सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘सुरूप’ इत्यादिषु षट्सूक्तेषु तृतीयस्य ‘युञ्जन्ति’ इति सूक्तस्य मन्त्रसंख्या ऋषिच्छन्दोदैवतानि विनियोगश्चेत्येते पूर्ववद्वगन्तव्याः । दशर्चे तस्मिन् सूक्ते आद्यास्तिस्रोऽन्तिमा चेत्येताश्चतस्र ऐन्द्र्यः।। ‘ आदह’ इत्येतां चतुर्थीमारभ्य षडृचो मारुत्यः । तासु मध्ये ‘वीळु चित्’, ‘इन्द्रेण’ इत्येते हे ऋचौ मारुत्यौ सत्यावैन्द्र्यावपि भवतः । तदेतत् सर्वमनुक्रमणिकायामुक्तं–’ सुरूपकृत्नुं दशैन्द्रमा तु युञ्जन्त्याहेत्येताः षण्मारुत्यो वीळु चिदिन्द्रेणेत्यैन्द्र्यौ च ’ इति । एतस्मिन् सूक्ते ‘युञ्जन्ति’ इत्यसौ तृचस्तृतीये रात्रिपर्याये ब्राह्मणाच्छंसिनोऽनुरूपः । तथा च ‘अतिरात्रे पर्यायाणाम् ’ इति खण्डे ‘ योगे योगे तवस्तरं युञ्जन्ति ब्रध्नमरुषम्’ (आश्व. श्रौ. ६. ४ ) इति सूत्रितम् ।।
Jamison Brereton
6
Indra (1–3, 10), Maruts (4, 6, 8–9), Indra and Maruts (5, 7)
Madhuchandas Vaiśvāmitra
10 verses: gāyatrī
A disjointed and episodic hymn. The Anukramaṇī ascription of the verses to a combination of Indra and the Maruts is reproduced in the above heading, but it is almost certainly wrong—though the confusion generated by the hymn makes the error pardonable. The Maruts do not appear to figure in the hymn at all, and, though Indra does, there are other divine figures in some of the verses assigned to him. As often, the hymn jumps back and forth from 2nd- to 3rd-person reference and from past to present time, but in this case the jumps are particularly disorient
ing and the overall structure hard to discern.
Modern attempts at interpretation generally begin with the Vala myth and the main divine personages therein, Indra and the Aṅgirases, his singer-assistants in this myth. The myth is most clearly alluded to in verse 5, the central verse (espe cially if vs. 10 is considered to be a mere variant of parallel vs. 9), and we may see here an interesting structural contrast to the omphalos hymn: instead of embedding the mystery in the middle verse and leading up to and away from it with clearer material, the poet here may have designed the middle verse as the key to the many questions posed by the diffuse fragments surrounding it and a motif in which to integrate them.
In any case verse 5 presents us with Indra finding the hidden cows within a stronghold with the help of an unnamed group, who must be the Aṅgirases. In our view this myth does provide the thematic backdrop for the whole hymn and is alluded to directly (or as directly as it gets) also in verses 6 and 8. But most of the rest of the hymn treats the ritual re-creation of Indra’s releasing the dawns from the Vala cave—namely the rising of the sun, the kindling of the ritual fire, and Indra’s journey to the early-morning sacrifice, and the most enigmatic verses refer, in our view, to Agni—not, as in other interpretations, to the sun or to Indra.
A brief and tentative synopsis: the first two verses, parallel in structure, depict the simultaneous hitching up of the sun (vs. 1) and Indra’s chariot (vs. 2) for their
respectively daily journeys. These verses are set in the present moment. Verse 3 is structurally paired with verse 7 in the architecture of the hymn; both are addressed to an unidentified 2nd sg. referent—in our view Agni, who is kindled at dawn (vs. 3) at the same time as Indra arrives at the sacrifice (vs. 7). Verse 3 is set in the mythic past, perhaps at Agni’s first kindling by the Aṅgirases, an event also presented in verse 4, while verse 7 returns us to the present. (Verse 3 also contains an absolutely baffling 2nd plural vocative, “o young men,” embedded within a verse with entirely 2nd singular reference. Short of emendation, there is little to be done with it, though it may refer to the plural subjects of verse 4, the fire-priests, who kindled the embry onic Agni.) Verse 5 provides the Vala-myth clue, and the remainder of the verses meld a mythic account of the rituals of dawn with reference to the ritual of the present moment.
Jamison Brereton Notes
Indra and the Maruts (per Anukr.) As noted in the introduction. the Anukramaṇī’s identification of the divinities as Indra (1-3, 10), Maruts (4, 6, 8-9), and Indra and Maruts (5, 7) does not conform to the content of the hymn, which is quite disjointed, but appears to concern, at least in part, the Vala myth. The Maruts do not seem to figure at all in the hymn; the plural entities with Indra are probably the Aṅgirases. For my view of the structure (which is informed by the discussions of Geldner and Oldenberg), see published introduction.
I.6.1-2: These verses begin identically (yuñjánti ‘they yoke’), inviting the audience to equate the action of the two verses.
1b: The referent of the apparent acc. plural tasthúṣaḥ ‘(those) standing still’ is not given. Geldner (/Witzel Gotō) thinks it refers to stable things on the earth, but if the sun is referred to in the first pāda, it is more likely to “move around” celestial features than earthly ones, and the stars or other luminous heavenly bodies are referred to in the next pāda. Renou’s interpretation (flg. Ludwig) of tasthúṣaḥ as an abl. sg. (“from the one standing still” - “à partir de (l’espace) immobile”) is ingenious and would match the minor syntactic idiom ‘yoke from ABL’ (e.g., I.115.4 yadéd áyukta harítaḥ sadhásthāt), so it cannot be dismissed. The ablatives in the final verses (9-10) might lend weak support for Renou’s view.
2b: The hapax compound vípakṣasā is difficult and has been variously interpreted. The second member, pákṣas- (and related and more common pakṣá-), can mean either ‘wing’ or ‘side’; the first member, ví-, is most likely the preverb ví, but in compounds this element has a number of possible meanings: ‘without’, distant’, ‘wide’,‘alternating/opposite/different’, ‘dispersed’. It could also possibly represent ví- ‘bird’, which has been claimed as the first member of some other compounds (see EWA s.v. váy-, KEWA III.266). The possible combinations of these two ambiguous elements allow for a number of interpretations. I more or less follow the Sāyaṇa/Grassmann interpretation, ‘auf beiden Seiten des Wagens gehend’, though I take it as an adverbial instrumental, not a dual. (The presence of a number of duals in -ā in the verse does not favor an adverbial interpretation, however.) Renou’s “aux ailes d’oiseau” obviously takes the first member as the ‘bird’ word, while Witzel Gotō “die mit weiten Flügeln” takes ví as the preverb, but with the second member meaning ‘wing’ as in Renou’s interpretation. Geldner’s ‘auseinanderstrebenden(?)’ treats the second member quite loosely.
01 युञ्जन्ति ब्रध्नमरुषम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जन्ति॑ ब्र॒द्ध्नम्(=महान्तम्) अ॑रु॒षञ्(=गन्तारं)
चर॑न्त॒म् परि॑ त॒स्थुषः॑ ।
(यावद्) रोच॑न्ते रोच॒ना दि॒वि ।(र५)
मूलम् ...{Loading}...
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
युञ्ज꣡न्ति ब्रध्न꣡म् अरुषं꣡
च꣡रन्तम् प꣡रि तस्थु꣡षः
रो꣡चन्ते रोचना꣡ दिवि꣡
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
aruṣám ← aruṣá- (nominal stem)
{case:ACC, gender:M, number:SG}
bradhnám ← bradhná- (nominal stem)
{case:ACC, gender:M, number:SG}
yuñjánti ← √yuj- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
cárantam ← √carⁱ- (root)
{case:ACC, gender:M, number:SG, tense:PRS, voice:ACT}
pári ← pári (invariable)
{}
tasthúṣaḥ ← √sthā- (root)
{case:ACC, gender:M, number:PL, tense:PRF, voice:ACT}
diví ← dyú- ~ div- (nominal stem)
{case:LOC, gender:M, number:SG}
rocanā́ ← rocaná- (nominal stem)
{case:NOM, gender:N, number:PL}
rócante ← √ruc- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
पद-पाठः
यु॒ञ्जन्ति॑ । ब्र॒ध्नम् । अ॒रु॒षम् । चर॑न्तम् । परि॑ । त॒स्थुषः॑ ।
रोच॑न्ते । रो॒च॒ना । दि॒वि ॥
Hellwig Grammar
- yuñjanti ← yuj
- [verb], plural, Present indikative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- bradhnam ← bradhna
- [noun], accusative, singular, masculine
- “sun; horse.”
- aruṣaṃ ← aruṣam ← aruṣa
- [noun], accusative, singular, masculine
- “red; red.”
- carantam ← car
- [verb noun], accusative, singular
- “car; wander; perform; travel; bore; produce; make; dwell; dig; act; observe; enter (a state); observe; cause; crop; behave; practice; heed; process; administer.”
- pari
- [adverb]
- “from; about; around.”
- tasthuṣaḥ ← sthā
- [verb noun], accusative, plural
- “stay; stand; situate; exist; [in]; resist; endure; put; soak; be; stop; adhere; get stale; concentrate; grow; trust; wake; consociate; last; dwell; lie; stand; stop.”
- rocante ← ruc
- [verb], plural, Present indikative
- “please; shine.”
- rocanā ← rocana
- [noun], nominative, plural, neuter
- “light; celestial sphere.”
- divi ← div
- [noun], locative, singular
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
सायण-भाष्यम्
इन्द्रो हि परमैश्वर्ययुक्तः । परमैश्वर्यं च अग्निवाय्वादित्यनक्षत्ररूपेणावस्थानादुपपद्यते । ब्रध्नम् आदित्यरूपेणावस्थितम् अरुषं हिंसकरहिताग्निरूपेणावस्थितं चरन्तं वायुरूपेण सर्वतः प्रसरन्तमिन्द्रं परि तस्थुषः परित्तोऽवस्थिता लोकत्रयवर्तिनः प्राणिनः युञ्जन्ति स्वकीये कर्मणि देवतात्वेन संबद्धं कुर्वन्ति । तस्यैवेन्द्रस्य मूर्तिविशेषभूतानि रोचना रोचनानि नक्षत्राणि दिवि द्युलोके रोचन्ते प्रकाशन्ते। अस्य मन्त्रस्योक्तार्थपरत्वं ब्राह्मणान्तरे व्याख्यातं— ‘ युञ्जन्ति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति। अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरन्तमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परि तस्थुष इत्याह । इमे वै लोकाः परि तस्थुषः । इमानेवास्मै लोकान्युनक्ति। रोचन्ते रोचना दिवीत्याह। नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति’ ( तै. ब्रा, ३, ९. ४. १-२ ) इति । पञ्चविंशतिसंख्याकेषु महन्नामसु महः ब्रध्नः’ (नि. ३. ३, २) इति पठितम् । आदित्यस्यापि महत्त्वादेव ब्रध्नत्वम् ॥ युञ्जन्ति । अन्तेः प्रत्ययस्वरेणाद्युदात्तत्वम् । व्रध्नम् । प्रातिपदिकान्तोदात्तः । अरुषम् । ‘उष रुष रिष हिंसार्थाः ’ । रोषन्तीति रुषा हिंसकाः । ‘इगुपधज्ञाप्रीकिरः कः ’ ( पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । न सन्ति रुषा यस्य असौ अरुषः । ‘ नञ्सुभ्याम्’ (पा. सू. ६. २. १७२) इत्युत्तरपदान्तोदात्तत्वम् । ‘अमि पूर्वः’ (पा, सू. ६. १, १०७ ) इति पूर्वरूपे ’ एकादेश उदात्तेनोदात्तः’ ( पा. सू. ८. २. ५) इत्युदात्तत्वम् । चरन्तम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण धातुस्वर एव शिष्यते । तस्थुषः । तिष्ठतेर्लिटः क्वसुरादेशः (पा, सू. ३. २. १०७ )। ‘वस्वेकाद्धसाम्’ (पा. सू. ७, २. ६७) इति इटमन्तरङ्गमपि बाधित्वा ‘संप्रसारणं संप्रसारणाश्रयं च बलीयः (पा. म. ६. १. १७. २) इति शसि परतो भत्वात् (पा. सू. १. ४. १८) ‘ वसोः संप्रसारणम्’ (पा. सू. ६. ४. १३१) । परपूर्वत्वम् । आदेश प्रत्यययोः ’ ( पा. सू. ८. ३. ५९ ) इति षत्वम् । वसोः प्रत्ययस्वरेणोदात्तत्वम् । रोचन्ते । तिङो लसार्वधातुकानुदात्तत्वम् । शपः पित्त्वादनुदात्तत्वम् । धातुस्वर एव । रोचना । ‘ अनुदात्तेतश्च हलादेः ’ ( पा. सू. ३. २. १४९ ) इति युच् ।’ युवोरनाकौ ’ (पा. सू. ७. १. १ ) इत्यनादेशः । ‘ चितः ’ { पा. सू. ६. १. १६३ ) इत्यन्तोदात्तत्वम् । दिवि । ‘ ऊडिदम् । (पा.सू. ६.१.१७१) इत्यादिना विभक्तेरुदात्तत्वम् ॥
Wilson
English translation:
“The circumstationed (inhabitants of the three worlds) associate with (Indra), the mighty (Sun), the indestructive (fire), the moving (wind), and the lights that shine in the sky.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Paritasthuṣaḥ, those who are standing around; or, lokatrayavarttinaḥ prāṇinaḥ, the living beings of the three worlds;
Vradhna = mighty (Āditya);
Aruṣa = non-injuring (fire);
Caran = moving (wind). Taittirīya Brāhmaṇa endorses the equivalence: Āditya, Agni, Vāyu (asau vā, ādityo vradhnaḥ; agnir vā aruṣaḥ; vāyurvai caran) (3.9.4.1-2); identification of Indra with the three epithets implies his supremacy: paramaiśvaryayukta
Jamison Brereton
They hitch up the coppery, ruddy (sun) that circles around the ones [=stars?] standing still.
The lights are alight in heaven.
Griffith
They who stand round him as he moves harness the bright, the ruddy Steed
The lights are shining in the sky.
Geldner
Sie schirren den rötlichen Falben an, der um die Feststehenden wandelt. Es leuchten die Lichter am Himmel.
Grassmann
Sie schirren an das rothe Ross, das umläuft um das stehende, Am Himmel glänzt der helle Schein.
Elizarenkova
Они запрягают желтоватого (?), пламенного,
Бродящего вокруг неподвижных.
Светят светила на небе.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
छठे सूक्त के प्रथम मन्त्र में यथायोग्य कार्य्यों में किस प्रकार से किन-किन पदार्थों को संयुक्त करना चाहिये, इस विषय का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो मनुष्य (अरुषम्) अङ्ग-अङ्ग में व्याप्त होनेवाले हिंसारहित सब सुख को करने (चरन्तम्) सब जगत् को जानने वा सब में व्याप्त (परितस्थुषः) सब मनुष्य वा स्थावर जङ्गम पदार्थ और चराचर जगत् में भरपूर हो रहा है, (ब्रध्नम्) उस महान् परमेश्वर को उपासना योग द्वारा प्राप्त होते हैं, वे (दिवि) प्रकाशरूप परमेश्वर और बाहर सूर्य्य वा पवन के बीच में (रोचना) ज्ञान से प्रकाशमान होके (रोचन्ते) आनन्द में प्रकाशित होते हैं। तथा जो मनुष्य (अरुषम्) दृष्टिगोचर में रूप का प्रकाश करने तथा अग्निरूप होने से लाल गुणयुक्त (चरन्तम्) सर्वत्र गमन करनेवाले (ब्रध्नम्) महान् सूर्य्य और अग्नि को शिल्पविद्या में (परियुञ्जन्ति) सब प्रकार से युक्त करते हैं, वे जैसे (दिवि) सूर्य्यादि के गुणों के प्रकाश में पदार्थ प्रकाशित होते हैं, वैसे (रोचनाः) तेजस्वी होके (रोचन्ते) नित्य उत्तम-उत्तम आनन्द से प्रकाशित होते हैं॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो लोग विद्यासम्पादन में निरन्तर उद्योग करनेवाले होते हैं, वे ही सब सुखों को प्राप्त होते हैं। इसलिये विद्वान् को उचित है कि पृथिवी आदि पदार्थों से उपयोग लेकर सब प्राणियों को लाभ पहुँचावें कि जिससे उनको भी सम्पूर्ण सुख मिलें। जो यूरोपदेशवासी मोक्षमूलर साहब आदि ने इस मन्त्र का अर्थ घोड़े को रथ में जोड़ने का लिया है, सो ठीक नहीं। इसका खण्डन भूमिका में लिख दिया है, वहाँ देख लेना चाहिये॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ये मनुष्या अरुषं ब्रध्नं परितस्थुषश्चरन्तं परमात्मानं स्वात्मनि बाह्यदेशे सूर्य्यं वायुं वा युञ्जन्ति ते रोचना सन्तो दिवि प्रकाशे रोचन्ते प्रकाशन्ते॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्रोक्तविद्यार्थं केऽर्था उपयोक्तव्या इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युञ्जन्ति) योजयन्ति (ब्रध्नम्) महान्तं परमेश्वरम्। शिल्पविद्यासिद्धय आदित्यमग्निं प्राणं वा। ब्रध्न इति महन्नामसु पठितम्। (निघं०३.३)। (अरुषम्) सर्वेषु मर्मसु सीदन्तमहिंसकं परमेश्वरं प्राणवायुं तथा बाह्ये देशे रूपप्रकाशकं रक्तगुणविशिष्टमादित्यं वा। अरुषमिति रूपनामसु पठितम्। (निघं०३.७) (चरन्तम्) सर्वं जगज्जानन्तं सर्वत्र व्याप्नुवन्तम् (परि) सर्वतः (तस्थुषः) तिष्ठन्तीति तान् सर्वान् स्थावरान् पदार्थान् मनुष्यान् वा। तस्थुष इति मनुष्यनामसु पठितम्। (निघं०२.३) (रोचन्ते) प्रकाशन्ते रुचिहेतवश्च भवन्ति (रोचनाः) प्रकाशिताः प्रकाशकाश्च (दिवि) द्योतनात्मके ब्रह्मणि सूर्य्यादिप्रकाशे वा। अयं मन्त्रः शतपथेऽप्येवं व्याख्यातः—युञ्जन्ति ब्रध्नमरुषं चरन्तमिति। असौ वा आदित्यो ब्रध्नोऽरुषोऽमुमेवाऽस्मा आदित्यं युनक्ति स्वर्गस्य लोकस्य समष्ट्यै। (श०ब्रा०१३.१.१५.१)॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति-ये खलु विद्यासम्पादने उद्युक्ता भवन्ति तानेव सर्वाणि सुखानि प्राप्नुवन्ति। तस्माद्विद्वांसः पृथिव्यादिपदार्थेभ्य उपयोगं सङ्गृह्योपग्राह्य च सर्वान् प्राणिनः सुखयेयुरिति। यूरोपदेशवासिना भट्टमोक्षमूलराख्येनास्य मन्त्रस्यार्थो रथेऽश्वस्य योजनरूपो गृहीतः; सोऽन्यथास्तीति भूमिकायां लिखितम्॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
सूर्य व वायूद्वारे जशी पुरुषार्थाची सिद्धी केली पाहिजे, ते गोल जगात कशाप्रकारे आहेत व त्यांचा लाभ कसा करून घेतला पाहिजे, इत्यादी प्रयोजनांनी पाचव्या सूक्ताच्या अर्थाबरोबर सहाव्या सूक्ताच्या अर्थाची संगती जाणली पाहिजे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे लोक विद्या संपादन करण्यात निरंतर उद्युक्त असतात तेच सर्व सुख प्राप्त करतात. त्यासाठी विद्वानांनी पृथ्वी इत्यादी पदार्थांचा उपयोग करून घेऊन सर्व प्राण्यांना लाभ करून द्यावा, ज्यामुळे त्यांनाही सर्व सुख मिळेल. ॥ १ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: जे युरोप देशवासी मोक्षमूलर साहेब इत्यादींनी या मंत्राचा अर्थ - घोड्याचा रथ जोडण्यासाठी असा केलेला आहे, तो योग्य नाही. याचे खंडन भूमिकेमध्ये लिहिलेले आहे, तेथे पाहावे. ॥ १ ॥
02 युञ्जन्त्यस्य काम्या - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
मूलम् ...{Loading}...
