य्यं वै वज्रः। (श०ब्रा०७.४.२.२४) (न) निषेधार्थे (विन्धे) विन्दामि। अत्र वर्णव्यत्ययेन दकारस्य धकारः। (अस्य) परमेश्वरस्य (सुष्टुतिम्) शोभनां स्तुतिम्। यास्कमुनिरिमं मन्त्रमेवं व्याख्यातवान्-तुज्जस्तुज्जतेर्दानकर्मणः। दाने दाने य उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेः। (निरु०६.१८)॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वरेणास्मिन् जगति जीवानां सुखायैतेषु पदार्थेषु स्वशक्तेर्यावन्तो दृष्टान्ता यादृशं रचनं यादृशा गुणा उपकारार्थं रक्षिता वर्त्तन्ते तावतः सम्पूर्णान् वेत्तुं नाहं समर्थोऽस्मि। नैव कश्चिदीश्वरगुणानां समाप्तिं वेत्तुमर्हति। कुतः, तस्यैतेषामनन्तत्वात्। परन्तु मनुष्यैरेतेभ्यः पदार्थेभ्यो यावानुपकारो ग्रहीतुं शक्योऽस्ति तावान्प्रयत्नेन ग्राह्य इति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वराने या संसारात प्राण्यांच्या सुखासाठी पदार्थात स्वशक्तीने दृष्टान्त दिलेले आहेत किंवा त्यात निरनिराळ्या प्रकारची रचना केलेली आहे व त्यात वेगवेगळे गुण निर्माण केलेले आहेत. त्यांचा लाभ घेण्यासाठी ठेवलेले आहेत. त्या सर्वांना जाणण्यासाठी मी अल्पबुद्धी माणूस असल्यामुळे समर्थ होऊ शकत नाही व कोणताही माणूस ईश्वराच्या गुणांची अंतिम सीमा जाणण्यास समर्थ नसतो. कारण जगदीश्वर अनन्तगुणयुक्त व अनन्त सामर्थ्ययुक्त आहे; परंतु माणसांनी त्या पदार्थांपासून जितका लाभ घेता येईल तितका घ्यावा ॥ ७ ॥
08 वृषा यूथेव - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
ईशा॑नो॒ अप्र॑तिष्कुतः ॥
मूलम् ...{Loading}...
वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
ईशा॑नो॒ अप्र॑तिष्कुतः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वृ꣡षा यूथे꣡व वं꣡सगः
कृष्टी꣡र् इयर्ति ओ꣡जसा
ई꣡शानो अ꣡प्रतिष्कुतः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
iva ← iva (invariable)
{}
váṁsagaḥ ← váṁsaga- (nominal stem)
{case:NOM, gender:M, number:SG}
vŕ̥ṣā ← vŕ̥ṣan- (nominal stem)
{case:NOM, gender:M, number:SG}
yūthā́ ← yūthá- (nominal stem)
{case:ACC, gender:N, number:PL}
iyarti ← √r̥- 1 (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
kr̥ṣṭī́ḥ ← kr̥ṣṭí- (nominal stem)
{case:ACC, gender:F, number:PL}
ójasā ← ójas- (nominal stem)
{case:INS, gender:N, number:SG}
ápratiṣkutaḥ ← ápratiṣkuta- (nominal stem)
{case:NOM, gender:M, number:SG}
ī́śānaḥ ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
पद-पाठः
वृषा॑ । यू॒थाऽइ॑व । वंस॑गः । कृ॒ष्टीः । इ॒य॒र्ति॒ । ओज॑सा ।
ईशा॑नः । अप्र॑तिऽस्कुतः ॥
Hellwig Grammar
- vṛṣā ← vṛṣan
- [noun], nominative, singular, masculine
- “bull; Indra; stallion; Vṛṣan; man.”
- yūtheva ← yūthā ← yūtha
- [noun], accusative, plural, neuter
- “herd; troop; battalion.”
