००७

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘इन्द्रम्’ इत्यादिकं दशर्चं यत् सूक्तं तत् ‘सुरूपकृत्नुम्’ इत्यादिषु चतुर्थम्। ऋषिच्छन्दोदेवता विनियोगश्च पूर्ववत् । विशेषविनियोगस्तूच्यते । महाव्रते निष्केवल्यशस्त्रे ‘इन्द्रमिद्गाथिनः’ इति सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं- शिरो गायत्रमिन्द्रमिद्गाथिनः’ (ऐ. आ. ५. २. १ ) इति । तथा चतुर्विंशेऽहनि ब्राह्मणाच्छंसिनः शस्त्रे ‘इन्द्रमिद्गाथिनः ’ इति षळहस्तोत्रियस्तृचः । चतुर्विंशे होताजनिष्ट’ इत्युपक्रम्य ’ आ याहि सुषुमा हि त इन्द्रमिद्गाथिनो बृहत् ’ (आश्व. श्रौ. ७. २) इति सूत्रितत्वात् । अतिरात्रे प्रथमे पर्यायेऽच्छावाकशस्त्रेऽयमेव तृचोऽनुरूपः । सूत्रितं च - इन्द्राय मद्वने सुतमिन्द्रमिद्गाथिनो बृहत् ’ ( आश्व. श्रौ. ६. ४ ) इति ॥

Jamison Brereton

7
Indra
Madhuchandas Vaiśvāmitra
10 verses: gāyatrī
A relatively simple praise of Indra, focused especially on his possession of the mace (vss. 2c, 3c, 7b) and his help in battles and contests (vss. 4–6). Indra’s mythologi cal exploits receive cursory treatment in verse 3. A more insistent theme emerges toward the end, with an accumulation of loaded terms for potentially rival groups of people: kr̥ṣṭī́ḥ “communities” (8b), carṣanīnā́m “domains” (9a), páñca kṣitīnā́m “the five peoples” (9c), jánebhyaḥ “men” (10b), culminating in the hope that Indra will leave those rivals behind and become exclusively ours.
But one can say that the real focus of the hymn is Indra’s name. The poem, especially its first half, is characterized by the insistent repetition of the name, with “Indra” as the first word in verses 1–5 and also in verse-internal lines 1b, 1c, 2c, and 5b. After verse 5, the poet noticeably pauses in verses 6–8, using the name only once. Even so, that one occurrence, which is in 7b, is in a marked position as the middle word of the middle line of the middle verse of this three-verse section. This pause or break accents the reappearance of the name twice in rapid succession at the begin
ning of 9c and 10a. Thematically, the emphasis on the name of Indra underscores the poet’s desire that the person of Indra, independent of all else, be present at his sacrifice.
Verse 6 contains a somewhat obscure request that Indra “uncover yonder pot.” “Yonder pot” probably refers to anything distant that contains what the poet and his people want or need. A reasonable parallel is VIII 23.29bc, tváṃ no gómatīr íśaḥ, mahó rāyáḥ sātím agne ápā vr̥dhi “Uncover for us refreshments consisting of cows and the winning of great weath, o Agni,” with the same 2nd-sg. imperative ápā vr̥dhi “uncover” and a desirable object.

Jamison Brereton Notes

Indra

01 इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒म् इद् गा॒थिनो॑(=गायकाः) बृ॒हद्(साम्ना)
इन्द्र॑म् अ॒र्केभि॑र्(←अर्च्, ऋक्) अ॒र्किणः॑ ।
इन्द्रं॒ वाणी॑र्(→यजूंषि) अनूषत(←णु स्तुतौ)

02 इन्द्र इद्धर्योः - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑ ॥

03 इन्द्रो दीर्घाय - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद्दि॒वि ।
वि गोभि॒रद्रि॑मैरयत् ॥

04 इन्द्र वाजेषु - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ वाजे॑षु नोऽव स॒हस्र॑प्रधनेषु च ।
उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ॥

05 इन्द्रं वयम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॑ व॒यं म॑हाध॒न इन्द्र॒मर्भे॑ हवामहे ।
युजं॑ वृ॒त्रेषु॑ व॒ज्रिण॑म् ॥

06 स नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि ।
अ॒स्मभ्य॒मप्र॑तिष्कुतः ॥

07 तुञ्जेतुञ्जे य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

तु॒ञ्जेतु॑ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ ।
न वि॑न्धे अस्य सुष्टु॒तिम् ॥

08 वृषा यूथेव - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

वृषा॑ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा ।
ईशा॑नो॒ अप्र॑तिष्कुतः ॥

09 य एकश्चर्षणीनाम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

य एक॑श्चर्षणी॒नां वसू॑नामिर॒ज्यति॑ ।
इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ॥

10 इन्द्रं वो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रं॑ वो वि॒श्वत॒स्
परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑म् अस्तु॒ केव॑लः ॥