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
युञ्ज꣡न्ति अस्य का꣡मिया
ह꣡री वि꣡पक्षसा र꣡थे
शो꣡णा धृष्णू꣡ नृवा꣡हसा
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
asya ← ayám (pronoun)
{case:GEN, gender:M, number:SG}
kā́myā ← kā́mya- (nominal stem)
{case:ACC, gender:M, number:DU}
yuñjánti ← √yuj- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
hárī ← hári- (nominal stem)
{case:ACC, gender:M, number:DU}
ráthe ← rátha- (nominal stem)
{case:LOC, gender:M, number:SG}
vípakṣasā ← vípakṣas- (nominal stem)
{case:ACC, gender:M, number:DU}
dhr̥ṣṇū́ ← dhr̥ṣṇú- (nominal stem)
{case:ACC, gender:M, number:DU}
nr̥vā́hasā ← nr̥vā́has- (nominal stem)
{case:ACC, gender:M, number:DU}
śóṇā ← śóṇa- (nominal stem)
{case:ACC, gender:M, number:DU}
पद-पाठः
यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या॑ । हरी॒ इति॑ । विऽप॑क्षसा । रथे॑ ।
शोणा॑ । धृ॒ष्णू इति॑ । नृ॒ऽवाह॑सा ॥
Hellwig Grammar
- yuñjanty ← yuñjanti ← yuj
- [verb], plural, Present indikative
- “mix; use; endow; yoke; accompany; to practice Yoga; connect; hire; administer; compound; affect; add; concentrate; unite; join; prosecute; combine; supply; compound; attach to; appoint; fill; process; mobilize; mount; complement; eat; join; treat; coincide; affect; challenge.”
- asya ← idam
- [noun], genitive, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- kāmyā ← kāmya
- [noun], accusative, dual, masculine
- “desirable; optional; beautiful.”
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- vipakṣasā ← vipakṣas
- [noun], accusative, dual, masculine
- rathe ← ratha
- [noun], locative, singular, masculine
- “chariot; warrior; ratha [word]; Dalbergia oojeinensis; rattan.”
- śoṇā ← śoṇa
- [noun], accusative, dual, masculine
- “red; śoṇa [word]; red; purple.”
- dhṛṣṇū ← dhṛṣṇu
- [noun], accusative, dual, masculine
- “brave; ferocious; strong.”
- nṛvāhasā ← nṛ
- [noun], masculine
- “man; man; nṛ [word]; crew; masculine.”
- nṛvāhasā ← vāhasā ← vāhas
- [noun], accusative, dual, masculine
सायण-भाष्यम्
अस्य ब्रध्नादिशब्दप्रतिपाद्यस्य आदित्यादिमूर्तिभिस्तत्र तत्रावस्थितस्येन्द्रस्य रथे हरी एतन्नामानौ द्वावश्वौ सारथयः युञ्जन्ति । इन्द्रसंबन्धिनोरश्वयोर्हरिनामत्वं ‘ हरी इन्द्रस्य रोहितोऽग्नेः’ ( नि. १. १५. १ ) इति पठितत्वात् । कीदृशौ हरी। काम्या कामयितव्यौ । विपक्षसा विविधे पक्षसी रथस्य पार्श्वौ ययोरश्वयोस्तौ विपक्षसौ। रथस्य द्वयोः पार्श्वयोर्योजितावित्यर्थः । शोणा रक्तवर्णौ धृष्णू प्रगल्भौ नृवाहसा नृणां पुरुषाणाम् इन्द्रतत्सारथिप्रमुखाणां वोढारौ ॥ अस्य । ब्रध्नम् इत्युक्तस्य परामर्शात् ‘इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ’ ( पा. सू. २. ४.३२ ) इति अश् । शित्त्वात् ( पा. सू. १, १. ५५ ) सर्वादेशोऽनुदात्तः । विभक्तिरनुदात्तैव इति सर्वानुदात्तत्वम् । काम्या । ‘ कमु कान्तौ’। ‘ कमेर्णिङ्’ ( पा. सू. ३. १. ३०) । कामयतेः “ अचो यत्’ ( पा. सू. ३. १. ९७ )। तित्स्वरितापवादत्वेन ‘ यतोऽनावः ’ ( पा. सू. ६. १. २१३ ) इत्याद्युदात्तत्वम् । ‘सुपां सुलुक्’ ’ ( पा. सू. ७, १, ३९ ) इति द्विवचनस्य डादेशः । हरतो रथमिति हरी । ‘ हृपिषि ’ ( उ. सू. ४. ५५८) इत्यादिना इन् । नित्त्वादाद्युदात्तः। विपक्षसा । पचिवचिभ्यां सुट् च ’ ( उ. सू. ४. ६५९ ) इति पचेः असुन सुडागमश्च । विभिन्ने पक्षसी पार्श्वौ ययोस्तौ । विशब्दो निपातत्वादुदात्तः । पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । द्विवचनस्य डादेशः । रथे । रमन्तेऽस्मिन्निति रथः । ‘ रमु क्रीडायाम् । ‘ हनिकुषिनीरमिकाशिभ्यः क्यन् ’ ( उ. सू. ३. १५९ ) इति क्थन् । कित्त्वात् “ अनुदात्तोपदेश! ( पा. सू. ६. ४. ३७ ) इत्यादिना मकारलोपः । नित्स्वरेणाद्युदात्तः । शोणा । ‘ शोणृ वर्णगत्योः’ गमनकरणत्वात् करणे घञ् । ञित्त्वादाद्युदात्तः । ‘ सुपां सुलुक्’ इति डादेशः । धृष्णू । ‘ ञिधृषा प्रागल्भ्ये ‘। ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ (पा. सू. ३. २. १४० ) । कित्त्वाद्गुणाभावः। प्रत्ययस्वरः । नृवाहसा। नॄन् वहतः इति वहेः वहिहाधाञ्भ्यश्छन्दसि ’ ( उ. सू. ४. ६६० ) इत्यसुन्। णित्’ ( उ. सू. ४. ६५७ ) इत्यनुवृत्तेर्वृद्धिः । नित्त्वादाद्युदात्तः । कृदुत्तरपदप्रकृतिस्वरत्वेन स एव शिष्यते ॥
Wilson
English translation:
“They (the charioteers) harness to his car his two desirable coursers, plural ced on either hand, bay coloured, high-spirited, chief-bearing.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Horses of Indra are called hari (Nirukta 1.15.1), perhaps, of yellow colour;
Śoṇā = crimson colour;
Vipakṣasā = harnessed on different sides (of the chariot or pole (?)
Jamison Brereton
They hitch his beloved fallow bays to his chariot on opposite sides, the bold pair of sorrels, conveyors of the superior man [=Indra].
Griffith
On both sides to the car they yoke the two bay coursers dear to him,
Bold, tawny, bearers of the Chief.
Geldner
Sie schirren seine beiden Falben an den Wagen, die auseinanderstrebenden, die rötlichen, mutigen, die den Herrn fahren.
Grassmann
Sie schirren an den Wagen an des Indra Füchse licht und kühn, Das Zwiegespann, das Helden fährt.
Elizarenkova
Они запрягают пару любимых его
Буланых коней по обе стороны колесницы (?),
Огненно-красных, неустрашимых, мужей возящих.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त सूर्य्य और अग्नि आदि के कैसे गुण हैं, और वे कहाँ-कहाँ उपयुक्त करने योग्य हैं, सो अगले मन्त्र में उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे विद्वान् लोगो ! (अस्य) सूर्य्य और अग्नि के (काम्या) सब के इच्छा करने योग्य (शोणा) अपने-अपने वर्ण के प्रकाश करनेहारे वा गमन के हेतु (धृष्णू) दृढ (विपक्षसा) विविध कला और जल के चक्र घूमनेवाले पांखरूप यन्त्रों से युक्त (नृवाहसा) अच्छी प्रकार सवारियों में जुड़े हुए मनुष्यादिकों को देशदेशान्तर में पहुँचानेवाले (हरी) आकर्षण और वेग तथा शुक्लपक्ष और कृष्णपक्षरूप दो घोड़े जिनसे सब का हरण किया जाता है, इत्यादि श्रेष्ठ गुणों को पृथिवी जल और आकाश में जाने आने के लिये अपने-अपने रथों में (युञ्जन्ति) जोड़ें॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करता है कि-मनुष्य लोग जब तक भू जल आदि पदार्थों के गुण ज्ञान और उनके उपकार से भू जल और आकाश में जाने आने के लिये अच्छी सवारियों को नहीं बनाते, तब तक उनको उत्तम राज्य और धन आदि उत्तम सुख नहीं मिल सकते। जरमन देश के रहनेवाले मोक्षमूलर साहब ने इस मन्त्र का विपरीत व्याख्यान किया है। सो यह है कि-अस्य सर्वनामवाची इस शब्द के निर्देश से स्पष्ट मालूम होता है कि इस मन्त्र में इन्द्र देवता का ग्रहण है, क्योंकि लाल रंग के घोड़े इन्द्र ही के हैं। और यहाँ सूर्य्य तथा उषा का ग्रहण नहीं, क्योंकि प्रथम मन्त्र में एक घोड़े का ही ग्रहण किया है। यह उनका अर्थ ठीक नहीं, क्योंकि अस्य इस पद से भौतिक जो सूर्य्य और अग्नि हैं, इन्हीं दोनों का ग्रहण है, किसी देहधारी का नहीं। हरी इस पद से सूर्य्य के धारण और आकर्षण गुणों का ग्रहण तथा शोणा इस शब्द से अग्नि की लाल लपटों के ग्रहण होने से और पूर्व मन्त्र में एक अश्व का ग्रहण जाति के अभिप्राय से अर्थात् एकवचन से ब्रध्न जाति का ग्रहण होता है। और अस्य यह शब्द प्रत्यक्ष अर्थ का वाची होने से सूर्य्यादि प्रत्यक्ष पदार्थों का ग्राहक होता है, इत्यादि हेतुओं से मोक्षमूलर साहब का अर्थ सच्चा नहीं॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे विद्वांसोऽस्य काम्यौ शोणौ धृष्णू विपक्षसौ नृवाहसौ हरी रथे युञ्जन्ति युञ्जन्तु॥२॥
दयानन्द-सरस्वती (हि) - विषयः
उक्तार्थस्य कीदृशौ गुणौ क्व योक्तव्यावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (युञ्जन्ति) युञ्जन्तु। अत्र लोडर्थे लट्। (अस्य) सूर्य्यस्याग्नेः (काम्या) कामयितव्यौ। अत्र सर्वत्र सुपां सुलुगित्याकारादेशः। (हरी) हरणशीलावाकर्षणवेगगुणौ पूर्वपक्षापरपक्षौ वा। इन्द्रस्य हरी ताभ्यामिदꣳ सर्वं हरतीति। (षड्विंशब्रा०प्रपा०१.ख०१) (विपक्षसा) विविधानि यन्त्रकलाजलचक्रभ्रमणयुक्तानि पक्षांसि पार्श्वे स्थितानि ययोस्तौ (रथे) रमणसाधने भूजलाकाशगमनार्थे याने। यज्ञसंयोगाद्राजा स्तुतिं लभेत, राजसंयोगाद्युद्धोपकरणानि। तेषां रथः प्रथमगामी भवति। रथो रंहतेर्गतिकर्मणः स्थिरतेर्वा स्याद्विपरीतस्य रममाणोऽस्मिँस्तिष्ठतीति वा रपतेर्वा रसतेर्वा। (निरु०९.११) रथ इति पदनामसु पठितम्। (निघं०५.३) आभ्यां प्रमाणाभ्यां रथशब्देन विशिष्टानि यानानि गृह्यन्ते। (शोणा) वर्णप्रकाशकौ गमनहेतू च (धृष्णू) दृढौ (नृवाहसौ) सम्यग्योजितौ नॄन् वहतस्तौ॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर उपदिशति-न यावन्मनुष्या भूजलाग्न्यादिपदार्थानां गुणज्ञानोपकारग्रहणाभ्यां भूजलाकाशगमनाय यानानि सम्पादयन्ति नैव तावत्तेषां दृढे राज्यश्रियौ सुसुखे भवतः। शारमण्यदेशनिवासिनाऽस्य मन्त्रस्य विपरीतं व्याख्यानं कृतमस्ति। तद्यथा-‘अस्येति सर्वनाम्नो निर्देशात् स्पष्टं गम्यत इन्द्रस्य ग्रहणम्। कुतः, रक्तगुणविशिष्टावश्वावस्यैव सम्बन्धिनौ भवतोऽतः। नात्र खलु सूर्य्योषसोर्ग्रहणम्। कुतः, प्रथममन्त्र एकस्याश्वस्याभिधानात्।’ इति मोक्षमूलरकृतोऽर्थः सम्यङ् नास्तीति। कुतः, अस्येति पदेन भौतिकपदार्थयोः सूर्य्याग्न्योर्ग्रहणं, न कस्यचिद्देहधारिणः। हरी इति सूर्य्यस्य धारणाकर्षणगुणयोर्ग्रहणम्। शोणेति पदेनाग्ने रक्तज्वालागुणयोर्ग्रहणम्। पूर्वमन्त्रे ब्रध्नाभिधान एकवचनं जात्यभिप्रायेण चास्त्यतः। इदं शब्दप्रयोगः खलु प्रत्यक्षार्थवाचित्वात् संनिहितार्थस्य सूर्य्यादेरेव ग्रहणाच्च तत्कल्पितोऽर्थोऽन्यथैवास्तीति॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर उपदेश करतो की - माणसे जोपर्यंत भू, जल इत्यादी पदार्थांच्या गुणांचे ज्ञान घेऊन त्यांच्याकडून उपकारित होऊन भूजल व आकाशात गमनागमनासाठी चांगली वाहने तयार करीत नाहीत, तोपर्यंत त्यांना उत्तम राज्य व धन इत्यादी उत्तम सुख मिळू शकत नाहीत. ॥ २ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: जर्मनीतील मोक्षमूलर साहेबांनी या मंत्राची विपरीत व्याख्या केलेली आहे. ‘अस्य’ सर्वनामवाची शब्दनिर्देश करून हे दर्शविलेले आहे की, या मंत्रात इंद्रदेवतेचे ग्रहण आहे. कारण लाल रंगाचे घोडे इंद्राचे आहेत. येथे सूर्य व उषेचे ग्रहण केलेले नाही, कारण प्रथम मंत्रात एका घोड्याचेच ग्रहण केलेले आहे. हा त्यांचा अर्थ योग्य नाही, कारण ‘अस्य’ या पदाने भौतिक सूर्य व अग्नी या दोन्हींचा स्वीकार केलेला आहे. एखाद्या देहधारीचा नव्हे. ‘हरी’ या पदाने सूर्याचे धारण व आकर्षण गुणांचा स्वीकार व ‘शोणा’ या शब्दाने अग्नीच्या लाल ज्वाळांचा स्वीकार केलेला आहे. पूर्व मंत्रात एका अश्वाचा स्वीकार जातीच्या अभिप्रायाने अर्थात एकवचनाने अश्वजातीचे ग्रहण केलेले आहे. ‘अस्य’ हा शब्द प्रत्यक्ष अर्थवाची असल्यामुळे सूर्य इत्यादी प्रत्यक्ष पदार्थांचा ग्राहक असतो. यामुळे मोक्षमूलर साहेबांचा अर्थ खरा नव्हे. ॥ २ ॥
03 केतुं कृण्वन्नकेतवे - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥
मूलम् ...{Loading}...