- yūtheva ← iva
- [adverb]
- “like; as it were; somehow; just so.”
- vaṃsagaḥ ← vaṃsaga
- [noun], nominative, singular, masculine
- “bull.”
- kṛṣṭīr ← kṛṣṭīḥ ← kṛṣṭi
- [noun], accusative, plural, feminine
- “people; citizenry.”
- iyarty ← iyarti ← ṛch
- [verb], singular, Present indikative
- “enter (a state); travel; shoot; send; hit; originate; get; raise; begin; harm.”
- ojasā ← ojas
- [noun], instrumental, singular, neuter
- “strength; power; ojas; ojas [word]; potency; might.”
- īśāno ← īśānaḥ ← īś
- [verb noun], nominative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- apratiṣkutaḥ ← apratiṣkuta
- [noun], nominative, singular, masculine
- “unhampered; unrestrained; unchallenged.”
सायण-भाष्यम्
वृषा कामानां वर्षितेन्द्रः ओजसा स्वकीयबलेनानुग्रहीतुं कृष्टी: मनुष्यान् इयर्ति प्राप्नोति । कीदृश इन्द्रः । ईशानः समर्थः अप्रतिष्कुतः प्रतिशब्दरहितः । याच्यमानं न परिहरतीत्यर्थः । इन्द्रस्य दृष्टान्तः । वंसगः वननीयगतिर्वृषभः यूथेव गोयूथानि यथा प्राप्नोति तद्वत् ॥ वृषा। ‘कनिन्युवृषितक्षिधन्विराजिद्युप्रतिदिवः’ (उ. सू. १. १५४ ) इति वर्षतेः कनिन्प्रत्ययः । कित्त्वाद्गुणाभावः । नित्त्वादाद्युदात्तः । यूथा इव । युवन्ति मिश्रीभवन्तीति यूथानि । ’ यु मिश्रणामिश्रणयोः । ‘ तिथपृष्ठगूथयूथप्रोथाः’ ( उ. सू. २. १६९ ) इति थक्प्रत्ययान्तो निपातितः । निपातनाद्दीर्घत्वम् । प्रत्ययस्वरेण आकार उदात्तः । ‘शेश्छन्दसि बहुलम्’ ( पा. सू. ६. १. ७०) इति लुक् । ‘ इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्’ ( पा. सू. २. १. ४. २ ) इति समासेऽपि स एव स्वरः । वंसगः । पृषोदरादित्वात् अभिमतरूपस्वरसिद्धिः (पा. सू. ६. ३. १०९)। कर्षन्तीति कृष्टयः । ‘क्तिच्क्तौ च संज्ञायाम्’ इति क्तिच् । चित्त्वादन्तोदात्तः । इयर्ति । ऋ सृ गतौ । तिप् । शपः श्लुः । ‘ श्लौ’ (पा. सू. ६. १. १०) इति द्विर्भावः । अभ्यासस्य उरदत्वहलादिशेषौ (पा. सू. ७. ४. ६६; ६० )। ‘ अर्तिपिपर्त्योश्च’ ( पा. सू. ७. ४. ७७) इति अकारस्य इकारः। अभ्यासस्यासवर्णे ’ (पा. सू. ६. ४. ७८) इति इयङादेशः । अङ्गस्य गुणो रपररवम् । ओजसा । ‘उब्जेर्बलोपश्च’ ( उ. सू. ४. ६३१) इत्यसुन तत्संनियोगेन बकारलोपः । लघूपधगुणः (पा. सू. ७. ३. ८६ )। नित्त्वादाद्युदात्तः । ईशानः । ईश ऐश्वर्ये’ । लटः शानच् । अदिप्रभृतिभ्यः शपः’ (पा. सू. ३. ४.७२ ) इति शपो लुक् । चितः’ इत्यन्तोदात्तं बाधित्वा अनुदात्तेत्वात् लसार्वधातुकानुदात्तत्वेन धातुस्वर एव शिष्यते। अप्रतिष्कुतः अप्रतिशब्दितः । कु शब्दे । कर्मणि क्तः । पारस्करादित्वात् सुडागमः (पा. सू. ६. १. १५७ )। सुषामादित्वात् षत्वम् ( पा. सू. ८. ३. ९८)। नञ्समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“The shedder of rain, the mighty lord, the always compliant, invests men with his strength, as a bull (defends) a herd of kine.”
