सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
‘आ तु’ इति द्वितीयं सूक्तं दशर्चम् ।’ सुरूपकृत्नुं दश’ इत्यनुवृत्तौ ‘आ तु युञ्जन्ति’ इत्येवमनुक्रान्तत्वात् । ऋषिच्छन्दोदेवताविनियोगाः पूर्ववत् । विशेषविनियोगस्तु-अतिरात्रे तृतीयपर्याये मैत्रावरुणशस्त्रे स्तोत्रियोऽयं तृचः । ‘अतिरात्रे पर्यायाणाम्’ इति खण्डे ‘ आ त्वेता नि षीदत ’ ( आश्व. श्रौ, ६. ४) इत्युक्तत्वात् ॥
Jamison Brereton
5
Indra
Madhuchandas Vaiśvāmitra
10 verses: gāyatrī
A generally unremarkable hymn, with the usual offering of soma and praise to Indra in return, we hope, for help and favor. The favors especially desired are help and support in battles and raids and the victory prizes won in them (see vss. 3–4, 9–10), and the hymn ends (vs. 10) on a slightly worried note, with a reference to our enemies among men.
Structurally, the hymn divides into two halves. In the first (vss. 1–5), the poet addresses his fellow priests, commanding them to sing the songs, pointing to the prepared soma, and declaring what Indra can do. In the second half (vss. 6–10) he turns to Indra himself, reminding the god what the offerings will do for him. The birth of Indra (vs. 6) refers not only to his ancient birth but also to his appearance at this sacrifice. The single day in which he achieves his full strength is the sacrificial day, so that by the end of the day, he has the power to help the sacrificers.
Jamison Brereton Notes
Indra
01 आ त्वेता - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
सखा॑यः॒ स्तोम॑वाहसः ॥
मूलम् ...{Loading}...
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
सखा॑यः॒ स्तोम॑वाहसः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
आ꣡ तु ए꣡ता नि꣡ षीदत
इ꣡न्द्रम् अभि꣡ प्र꣡ गायत
स꣡खाय स्तो꣡मवाहसः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ā́ ← ā́ (invariable)
{}
ā́ ← ā́ (invariable)
{}
ita ← √i- 1 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
ní ← ní (invariable)
{}
sīdata ← √sad- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
tú ← tú (invariable)
{}
abhí ← abhí (invariable)
{}
gāyata ← √gā(y)- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
prá ← prá (invariable)
{}
sákhāyaḥ ← sákhi- (nominal stem)
{case:VOC, gender:M, number:PL}
stómavāhasaḥ ← stómavāhas- (nominal stem)
{case:VOC, gender:M, number:PL}
पद-पाठः
आ । तु । आ । इ॒त॒ । नि । सी॒द॒त॒ । इन्द्र॑म् । अ॒भि । प्र । गा॒य॒त॒ ।
सखा॑यः । स्तोम॑ऽवाहसः ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tv ← tu
- [adverb]
- “now; then; but; and; now; however; then; then; surely.”
- etā ← i
- [verb], plural, Present imperative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- ni
- [adverb]
- “back; down.”
- ṣīdatendram ← ṣīdata ← sad
- [verb], plural, Present imperative
- “sit down; break down; slow; sink; crumble; fracture; perish; ride; stop; besiege; tire.”
- ṣīdatendram ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- abhi
- [adverb]
- “towards; on.”
- pra
- [adverb]
- “towards; ahead.”
- gāyata ← gā
- [verb], plural, Present imperative
- “sing; praise; jap; recite; describe.”
- sakhāya ← sakhi
- [noun], nominative, plural
- “friend; companion; sakhi [word].”
- stomavāhasaḥ ← stoma
- [noun], masculine
- “hymn; Stoma; stoma [word].”
- stomavāhasaḥ ← vāhasaḥ ← vāhas
- [noun], vocative, plural, masculine
- “invocation.”