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
केतुं꣡ कृण्व꣡न्न् अकेत꣡वे
पे꣡शो मर्या अपेश꣡से
स꣡म् उष꣡द्भिर् अजायथाः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
aketáve ← aketú- (nominal stem)
{case:DAT, gender:M, number:SG}
ketúm ← ketú- (nominal stem)
{case:ACC, gender:M, number:SG}
kr̥ṇván ← √kr̥- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
apeśáse ← apeśás- (nominal stem)
{case:DAT, gender:M, number:SG}
maryāḥ ← márya- (nominal stem)
{case:VOC, gender:M, number:PL}
péśaḥ ← péśas- (nominal stem)
{case:NOM, gender:N, number:SG}
ajāyathāḥ ← √janⁱ- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:MED}
sám ← sám (invariable)
{}
uṣádbhiḥ ← uṣás- (nominal stem)
{case:INS, gender:F, number:PL}
पद-पाठः
के॒तुम् । कृ॒ण्वन् । अ॒के॒तवे॑ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे॑ ।
सम् । उ॒षत्ऽभिः॑ । अ॒जा॒य॒थाः॒ ॥
Hellwig Grammar
- ketuṃ ← ketum ← ketu
- [noun], accusative, singular, masculine
- “banner; ketu; sunbeam; enemy; sign; Premna spinosa Roxb.; comet; signal; signal; luminosity.”
- kṛṇvann ← kṛṇvan ← kṛ
- [verb noun], nominative, singular
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- aketave ← aketu
- [noun], dative, singular, masculine
- peśo ← peśaḥ ← peśas
- [noun], accusative, singular, neuter
- “decoration; shape.”
- maryā ← maryāḥ ← marya
- [noun], vocative, plural, masculine
- “young buck; boyfriend.”
- apeśase ← apeśas
- [noun], dative, singular, masculine
- sam
- [adverb]
- “sam; together; together; saṃ.”
- uṣadbhir ← uṣadbhiḥ ← uṣas
- [noun], instrumental, plural, feminine
- “Ushas; dawn; uṣas [word]; morning.”
- ajāyathāḥ ← jan
- [verb], singular, Imperfect
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
सायण-भाष्यम्
हे मर्याः मनुष्या इदमाश्चर्यं पश्यतेत्यध्याहारः। किमाश्चर्यमिति तदुच्यते । आदित्यरूपोऽयमिन्द्रः उषद्भिः दाहकैः रश्मिभिः प्रतिदिनमुषःकालैर्वा संभूय अजायथाः उदपद्यत । अथवा सूर्यस्यैवास्तमये मरणमुपचर्य व्यत्ययेन बहुवचनं कृत्वा संबोधनं क्रियते । हे मर्य प्रतिदिनं त्वम् अजायथाः इति योज्यम् । किं कुर्वन् । अकेतवे रात्रौ निद्राभिभूतत्वेन प्रज्ञानरहिताय प्राणिने केतुं कृण्वन् प्रातः प्रज्ञानं कुर्वन् । अपेशसे रात्रौ अन्धकारावृतत्वेन अनभिव्यक्तत्वात् रूपरहिताय पदार्थाय प्रातरन्धकारनिवारणेन पेशः रूपमभिव्यज्यमानं कुर्वन् । ’ पेश इति रूपनाम पिंशतेः’ (निरु. ८. ११) इति यास्कः । ‘ अकेतवे’, ‘ अपेशसे ’ इति चतुर्थ्यौ षष्ठ्यर्थे द्रष्टव्यौ ॥ केतुम् । प्रातिपदिकस्वरः । कृण्वन् । ‘ कृवि हिंसाकरणयोश्च’ । लटः शत्रादेशः । ‘ इदितो नुम् धातोः’ (पा, सू. ७. १, ५८) इति नुमागमः । कर्तरि शपि प्राप्ते ‘ धिन्विकृण्व्योर च’ ( पा. सू. ३. १, ८० ) इति उप्रत्ययः । तत्संनियोगेन वकारस्य च अकारः । ‘ अतो लोपः ’ ( पा. सू. ६. ४. ४८) इति अकारलोपः। तस्य स्थानिवद्भादात् पूर्वस्य लघूपधगुणो (पा. सू. ७. ३. ८६ ) न भवति । अकारस्य प्रत्ययस्वरेणोदात्तत्वम् । अकेतवे । बहुव्रीहौ ‘नञ्सुभ्याम् ’ ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । पेशः ॥ ‘ नब्विषयस्यानिसन्तस्य ’ (फि. सू. २६ ) इत्याद्युदात्तः । मर्याः । छन्दसि निष्टर्क्य° ’ (पा. सू. ३, १. १२३) इत्यादौ म्रियतेर्निपातः । आमन्त्रितनिघातः ( पा. सू. ८. १. १९) । असामर्थ्यात् पूर्वस्य न पराङ्गवद्भावः । अपेशसे । नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । सम् ॥ निपात आद्युदात्तः। उषद्भिः । ‘ उष प्लुष दाहे’ । ज्वलद्भिः रश्मिभिः । लटः शत्रादेशे शपि प्राप्ते व्यत्ययेन शः । ‘सार्वधातुकमपित्’ (पा. सू. १. २. ४ ) इति तस्य ङित्त्वात् लघूपधगुणो न भवति । शस्य प्रत्ययस्वरेणोदात्तत्वम्। उपरि शतुरदुपदेशाल्लसार्वधातुकानुदात्तत्वम् । एकादेश उदात्तेनोदात्तः ’ ( पा. सू. ८. २. ५ ) । अजायथाः । अजायत इत्यर्थे पुरुषव्यत्यये निघातः
Wilson
English translation:
“Mortals, you owe your (daily) birth (to such an Indra), who with the rays of the morning gives sense to the senseless, and to the formless form.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Indra is identified with the sun;
Maryāḥ = mortals (plural); ajāyathāḥ - 2nd person singular 1st preterite; an instrumental nce of Vedic license;
Maryāḥ = marya (singular)
Jamison Brereton
You young men—making a beacon for that without beacon and an ornament for that without ornament,
you [=Agni] were born together with the dawns.
Jamison Brereton Notes
The baffling part of this verse is the voc. plural maryāḥ ‘o young men’ in b, embedded in a verse that otherwise has 2nd singular reference (ajāyathāḥ c, along with sg. ptcpl. kṛṇván in a). There is no clear referent for this voc., though it may refer to the unidentified plural subjects of the verbs in vss. 1-2 (yuñjánti) and 4 (eriré). In the plural márya- is often used of the Maruts, which may account for the Anukramaṇī identification of them as divinities of the hymn. Though Geldner suggests they may constitute the audience for the singer and Renou that they are the singers themselves, this seems unlikely because when márya- has an identifiable referent, it is never a human. I tentatively assume that it refers to the Aṅgirases as the firepriests who first kindled Agni, the subject of the verse.
As for the subject of ajāyathāḥ, contrary to most interpretations I take this as primarily referring to Agni, not the sun, though perhaps, with Renou, “Agni solaire.”
Griffith
Thou, making light where no light was, and form, O men: where form was not,
Wast born together with the Dawns.
Geldner
Dem Richtlosen die Richte gebend, dem Farblosen Farbe, ihr Männer, wurdest du mit den Morgenröten zusammen geboren.
Grassmann
O Held, dem Dunklen schaffend Licht, Gestalt dem, was gestaltlos war, Entsprangst du mit dem Morgenroth.
Elizarenkova
Создавая свет для бессветного,
Форму, о люди, для бесформенного,
Вместе с зорями ты родился.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
जिसने संसार के सब पदार्थ उत्पन्न किये हैं, वह कैसा है, यह बात अगले मन्त्र में प्रकाशित की है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मर्य्याः) हे मनुष्य लोगो ! जो परमात्मा (अकेतवे) अज्ञानरूपी अन्धकार के विनाश के लिये (केतुम्) उत्तम ज्ञान, और (अपेशसे) निर्धनता दारिद्र्य तथा कुरूपता विनाश के लिये (पेशः) सुवर्ण आदि धन और श्रेष्ठ रूप को (कृण्वन्) उत्पन्न करता है, उसको तथा सब विद्याओं को (समुषद्भिः) जो ईश्वर की आज्ञा के अनुकूल वर्त्तनेवाले हैं, उनसे मिल कर जानो। तथा हे जानने की इच्छा करनेवाले मनुष्य ! तू भी उस परमेश्वर के समागम से (अजायथाः) इस विद्या को यथावत् प्राप्त हो॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यों को प्रति रात्रि के चौथे प्रहर में आलस्य छोड़कर फुरती से उठ कर अज्ञान और दरिद्रता के विनाश के लिये प्रयत्नवाले होकर तथा परमेश्वर के ज्ञान और संसारी पदार्थों से उपकार लेने के लिये उत्तम उपाय सदा करना चाहिये। यद्यपि मर्य्याः इस पद से किसी का नाम नहीं मालूम होता, तो भी यह निश्चय करके जाना जाता है कि इस मन्त्र में इन्द्र का ही ग्रहण है कि-हे इन्द्र तू वहाँ प्रकाश करनेवाला है कि जहाँ पहिले प्रकाश नहीं था। यह मोक्षमूलरजी का अर्थ असङ्गत है, क्योंकि मर्य्याः यह शब्द मनुष्य के नामों में निघण्टु में पढ़ा है, तथा अजायथाः यह प्रयोग पुरुषव्यत्यय से प्रथम पुरुष के स्थान में मध्यम पुरुष का प्रयोग किया है॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मर्य्याः ! यो जगदीश्वरोऽकेतवे केतुमपेशसे पेशः कृणवन्सन् वर्त्तते तं सर्वा विद्याश्च समुषद्भिः सह समागमं कृत्वा यूयं यथावद्विजानीत। तथा हे जिज्ञासो मनुष्य ! त्वमपि तत्समागमेनाऽजायथाः, एतद्विद्याप्राप्त्या प्रसिद्धो भव॥३॥
दयानन्द-सरस्वती (हि) - विषयः
येनेमे पदार्था उत्पादिताः स कीदृश इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (केतुम्) प्रज्ञानम्। केतुरिति प्रज्ञानामसु पठितम्। (निघं०३.९) (कृण्वन्) कुर्वन्सन्। इदं कृवि हिंसाकरणयोश्चेत्यस्य रूपम्। (अकेतवे) अज्ञानान्धकारविनाशाय (पेशः) हिरण्यादिधनं श्रेष्ठं रूपं वा। पेश इति हिरण्यनामसु पठितम्। (निघं०१.२) रूपनामसु च। (निघं०३.७) (मर्य्याः) मरणधर्मशीला मनुष्यास्तत्सम्बोधने। मर्य्या इति मनुष्यनामसु पठितम्। (निघं०२.३) (अपेशसे) निर्धनतादारिद्र्यादिदोषविनाशाय (सम्) सम्यगर्थे (उषद्भिः) ईश्वरादिपदार्थविद्याः कामयमानैर्विद्वद्भिः सह समागमं कृत्वा (अजायथाः) एतद्विद्याप्राप्त्या प्रकटो भव। अत्र लोडर्थे लङ्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - मनुष्यै रात्रेश्चतुर्थे प्रहर आलस्यं त्यक्त्वोत्थायाज्ञानदारिद्र्यविनाशाय नित्यं प्रयत्नवन्तो भूत्वा परमेश्वरस्य ज्ञानं पदार्थेभ्य उपकारग्रहणं च कार्य्यमिति। ‘यद्यपि मर्य्या इति विशेषतयाऽत्र कस्यापि नाम न दृश्यते, तदप्यत्रेन्द्रस्यैव ग्रहणमस्तीति निश्चीयते। हे इन्द्र ! त्वं प्रकाशं जनयसि यत्र पूर्वं प्रकाशो नाभूत्। ’ इति मोक्षमूलरकृतोऽर्थोऽसङ्गतोऽस्ति। कुतो, मर्य्या इति मनुष्यनामसु पठितत्वात् (निघं०२.३)। अजायथा इति लोडर्थे लङ्विधानेन मनुष्यकर्त्तृकत्वेन पुरुषव्यत्ययेन प्रथमार्थे मध्यमविधानादिति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - माणसांनी प्रत्येक रात्री चौथ्या प्रहरी आळस सोडून स्फूर्तीने उठावे. अज्ञान व दारिद्र्याचा नाश करण्याचा प्रयत्न करावा. परमेश्वराचे ज्ञान व जगातील पदार्थांचा उपयोग करून घेण्यासाठी सदैव उत्तम उपाय योजावेत. ॥ ३ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: जरी ‘मर्य्या’ या पदाने एखाद्याचे नाव माहीत होत नाही तरीही हा निश्चय करून जाणलेले आहे की, या मंत्रात इंद्राचे ग्रहण केलेले आहे - ‘हे इंद्रा! तू तेथे प्रकाश करणारा आहेस जेथे पूर्वी प्रकाश नव्हता’, हा मोक्षमूलरजींचा अर्थ अनुचित आहे कारण ‘मर्य्याः’ हा शब्द माणसांच्या नावाने निघंटुमध्ये आहे. व ‘अजायथाः’ हा प्रयोग पुरुषव्यत्ययाने प्रथम पुरुषाच्या स्थानी मध्यम पुरुषाचा प्रयोग केलेला आहे. ॥ ३ ॥
04 आदह स्वधामनु - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥
मूलम् ...{Loading}...
आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रि॒रे ।
दधा॑ना॒ नाम॑ य॒ज्ञिय॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
ã꣡द् अ꣡ह स्वधा꣡म् अ꣡नु
पु꣡नर् गर्भत्व꣡म् एरिरे꣡
द꣡धाना ना꣡म यज्ञि꣡यम्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
áha ← áha (invariable)
{}
ánu ← ánu (invariable)
{}
ā́t ← ā́t (invariable)
{}
svadhā́m ← svadhā́- (nominal stem)
{case:ACC, gender:F, number:SG}
eriré ← √īr- (root)
{number:PL, person:3, mood:IND, tense:PRF, voice:MED}
garbhatvám ← garbhatvá- (nominal stem)
{case:NOM, gender:N, number:SG}
púnar ← púnar (invariable)
{}
dádhānāḥ ← √dhā- 1 (root)
{case:NOM, gender:M, number:PL, tense:PRS, voice:MED}
nā́ma ← nā́man- (nominal stem)
{case:ACC, gender:N, number:SG}
yajñíyam ← yajñíya- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
आत् । अह॑ । स्व॒धाम् । अनु॑ । पुनः॑ । ग॒र्भ॒ऽत्वम् । आ॒ऽई॒रि॒रे ।
दधा॑नाः । नाम॑ । य॒ज्ञिय॑म् ॥
Hellwig Grammar
- ād ← āt
- [adverb]
- “then.”
- aha
- [adverb]
- “aha [word]; indeed.”
- svadhām ← svadhā
- [noun], accusative, singular, feminine
- “free will; offering; libation; nature; svadhā [word]; comfort; power.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- punar
- [adverb]
- “again; further; now; over and over; subsequently; repeatedly; however; besides.”
- garbhatvam ← garbha
- [noun], masculine
- “fetus; garbha; inside; cavity; embryo; uterus; child; pit; garbhadruti; filling; pregnancy; room; abdomen; fertilization; inside; hole; baby; calyx; midst.”
- garbhatvam ← tvam ← tva
- [noun], accusative, singular, neuter
- “state; quality; cause; reason.”
- erire ← er ← √īr
- [verb], plural, Perfect indicative
- dadhānā ← dadhānāḥ ← dhā
- [verb noun], nominative, plural
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- nāma ← nāman
- [noun], accusative, singular, neuter
- “name; appellation; nāman [word]; nāmakaraṇa; surname; noun; word.”
- yajñiyam ← yajñiya
- [noun], accusative, singular, neuter
- “sacrificial; divine; devoted.”
सायण-भाष्यम्
अत्रास्ति विशेषविनियोगः । चतुर्विंशेऽहनि प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे ‘ आदह स्वधामनु’ इति द्वे ऋचौ । ‘इन्द्रेण सं हि दृक्षसे’ इत्येका । अयं तृचः षळहस्तोत्रियसंज्ञकः । तथा च सूत्रितं ‘ चतुर्विंशे होताजनिष्ट’ इति खण्डे-’ इन्द्रेण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे च’ (आश्व. श्रौ. ७.२) इति । यद्यप्येतदैन्द्रं सूक्तं तथापि ‘आदह’ इत्यादिषु षट्सु मरुतो वर्ण्यन्ते। ‘प्रायेणैन्द्रे मरुतः इति अनुक्रमणिकायामुक्तत्वात् (अनु. २. २२)। आत् इत्ययम् आनन्तर्यार्थो निपातः। अह इत्यवधरणार्थः। आदह वर्षर्तोरनन्तरमेव । स्वधामनु। इतः परं जनिष्यमाणमन्नमुदकं वा अनुलक्ष्य मरुतो देवाः गर्भत्वम् एरिरे मेघमध्ये जलस्य गर्भाकारं प्रेरितवन्तः। जलस्य कर्तारं पर्जन्यं प्रेरितवन्तः । प्रतिसंवत्सरमेवं कुर्वन्तीति दर्शयितुं पुनःशब्दः प्रयुक्तः। कीदृशा मरुतः । यज्ञियं यज्ञार्हं नाम दधानाः धारयन्तः । सप्तसु गणेषु मरुताम् ‘ईदृङ्चान्यादृङ्च’ इत्यादीनि यज्ञयोग्यानि नामानि अन्यत्राम्नातानि । ‘ अन्धः’ इत्यादिष्वष्टाविंशतिसंख्याकेष्वन्ननामसु “ ऊर्क् रसः स्वधा’ (नि. २. ७. १७ ) इति पठितम् । अर्णः’ इत्यादिष्वेकशतसंख्याकेषूदकनामसु ‘तेजः स्वधा अक्षरम्’ (नि. १. १२. ९७) इति पठितम् ॥ आदह निपातावाद्युदात्तौ । स्वधाम् । स्वं लोकं दधाति पुष्णातीति स्वधा । आतोऽनुपसर्गे कः ’ ( पा. सू. ३. २. ३ )। कृदुत्तरपदप्रकृतिस्वरत्वम् । अनुपुनःशब्दौ निपातावाद्युदात्तौ । गर्भस्य भावो गर्भत्वम् । प्रत्ययस्वरः । एरिरे । अन्तर्भावितण्यर्थात् ‘ईर गतौ ’ इत्यस्मात् अनुदात्तेतः परस्य लिटो झस्य इरेच् (पा. सू. ३. ४. ८१ )। चित्त्वादन्तोदात्तः । ‘सह सुपा’ (पा. सू. २. १. ४ ) इत्यत्र सुपेति योगविभागात् आङा सह तिङः समासेऽपि ‘ समासस्य ’ ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वम् । इजादेश्च गुरुमतोऽनृच्छः ’ ( पा. सू. ३. १. ३६ ) इति आम् न भवति मन्त्रत्वात् । अहशब्दयोगात् निघाताभावः, ‘तुपश्यपश्यताहैः पूजयाम्’ (पा. सू. ८.१.३९) इति निषेधात् । दधानाः । शानचश्चित्त्वादन्तोदात्तत्वे प्राप्ते ’ अभ्यस्तानामादिः ’ (पा. सू. ६.१.१८९) इत्याद्युदात्तत्वम् । यज्ञमर्हति यज्ञियम् । ‘ यज्ञर्त्विग्भ्यां घखञौ ’ ( पा. सू. ५. १. ७१ ) इति घप्रत्ययः । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् ’ ( पा. सू. ७. १. २ ) इति इयादेशः । प्रत्ययस्वरेण इकार उदात्तः ॥
Wilson
English translation:
“Thereafter verily those who bear names invoked in holy rites (the Maruts) having seen the rain (about to be engendered), instrumental gated him to resume his embryo condition (in the clouds).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Maruts are aded. Winds drive Indra (firmament) to aggregae clouds, rain collects in their womb
Jamison Brereton
Certainly, just after that they once again roused his embryonic state [=kindled the fire] according to his nature,
acquiring for themselves a name worthy of the sacrifice.