Jamison Brereton
Like a bull his herds, the buffalo rouses the communities with his might, since he is the master who cannot be repulsed.
Jamison Brereton Notes
Connected to vs. 6 by shared vocab., vṛ́ṣan- (a) and (the rather rare) ápratiṣkuta-, though separated by vs. 7.
Griffith
Even as the bull drives on the herds, he drives the people with his might,
The Ruler irresistible:
Geldner
Wie ein Büffelbulle die Herden, so treibt er mit Gewalt die Völker, mächtig, ohne Widerstand.
Grassmann
Wie Heerden ein gewalt’ger Bull, regt er die Völker an mit Macht Unwiderstehlich, er der Herr.
Elizarenkova
Словно могучий бык – стада,
С силой гонит он народы,
Властный, не встречающий сопротивления.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
परमेश्वर मनुष्यों को कैसे प्राप्त होता है, सो अर्थ अगले मन्त्र में प्रकाशित किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (वृषा) वीर्य्यदाता रक्षा करनेहारा (वंसगः) यथायोग्य गाय के विभागों को सेवन करनेहारा बैल (ओजसा) अपने बल से (यूथेव) गाय के समूहों को प्राप्त होता है, वैसे ही (वंसगः) धर्म के सेवन करनेवाले पुरुष को प्राप्त होने और (वृषा) शुभगुणों की वर्षा करनेवाला (ईशानः) ऐश्वर्य्यवान् जगत् का रचनेवाला परमेश्वर अपने (ओजसा) बल से (कृष्टीः) धर्मात्मा मनुष्यों को तथा (वंसगः) अलग-अलग पदार्थों को पहुँचाने और (वृषा) जल वर्षानेवाला सूर्य्य (ओजसा) अपने बल से (कृष्टीः) आकर्षण आदि व्यवहारों को (इयर्त्ति) प्राप्त होता है॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमा और श्लेषालङ्कार है। मनुष्य ही परमेश्वर को प्राप्त हो सकते हैं, क्योंकि वे ज्ञान की वृद्धि करने के स्वभाववाले होते हैं। और धर्मात्मा ज्ञानवाले मनुष्यों का परमेश्वर को प्राप्त होने का स्वभाव है। तथा जो ईश्वर ने रचकर कक्षा में स्थापन किया हुआ सूर्य्य है, वह अपने सामने अर्थात् समीप के लोकों को चुम्बक पत्थर और लोहे के समान खींचने को समर्थ होता है॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वंसगो वृषा यूथानीवाप्रतिष्कुत ईशानो वृषेश्वरः सूर्य्यश्चौजसा बलेन कृष्टीर्धर्मात्मनो मनुष्यान् आकर्षणादिव्यवहारान् वेयर्ति प्राप्नोति॥८॥
दयानन्द-सरस्वती (हि) - विषयः
ईश्वरो मनुष्यान् कथं प्राप्नोतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वृषा) शुभगुणवर्षणकर्त्ता (यूथेव) गोसमूहान् वृषभ इव। तिथपृष्ठ० (उणा०२.