सायण-भाष्यम्
तुशब्दः क्षिप्रार्थों निपातः । द्वाभ्यामाङ्भ्यामन्वेतुम् इतशब्दोऽभ्यसनीयः । हे सखायः ऋत्विजः क्षिप्रमस्मिन् कर्मणि आगच्छतागच्छत । आदरार्थोऽभ्यासः । आगत्य च नि षीदत उपविशत । उपविश्य च इन्द्रमभि प्र गायत । सर्वतः प्रकर्षेण स्तुत । कीदृशाः सखायः । स्तोमवाहसः । त्रिवृत्पञ्चदशादिस्तोमानस्मिन् कर्मणि वहन्ति प्रार्पयन्तीति ॥ आ तु आ। निपातत्त्वादाद्युदात्ताः । इत । ‘ इण् गतौ । ‘ द्व्यचोऽतस्तिङः ’ (पा. सू. ६. ३. १३५) इति संहितायां दीर्घत्वम् । नि। निपातत्वादाद्युदात्तः । सीदत । ‘ पाघ्राध्मास्थाम्नादाण्दृशि° ’ (पा. सू. ७. ३. ७८ ) इत्यादिना सदेः सीदादेशः । ‘ सदिरप्रतेः ’ ( पा. सू. ८. ३. ६६) इति संहितायां षत्वम् । अभि । ’ उपसर्गाश्चाभिवर्जम् ’ (फि. सू. ८१) इति वचनात् प्रातिपदिकान्तोदात्तत्वम् । स्तोमवाहसः । ‘ अर्तिस्तुसुहुधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ’ (उ. सू. १. १३७) इति स्तौतेर्मन्प्रत्ययान्तः स्तोमशब्दो नित्त्वादाद्युदात्तः। स्तोमं वहन्तीति स्तोमवाहसः । वहिहाधाञ्भ्यश्छन्दसि’ ( उ. सू. ४. ६६०) इत्यसुन् प्रत्ययः । तत्र ‘ णित्’ इत्यनुवृत्तेः ‘अत उपधायाः ’ ( पा. सू. ७. २. ११६ ) इत्युपधाया वृद्धिः । कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते ‘ गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं च’ (उ. सू. ४. ६६६ ) इत्यौणादिकसूत्रात् समास आद्युदात्तः ॥
Wilson
English translation:
“Hasten hither, friends, offering praises; sit down, and sing repeatedly the praises of Indra.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Stoma-vāhasaḥ = lit. bearing praises; ‘presenting in this rite Trivṛt, Pañcadaśa, and others’, trivṛtpañcadaśādistomānasmin karmaṇi bahanti prāpayantīti; i.e. collection of laudatory hymns in the Ṛgveda (Viṣṇu Purāṇa)
Jamison Brereton
Here—come here—sit down: sing forth to Indra,
o comrades, whose vehicles are praise songs—
Jamison Brereton Notes
Seems deliberately to echo the last vs. of the preceding hymn (I.4.10), with pāda b índram abhí prá gāyata “sing forth to Indra” matching I.4.10c tásmai índrāya gāyata “sing to him, to Indra” (the difference in case being governed by the presence of the preverb abhí in I.5.1). I.4.10 is then exactly repeated in I.5.4c. The sákhāyaḥ of I.5.1c also recalls I.4.10b sákhā — though the latter refers to Indra and the former to the priest-poets. But I.4.4c contains a pl. sákhibhyaḥ, which in our analysis has the same human referents as I.5.1, showing the reciprocal relation between men and gods that was one of the points of I.4.
Griffith
O come ye hither, sit ye down: to Indra sing ye forth, your song,
companions, bringing hymns of praise.
Geldner
Kommet doch heran, setzet euch hin, stimmet auf Indra den Gesang an, ihr Freunde mit zugkräftigem Loblied,
Grassmann
Auf, kommet her und setzet euch, besinget euern Indra nun, 0 Freunde, die ihr Lob ihm bringt,
Elizarenkova
Придите же! Сядьте!