Jamison Brereton Notes
Grammatically problematic is the accent on the verb eriré in b, a fact that seems to have been elided in most translations, including mine. Oldenberg suggests that the particle áha may have conditioned the accent, but this seems unlikely because áha doesn’t have this effect elsewhere. I would now alter the translation to make vs. 4 syntactically dependent on vs. 3, without an overt subordinator. Thus, “you were born together with the dawns, / (as/when) just after that they once again roused …” Again, though most commentators (save Oldenberg) consider this to concern the rebirth of the sun, I think it more likely that Agni/the ritual fire is the object, esp. as erire +/- ní is regularly used of establishing the ritual fire (e.g., I.134.4). As for c, the service to the ritual fire of the unnamed subjects (=Aṅgirases?) would account for their receiving a name worthy of the sacrifice; see, e.g., I.72.3.
Griffith
Thereafter they, as is their wont, threw off the state of babes unborn,
Assuming sacrificial names.
Geldner
Dann haben sie es ja zustande gebracht, das er nach eigenem Gesetz immer wieder neugeboren wird, und haben sich einen opferwürdigen Namen gemacht.
Grassmann
Die Maruts dann nach ihrem Brauch entsprangen neu aus dem Gewölk Und nahmen heil’ge Namen an.
Elizarenkova
Тогда же они устроили, что по своей воле
Он стал рождаться снова (и снова),
И сотворили себе имя, достойное жертвы.
अधिमन्त्रम् (VC)
- मरूतः
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में वायु के कर्मों का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे मरुतः वायु (नाम) जल और (यज्ञियम्) यज्ञ के योग्य देश को (दधानाः) सब पदार्थों को धारण किये हुए (पुनः) फिर-फिर (स्वधामनु) जलों में (गर्भत्वम्) उनके समूहरूपी गर्भ को (एरिरे) सब प्रकार से प्राप्त होते कम्पाते, वैसे (आत्) उसके उपरान्त वर्षा करते हैं, ऐसे ही वार-वार जलों को चढ़ाते वर्षाते हैं॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो जल सूर्य्य वा अग्नि के संयोग से छोटा-छोटा हो जाता है, उसको धारण कर और मेघ के आकार को बना के वायु ही उसे फिर-फिर वर्षाता है, उसी से सब का पालन और सब को सुख होता है।इसके पीछे वायु अपने स्वभाव के अनुकूल बालक के स्वरूप में बन गये और अपना नाम पवित्र रख लिया। देखिये मोक्षमूलर साहब का किया अर्थ मन्त्रार्थ से विरुद्ध है, क्योंकि इस मन्त्र में बालक बनना और अपना पवन नाम रखना, यह बात ही नहीं है। यहाँ इन्द्र नामवाले वायु का ही ग्रहण है, अन्य किसी का नहीं॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा मरुतो यज्ञियं नाम दधानाः सन्तो यदा स्वधामन्वप्सु पुनर्गर्भत्वमेरिरे, तथा आत् अनन्तरं वृष्टिं कृत्वा पुनर्जलानामहेति विनिग्रहं कुर्वन्ति॥४॥
दयानन्द-सरस्वती (हि) - विषयः
अथ मरुतां कर्मोपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आत्) आनन्तर्य्यार्थे (अह) विनिग्रहार्थे। अह इति विनिग्रहार्थीयः। (निरु०१.५) (स्वधाम्) उदकम्। स्वधेत्युदकनामसु पठितम्। (निघं०१.१२) (अनु) वीप्सायाम् (पुनः) पश्चात् (गर्भत्वम्) गर्भस्याधिकरणा वाक् तस्या भावस्तत् (एरिरे) समन्तात् प्राप्नुवन्तः। ईर गतौ कम्पने चेत्यस्यामन्त्र इति प्रतिषेधादामोऽभावे प्रयोगः। (दधानाः) सर्वधारकाः (नाम) उदकम्। नामेत्युदकनामसु पठितम्। (निघं०१.१२) (यज्ञियम्) यज्ञकर्मार्हतीति यज्ञियो देशस्तम्। तत्कर्मार्हतीत्युपसंख्यानम्। (अष्टा०५.१.७१) इति वार्तिकेन घः प्रत्ययः॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यज्जलं सूर्य्याग्निभ्यां लघुत्वं प्राप्य कणीभूतं जायते, तद्धारणं घनाकारं कृत्वा मरुत एव वर्षयन्ति, तेन सर्वपालनं सुखं च जायते। ‘तदनन्तरं मरुतः स्वस्वभावानुकूल्येन बालकाकृतयो जाताः। यैः स्वकीयं शुद्धं नाम रक्षितम्।’ इति मोक्षमूलरोक्तिः प्रणाय्यास्ति। कस्मात्, न खल्वत्र बालकाकृतिशुद्धनामरक्षणयोरविद्यमानत्वेनेन्द्रसंज्ञिकानां मरुतां सकाशादन्यार्थस्य ग्रहणं सम्भवत्यतः॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जे जल सूर्याग्नीच्या संयोगाने सूक्ष्म सूक्ष्म होत जाते. त्यांना धारण करून मेघाच्या आकाराचे बनवितो व त्यानंतर पुन्हा त्यांची वृष्टी वायूच करवितो त्यामुळेच सर्वांचे पालन होते व सुख लाभते.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘त्यानंतर वायू आपल्या स्वभावाच्या अनुकूल बालकाच्या स्वरूपात आले व आपले नाव पवित्र ठेवले. ’ मोक्षमूलर साहेबांचा हा अर्थ मंत्रार्थाच्या विरुद्ध आहे. कारण या मंत्रात बालक बनणे व आपले नाव पवन ठेवणे ही गोष्टच नाही. येथे इंद्र नाव वायूचेच स्वीकारलेले आहे, इतर कोणते नाही. ॥ ४ ॥
05 वीळु चिदारुजत्नुभिर्गुहा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः ।
अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
मूलम् ...{Loading}...
वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा॑ चिदिन्द्र॒ वह्नि॑भिः ।
अवि॑न्द उ॒स्रिया॒ अनु॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुत इन्द्रश्च
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वीळु꣡ चिद् आरुजत्नु꣡भिर्
गु꣡हा चिद् इन्द्र व꣡ह्निभिः
अ꣡विन्द उस्रि꣡या अ꣡नु
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ārujatnúbhiḥ ← ārujatnú- (nominal stem)
{case:INS, gender:M, number:PL}
cit ← cit (invariable)
{}
vīḷú ← vīḷú- (nominal stem)
{case:ACC, gender:N, number:SG}
cit ← cit (invariable)
{}
gúhā ← gúhā (invariable)
{}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
váhnibhiḥ ← váhni- (nominal stem)
{case:INS, gender:M, number:PL}
ánu ← ánu (invariable)
{}
ávindaḥ ← √vid- 1 (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:ACT}
usríyāḥ ← usríya- (nominal stem)
{case:ACC, gender:F, number:PL}
पद-पाठः
वी॒ळु । चि॒त् । आ॒रु॒ज॒त्नुऽभिः॑ । गुहा॑ । चि॒त् । इ॒न्द्र॒ । वह्नि॑ऽभिः ।
अवि॑न्दः । उ॒स्रियाः॑ । अनु॑ ॥
Hellwig Grammar
- vīḍu
- [noun], accusative, singular, neuter
- “hard; firm.”
- cid ← cit
- [adverb]
- “even; indeed.”
- ārujatnubhir ← ārujatnubhiḥ ← ārujatnu
- [noun], instrumental, plural, masculine
- guhā
- [adverb]
- “secretly.”
- cid ← cit
- [adverb]
- “even; indeed.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- vahnibhiḥ ← vahni
- [noun], instrumental, plural, masculine
- “fire; digestion; Plumbago zeylanica; Agni; vahni; draft horse; three; sacrificial fire; Vahni; gold; southeast; citron; charioteer; leader.”
- avinda ← avindaḥ ← vid
- [verb], singular, Imperfect
- “find; detect; marry; get; think.”
- usriyā ← usriyāḥ ← usriyā
- [noun], accusative, plural, feminine
- “cow; dairy product.”
- anu
- [adverb]
- “subsequently; behind; along; towards; because.”
सायण-भाष्यम्
अस्ति किंचिदुपाख्यानम् । पणिभिर्देवलोकात् गावोऽपहृता अन्धकारे प्रक्षिप्ताः । ताश्चेन्द्रो मरुद्भिः सहाजयदिति । एतच्चानुक्रमणिकायां सूचितं-‘पणिभिरसुरैर्निगूळ्हा गा अन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मित्रीयन्तः प्रोचुः’ (अनु.ऋ.सं.१०.१०८) इति । मन्त्रान्तरे च दृष्टान्ततया सूचितं’ निरुद्धा आपः पणिनेव गावः’ (ऋ. सं. १. ३२. ११ ) इति । तदेतदुपाख्यानमभिप्रेत्योच्यते । हे इन्द्र वीळु चित् दृढमपि दुर्गमस्थानम् आरुजत्नुभिः भञ्जद्भिः वह्निभिः वोढृभिरन्यत्र नेतुं समर्थैर्मरुद्भिः सहितस्त्वं गुहा चित् गुहायामपि स्थापिता उस्रियाः गाः अनु अविन्दः अन्विष्य लब्धवानसि ।’ ओजः पाजः’ इत्यादिष्वष्टाविंशतिसंख्याकेषु बलनामसु “ दक्षः वीळु च्यौत्नम् ’ ( नि. २. ९. १४ ) इति पठितम् । नवसंख्याकेषु गोनामसु “ अघ्न्या उस्रा उस्रिया’ (नि. २. ११. ३) इति पठितम् ॥ वीळु । प्रातिपदिकस्वरः । चित् । चादिरनुदात्तः । आरुजत्नुभिः । ‘रुजो भङ्गे’ इति औणादिकः कत्नुच्प्रत्ययः । कित्त्वाद्गुणाभावः । चित्त्वादन्तोदात्तत्वम् । समासे कृदुत्तरपदप्रकृतिस्वरत्वम् । गुहा । सप्तम्या डादेशः । ‘ ग्रामादीनां च ’ ( फि. सू. ३८ ) इत्याद्युदात्तः । वह्निभिः । ‘ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित्’ ( उ. सू. ४. ४९१ ) इति वहेः निप्रत्ययः । नित्त्वादाद्युदात्तः । अविन्दः । ‘ शे मुचादीनाम् ’ ( पा. सू. ७. १. ५९ ) इति नुमागमः । ‘लुङ्लङ्लृङ्क्ष्वडुदात्तः’ ( पा. सू. ६. ४. ७१ )। वसन्तीति उस्रियाः । वसेः कर्तरि रियक्प्रत्ययः षत्वाभावश्च बाहुलकादूहनीयः । उक्तं हि-’ यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ’ ( पा. सू. ३. ३. १. २ ) इति । इकारः प्रत्ययस्वरेणोदात्तः ॥ ॥ ११ ॥
Wilson
English translation:
“Associated with the conveying Maruts, the traversers of plural ces difficult of access, your Indra, have discovered the cows hidden in the cave.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Legend: asuras (paṇis) stole cows of gods (or aṅgirasas) and hid them in a cave. Indra discovered them with the help of Saramā
Jamison Brereton
Along with the (ritual-)conveyors [=Aṅgirases] who break even the stronghold, o Indra,
you discovered the ruddy (cattle) even though in hiding.
Jamison Brereton Notes
As noted in the introduction, this verse helps resolve the unclear referents in the earlier part of the hymn by giving a relatively clear sketch of the Vala myth, with Indra finding the cows after his companions “break the stronghold (=Vala).”
Griffith
Thou, Indra, with the Tempest-Gods, the breakers down of what is firm,
Foundest the kine even in the cave.
Geldner
Mit den Opferleitern, die sogar das Feste erbrechen, fandest du sogar im Versteck die Kühe wieder, Indra.
Grassmann
Mit ihnen, die das Feste auch im Sturm zerbrechen, fandest du die Kühe, Indra, im Versteck.
Elizarenkova
С возницами, проламывающими даже твердыни,
О Индра, ты отыскал коров,
Даже (когда они были спрятаны) в тайнике.
अधिमन्त्रम् (VC)
- मरूत इन्द्रश्च
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उन पवनों के साथ सूर्य्य क्या करता है, सो अगले मन्त्र में उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (चित्) जैसे मनुष्य लोग अपने पास के पदार्थों को उठाते धरते हैं, (चित्) वैसे ही सूर्य्य भी (वीळु) दृढ बल से (उस्रियाः) अपनी किरणों करके संसारी पदार्थों को (अविन्दः) प्राप्त होता है, (अनु) उसके अनन्तर सूर्य्य उनको छेदन करके (आरुजत्नुभिः) भङ्ग करने और (वह्निभिः) आकाश आदि देशों में पहुँचानेवाले पवन के साथ ऊपर-नीचे करता हुआ (गुहा) अन्तरिक्ष अर्थात् पोल में सदा चढ़ाता गिराता रहता है॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। जैसे बलवान् पवन अपने वेग से भारी-भारी दृढ वृक्षों को तोड़ फोड़ डालते और उनको ऊपर नीचे गिराते रहते हैं, वैसे ही सूर्य्य भी अपनी किरणों से उनका छेदन करता रहता है, इससे वे ऊपर नीचे गिरते रहते हैं। इसी प्रकार ईश्वर के नियम से सब पदार्थ उत्पत्ति और विनाश को भी प्राप्त होते रहते हैं। ।हे इन्द्र ! तू शीघ्र चलनेवाले वायु के साथ अप्राप्त स्थान में रहनेवाली गौओं को प्राप्त हुआ। यह भी मोक्षमूलर साहब की व्याख्या असङ्गत है, क्योंकि उस्रा यह शब्द निघण्टु में रश्मि नाम में पढ़ा है, इससे सूर्य्य की किरणों का ही ग्रहण होना योग्य है। तथा गुहा इस शब्द से सबको ढाँपनेवाला होने से अन्तरिक्ष का ग्रहण है॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: चिद्यथा मनुष्याः स्वसमीपस्थान् पदार्थानुपर्य्यधश्च नयन्ति, तथैवेन्द्रोऽयं सूर्य्यो वीळुबलेनोस्रियाः क्षेपयित्वा पदार्थान् विन्दतेऽनु पश्चात्तान् भित्त्वाऽऽरुजत्नुभिर्वह्निभिर्मरुद्भिः सह त्वामेतत्पदार्थसमूहं गुहायामन्तरिक्षे स्थापयति॥५॥
दयानन्द-सरस्वती (हि) - विषयः
तैः सह सूर्य्यः किं करोतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वीळु) दृढं बलम्। वीळु इति बलनामसु पठितम्। (निघं०२.९) (चित्) उपमार्थे। (निरु०१.४) (आरुजत्नुभिः) समन्ताद् भञ्जद्भिः। आङ्पूर्वाद् रुजो भङ्ग इत्यस्माद्धातोरौणादिकः क्त्नुः प्रत्ययः। (गुहा) गुहायामन्तरिक्षे। सुपां सुलुगिति ङेर्लुक्। गुहा गूहतेः। (निरु०१३.८) (चित्) एवार्थे। चिदिदं पूजायाम्। (निरु०१.४) (इन्द्रः) सूर्य्यः (वह्निभिः) वोढृभिर्मरुद्भिः सह। वहिशृ० (उणा०४.५१) इति वहेरौणादिको निः प्रत्ययः। (अविन्दः) लभते। पूर्ववदत्र पुरुषव्यत्ययः, लडर्थे लङ् च। (उस्रियाः) किरणाः। अत्र इयाडियाजीकाराणामुपसंख्यानमित्यनेन शसः स्थाने डियाजादेशः। उस्रेति रश्मिनामसु पठितम्। (निघं०१.५) (अनु) पश्चादर्थे॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। यथा बलवन्तो मरुतो दृढेन स्ववेगेन दृढानपि वृक्षादीन् भञ्जन्ति तथा सूर्य्यस्तानहर्निशं किरणैश्छिनत्ति मरुतश्च तानुपर्य्यधो नयन्ति, एवमेवेश्वरनियमेन सर्वे पदार्था उत्पत्तिविनाशावपि प्राप्नुवन्ति। ‘हे इन्द्र ! त्वया तीक्ष्णगतिभिर्वायुभिः सह गूढस्थानस्था गावः प्राप्ता’ इति मोक्षमूलरव्याख्याऽसङ्गतास्ति। कुतः, उस्रेति रश्मिनामसु निघण्टौ (१.५) पठितत्वेनात्रैतस्यार्थस्यैवार्थस्य योग्यत्वात्। गुहेत्यनेन सर्वावरकत्वादन्तरिक्षस्यैव ग्रहणार्हत्वादिति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. जसा बलवान वायू आपल्या वेगाने मोठमोठ्या मजबूत वृक्षांना तोडून टाकतो व त्यांचा विध्वंस करतो. तसेच सूर्यही आपल्या किरणांनी पदार्थांना छिन्न भिन्न करतो. त्यामुळे ते खाली-वर होत असतात. याचप्रकारे ईश्वराच्या नियमाने सर्व पदार्थांची उत्पत्ती व विनाश होतो. ॥ ५ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘‘हे इंद्र! तू जलद वाहणाऱ्या वायूबरोबर अप्राप्त स्थानी राहणाऱ्या गायींना प्राप्त केलेस’’ ही मोक्षमूलर साहेबाची व्याख्याही अनुचित आहे. कारण उस्रा हा शब्द निघण्टुमध्ये रश्मि या अर्थाने वापरलेला आहे. यामुळे सूर्याची किरणे हाच अर्थ योग्य आहे. ‘गुहा’ या शब्दाचा अर्थ सर्वांना आच्छादित करणारा असल्यामुळे अंतरिक्ष असा ग्रहण केलेला आहे. ॥ ५ ॥
06 देवयन्तो यथा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ ।
म॒हाम॑नूषत श्रु॒तम् ॥
मूलम् ...{Loading}...
