००५

सर्वाष् टीकाः ...{Loading}...

सायण-भाष्यम्

‘आ तु’ इति द्वितीयं सूक्तं दशर्चम् ।’ सुरूपकृत्नुं दश’ इत्यनुवृत्तौ ‘आ तु युञ्जन्ति’ इत्येवमनुक्रान्तत्वात् । ऋषिच्छन्दोदेवताविनियोगाः पूर्ववत् । विशेषविनियोगस्तु-अतिरात्रे तृतीयपर्याये मैत्रावरुणशस्त्रे स्तोत्रियोऽयं तृचः । ‘अतिरात्रे पर्यायाणाम्’ इति खण्डे ‘ आ त्वेता नि षीदत ’ ( आश्व. श्रौ, ६. ४) इत्युक्तत्वात् ॥

Jamison Brereton

5
Indra
Madhuchandas Vaiśvāmitra
10 verses: gāyatrī
A generally unremarkable hymn, with the usual offering of soma and praise to Indra in return, we hope, for help and favor. The favors especially desired are help and support in battles and raids and the victory prizes won in them (see vss. 3–4, 9–10), and the hymn ends (vs. 10) on a slightly worried note, with a reference to our enemies among men.
Structurally, the hymn divides into two halves. In the first (vss. 1–5), the poet addresses his fellow priests, commanding them to sing the songs, pointing to the prepared soma, and declaring what Indra can do. In the second half (vss. 6–10) he turns to Indra himself, reminding the god what the offerings will do for him. The birth of Indra (vs. 6) refers not only to his ancient birth but also to his appearance at this sacrifice. The single day in which he achieves his full strength is the sacrificial day, so that by the end of the day, he has the power to help the sacrificers.

Jamison Brereton Notes

Indra

01 आ त्वेता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
सखा॑यः॒ स्तोम॑वाहसः ॥

02 पुरूतमं पुरूणामीशानम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥

03 स घा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् ।
गम॒द्वाजे॑भि॒रा स नः॑ ॥

04 यस्य संस्थे - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
तस्मा॒ इन्द्रा॑य गायत ॥

05 सुतपाव्ने सुता - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
सोमा॑सो॒ दध्या॑शिरः ॥

06 त्वं सुतस्य - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।
इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥

07 आ त्वा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वा॑ विशन्त्वा॒शवः॒ सोमा॑स इन्द्र गिर्वणः ।
शं ते॑ सन्तु॒ प्रचे॑तसे ॥

08 त्वां स्तोमा - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो ।
त्वां व॑र्धन्तु नो॒ गिरः॑ ॥

09 अक्षितोतिः सनेदिमम् - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म् ।
यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥

10 मा नो - गायत्री

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः ।
ईशा॑नो यवया व॒धम् ॥