Индру воспойте,
Возносящие хвалу друзья!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- विराड्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पाँचवें सूक्त के प्रथम मन्त्र में इन्द्र शब्द से परमेश्वर और स्पर्शगुणवाले वायु का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (स्तोमवाहसः) प्रशंसनीय गुणयुक्त वा प्रशंसा कराने और (सखायः) सब से मित्रभाव में वर्त्तनेवाले विद्वान् लोगो ! तुम और हम लोग सब मिलके परस्पर प्रीति के साथ मुक्ति और शिल्पविद्या को सिद्ध करने में (आनिषीदत) स्थित हों अर्थात् उसकी निरन्तर अच्छी प्रकार से यत्नपूर्वक साधना करने के लिये (इन्द्रम्) परमेश्वर वा बिजली से युक्त वायु को-इन्द्रेण वायुना० इस ऋग्वेद के प्रमाण से शिल्पविद्या और प्राणियों के जीवन हेतु से इन्द्र शब्द से स्पर्शगुणवाले वायु का भी ग्रहण किया है- (अभिप्रगायत) अर्थात् उसके गुणों का उपदेश करें और सुनें कि जिससे वह अच्छी रीति से सिद्ध की हुई विद्या सब को प्रकट होजावे, (तु) और उसी से तुम सब लोग सब सुखों को (एत) प्राप्त होओ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जब तक मनुष्य हठ, छल और अभिमान को छोड़कर सत्य प्रीति के साथ परस्पर मित्रता करके परोपकार करने के लिये तन मन और धन से यत्न नहीं करते, तब तक उनके सुखों और विद्या आदि उत्तम गुणों की उन्नति कभी नहीं हो सकती॥१॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे स्तोमवाहसः सखायो विद्वांसः ! सर्वे यूयं मिलित्वा परस्परं प्रीत्या मोक्षशिल्पविद्यासम्पादनोद्योग आनिषीदत, तदर्थमिन्द्रं परमेश्वरं वायुं चाभिप्रगायत। एवं पुनः सर्वाणि सुखान्येत॥१॥
दयानन्द-सरस्वती (हि) - विषयः
अथेन्द्रशब्देनेश्वरभौतिकावर्थावुपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) समन्तात् (तु) पुनरर्थे (आ) अभ्यर्थे (इत) प्राप्नुत। द्व्यचोऽतस्तिङ इति दीर्घः। (निषीदत) शिल्पविद्यायां नितरां तिष्ठत (इन्द्रम्) परमेश्वरं विद्युदादियुक्तं वायुं वा। इन्द्र इति पदनामसु पठितम्। (निघं०५.४) विद्याजीवनप्रापकत्वादिन्द्रशब्देनात्र परमात्मा वायुश्च गृह्यते। विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। (ऋ०१.१४.१०) इन्द्रेण वायुनेति वायोरिन्द्रसंज्ञा। (अभिप्रगायत) आभिमुख्येन प्रकृष्टतया विद्यासिध्यर्थं तद्गुणानुपदिशत शृणुत च (सखायः) परस्परं सुहृदो भूत्वा (स्तोमवाहसः) स्तोमः स्तुतिसमूहो वाहः प्राप्तव्यः प्रापयितव्यो येषां ते॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यावन्मनुष्या हठच्छलाभिमानं त्यक्त्वा सम्प्रीत्या परस्परोपकाराय मित्रवन्न प्रयतन्ते, तावन्नैवैतेषां कदाचिद्विद्यासुखोन्नतिर्भवतीति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
या पाचव्या सूक्तात विद्येद्वारे माणसांनी पुरुषार्थ कसा केला पाहिजे व सर्वांवर उपकार केला पाहिजे हा विषय प्रतिपादित करून चौथ्या सूक्ताच्या अर्थाबरोबर याची सांगड घातलेली आहे, हे जाणावे.
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - जोपर्यंत माणूस हट्ट, छळ व अभिमान सोडून सत्याने प्रेमपूर्वक परस्पर मैत्री करून परोपकारासाठी तन, मन, धनाने प्रयत्न करीत नाही तोपर्यंत त्याच्या सुखाची व विद्या आणि उत्तम गुणांची वाढ करू शकत नाही. ॥ १ ॥
02 पुरूतमं पुरूणामीशानम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
मूलम् ...{Loading}...