दे॒व॒यन्तो॒ यथा॑ म॒तिमच्छा॑ वि॒दद्व॑सुं॒ गिरः॑ ।
म॒हाम॑नूषत श्रु॒तम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
देवय꣡न्तो य꣡था मति꣡म्
अ꣡छा विद꣡द्वसुं गि꣡रः
महा꣡म् अनूषत श्रुत꣡म्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
devayántaḥ ← √devay- (UNK_TYPE)
{case:NOM, gender:M, number:PL, tense:PRS, voice:ACT}
matím ← matí- (nominal stem)
{case:ACC, gender:F, number:SG}
yáthā ← yáthā (invariable)
{}
ácha ← ácha (invariable)
{}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:PL}
vidádvasum ← vidádvasu- (nominal stem)
{case:ACC, gender:M, number:SG}
anūṣata ← √nu- ~ nū- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:MED}
mahā́m ← máh- (nominal stem)
{case:ACC, gender:M, number:SG}
śrutám ← √śru- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
पद-पाठः
दे॒व॒ऽयन्तः॑ । यथा॑ । म॒तिम् । अच्छ॑ । वि॒दत्ऽव॑सुम् । गिरः॑ ।
म॒हाम् । अ॒नू॒ष॒त॒ । श्रु॒तम् ॥
Hellwig Grammar
- devayanto ← devayantaḥ ← devay
- [verb noun], nominative, plural
- “solicit.”
- yathā
- [adverb]
- “equally; as; so that; like; how; yathā [word]; that; wherein.”
- matim ← mati
- [noun], accusative, singular, feminine
- “intelligence; decision; mind; hymn; purpose; idea; opinion; belief; desire; wish; conviction; plan; devotion.”
- acchā
- [adverb]
- “towards; accha [prefix].”
- vidadvasuṃ ← vidadvasum ← vidadvasu
- [noun], accusative, singular, feminine
- giraḥ ← gir
- [noun], nominative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
- mahām ← mah
- [noun], accusative, singular, masculine
- “great; great; distinguished; much(a); adult; long; high.”
- anūṣata ← nū
- [verb], plural, Athematic s aor. (Ind.)
- “praise; shout.”
- śrutam ← śruta
- [noun], accusative, singular, masculine
- “celebrated; śruta [word].”
सायण-भाष्यम्
देवयन्तः मरुसंज्ञकान् देवानिच्छन्तः गिरः स्तोतारः ऋत्विजः महां प्रौढं मरुद्रणम् अच्छ प्राप्तुम् अनूषत स्तुतवन्तः । कीदृशं मरुद्गणम् । विदद्वसुं वेदयद्भिः स्वमहिमप्रख्यापकैर्वसुभिर्धनैर्युक्तं श्रुतं विख्यातम् । मरुद्गणस्य दृष्टान्तः । यथा मतिम् । मन्तारमिन्द्रं यथा स्तुवन्ति तथेत्यर्थः ॥ देवयन्तः देवानात्मन इच्छन्तः । ‘ सुप आत्मनः क्यच् ’ ( पा. सू. ३. १. ८)। ‘ क्यचि च’ (पा. सू. ७. ४. ३३ ) इति ईत्वम्, ‘अकृत्सार्वधातुकयोर्दीर्घः’ ( पा. सू. ७. ४. २५) इति दीर्घत्वं च न भवति; ‘ न च्छन्दस्यपुत्रस्य’ ( पा. सू. ७. ४. ३५ ) इत्यनेन क्यचि यत् प्राप्तम् ईत्वं दीर्घत्वं वा तस्य सर्वस्य प्रतिषेधात् । यद्यपि ईत्वमेव प्रकृतं तथापि व्यवहितस्यापि दीर्घत्वस्य स प्रतिषेध इति विज्ञायते; ‘ अश्वायन्तः’ इत्यादौ • अश्वाघस्यात्’ (पा. सू. ७. ४. ३७) इति आत्वविधानात् इति ह्युक्तम् । क्यजन्तात् शतृप्रत्ययः । क्यचश्चित्त्वात् ‘चितः’ (पा. सू. ६. १. १६३) इत्यन्तोदात्तत्वम् । शपः पित्त्वेन शतुश्च लसार्वधातुकस्वरेणानुदात्तत्त्वे ’ एकादेश उदात्तेनोदात्तः ’ (पा. सू. ८. २. ५) इत्युदात्तः । यथा । ‘ प्रकारवचने थाल् ’ (पा. सू.५, ३. २३)। ‘ लिति’ ( पा. सू. ६. १. १९३ ) इति प्रत्ययात् पूर्वमुदात्तत्वम् । मतिम् । ‘मन्त्रे वृषेषपचमन (पा. सू. ३. ३. ९६) इत्यादिना क्तिन् उदात्तः । मतिशब्दो ज्ञानपरोऽप्युपचारात् ज्ञातरि इन्द्रे वर्तते । अथवा पदान्तरे विशेष्यानुपादानात् इन्द्रस्यैषा संज्ञा । ततश्च ‘ क्तिच्क्तौ च संज्ञायाम् ’ (पा. सू. ३. ३. १७४) इति मन्यतेः कर्तरि क्तिच् । तस्य उपदेशेऽनुदात्तत्वात् इट्प्रतिषेधः (पा. सू. ७.२.१०)। चित्त्वादन्तोदात्तत्वम् । अच्छ । अध्याहृतगच्छत्यर्थयोगात् ’ अच्छ गत्यर्थवदेषु’ (पा. सू. १. ४. ६९) इति गतिसंज्ञया सह निपातसंज्ञाया अपि समावेशात् ( पा. सू. १. ४. ६० ) ‘ निपाता आद्युदात्ताः’ ( फि. सू. ८०) इस्याद्युदात्तत्वम् । विदद्वसुम्। ‘विद ज्ञाने’ इत्यस्मादन्तर्भावितण्यर्थात् शतृप्रत्यये विदन्ति औदार्यातिशयवत्तया ज्ञापयन्ति वसूनि धनानि यं स विदद्वसुः । विदेः शतृप्रत्यये ‘ अदिप्रभृतिभ्यः शपः ’ ( पा. सू. २. ४. ७२ ) इति शपो लुकि प्रत्ययस्वरेण शतुरुदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । गृणन्ति स्तुवन्तीति गिरः । गृणातेः क्विपि ‘ ऋत इद्धातोः ’ ( पा. सू. ७. १. १००) इति इत्वं रपरत्वम् । धातुस्वरेणोदात्तत्वम् । महां महान्तम् । नकारतकारयोर्लोपः छान्दसः । प्रातिपदिकस्वरेणोदात्तत्वम् । अनूषत । णु स्तुतौ । व्यत्ययेनात्मनेपदम् । लुङि झस्य अदादेशः (पा. सू. ७. १. ५)। सिचि कुटादित्वेन ङित्त्वात् ( पा. सू. १. २. १) गुणाभावः । इडभाव उकारदीर्घत्वं च छान्दसम् । निघातः । श्रुतम् । प्रत्ययस्वरः ॥
Wilson
English translation:
“The reciters of praises praise the mighty (troop of Maruts), who are celebrated, and conscious of the power of bestowing wealth, in like manner as they (glorify) the counsellor (Indra).”
Jamison Brereton
As those seeking the gods (bellow) their thought, the songs have bellowed to the finder of goods,
great and famous.
Jamison Brereton Notes
This verse contains, in my opinion, what Renou might call a “legère zeugma,” in which the verb anūṣata “they bellowed” takes (as is usual) an acc. of the target of the bellowing (“to the finder of goods,” i.e., Indra) in the frame, but in the simile it takes an acc. of the content of the bellowing (“their thought”). Geldner avoids this mismatch of acc. function by removing matím from the simile by supplying a form of √bhṛ ‘bear, present’, leaving devayántaḥ as the only term directly compared in the simile: “Wie Gottverlangende, die das Lied [vortragen], so haben die Lobreden … hergerufen.” It is certainly true that matí- is common as the object of √bhṛ and that √nu doesn’t normally take an acc. of content, but since the poet of the hymn has pushed the linguistic limits elsewhere, I prefer to think he meant the jarring figure. Note that there is also a mismatch between the two subjects, with the simile referring, implicitly, to human actors, while the frame has ‘songs’ (gíraḥ) as subject (unless we take the Aṅgirases or the cows as subj. and allow anūṣata to take two accusatives: “they bellowed their songs to the finder of goods” - however, √nu doesn’t take two acc., to my knowledge).
The zeugma may iconically represent the fact that the verse connects across a temporal gap as well: the simile seems to refer to present-day worshippers producing their praise, but the frame (with augmented verb form) refers to the mythic past of the Vala tale. This verse thus serves as a transition to the here-and-now of the current ritual, which is treated in vs. 7.
Griffith
Worshipping even as they list, singers laud him who findeth wealth,
The far-renowned, the mighty One.
Geldner
Wie Gottverlangende, die das Lied vortragen, so haben die Lobreden den großen, berühmten Schätzefinder hervorgerufen.
Grassmann
Die frommen Sänger haben nach ihrer Einsicht dem grossen, berühmten, schatzspendenden [Indra] zugejauchzt
Elizarenkova
Как стремящиеся к богу (возносят) молитву,
Воспевания превозносили
Отыскивателя богатств, великого, знаменитого.
अधिमन्त्रम् (VC)
- मरूतः
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
फिर वे पवन कैसे हैं, सो अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जैसे (देवयन्तः) सब विज्ञानयुक्त (गिरः) विद्वान् मनुष्य (विदद्वसुम्) सुखकारक पदार्थविद्या से युक्त (महाम्) अत्यन्त बड़ी (मतिम्) बुद्धि (श्रुतम्) सब शास्त्रों के श्रवण और कथन को (अच्छ) अच्छी प्रकार (अनूषत) प्रकाश करते हैं, वैसे ही अच्छी प्रकार साधन करने से वायु भी शिल्प अर्थात् सब कारीगरी को सिद्ध करते हैं ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में उपमालङ्कार है। मनुष्यों को वायु के उत्तम गुणों का ज्ञान, सब का उपकार और विद्या की वृद्धि के लिये प्रयत्न सदा करना चाहिये, जिससे सब व्यवहार सिद्ध हों। गान करनेवाले धर्मात्मा जो वायु हैं, उन्होंने इन्द्र को ऐसी वाणी सुनाई कि तू जीत जीत। यह भी मोक्षमूलर का अर्थ अच्छा नहीं, क्योंकि देवयन्तः इस शब्द का अर्थ यह है कि मनुष्य लोग अपने अन्तःकरण से विद्वानों के मिलने की इच्छा रखते हैं। इस अर्थ से मनुष्यों का ग्रहण होता है ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यथा देवयन्तो गिरो विद्वांसो मनुष्या विदद्वसुं महां महतीं मतिं बुद्धिं श्रुतं वेदशास्त्रार्थयुक्तं श्रवणं कथनं चानूषत प्रशस्तं कुर्वन्ति, तथैव मरुतः स्ववेगादिगुणयुक्ताः सन्तो वाक्श्रोत्रचेष्टामहच्छिल्पकार्य्यं च प्रशस्तं साधयन्ति ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्ते कीदृशा भवन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (देवयन्तः) प्रकाशयन्त आत्मनो देवमिच्छन्तो मनुष्याः (यथा) येन प्रकारेण (मतिम्) बुद्धिम् (अच्छ) उत्तमरीत्या। निपातस्य चेति दीर्घः। (विदद्वसुम्) विदद्भिः सुखज्ञापकैर्वसुभिर्युक्ताम् (गिरः) गृणन्ति ये ते गिरो विद्वांसः (महाम्) महतीम् (अनूषत) प्रशस्तां कुर्वन्ति। णू स्तवन इत्यस्य लुङ्प्रयोगः। संज्ञापूर्वको विधिरनित्य इति गुणाभावः, लडर्थे लुङ् च। (श्रुतम्) सर्वशास्त्रश्रवणकथनम् ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रोपमालङ्कारः। मनुष्यैर्मरुतां सकाशाल्लोकोपकारार्थं विद्याबुद्ध्यर्थं च सदा प्रयत्नः कार्य्यो येन सर्वे व्यवहाराः सिद्धेयुरिति। ‘धर्मात्मभिर्गायनैर्मरुद्भिरिन्द्राय जयजयेति श्राविताः’ इति मोक्षमूलरोक्तिरन्यथास्ति। कुतः, देवयन्त इत्यात्मनो देवं विद्वांसमिच्छन्त इत्यर्थान्मनुष्याणामेव ग्रहणम् ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात उपमालंकार आहे. माणसाला वायूच्या उत्तम गुणांचे ज्ञान, सर्वांवर उपकार व विद्येच्या वृद्धीसाठी सदैव प्रयत्न केले पाहिजेत, ज्यामुळे सर्व व्यवहार सिद्ध व्हावेत. ॥ ६ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘‘गान करणारे धर्मात्मा जे वायू आहेत त्यांनी इंद्राला अशी वाणी ऐकविली की तू जिंक जिंक’’ हा मोक्षमूलर साहेबांचा अर्थ योग्य नाही. कारण ‘देवयन्तः’ या शब्दाचा अर्थ हा आहे की, माणसे आपल्या अंतःकरणाने विद्वानांना भेटण्याची इच्छा बाळगतात. याप्रमाणे माणसांच्या अर्थाचे ग्रहण केलेले आहे. ॥ ६ ॥
07 इन्द्रेण सम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
म॒न्दू स॑मा॒नव॑र्चसा ॥
मूलम् ...{Loading}...
इन्द्रे॑ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा ।
म॒न्दू स॑मा॒नव॑र्चसा ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुत इन्द्रश्च
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रेण सं꣡ हि꣡ दृ꣡क्षसे
संजग्मानो꣡ अ꣡बिभ्युषा
मन्दू꣡ समान꣡वर्चसा
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
dŕ̥kṣase ← √dr̥ś- (root)
{number:SG, person:2, mood:SBJV, tense:AOR, voice:MED}
hí ← hí (invariable)
{}
índreṇa ← índra- (nominal stem)
{case:INS, gender:M, number:SG}
sám ← sám (invariable)
{}
ábibhyuṣā ← ábibhīvaṁs- (nominal stem)
{case:INS, gender:M, number:SG}
saṁjagmānáḥ ← √gam- (root)
{case:NOM, gender:M, number:SG, tense:PRF, voice:MED}
mandū́ ← mandú- (nominal stem)
{case:NOM, gender:M, number:DU}
samānávarcasā ← samānávarcas- (nominal stem)
{case:NOM, gender:M, number:DU}
पद-पाठः
इन्द्रे॑ण । सम् । हि । दृक्ष॑से । स॒म्ऽज॒ग्मा॒नः । अबि॑भ्युषा ।
म॒न्दू इति॑ । स॒मा॒नऽव॑र्चसा ॥
Hellwig Grammar
- indreṇa ← indra
- [noun], instrumental, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- saṃ ← sam
- [adverb]
- “sam; together; together; saṃ.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
- dṛkṣase ← dṛś
- [verb], singular, Aorist conj./subj.
- “see; observe; view; visit; look; learn; meet; read; teach; examine; watch; see; notice; perceive; diagnose; travel to; show; detect; know; know; understand; understand; follow.”
- saṃjagmāno ← saṃjagmānaḥ ← saṃgam ← √gam
- [verb noun], nominative, singular
- “meet; unite; love; connect; exist; land; justify.”
- abibhyuṣā ← ← a
- [adverb]
- “not; akāra; a [taddhita]; a [word]; a; a.”
- abibhyuṣā ← bibhyuṣā ← bhī
- [verb noun], instrumental, singular
- “fear; fear.”
- mandū ← mandu
- [noun], nominative, dual, masculine
- samānavarcasā ← samāna
- [noun]
- “like; identical; common; like; alike(p); same; samāna [word]; akin(p); comparable; identical; mutual; equal.”
- samānavarcasā ← varcasā ← varcas
- [noun], nominative, dual, masculine
- “shininess; vigor; fecal matter; glare; magnificence; energy; prestige; energy; glory; luster; light; varcas [word]; glory; body waste; droppings; color.”