१२) (वंसगः) वंसं धर्मसेविनं संविभक्तपदार्थान् गच्छतीति। (कृष्टीः) मनुष्यानाकर्षणादिव्यवहारान्वा (इयर्ति) प्राप्नोति (ओजसा) बलेन (ईशानः) ऐश्वर्यवान् ऐश्वर्य्यहेतुः सृष्टेः कर्त्ता प्रकाशको वा (अप्रतिष्कुतः) सत्यभावनिश्चयाभ्यां याचितोऽनुग्रहीता स्वकक्षां विहायेतस्ततो ह्यचलितो वा॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। मनुष्या एवेश्वरं प्राप्तुं समर्थास्तेषां ज्ञानोन्नतिकरणस्वभाववत्त्वात्। धर्मात्मनो मनुष्यानेव प्राप्तुमीश्वरस्य स्वभाववत्त्वाद्यथैतं प्राप्नुवन्ति तथेश्वरेण नियोजितत्वादयं सूर्य्योऽपि स्वसंनिहितान् लोकानाकर्षितुं समर्थोऽस्तीति॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमा व श्लेषालंकार आहेत. माणसेच परमेश्वराला प्राप्त करू शकतात, कारण ज्ञानवृद्धी करण्याचा त्यांचा स्वभाव असतो. धर्मात्मा ज्ञानवान माणसांना परमेश्वर प्राप्त होतो. ईश्वराने निर्माण केलेल्या कक्षेत सूर्य आपल्या समोरच्या अर्थात समीप असणाऱ्या गोलांना चुंबक, लोखंडाप्रमाणे खेचण्यास समर्थ असतो. ॥ ८ ॥
09 य एकश्चर्षणीनाम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥
मूलम् ...{Loading}...
य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
य꣡ ए꣡कश् चर्षणीनां᳐꣡
व꣡सूना᳐म् इरज्य꣡ति
इ꣡न्द्रः प꣡ञ्च क्षितीना᳐꣡म्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
carṣaṇīnā́m ← carṣaṇí- (nominal stem)
{case:GEN, gender:F, number:PL}
ékaḥ ← éka- (nominal stem)
{case:NOM, gender:M, number:SG}
yáḥ ← yá- (pronoun)
{case:NOM, gender:M, number:SG}
irajyáti ← √irajy- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
vásūnām ← vásu- (nominal stem)
{case:GEN, gender:N, number:PL}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
kṣitīnā́m ← kṣití- (nominal stem)
{case:GEN, gender:F, number:PL}
páñca ← páñca- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
यः । एकः॑ । च॒र्ष॒णी॒नाम् । वसू॑नाम् । इ॒र॒ज्यति॑ ।
इन्द्रः॑ । पञ्च॑ । क्षि॒ती॒नाम् ॥
Hellwig Grammar
- ya ← yaḥ ← yad
- [noun], nominative, singular, masculine
- “who; which; yat [pronoun].”
- ekaś ← ekaḥ ← eka
- [noun], nominative, singular, masculine
- “one; single(a); alone(p); some(a); single(a); eka [word]; alone(p); excellent; each(a); some(a); one; same; alone(p); some(a); consistent; any(a); undifferentiated; disjunct.”
- carṣaṇīnāṃ ← carṣaṇīnām ← carṣaṇi
- [noun], genitive, plural, feminine
- “people.”
- vasūnām ← vasu
- [noun], genitive, plural, neuter
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- irajyati ← irajy ← √rañj
- [verb], singular, Present indikative
- “direct.”
- indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- pañca ← pañcan
- [noun], accusative, plural, feminine
- “five; fifth; pañcan [word].”
- kṣitīnām ← kṣiti
- [noun], genitive, plural, feminine
- “floor; Earth; earth; pṛthivī; people; dwelling; battlefield; Earth; estate; colony; house.”