सायण-भाष्यम्
हे मरुद्गण त्वम् इन्द्रेण संजग्मानः संगच्छमानः सं दृक्षसे हि सम्यग्दृश्येथाः खलु। अवश्यमस्माभिर्द्रष्टव्य इत्यर्थः । कीदृशेनेन्द्रेण । अबिभ्युषा भीतिरहितेन । कीदृशाविन्द्रमरुद्गणौ । मन्दू नित्यप्रमुदितौ । समानवर्चसा तुल्यदीप्ती । पुरा कदाचित् वृत्रवधदशायामिन्द्रस्य सखायः सर्वे देवा वृत्रश्वासेन अपसारिताः । तदानीमिन्द्रस्य वृत्रसंबन्धिसकलसेनाजयार्थं मरुद्भिः संगमोऽभूत् । सोऽयमर्थो ‘ वृत्रस्य त्वा श्वसथात् (ऋ. सं. ८. ९६. ७) इति मन्त्रे संगृहीतः, इन्द्रो वै वृत्रं हनिष्यन् । ( ऐ. ब्रा. ३. २० ) इति ब्राह्मणे प्रपञ्चितश्च । इन्द्रशब्दः परमैश्वर्यवन्तं मरुद्गणं वाऽभिधत्ते । तदानीमिन्द्रस्य संबोधनं बहिरेवाध्याहर्तव्यम् । तथा चेयमृक् यास्केन व्याख्याता–‘इन्द्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन मन्दू मदिष्णू युवां स्थोऽपि वा मन्दुना तेनेति स्यात्समानवर्चसेत्येतेन व्याख्यातम् ’ ( निरु. ४. १२ ) इति ॥ सं दृक्षसे संपश्येथाः । ‘ दृशेश्चेति वक्तव्यम् ’ ( का. १. ३. २९.) इत्यात्मनेपदम् । दृशेः ‘लिङर्थे लेट् ’ ( पा. सू. ३. ४. ७ ) इति प्रार्थनायां लेट् । थासः से’ ( पा. सू. ३. ४. ८०)। ‘लेटोऽडाटौ ’ ( पा. सू. ३. ४. ९४ ) इत्यडागमः । ‘ सिब्बहुलं लेटि’ (पा. सू. ३. १. ३४) इति सिप् । ‘संज्ञापूर्वको विधिरनित्यः’ (परिभा० ९३.१ ) इति गुणाभावः । व्रश्चादिना (पा. सू. ८. २. ३६ ) षत्वम् । षढोः कः सि’ (पा. सू. ८.२.४१) इति कत्वम् ।’ आदेशप्रत्यययोः’ ( पा. सू. ८. ३. ५९ ) इति सिपः षत्वम् । बहुलग्रहणात् सिपः परस्तात् शबपि भवति ( पा. सू. २. ४. ७३ )। सिपा व्यवधानात् पश्यादेशो न भवति ( पा. सू. ७. ३. ७८ )। शपः पित्त्वादनुदात्तत्वम् । उत्तरस्य लसार्वधातुकानुदात्तत्वम् । धातुस्वर एव शिष्यते । हिशब्दयोगात् तिङ्ङतिङः’ इति निघातो न भवति ‘ हि च ’ ( पा. सू. ८. १. ३४ ) इति प्रतिषेधात् । संजग्मानः । गमेः संपूर्वात् छन्दसि लुड्लङ्लिटः ’ ( पा. सू. ३. ४. ६ ) इति वर्तमाने लिट् ।’ समोगम्यृच्छिभ्याम् ’ (पा. सू. १. ३. २९ ) इत्यात्मनेपदविधानात् लिटः कानजादेशः ( पा. सू. ३. २. १०६ )। द्विर्भादः ( पा. सू. ६. १. ८)। हलादिशेषः ( पा. सू. ७. ४. ६० )। अभ्यासस्य चुत्वम् ( पा. सू. ७. ४. ६२ )। ‘ गमहन° ’ ( पा. सू. ६. ४. ९८ ) इत्युपधालोपः । कानचश्चित्त्वादन्तोदात्तत्वम् । गतिसमासे कृदुत्तरपदप्रकृतिस्वरत्वम् । अबिभ्युषा ।’ ञिभी भये ’ । पूर्ववल्लिट् । ’ शेषात्कर्तरि परस्मैपदम् ’ (पा. सू. १.३.७८) इति परस्मैपदम् ।’ क्वसुश्च ’ ( पा. सू. ३. २. १०७ ) इति लिटः क्वसुरादेशः । तस्य कित्त्वाद्गुणाभावः । द्विर्भावः । अभ्यासस्य ह्रस्वजश्त्वे ( पा. सू. ७. ४. ५९, ८, ४. ५४ )। क्रादिनियमात् (पा.सू. ७. २. १३) प्राप्त इट् ‘वस्वेकाजाद्धसाम्’ (पा. सू. ७. २. ६७ ) इति नियमान्निवर्तते । नञ्समासे तृतीयैकवचने भत्वात् ‘ वसोः संप्रसारणम् ’ ( पा. सू. ६. ४. १३१ ) इति वकारस्य उकारः । ‘ संप्रसारणाच्च’ (पा. सू. ६. १. १०८ ) इति पूर्वरूपत्वम् । ‘ शासिवसिघसीनां च ’ ( पा. सू. ८. ३. ६० ) इति षत्वम् । इयङादेशं बाधित्वा ‘ एरनेकाचोऽसंयोगपूर्वस्य ’ ( पा. सू. ६. ४.८२) इति यणादेशः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । पूर्वेण सह संहितायामोकारस्य एङः पदान्तादति’ (पा. सू. ६. १. १०९ ) इति परपूर्वत्वे प्राप्ते ‘प्रकृत्यान्तःपादमव्यपरे’ (पा. सू. ६. १. ११५ ) इति प्रकृतिभावः । मन्दू । मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु’ । ‘इदितो नुम् धातोः ’ ( पा. सू. ७. १. ५८) इति नुमागमः । ‘कुः’ इत्यनुवृत्तौ ‘खरु शङ्कु पीयु नीलङ्गु लिगु ’ (उ. सू. १. ३६ ) इत्यत्र अविभक्तिकनिर्देशात् हन्तेः हिगुरितिवत् धात्वन्तरादपि कुः इत्युक्तम् । प्रत्ययस्वरेणान्तोदात्तः । द्विवचनम् औ ( पा. सू. ४. १. २ )। ‘प्रथमयोः पूर्वसवर्णः ’ ( पा. सू. ६. १. १०२ )। तृतीयैकवचने चेत् ‘सुपां सुलुक्’ (पा. सू. ७. १. ३९) इत्यादिना पूर्वसवर्णदीर्घत्वम् । समानवर्चसा । समानं वर्चो ययोरिति वा यस्येति वा बहुव्रीहिः । द्विवचने ‘सुपां सुलुक्’ इत्यादिना आकारादेशः । समानपदस्य प्रातिपदिकान्तोदात्तत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण तदेवावशिष्यते ॥
Wilson
English translation:
“May you be seen, Maruts, accompanied by the undaunted Indra; (both) rejoicing, and of equal splendour.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Legend: battle between Indra and Vṛtra: Indra is aided by the gods who were driven away by Vṛtra’s dogs; Indra, to obtain superiority, summoned the Maruts to help him
Jamison Brereton
Since you [=Agni] will come to sight along with Indra, having joined together with the fearless one,
(you two are) the delighting pair who share the same luster.
Jamison Brereton Notes
As noted in the introduction, this verse pairs structurally with vs. 3; I therefore take Agni to be the subject, with the verse expressing the kindling of the fire at the time when Indra arrives to receive the morning offering.
The form dṛ́kṣase is isolated, but its grammatical identity is fairly clear (see Narten, Sig. Aor. p. 146): a 2nd sg. mid. s-aor. subj. with the “wrong” grade of the root (expect *darkṣase); it is probably based immediately on the other s-aor. middle form, 3rd pl. indic. adṛkṣata (5x, once accented) of the same metrical shape (minus augment), which always appears final, as does dṛ́kṣase, and usually in dimeter verse as here.
The two beings in pādas ab, one as unexpressed sg. subj. of the verb, one in the instr., are then referred to as a pair in the du. nom. of pāda c, the predicate of an unexpressed nominal sentence “you two are…”
Griffith
Mayest thou verily be seen coming by fearless Indra’s side:
Both joyous, equal in your sheen.
Geldner
So mögest du denn mit Indra zusammen erscheinen, mit dem Furchtlosen zusammenkommend, beide erfreulich und von gleicher Schönheit.
Grassmann
Mit Indra fahrend zeige dich, o Schar, mit ihm der furchtlos ist, Erfreuend, beide gleich an Glanz.
Elizarenkova
О если б появился ты вместе с Индрой,
Двигаясь вместе с бесстрашным, –
(Вы оба) радостные, с равным блеском.
अधिमन्त्रम् (VC)
- मरूत इन्द्रश्च
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त पदार्थ किस के सहाय से कार्य्य के सिद्ध करनेवाले होते हैं, सो अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - यह वायु (अबिभ्युषा) भय दूर करनेवाली (इन्द्रेण) परमेश्वर की सत्ता के साथ (संजग्मानः) अच्छी प्रकार प्राप्त हुआ, तथा वायु के साथ सूर्य्य (संदृक्षसे) अच्छी प्रकार दृष्टि में आता है, (हि) जिस कारण ये दोनों (समानवर्चसा) पदार्थों के प्रसिद्ध बलवान् हैं, इसी से वे सब जीवों को (मन्दू) आनन्द के देनेवाले होते हैं॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ने जो अपनी व्याप्ति और सत्ता से सूर्य्य और वायु आदि पदार्थ उत्पन्न करके धारण किये हैं, इन सब पदार्थों के बीच में से सूर्य्य और वायु ये दोनों मुख्य हैं, क्योंकि इन्हीं के धारण आकर्षण और प्रकाश के योग से सब पदार्थ सुशोभित होते हैं। मनुष्यों को चाहिये कि उन्हें पदार्थविद्या से उपकार लेने के लिये युक्त करें। यह बड़ा आश्चर्य्य है कि बहुवचन के स्थान में एकवचन का प्रयोग किया गया, तथा निरुक्तकार ने द्विवचन के स्थान में एकवचन का प्रयोग माना है, सो असङ्गत है। यह भी मोक्षमूलर साहब की कल्पना ठीक नहीं, क्योंकि व्यत्ययो ब० सुप्तिङुपग्रह० व्याकरण के इस प्रमाण से वचनव्यत्यय होता है। तथा निरुक्तकार का व्याख्यान सत्य है, क्योंकि सुपा सु० इस सूत्र से मन्दू इस शब्द में द्विवचन को पूर्वसवर्ण दीर्घ एकादेश हो गया है॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अयं वायुरबिभ्युषेन्द्रेणैव संजग्मानः सन् तथा वायुना सह सूर्य्यश्च सङ्गत्य संदृक्षसे दृश्यते दृष्टिपथमागच्छति हि यतस्तौ समानवर्चसौ वर्तेते तस्मात्सर्वेषां मन्दू भवतः॥७॥
दयानन्द-सरस्वती (हि) - विषयः
केन सहैते कार्य्यसाधका भवन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रेण) परमेश्वरेण सूर्य्येण सह वा (सम्) सम्यक् (हि) निश्चये (दृक्षसे) दृश्यते। अत्र लडर्थे लेट्मध्यमैकवचनप्रयोगः। अनित्यमागमशासनमिति वचनप्रामाण्यात् सृजिदृशोरित्यम् न भवति। (संजग्मानः) सम्यक् सङ्गतः (अबिभ्युषा) भयनिवारणहेतुना किरणसमूहेन वायुगणेन सह वा (मन्दू) आनन्दितावानन्दकारकौ। मन्दू इति पदनामसु पठितम्। (निघं०४.१) (समानवर्चसा) समानं तुल्यं वर्चो दीप्तिर्यर्योस्तौ। यास्काचार्य्येणायं मन्त्र एवं व्याख्यातः—इन्द्रेण सं हि दृश्यसे संजग्मानो अबिभ्युषा गणेन मन्दू मदिष्णू युवां स्थोऽपि वा मन्दुना तेनेति स्यात्समानवर्चसेत्येतेन व्याख्यातम्। (निरु०४.१२)॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वरेणाभिव्याप्य स्वसत्तया सूर्य्यवाय्वादयः सर्वे पदार्था उत्पाद्य धारिता वर्त्तन्ते। एतेषां मध्य खलु सूर्य्यवाय्वोर्धारणाकर्षणप्रकाशयोगेन सह वर्त्तमानाः सर्वे पदार्थाः शोभन्ते। मनुष्यैरेते विद्योपकारं ग्रहीतुं योजनीयाः। ‘इदम्महदाश्चर्यं यद्बहुवचनस्यैकवचने प्रयोगः कृतोऽस्तीति। यच्च निरुक्तकारेण द्विवचनस्य स्थान एकवचनप्रयोगः कृतोऽस्त्यतोऽसङ्गतोऽस्ति।’ इति च मोक्षमूलरकल्पना सम्यङ् न वर्त्तते। कुतः, व्यत्ययो बहुलम्, सुप्तिङुपग्रह० इति वचनव्यत्ययविधायकस्य शास्त्रस्य विद्यमानत्वात्। तथा निरुक्तकारस्य व्याख्यानं समञ्जसमस्ति। कुतः, मन्दू इत्यत्र सुपां सुलुग्० इति पूर्वसवर्णादेशविधायकस्य शास्त्रस्य विद्यमानत्वात्॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वराने स्वव्याप्ती व सत्ता यांनी सूर्य व वायू इत्यादी पदार्थ उत्पन्न करून धारण केलेले आहेत. या सर्व पदार्थांत सूर्य व वायू हे दोन मुख्य आहेत. कारण यांच्या धारण, आकर्षण व प्रकाशाच्या योगाने सर्व पदार्थ शोभायमान होतात. माणसांनी पदार्थविद्येचा लाभ घेताना त्यांचा उपयोग करून घ्यावा.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘हे मोठे आश्चर्य आहे की अनेकवचनाच्या स्थानी एकवचनाचा प्रयोग केलेला आहे व निरुक्तकाराने तर द्विवचनाच्या स्थानी एकवचनाचा प्रयोग मानलेला आहे, त्यासाठी तो असंगत आहे. ’ ही मोक्षमूलर साहेबांची कल्पना योग्य नाही. कारण ‘व्यत्ययो ब. सुप्तिङ्पग्रहे. ’ व्याकरणाच्या या प्रमाणाने वचनव्यत्यय होतो व निरुक्तकाराची व्याख्या सत्य आहे, कारण ‘सुपां सु. ’ या सूत्राने ‘मन्दू’ या शब्दात द्विवचनाला पूर्वसवर्ण दीर्घ एकादेश झालेला आहे. ॥ ७ ॥
08 अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ॥
मूलम् ...{Loading}...
अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति ।
ग॒णैरिन्द्र॑स्य॒ काम्यैः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
अनवद्यइ꣡र् अभि꣡द्युभिर्
मखः꣡ स꣡हस्वद् अर्चति
गणइ꣡र् इ꣡न्द्रस्य का꣡मियैः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
abhídyubhiḥ ← abhídyu- (nominal stem)
{case:INS, gender:M, number:PL}
anavadyaíḥ ← anavadyá- (nominal stem)
{case:INS, gender:M, number:PL}
arcati ← √r̥c- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
makháḥ ← makhá- (nominal stem)
{case:NOM, gender:M, number:SG}
sáhasvat ← sáhasvant- (nominal stem)
{case:NOM, gender:N, number:SG}
gaṇaíḥ ← gaṇá- (nominal stem)
{case:INS, gender:M, number:PL}
índrasya ← índra- (nominal stem)
{case:GEN, gender:M, number:SG}
kā́myaiḥ ← kā́mya- (nominal stem)
{case:INS, gender:M, number:PL}
पद-पाठः
अ॒न॒व॒द्यैः । अ॒भिद्यु॑ऽभिः । म॒खः । सह॑स्वत् । अ॒र्च॒ति॒ ।
ग॒णैः । इन्द्र॑स्य । काम्यैः॑ ॥
Hellwig Grammar
- anavadyair ← anavadyaiḥ ← anavadya
- [noun], instrumental, plural, masculine
- “blameless; faultless.”
- abhidyubhir ← abhidyubhiḥ ← abhidyu
- [noun], instrumental, plural, masculine
- “celestial; brilliant.”
- makhaḥ ← makha
- [noun], nominative, singular, masculine
- sahasvad ← sahasvat
- [noun], accusative, singular, neuter
- “mighty; powerful.”
- arcati ← arc
- [verb], singular, Present indikative
- “sing; worship; honor; praise; welcome.”
- gaṇair ← gaṇaiḥ ← gaṇa
- [noun], instrumental, plural, masculine
- “group; varga; troop; troop; battalion; flock; herd; gaṇa [word]; corporation; gaṇa; herd; sect; swarm; set; party; gaṇa; series; Ganesa; flight.”
- indrasya ← indra
- [noun], genitive, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- kāmyaiḥ ← kāmya
- [noun], instrumental, plural, masculine
- “desirable; optional; beautiful.”