सायण-भाष्यम्
यः इन्द्रः स्वयम् एकः एव चर्षणीनां मनुष्याणाम् इरज्यति ईष्टे; तथा वसूनां धनानाम् इरज्यति स इन्द्रः पञ्च निषादपञ्चमानां क्षितीनां निवासार्हाणां वर्णानामनुग्रहीतेति शैषः ॥ एकः ॥ ‘ इण् गतौ’। ‘ इण्भीकापाशल्यतिमर्चिभ्यः कन्’ ( उ. सू. ३. ३२३ ) इति कन् । बाहुलकात् कलोपाभावः । नित्त्वादाद्युदात्तत्वम् । चर्षणीनाम् । प्रातिपदिकस्वरेणान्तोदात्तः । ‘ अन्तोदात्तात् ’ इत्यनुवृत्तौ ’ नामन्यतरस्याम्’ ( पा. सू. ६. १. १७७ ) इति विभक्तेरुदात्तत्वम् । वसूनाम् । ‘ नित्’ इत्यनुवृत्तौ ‘शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च’ ( उ. सू. १. १० ) इति उप्रत्ययः । नित्त्वादाद्युदात्तः । इरज्यति । कण्ड्वादिषु ’ इरज् ईर्ष्यायाम् । अत्र ऐश्वर्यार्थः । ‘ कण्ड्वादिभ्यो यक्’ ( पा. सू. ३. १. २७ )। प्रत्ययस्वरणोदात्तः । पञ्च । ‘पचि व्यक्तीकरणे’ । ‘पचेश्च’ इति कनिन् । नित्त्वादाद्युदात्तः । क्षितीनाम् । प्रातिपदिकस्वरेणान्तोदात्तः । ‘नामन्यतरस्याम्’ इति विभक्तेरुदात्तत्वम् ॥
Wilson
English translation:
“Indra, who alone rules over men, over riches, and over the five (classes) of the dwellers on earth.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Pañca kṣitīnām = over the five men or classes of men; i.e. those who are fit for habitations (nivāsārhānām)
Jamison Brereton
Indra, who alone has control over the settled domains and their goods, and over the five people,
Jamison Brereton Notes
Incomplete sentence, consisting only of rel. cl., completed by main cl. of 10.
The ékaḥ opening this last sentence of the hymn and the kévalaḥ ‘exclusively’ that is its last word are more insistent counterparts of íd in the opening pādas of vss. 1-2.
Once again Madhuchandas seems to be faintly signalling ring composition.
Griffith
Indra who rules with single sway men, riches, and the fivefold race
Of those who dwell upon the earth.
Geldner
Indra, der alleinig über die Völker, über die Schätze gebeut, über die fünf Stämme,
Grassmann
Von allem, was da lebt, allein ist’s Indra, der in seiner Hand Der fünf Geschlechter Güter hält.
Elizarenkova
Кто один над людьми,
Над богатствами царствует,
Индра – над пятью поселениями (племен), –
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- पादनिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
सब प्रकार से सब का सहायकारी परमेश्वर ही है, इस विषय को अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (इन्द्रः) दुष्ट शत्रुओं का विनाश करनेवाला परमेश्वर (चर्षणीनाम्) मनुष्य (वसूनाम्) अग्नि आदि आठ निवास के स्थान, और (पञ्च) जो नीच, मध्यम, उत्तम, उत्तमतर और उत्तमतम गुणवाले पाँच प्रकार के (क्षितीनाम्) पृथिवी लोक हैं, उन्हीं के बीच (इरज्यति) ऐश्वर्य के देने और सब के सेवा करने योग्य परमेश्वर है, वह (एकः) अद्वितीय और सब का सहाय करनेवाला है॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो सब का स्वामी अन्तर्यामी व्यापक और सब ऐश्वर्य्य का देनेवाला, जिसमें कोई दूसरा ईश्वर और जिसको किसी दूसरे की सहाय की इच्छा नहीं है, वही सब मनुष्यों को इष्ट बुद्धि से सेवा करने योग्य है। जो मनुष्य उस परमेश्वर को छोड़ के दूसरे को इष्ट देव मानता है, वह भाग्यहीन बड़े-बड़े घोर दुःखों को सदा प्राप्त होता है॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: य इन्द्रश्चर्षणीनां वसूनां पञ्चानां क्षितीनामिरज्यति स एकोऽस्ति॥९॥