सायण-भाष्यम्
मखः प्रवर्तमानोऽयं यज्ञः अनवद्यैः दोषरहितैः अभिद्युभिः द्युलोकमभिगतैः काम्यैः फलप्रदत्वेन कामयितव्यैः गणैः मरुत्समूहैः सहितम् इन्द्रस्य इन्द्रं सहस्वत् बलोपेतं यथा भवति तथा अर्चति पूजयति । अयं यज्ञो मरुत इन्द्रं चातिशयेन प्रीणयतीत्यर्थः । यज्ञः’ इत्यादिषु पञ्चदशसु यज्ञनामसु ‘मखः विष्णुः ’ (नि. ३. १७. ११ ) इति पठितम् । चतुश्चत्वारिंशत्सु अर्चतिकर्मसु • अर्चति गायति’ ( नि. ३. १४. १ ) इति पठितम् ॥ न विद्यतेऽवद्यं येषां तेऽनवद्याः । ‘ नञ्सुभ्याम् ’ ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वम् । अभिगता द्यौर्यैस्तेऽभिद्यवः । तैरभिद्युभिः। अभिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरेण स एव शिष्यते । मखः । प्रातिपदिकस्वरः। सहो बलमस्मिन्नर्चनकर्मण्यस्तीति सहस्वत् । तसौ मत्वर्थे ’ ( पा. सू. १. ४. १९ ) इति भसंज्ञया पदसंज्ञाया बाधितत्वात् सकारस्य रुत्वाभावः । ‘ मादुपधायाश्च मतोर्वोऽयवादिभ्यः’ (पा. सू. ८. २. ९) इति मतुपो मस्य वत्वम् । सहस्शब्दो ‘नब्विषयस्यानिसन्तस्य ’ (फि. सू. २६) इत्याद्युदात्तः । मतुपः पित्त्वात् स एव शिष्यते । काम्यैः। कमेर्णिङ्’ (पा. सू. ३. १. ३०)। अत उपधायाः ’ ( पा. सू. ७. २. ११६ ) इति वृद्धिः । ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च ’ (भ्वा. ग. सू.) इति अमन्तत्वेन प्राप्तस्य मित्त्वस्य ‘न कम्यमिचमाम् ’ (भ्वा. ग. सू.) इति प्रतिषेधात् ‘मितां ह्रस्वः ’ ( पा. सू. ६. ४. ९२ ) इति उपधाह्रस्वत्वं न भवति । ण्यन्तात् ‘ अचो यत् ’ ( पा. सू. ३. १. ९७ )। णिलोपः (पा. सू. ६. ४.५१ )।’ तित्स्वरितम् ’ (पा. सू. ६. १. १८५) इति प्राप्ते “ यतोऽनावः ’ (पा. सू. ६. १. २१३) इत्याद्युदात्तत्वम् ॥
Wilson
English translation:
“This right is performed in adoration of the powerful Indra, along with the irreproachable, heavenward- tending, and amiable bands (of the Maruts).”
Jamison Brereton
Together with the irreproachable, heaven-bound (Aṅgirases), the battler chants mightily,
together with Indra’s beloved troops.
Jamison Brereton Notes
The Aṅgirases are presumably the referents of the instr. phrases, and the verse is, like 5, a pretty clear allusion to the Vala myth.
Griffith
With Indra’s well beloved hosts, the blameless, hastening to heaven,
The sacrificer cries aloud.
Geldner
Mit den untadeligen himmlischen, bei Indra beliebten Sängerscharen singt der Freigebige das sieghafte Lied.
Grassmann
Mit Indra’s makelloser Schar, der lieben, die zum Himmel strebt, Erglänzet kräftiglich der Held.
Elizarenkova
С безупречными, небесными,
Желанными для Индры толпами (певцов)
Щедрый громко распевает (победную песнь).
अधिमन्त्रम् (VC)
- मरूतः
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पूर्वोक्त नित्य वर्तमान व्यवहार किस प्रकार से है, इस विषय का उपदेश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो यह (मखः) सुख और पालन होने का हेतु यज्ञ है, वह (इन्द्रस्य) सूर्य्य की (अनवद्यैः) निर्दोष (अभिद्युभिः) सब ओर से प्रकाशमान और (काम्यैः) प्राप्ति की इच्छा करने के योग्य (गणैः) किरणों वा पवनों के साथ मिलकर सब पदार्थों को (सहस्वत्) जैसे दृढ़ होते हैं, वैसे ही (अर्चति) श्रेष्ठ गुण करनेवाला होता है॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो शुद्ध अत्युत्तम होम के योग्य पदार्थों के अग्नि में किये हुए होम से किया हुआ यज्ञ है, वह वायु और सूर्य्य की किरणों की शुद्धि के द्वारा रोगनाश करने के हेतु से सब जीवों को सुख देकर बलवान् करता है। यहाँ मखशब्द से यज्ञ करनेवाले का ग्रहण है, तथा देवों के शत्रु का भी ग्रहण है। यह भी मोक्षमूलर साहब का कहना ठीक नहीं, क्योंकि जो मखशब्द यज्ञ का वाची है, वह सूर्य्य की किरणों के सहित अच्छे-अच्छे वायु के गुणों से हवन किये हुए पदार्थों को सर्वत्र पहुँचाता है, तथा वायु और वृष्टिजल की शुद्धि का हेतु होने से सब प्राणियों को सुख देनेवाला होता है। और मख शब्द के उपमावाचक होने से देवों के शत्रु का भी ग्रहण नहीं॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अयं मख इन्द्रस्यानवद्यैरभिद्युभिः काम्यैर्गणैः सह सर्वान्पदार्थान्सहस्वदर्चति॥८॥
दयानन्द-सरस्वती (हि) - विषयः
कथं पूर्वोक्तो नित्यवर्त्तमानो व्यवहारोऽस्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अनवद्यैः) निर्दोषैः (अभिद्युभिः) अभितः प्रकाशमानैः (मखः) पालनशिल्पाख्यो यज्ञः। मख इति यज्ञनामसु पठितम्। (निघं०३.१७) (सहस्वत्) सहोऽतिशयितं सहनं विद्यते यस्मिन् तद्यथा स्यात्तथा। अत्रातिशये मतुप्। (अर्चति) सर्वान् पदार्थान् सत्करोति (गणैः) किरणसमूहैर्मरुद्भिर्वा (इन्द्रस्य) सूर्य्यस्य (काम्यैः) कामयितव्यैरुत्तमैः सह मिलित्वा॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अयं सुखरक्षणप्रदो यज्ञः शुद्धानां द्रव्याणामग्नौ कृतेन होमेन सम्पादितो हि वायुकिरणशोधनद्वारा रोगविनाशनात्सर्वान् प्राणिनः सुखयित्वा बलवतः करोति। अत्र मोक्षमूलरेण मखशब्देन यज्ञकर्त्ता गृहीतस्तदन्यथास्ति। कुतो, मखशब्देन यज्ञस्याभिधानत्वेन कमनीयैर्वायुगणैः सूर्य्यकिरणसहितैः सह हुतद्रव्यवहनेन वायुवृष्टिजलशुद्धिद्वारेष्टसुखसम्पादनेन सर्वेषां प्राणिनां सत्कारहेतुत्वात्। यच्चोक्तं ‘मखशब्देन देवानां शत्रुर्गृह्यते’ तदप्यन्यथास्ति। कुतस्तत्र मखशब्दस्योपमावाचकत्वात्॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - शुद्ध अत्युत्तम योग्य पदार्थ अग्नीत घालून सिद्ध केलेला जो यज्ञ आहे तो वायू व सूर्याच्या किरणांमुळे शुद्ध होऊन रोगनाश करून सर्व जीवांना सुख देऊन बलवान करतो. ॥ ८ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘येथे मख शब्दाने यज्ञ करणारा असेही ग्रहण केलेले आहे व देवांचे शत्रू असेही म्हटले आहे’ हेही मोक्षमूलर साहेबांचे म्हणणे ठीक नाही. कारण जो मख शब्द यज्ञवाची आहे तो सूर्याच्या किरणांद्वारे हवन केलेल्या पदार्थांना सर्वत्र पोहोचवितो व वायू आणि वृष्टिजलाच्या शुद्धीसाठी असल्यामुळे सर्व प्राण्यांना सुख देणारा असतो व मख शब्द उपमावाचक असल्यामुळे देवांचे शत्रू असा अर्थ ग्रहण केला गेला नाही. ॥ ८ ॥
09 अतः परिज्मन्ना - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥
मूलम् ...{Loading}...
अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा॑ रोच॒नादधि॑ ।
सम॑स्मिन्नृञ्जते॒ गिरः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मरुतः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡तः परिज्मन् आ꣡ गहि
दिवो꣡ वा रोचना꣡द् अ꣡धि
स꣡म् अस्मिन्न् ऋञ्जते गि꣡रः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ā́ ← ā́ (invariable)
{}
átas ← átas (invariable)
{}
gahi ← √gam- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
parijman ← párijman- (nominal stem)
{case:VOC, gender:M, number:SG}
ádhi ← ádhi (invariable)
{}
diváḥ ← dyú- ~ div- (nominal stem)
{case:GEN, gender:M, number:SG}
rocanā́t ← rocaná- (nominal stem)
{case:ABL, gender:N, number:SG}
vā ← vā (invariable)
{}
asmin ← ayám (pronoun)
{case:LOC, gender:M, number:SG}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:PL}
r̥ñjate ← √r̥j- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
sám ← sám (invariable)
{}
पद-पाठः
अतः॑ । प॒रि॒ऽज्म॒न् । आ । ग॒हि॒ । दि॒वः । वा॒ । रो॒च॒नात् । अधि॑ ।
सम् । अ॒स्मि॒न् । ऋ॒ञ्ज॒ते॒ । गिरः॑ ॥
Hellwig Grammar
- ataḥ ← atas
- [adverb]
- “now; therefore; then; from there; hence; consequently; then; hence; henceforth.”
- parijmann ← parijman
- [noun], vocative, singular, masculine
- “encompassing(a).”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- gahi ← gam
- [verb], singular, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- divo ← divaḥ ← div
- [noun], genitive, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- vā
- [adverb]
- “or; optionally; either.”
- rocanād ← rocanāt ← rocana
- [noun], ablative, singular, neuter
- “light; celestial sphere.”
- adhi
- [adverb]
- “on; from; accordingly.”
- sam
- [noun], nominative, singular, masculine
- “sam; together; together; saṃ.”
- asminn ← asmin ← idam
- [noun], locative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- ṛñjate ← ṛj
- [verb], singular, Present indikative
- giraḥ ← gir
- [noun], nominative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
सायण-भाष्यम्
हे परिज्मन् परितो व्यापिन् मरुद्गण अतः अस्मात् मरुद्गणस्थानादन्तरिक्षात् आ गहि अस्मिन् कर्मण्यागच्छ । दिवो वा द्युलोकाद्वा समागच्छ । रोचनादधि दीप्यमानादादित्यमण्डलाद्वा समागच्छ। अस्मदीयकर्मकाले यत्र यत्र तिष्ठसि ततः सर्वस्मादागच्छ इत्यर्थः। किमर्थमागमनमिति तदुच्यते। अस्मिन् कर्मणि वर्तमान ऋत्विक् गिरः स्तुतीः सम् ऋञ्जते सम्यक् प्रसाधयति । ‘ ऋञ्जतिः प्रसाधनकर्मा’ (निरु० ६. २१ ) इति यास्कः । एताः स्तुतीः श्रोतुमागच्छ इत्यर्थः । यद्यपि ऋत्विजा मन्त्रस्य प्रयुज्यमानत्वात् ऋञ्जतिधातोः उत्तमपुरुषेण भवितव्यं तथापि परोक्षकृतत्वेन निर्देशात् प्रथमपुरुषप्रयोगः । परोक्षकृतलक्षणं च यास्क आह-’ तास्त्रिविधा ऋचः परोक्षकृताः प्रत्यक्षकृता आध्यात्मिक्यश्च । तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते प्रथमपुरुषैश्चाख्यातस्य’ (निरु. ७. १ ) इति । अतः । ‘पञ्चम्यास्तसिल्’ (पा. सू. ५. ३. ७)।’ ‘एतदोऽश् ’ ( पा. सू. ५. ३. ५)। शित्त्वात् सर्वादेशः (पा. सू. १. १. ५५ )। लिति ’ ( पा. सू. ६. १. १९३) इति प्रत्ययात् पूर्वस्योदात्तत्वम् । परिज्मन् । “ अज गतिक्षेपणयोः’ । अन्येभ्योऽपि दृश्यन्ते’ ( पा. सू. ३. २. ७५ ) इति मनिन् । अकारलोपः छान्दसः । आमन्त्रितनिघातः । गहि । गमेः ’ बहुलं छन्दसि ’ ( पा. सू. २. ४. ७३ ) इति शपो लुक् । हेर्ङित्त्वात् (पा. सू. ३. ४. ८७ ) ‘ अनुदात्तोपदेश° ’ ( पा. सू. ६. ४. ३७ ) इत्यादिना मलोपः । अतो हेः ’ ( पा. सू. ६. ४. १०५) इति हिलोपो न भवति, तस्मिन् कर्तव्ये “ असिद्धवदत्रा भात् ’ ( पा. सू. ६. ४. २२ ) इति मलोपस्य असिद्धत्वेन अनकारान्तत्वात् । दिवः। ऊडिदम् ’ (पा. सू. ६. १. १७१ ) इत्यादिना विभक्तेरुदात्तत्वम् । वा। चादयोऽनुदात्ताः ’ (फि. सू. ८४) इत्यनुदात्तः । रोचनात् । “ रुच दीप्तौ ’ । ‘ अनुदात्तेतश्च हलादेः ’ (पा. सू. ३. २. १४९) इति युच् । युवोरनाकौ ’ (पा. सू. ७. १. १) इति अनादेशः । चिदित्यन्तोदात्तः । अधि। ‘ अधिपरी अनर्थकौ ’ ( पा. सू. १. ४, ९३ ) इति कर्मप्रवचनीयत्वेन सह निपातसंज्ञायाः समावेशात् निपाता आद्युदात्ताः’ (फि. सू. ८० ) इत्याद्युदात्तः । अस्मिन् । परिज्मन् इति आदिष्टस्यैव अन्वादेशात् इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ ( पा. सू. २. ४. ३२ ) इति अश् अनुदात्तः । शित्त्वात् सर्वादेशः । विभक्तिः ‘ अनुदात्तौ सुप्पितौ’ ( पा. सू. ३. १. ४ ) इत्यनुदात्ता इति सर्वानुदात्तत्वम् । ऋञ्जते । ‘ ऋजि भृजी भर्जने’। सम् इत्युपसर्गयोगात् प्रसाधने वर्तते । निघातः । गिरः । प्रातिपदिकस्वरः ॥
Wilson
English translation:
“Therefore, circumambient (troop of Maruts), come hither, whether from the region of the sky or from the solar sphere; for in this rite (the priest) fully recites your praises.”
Jamison Brereton
From there or from the luminous realm of heaven come here, o earth-circling one.
The songs converge on him.
Jamison Brereton Notes
As suggested in the introduction, this is the last real verse of the hymn, as vs. 10 is a mere variant of 9, and it shows a bit of ring composition: the diváḥ … rocanā́t echoes rocanā́diví of 1c, and if we were to accept Renou’s interpr. of 1b tasthúṣaḥ as an ablative, the ablatives átaḥ and rocanā́t would match it grammatically.
This is a rare example of the present middle ṛñj not taking an acc. (see Tucker 2002: 284 n.17, HS 115 “RV rgmín-, ṛgmíya- and ṛñjate”). (Jesse Lundquist)
Griffith
Come from this place, O Wanderer, or downward from the light of heaven:
Our songs of praise all yearn for this.
Geldner
Komm von dort her, du Umherziehender, oder von des Himmels Lichtreich! Ihm streben die Lobreden gemeinsam zu.
Grassmann
Von dort komm her, o fahrender, und von des Himmels lichter Höh, Die Lieder streben hin zu dir.
Elizarenkova
Приди оттуда, о блуждающий вокруг,
Или со светлого пространства неба!
К нему устремились вместе (все) голоса.
अधिमन्त्रम् (VC)
- मरूतः
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में गमनस्वभाववाले पवन का प्रकाश किया है॥
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जिस वायु में (गिरः) वाणी का सब व्यवहार (समृञ्जते) सिद्ध होता है, वह (परिज्मन्) सर्वत्र गमन करता हुआ सब पदार्थों को तले ऊपर पहुँचानेवाला पवन (अतः) इस पृथिवीस्थान से जलकणों का ग्रहण करके (अध्यागहि) ऊपर पहुँचाता और फिर (दिवः) सूर्य्य के प्रकाश से (वा) अथवा (रोचनात्) जो कि रुचि को बढ़ानेवाला मेघमण्डल है, उससे जल को गिराता हुआ तले पहुँचाता है। (अस्मिन्) इसी बाहर और भीतर रहनेवाले पवन में सब पदार्थ स्थिति को प्राप्त होते हैं॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यह बलवान् वायु अपने गमन आमगन गुण से सब पदार्थों के गमन आगमन धारण तथा शब्दों के उच्चारण और श्रवण का हेतु है।इस मन्त्र में सायणाचार्य्य ने जो उणादिगण में सिद्ध परिज्मन् शब्द था, उसे छोड़कर मनिन्प्रत्ययान्त कल्पना किया है, सो केवल उनकी भूल है। हे इधर-उधर विचरनेवाले मनुष्यदेहधारी इन्द्र ! तू आगे पीछे और ऊपर से हमारे समीप आ, यह सब गानेवालों की इच्छा है। यह भी उन (मोक्षमूलर साहब) का अर्थ अत्यन्त विपरीत है, क्योंकि इस वायुसमूह में मनुष्यों की वाणी शब्दों के उच्चारणव्यवहार से प्रसिद्ध होने से प्राणरूप वायु का ग्रहण है॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: यत्र गिरः समृञ्जते सोऽयं परिज्मा वायुरतः पृथिवीस्थानाज्जलकणानध्यागह्युपरि गमयति, स पुनर्दिवो रोचनात् सूर्य्यप्रकाशान्मेघमण्डलाद्वा जलादिपदार्थानागह्यागमयति। अस्मिन् सर्वे पदार्थाः स्थितिं लभन्ते॥९॥
दयानन्द-सरस्वती (हि) - विषयः
अथ मरुतां गमनशीलत्वमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अतः) अस्मात्स्थानात् (परिज्मन्) परितः सर्वतो गच्छन् उपर्य्यधः। सर्वान् पदार्थानितस्ततः क्षेप्ता। अयमजधातोः प्रयोगः। श्वनुक्षण० (उणा०१.१५९) इति कनिन्प्रत्ययान्तो मुडागमेनाकारलोपेन च निपातितः। (आगहि) गमयत्यागमयति वा। अत्र लडर्थे लोट्, पुरुषव्यत्ययेन गमेर्मध्यमपुरुषस्यैकवचने बहुलं छन्दसीति शपो लुक्, हेर्ङित्त्वादनुनासिकलोपश्च। (दिवः) प्रकाशात् (वा) पक्षान्तरे (रोचनात्) सूर्य्यप्रकाशाद्रुचिकरान्मेघमण्डलाद्वा (अधि) उपरितः (सम्) सम्यक् (अस्मिन्) बहिरन्तःस्थे मरुद्गणे (ऋञ्जते) प्रसाध्नुवन्ति। ऋञ्जतिः प्रसाधनकर्मा। (निरु०६.२१) (गिरः) वाचः॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अयं बलवान् वायुर्गमनागमनशीलत्वात् सर्वपदार्थगमनागमनधारणशब्दोच्चारणश्रवणानां हेतुरस्तीति।।सायणाचार्य्येण परिज्मन्शब्दमुणादिप्रसिद्धमविदित्वा मनिन्प्रत्ययान्तो व्याख्यातोऽयमस्य भ्रमोऽस्तीति बोध्यम्। ‘हे इतस्ततो भ्रमणशील मनुष्याकृतिदेवदेहधारिन्निन्द्र ! त्वं सन्मुखात्पार्श्वतो वोपरिष्टादस्मत्समीपमागच्छ, इयं सर्वेषां गायनानामिच्छास्ति’ इति मोक्षमूलरव्याख्या विपरीतास्ति। कुतः, अस्मिन्मरुद्गण इन्द्रस्य सर्वा गिर ऋञ्जते इत्यनेन शब्दोच्चारणव्यवहारप्रसाधकत्वेनात्र प्राणवायोरेव ग्रहणात्॥९॥सायणाचार्य्येण परिज्मन्शब्दमुणादिप्रसिद्धमविदित्वा मनिन्प्रत्ययान्तो व्याख्यातोऽयमस्य भ्रमोऽस्तीति बोध्यम्। ‘हे इतस्ततो भ्रमणशील मनुष्याकृतिदेवदेहधारिन्निन्द्र ! त्वं सन्मुखात्पार्श्वतो वोपरिष्टादस्मत्समीपमागच्छ, इयं सर्वेषां गायनानामिच्छास्ति’ इति मोक्षमूलरव्याख्या विपरीतास्ति। कुतः, अस्मिन्मरुद्गण इन्द्रस्य सर्वा गिर ऋञ्जते इत्यनेन शब्दोच्चारणव्यवहारप्रसाधकत्वेनात्र प्राणवायोरेव ग्रहणात्॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - हा बलवान वायू आपल्या गमन, आगमन गुणाने सर्व पदार्थांचे गमन आगमन, धारण, शब्दाचे उच्चारण व श्रवण यांचा हेतू आहे.