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर एव सर्वथा सहायकार्य्यस्तीत्युपदिश्यते
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यः) परमेश्वरः (एकः) अद्वितीयः (चर्षणीनाम्) मनुष्याणाम्। चर्षणय इति मनुष्यनामसु पठितम्। (निघं०२.३) (वसूनाम्) अग्न्याद्यष्टानां वासहेतूनां लोकानाम् (इरज्यति) ऐश्वर्य्यं दातुं सेवितुं च योग्योऽस्ति। इरज्यतीत्यैश्वर्य्यकर्मसु पठितम्। (निघं०२.२१) परिचरणकर्मसु च। (निघं०३.५) (इन्द्रः) दुष्टानां शत्रूणां विनाशकः (पञ्च) निकृष्टमध्यमोत्तमोत्तमतरोत्तमतमानां पञ्चविधानाम् (क्षितीनाम्) पृथिवीलोकानां मध्ये। क्षितिरिति पृथिवीनामसु पठितम्। (निघं०१.१)॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यः सर्वाधिष्ठाता सर्वान्तर्यामी व्यापकः सर्वैश्वर्यप्रदोऽद्वितीयोऽसहायो जगदीश्वरः सर्वजगतो रचको धारक आकर्षणकर्त्तास्ति, स एव सर्वैर्मनुष्यैरिष्टत्वेन सेवनीयोऽस्ति। यः कश्चित्तं विहायान्यमीश्वरभावेनेष्टं मन्यते स भाग्यहीनः सदा दुःखमेव प्राप्नोति॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जो सर्वांचा स्वामी, अन्तर्यामी, व्यापक, सर्व ऐश्वर्यदाता, जगनिर्माता, धारणकर्ता व आकर्षणकर्ता, साह्यकर्ता व अद्वितीय आहे त्याचीच सर्व माणसांनी इष्ट बुद्धीने सेवा करावी. जो माणूस त्या परमेश्वराला सोडून दुसऱ्याला इष्ट देव मानतो तो भाग्यहीन असून सदैव अत्यंत दुःख भोगतो. ॥ ९ ॥
10 इन्द्रं वो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॑ वो वि॒श्वत॒स्
परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑म् अस्तु॒ केव॑लः ॥
मूलम् ...{Loading}...
इन्द्रं॑ वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रं वो विश्व꣡तस् प꣡रि
ह꣡वामहे ज꣡नेभियः
अस्मा꣡कम् अस्तु के꣡वलः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
pári ← pári (invariable)
{}
vaḥ ← tvám (pronoun)
{case:ACC, number:PL}
viśvátas ← viśvátas (invariable)
{}
hávāmahe ← √hū- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
jánebhyaḥ ← jána- (nominal stem)
{case:ABL, gender:M, number:PL}
asmā́kam ← ahám (pronoun)
{case:GEN, number:PL}
astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}
kévalaḥ ← kévala- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
इन्द्र॑म् । वः॒ । वि॒श्वतः॑ । परि॑ । हवा॑महे । जने॑भ्यः ।
अ॒स्माक॑म् । अ॒स्तु॒ । केव॑लः ॥
Hellwig Grammar
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vo ← vaḥ ← tvad
- [noun], dative, plural
- “you.”
- viśvatas
- [adverb]
- “everywhere; around; about.”
- pari
- [adverb]
- “from; about; around.”
- havāmahe ← hvā
- [verb], plural, Present indikative
- “raise; call on; call; summon.”
- janebhyaḥ ← jana
- [noun], dative, plural, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
- asmākam ← mad
- [noun], genitive, plural
- “I; mine.”
- astu ← as
- [verb], singular, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- kevalaḥ ← kevala
- [noun], nominative, singular, masculine
- “pure; alone(p); whole; all(a); pure; entire; kevala [word]; alone(p); single(a); white; absolute.”
सायण-भाष्यम्
हे ऋविग्यजमानाः विश्वतः सर्वेभ्यो जनेभ्यः परि उपरि अवस्थितम् इन्द्रं वः युष्मदर्थं हवामहे आह्वयामः । अतः स इन्द्रः अस्माकं केवलः असाधारणः अस्तु । इतरेभ्योऽप्यधिकमनु ग्रहमस्मासु करोत्वित्यर्थः ॥ इन्द्रम् । रन्प्रत्ययान्तो नित्वादाद्युदात्तः । वः । ‘अनुदात्तं सर्वम् । इत्यनुवृत्तौ ‘ बहुवचनस्य वस्नसौ ’ (पा. सू. ८. १. २१ ) इति वस् । विश्वतः । ‘ लिति’ ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वमुदात्तम् । परि । निपातत्त्वादाद्युदात्तः । संहितायां ‘पञ्चम्याः परावध्यर्थे ’ ( पा. सू. ८. ३. ५१ ) इति विसर्जनीयस्य सत्वम् । हवामहे । ह्वेञः शपि ‘ बहुलं छन्दसि ’ ( पा. सू. ६. १. ३४ ) इति संप्रसारणपरपूर्वत्वे । गुणावादेशौ । जनेभ्यः । जन्यन्ते इति जनाः । जनयतेः कर्मणि घञ् । ‘जनिवध्योश्च’ (पा. सू. ७. ३. ३५) इति उपधाया वृद्ध्यभावः । ञित्वादाद्युदात्तत्वम् । अस्माकम् । अस्मच्छब्दोऽन्तोदात्तः । ‘ शेषे लोपः ( पा. सू. ७. २. ९० ) इत्यन्तलोपपक्षे ‘ साम आकम् ’ (पा. सू. ७. १. ३३ ) इति आकारेण एकादश उदात्तः । टिलोपपक्षे उदात्तनिवृत्तिस्वरेण आकार उदात्तः । केवलः । वृषादेराकृतिगणत्वादाद्युदात्तः ॥ ॥ १४ ॥ ॥ २ ॥
भट्टभास्कर-टीका
हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थम् इन्द्रं विश्वतस्परि विश्वस्माद् उपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् ।
यद्वा - विश्वतो जनेभ्य उपरिस्थितम् इन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्? अस्माकम् एव केवलो ऽसाधारणो ऽस्तु साधको नान्येषामिति ॥
Wilson
English translation:
“We invoke for you, Indra, who is everywhere among men; may he be exclusively our own.”
Jamison Brereton
Indra do we summon for you from the men all around.
Let him be exclusively ours.
Griffith
For your sake from each side we call Indra away from other men:
Ours, and none others’, may he be.
Keith
Indra for you we invoke
On all sides from other men;
Be he ours only.
Geldner
Den Indra rufen wir für euch von allen Stämmen her; er soll uns alleine gehören.
Grassmann
Wir rufen euch den Indra her von allen Orten, jedem Volk; Uns sei er eigen, keinem sonst.