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या मंत्रात सायणाचार्याने जो उणादिगणात सिद्ध ‘परिज्मन’ शब्दाला सोडून मनिन्प्रत्ययान्त कल्पना केलेली आहे, ती त्यांची चूक आहे. ‘हे इकडे तिकडे फिरणाऱ्या मनुष्यदेहधारी इंद्रा! तू पुढून मागून व वरून आमच्या जवळ ये. ही सर्व गायकांची इच्छा आहे. ’ हाही मोक्षमूलर साहेबांचा अर्थ अत्यंत विपरीत आहे. कारण या वायूसमूहात माणसांची वाणी शब्दांच्या उच्चारण व्यवहाराने प्रसिद्ध असल्यामुळे प्राणरूप वायूचे ग्रहण केलेले आहे. ॥ ९ ॥
10 इतो वा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
इन्द्रं॑ म॒हो वा॒ रज॑सः ॥
मूलम् ...{Loading}...
इ॒तो वा॑ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ ।
इन्द्रं॑ म॒हो वा॒ रज॑सः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इतो꣡ वा साति꣡म् ई꣡महे
दिवो꣡ वा पा꣡र्थिवाद् अ꣡धि
इ꣡न्द्रम् महो꣡ वा र꣡जसः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ī́mahe ← √yā- 2 (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:MED}
itás ← itás (invariable)
{}
sātím ← sātí- (nominal stem)
{case:ACC, gender:F, number:SG}
vā ← vā (invariable)
{}
ádhi ← ádhi (invariable)
{}
diváḥ ← dyú- ~ div- (nominal stem)
{case:ABL, gender:M, number:SG}
pā́rthivāt ← pā́rthiva- (nominal stem)
{case:ABL, gender:N, number:SG}
vā ← vā (invariable)
{}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
maháḥ ← máh- (nominal stem)
{case:ABL, gender:N, number:SG}
rájasaḥ ← rájas- (nominal stem)
{case:ABL, gender:N, number:SG}
vā ← vā (invariable)
{}
पद-पाठः
इ॒तः । वा॒ । सा॒तिम् । ईम॑हे । दि॒व । वा॒ । पार्थि॑वात् । अधि॑ ।
इन्द्र॑म् । म॒हः । वा॒ । रज॑सः ॥
Hellwig Grammar
- ito ← itas
- [adverb]
- “from here; therefore.”
- vā
- [adverb]
- “or; optionally; either.”
- sātim ← sāti
- [noun], accusative, singular, feminine
- “victory; acquisition; contest.”
- īmahe ← ī ← √i
- [verb], plural, Present indikative
- “beg; solicit.”
- divo ← divaḥ ← div
- [noun], ablative, singular, masculine
- “sky; Svarga; day; div [word]; heaven and earth; day; dawn.”
- vā
- [adverb]
- “or; optionally; either.”
- pārthivād ← pārthivāt ← pārthiva
- [noun], ablative, singular, masculine
- “earthly; earthen; mundane; royal; tellurian; sublunar.”
- adhi
- [adverb]
- “on; from; accordingly.”
- indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- maho ← mahaḥ ← mah
- [noun], ablative, singular, neuter
- “great; great; distinguished; much(a); adult; long; high.”
- vā
- [adverb]
- “or; optionally; either.”
- rajasaḥ ← rajas
- [noun], ablative, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
सायण-भाष्यम्
इन्द्रं देवं प्रति सातिं धनदानम् अधि ईमहे आधिक्येन याचामहे । कस्माल्लोकादिति तदुच्यते। इतः अस्मादभिदृश्यमानात् पार्थिवात् पृथिवीलोकाद्वा दिवो वा द्युलोकाद्वा महः महतः प्रौढात् रजसः वा पक्ष्यादीनां रञ्जकादन्तरिक्षलोकाद्वा । अयमिन्द्रो यतः कुतश्चिदानीय अस्मभ्यं धनं प्रयच्छत्वित्यर्थः । सप्तदशसु याच्ञाकर्मसु “ ईमहे यामि’ ( नि. ३. १९. १ ) इति पठितम् ॥ इतः । इदंशब्दात् पञ्चम्याः तसिल् । इदम इश्’ ( पा. सू. ५. ३. ३ ) इति इश् । शित्त्वात् सर्वादेशः । अत्र ‘ ऊडिदम्’ ( पा. सू. ६. १. १७१ ) इत्यस्यावकाशः आभ्याम् एभिः । ‘ लिति’ (पा. सू. ६. १. १९३) इत्यस्यावकाशः पचनं पाचकः। उभावपि नित्यौ। तत्र परत्वात् ‘विप्रतिषेधे परं कार्यम् ’ ( पा. सू. १. ४. २ ) इति ‘ लिति ’ इति इकारस्य उदात्तत्वम् । पश्चात् तसेः ‘ प्राग्दिशो विभक्तिः ’ (पा. सू. ५. ३. १) इति विभक्तिसंज्ञकत्वात् “ ऊडिदम्’ इत्यादिना असर्वनामस्थानविभक्तेरुच्यमानम् उदात्तत्वं भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव ’ (परिभा. ४० ) इति ‘ ऊडिदम्’ इत्यस्य पुनरप्रवृत्तिरेव इति चेत्, न । लक्ष्यानुरोधेन पुनः प्रसङ्गविज्ञानं चेति स्वीकारात् ( परिभा. ३९ ) । ननु एवं यतस्तत इत्यादावपि परेण लित्स्वरेण बाधितमपि सावेकाचः० (पा. सू. ६. १. १६८ ) इति तसिलः उदात्तत्वं स्यादिति चेत्, न । यत्तच्छब्दयोः साववर्णान्तत्वे ‘ न गोश्वन्साववर्ण’ ( पा. सू. ६. १. १८२ ) इति निषेधात् । न च पुनः प्रसङ्गविज्ञानं चेत्येतत् सार्वत्रिकं लक्ष्यानुरोधेन क्वचिदेव तदाश्रयणादिति । सातिम् । षणु दाने ‘। धात्वादेः षः सः ’ ( पा. सू. ६. १. ६४ )। भावे क्तिन् । जनसनखनां सञ्झलोः ’ ( पा. सू. ६. ४. ४२ ) इति नकारस्य आत्वम् । “ तितुत्रतथसिसुसरकसेषु च ’ (पा. सू. ७. २. ९) इति निषेधात् इण् न भवति । नित्स्वरे प्राप्ते ‘ उदात्तः’ इत्यनुवृत्तौ ’ ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ (पा. सू. ३. ३. ९७ ) इति निपातनादन्तोदात्तत्वम् । ईमहे । ‘ ईङ् गतौ । श्यनोऽपि ‘ बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति लुक् । अस्य धातोर्ङित्त्वात् “ तास्यनुदात्तेन्ङिददुपदेशात् ’ ( पा. सू. ६. १. १८६ ) इति लसार्वधातुकस्य अनुदात्तत्वे धातुस्वर एव शिष्यते । न च ‘ तिङ्ङतिङः’ इति निघातः, ‘चवायोगे प्रथमा ’ ( पा. सू. ८. १. ५९ ) इति निषेधात् । उत्तरवाक्ययोरपि हि वाशब्दयोगात् अन्यथा वाक्यापरिपूर्तेः तिङ्विभक्तेः अवश्यमध्याहारात् तदपेक्षया एषा प्रथमा तिङ्विभक्तिरिति । दिवः । ‘उडिदम्’ इत्यादिना विभक्तेरुदात्तत्वम् । पार्थिवात् । ‘ प्रथ प्रख्याने ‘। प्रथते इति पृथिवी । ‘ प्रथेः षिवन् संप्रसारणं च ’ ( उ. सू. १. १४८) इति षिवन्प्रत्ययः । ‘ षिद्गौरादिभ्यश्च ’ ( पा. सू. ४. १. ४१ ) इति ङीप् । प्रत्ययस्वरेणोदात्तः । शेषनिघातेन अनुदात्तादिः पृथिवीशब्दः । पृथिव्या विकार इत्यर्थे ’ ओरञ् ’ (पा. सू. ४. ३. १३९) इत्यनुवृत्तौ ’ अनुदात्तादेश्च’ ( पा. सू. ४. ३. १४० ) इति अञ् । यस्येति च ’ (पा. सू. ६. ४. १४८ ) इति ईकारलोपः । तद्धितेष्वचामादेः ’ (पा. सू. ७. २. ११७ ) इति आदिवृद्धिः । रपरत्वम् (पा. सू. १. १. ५१) । ञ्नित्यादिर्नित्यम् । ( पा. सू. ६. १. १९७) इत्याद्युदात्तः । अधि । निपातत्वादाद्युदात्तः । इन्द्रम् । रन्प्रत्ययान्त आद्युदात्तः । महः । महतः इत्यस्य अकारतकारयोर्लोपश्छान्दसः । ‘ सावेकाचः° ’ इति विभक्तेरुदात्तत्वम् । रजसः । ‘ नब्विषयस्यानिसन्तस्य’ इत्याद्युदात्तत्वम् ॥ ॥ १२ ॥
Wilson
English translation:
“We invoke, Indra, whether he come from this earthly region, or from the heaven above, or from the vast firmament; that he may give (us) wealth.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Either the pṛthivī-loka or the dyu-loka (heaven); antarikṣa-loka = sphere of the firmament (space between the earth and heaven, perhaps = vyoman or ākāśa, sky or atmosphere)(Manu, I.13)
Jamison Brereton
We beseech Indra for gain from here, the earthly realm, or from heaven, or from the great airy space.
Griffith
Indra we seek to give us help, from here, from heaven above the earth,
Or from the spacious firmament.
Geldner
Wir bitten Indra um Lohn, sei es von hier oder vom Himmel, vom irdischen oder vom großen Luftraum.
Grassmann
Von dort her bitten um Geschenk, vom Himmel, von der Erde, wir Den Indra, und aus weiter Luft.
Elizarenkova
Мы молим Индру о добыче
Отсюда ли или с неба,
Из земного (ли пространства) или из великого (воздушного).
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अगले मन्त्र में सूर्य्य के कर्म का उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हम लोग (इतः) इस (पार्थिवात्) पृथिवी के संयोग (वा) और (दिवः) इस अग्नि के प्रकाश (वा) लोकलोकान्तरों अर्थात् चन्द्र और नक्षत्रादि लोकों से भी (सातिम्) अच्छी प्रकार पदार्थों के विभाग करते हुए (वा) अथवा (रजसः) पृथिवी आदि लोकों से (महः) अति विस्तारयुक्त (इन्द्रम्) सूर्य्य को (ईमहे) जानते हैं॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सूर्य्य की किरण पृथिवी में स्थित हुए जलादि पदार्थों को भिन्न-भिन्न करके बहुत छोटे-छोटे कर देती है, इसी से वे पदार्थ पवन के साथ ऊपर को चढ़ जाते हैं, क्योंकि वह सूर्य्य सब लोकों से बड़ा है। हम लोग आकाश पृथिवी तथा बड़े आकाश से सहाय के लिये इन्द्र की प्रार्थना करते हैं, यह भी डाक्टर मोक्षमूलर साहब की व्याख्या अशुद्ध है, क्योंकि सूर्य्यलोक सब से बड़ा है, और उसका आना-जाना अपने स्थान को छोड़ के नहीं होता, ऐसा हम लोग जानते हैं॥१०॥सूर्य्य और पवन से जैसे पुरुषार्थ की सिद्धि करनी चाहिये तथा वे लोक जगत् में किस प्रकार से वर्त्तते रहते हैं और कैसे उनसे उपकारसिद्धि होती है, इन प्रयोजनों से पाँचवें सूक्त के अर्थ के साथ छठे सूक्तार्थ की सङ्गति जाननी चाहिये। और सायणाचार्य्य आदि तथा यूरोपदेशवासी अङ्गरेज विलसन आदि लोगों ने भी इस सूक्त के मन्त्रों के अर्थ बुरी चाल से वर्णन किये हैं।
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: वयमितः पार्थिवाद्वा दिवो वा सातिं कुर्वन्तं रजसोऽधि महान्तं वेन्द्रमीमहे विजानीमः॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
इदानीं सूर्य्यकर्मोपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इतः) अस्मात् (वा) चार्थे (सातिम्) संविभागं कुर्वन्तम्। अत्र ऊतियूतिजूतिसातिहेति० (अष्टा०३.३.९७) अनेनायं शब्दो निपातितः। (ईमहे) विजानीमः। अत्र ईङ् गतौ, बहुलं छन्दसीति शपो लुकि श्यनभावः। (दिवः) प्रत्यक्षाग्नेः प्रकाशात् (वा) पक्षान्तरे लोकलोकान्तरेभ्योऽपि (पार्थिवात्) पृथिवीसंयोगात्। सर्वभूमिपृथिवीभ्यामणञौ। (अष्टा०५.१.४१) इति सूत्रेण पृथिवीशब्दादञ् प्रत्ययः। (अधि) अधिकार्थे (इन्द्रम्) सूर्य्यम् (महः) महान्तमति विस्तीर्णम् (वा) पक्षान्तरे (रजसः) पृथिव्यादिलोकेभ्यः। लोका रजांस्युच्यन्ते। (निरु०४.१९)॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - सूर्य्यकिरणाः पृथिवीस्थान् जलादिपदार्थान् छित्त्वा लघून् सम्पादयन्ति। अतस्ते वायुना सहोपरि गच्छन्ति। किन्तु स सूर्य्यलोकः सर्वेभ्यो लोकेभ्यो महत्तमोऽस्तीति। ‘वयमाकाशात् पृथिव्या उपरि वा महदाकाशात्सहायार्थमिन्द्रं प्रार्थयामहे’ इति मोक्षमूलरव्याख्याऽशुद्धास्ति। कुतः ? अत्र परिमाणे सर्वेभ्यो महत्तमस्य सूर्य्यलोकस्यैवाभिधानेनेन्द्रमीमहे विजानीम इत्युक्तप्रामाण्यात्॥१०॥इन्द्रमरुद्भ्यो यथा पुरुषार्थसिद्धिः कार्य्या, ते जगति कथं वर्त्तन्ते कथं च तैरुपकारसिद्धिर्भवेदिति पञ्चमसूक्तेन सह षष्ठस्य सङ्गतिरस्तीति बोध्यम्। अस्यापि सूक्तस्य मन्त्रार्थाः सायणाचार्य्यादिभिर्यूरोपाख्यदेशनिवासिभिर्विलसनाख्यमोक्षमूलरादिभिश्चान्यथैव वर्णिता इति वेदितव्यम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - सूर्याचे किरण पृथ्वीवरील जल वगैरे पदार्थांना वेगवेगळे करून सूक्ष्मातिसूक्ष्म करतात. त्यामुळेच ते पदार्थ वायूबरोबर वर जातात. कारण सूर्य सर्व गोलांपेक्षा मोठा गोल आहे. ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: ‘आम्ही आकाश, पृथ्वी व मोठ्या आकाशाच्या साह्यासाठी इन्द्राची प्रार्थना करतो. ’ ही मोक्षमूलर साहेबांची व्याख्या अशुद्ध आहे. कारण सूर्यलोक सर्वात मोठा आहे तो आपले स्थान सोडून जाणे-येणे करीत नाही, हे आम्ही जाणतो. ॥ १० ॥ सायणाचार्य इत्यादी व युरोपदेशवासी इंग्रज विल्सन इत्यादींनी या सूक्ताचा अर्थ विकृत पद्धतीने लावलेला आहे. ॥ १० ॥