Elizarenkova
(Этого) Индру для вас мы призываем
Отовсюду вокруг, (прочь) от всех племен –
Да будет он только наш!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त परमेश्वर सर्वोपरि विराजमान है, इस विषय का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग जिस (विश्वतः) सब पदार्थों वा (जनेभ्यः) सब प्राणियों से (परि) उत्तम-उत्तम गुणों करके श्रेष्ठतर (इन्द्रम्) पृथिवी में राज्य देनेवाले परमेश्वर का (हवामहे) वार-वार अपने हृदय में स्मरण करते हैं, वही परमेश्वर (वः) हे मित्र लोगो ! तुम्हारे और हमारे पूजा करने योग्य इष्टदेव (केवलः) चेतनमात्र स्वरूप एक ही है॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर इस मन्त्र में सब मनुष्यों के हित के लिये उपदेश करता है-हे मनुष्यो ! तुमको अत्यन्त उचित है कि मुझे छोड़कर उपासना करने योग्य किसी दूसरे देव को कभी मत मानो, क्योंकि एक मुझ को छोड़कर कोई दूसरा ईश्वर नहीं है। जब वेद में ऐसा उपदेश है तो जो मनुष्य अनेक ईश्वर वा उसके अवतार मानता है, वह सब से बड़ा मूढ़ है॥१०॥इस सप्तम सूक्त में जिस ईश्वर ने अपनी रचना के सिद्ध रहने के लिये अन्तरिक्ष में सूर्य्य और वायु स्थापन किये हैं, वही एक सर्वशक्तिमान् सर्वदोषरहित और सब मनुष्यों का पूज्य है। इस व्याख्यान से इस सप्तम सूक्त के अर्थ के साथ छठे सूक्त के अर्थ की सङ्गति जाननी चाहिये। इस सूक्त के मन्त्रों के अर्थ सायणाचार्य्य आदि आर्य्यावर्त्तवासियों और विलसन आदि अङ्गरेज लोगों ने भी उलटे किये हैं॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यं वयं विश्वतो जनेभ्यः सर्वगुणैरुत्कृष्टमिन्द्रं परमेश्वरं परि हवामहे, स एव वो युष्माकमस्माकं च केवलः पूज्य इष्टोऽस्तु॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
अयमेव सर्वोपरि वर्त्तत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) पृथिव्यां राज्यप्रदम् (वः) युष्माकम् (विश्वतः) सर्वेभ्यः (परि) सर्वतोभावे। परीति सर्वतोभावं प्राह। (निरु०१.३) (हवामहे) स्तुवीमः (जनेभ्यः) प्रादुर्भूतेभ्यः (अस्माकम्) मनुष्याणाम् (अस्तु) भवतु (केवलः) एकश्चेतनमात्रस्वरूप एवेष्टदेवः॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वरोऽस्मिन्मन्त्रे सर्वजनहितायोपदिशति-हे मनुष्या ! युष्माभिर्नैव कदाचिन्मां विहायान्य उपास्यदेवो मन्तव्यः। कुतः, नैव मत्तोऽन्यः कश्चिदीश्वरो वर्त्तते। एवं सति यः कश्चिदीश्वरत्वेऽनेकत्वमाश्रयति स मूढ एव मन्तव्य इति॥१०॥अत्र सप्तमे सूक्ते येनेश्वरेण रचयित्वाऽन्तरिक्षे कार्य्योपकरणार्थौ वायुसूर्य्यौ स्थापितौ स एवैकः सर्वशक्तिमान्सर्वदोषरहितः सर्वमनुष्यपूज्योऽस्तीति व्याख्यातमित्येत्सूक्तार्थेन सहास्य षष्ठसूक्तार्थस्य सङ्गतिरिति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिश्चासदर्थं व्याख्यातमिति सर्वैर्मन्तव्यम्॥अत्र सप्तमे सूक्ते येनेश्वरेण रचयित्वाऽन्तरिक्षे कार्य्योपकरणार्थौ वायुसूर्य्यौ स्थापितौ स एवैकः सर्वशक्तिमान्सर्वदोषरहितः सर्वमनुष्यपूज्योऽस्तीति व्याख्यातमित्येत्सूक्तार्थेन सहास्य षष्ठसूक्तार्थस्य सङ्गतिरिति बोध्यम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिश्चासदर्थं व्याख्यातमिति सर्वैर्मन्तव्यम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर या मंत्रात सर्व माणसांच्या हितासाठी उपदेश करतो - हे माणसांनो! तुम्ही मला सोडून दुसऱ्या कोणत्याही देवाची उपासना करू नका. कारण मला सोडून दुसरा कोणताही ईश्वर नाही. जेथे वेदात असा उपदेश केलेला आहे तेथे जो माणूस अनेक ईश्वर किंवा त्याचे अवतार मानतो, तो सर्वात मूढ असतो. ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या सूक्ताच्या मंत्रांचे अर्थ सायणाचार्य इत्यादी आर्यावर्तीय व विल्सन इत्यादी इंग्रजांनी विपरीत लावलेले आहेत.