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
पुरूत꣡मम् पुरूणा᳐꣡म्
ई꣡शानं वा꣡रियाणा᳐म्
इ꣡न्द्रं सो꣡मे स꣡चा सुते꣡
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
purūṇā́m ← purú- (nominal stem)
{case:GEN, gender:N, number:PL}
purūtámam ← purūtáma- (nominal stem)
{case:ACC, gender:M, number:SG}
ī́śānam ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
vā́ryāṇām ← vā́rya- (nominal stem)
{case:GEN, gender:N, number:PL}
índram ← índra- (nominal stem)
{case:ACC, gender:M, number:SG}
sácā ← sácā (invariable)
{}
sóme ← sóma- (nominal stem)
{case:LOC, gender:M, number:SG}
suté ← √su- (root)
{case:LOC, gender:M, number:SG, non-finite:PPP}
पद-पाठः
पु॒रु॒ऽतम॑म् । पु॒रू॒णाम् । ईशा॑नम् । वार्या॑णाम् ।
इन्द्र॑म् । सोमे॑ । सचा॑ । सु॒ते ॥
Hellwig Grammar
- purūtamam ← purutama
- [noun], accusative, singular, masculine
- “most(a).”
- purūṇām ← puru
- [noun], genitive, plural, masculine
- “many; much(a); very.”
- īśānaṃ ← īśānam ← īś
- [verb noun], accusative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- vāryāṇām ← vārya
- [noun], genitive, plural, neuter
- “wealth.”
- indraṃ ← indram ← indra
- [noun], accusative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- some ← soma
- [noun], locative, singular, masculine
- “Soma; moon; soma [word]; Candra.”
- sacā
- [adverb]
- “jointly.”
- sute ← su
- [verb noun], locative, singular
- “press out; su.”
सायण-भाष्यम्
‘ सखायोऽभिप्रगायत ’ इति पदद्वयमत्रानुवर्तते । हे सखायः ऋत्विजः सचा यूयं सर्वैः सह । यद्वा। सचा परस्परसमवायेन सुते अभिषुते सोमे प्रवृत्ते सति इन्द्रम् अभिप्रगायत। कीदृशमिन्द्रम्। पुरूतमम् । पुरून् बहून् शत्रून् तमयति ग्लापयतीति पुरूतमः। पुरूणां बहूनां वार्याणां वरणीयानां धनानाम् ईशानं स्वामिनम् ॥ पुरूतमम् । ‘तमु ग्लाने ’ इति धातोरन्तर्भावितण्यर्थात् पचाद्यचि चित्त्वादन्तोदात्तेऽपि कृदुत्तरपदप्रकृतिस्वरत्वं बाधित्वा ‘परादिश्छन्दसि बहुलम्’ (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वम् । पुरूणाम्। ‘पॄ पालनपूरणयोः’ इत्यस्मात् ‘कुः’ इत्यनुवृत्तौ ‘पॄभिदिव्यधिगृधिधृषिभ्यः ’ (उ. सू. १. २३) इति कुप्रत्ययः । कित्त्वाद्गुणनिषेधे (पा. सू. १. १. ५) ‘ उदोष्ठ्यपूर्वस्य’ (पा. सू. ७. १. १०२) इत्युकारः ‘उरण् रपरः’ (पा. सू. १. १. ५१ )। प्रत्ययस्वरेणान्तोदात्तः पुरुशब्दः । अतो मतुपि ह्रस्वादन्तोदात्तात् पुरुशब्दात् परस्य नामो ‘नामन्यतरस्याम्’ (पा. सू. ६. १. १७७) इत्यन्तोदात्तत्वम् । ईशानम् । ‘ईश ऐश्वर्ये ’ इति धातोरनुदात्तेत्त्वात् परस्य शानचो लसार्वधातुकानुदात्तत्वम् । वार्याणाम् । ‘वृङ् संभक्तौ ’ इत्यस्मात् ‘ऋहलोर्ण्यत् ’ (पा. सू. ३. १. १२४ )। क्यब्विधौ हि वृञः एव ग्रहणं न वृङः (पा. सू. ३. १. १०९. १)। ‘ तित्स्वरितम्’ (पा. सू. ६. १. १८५) इति प्रत्ययस्वरितं बाधित्वा ईडवन्दवृशंसदुहां ण्यतः ’ (पा. सू. ६. १. २१४ ) इति ण्यदन्तस्याद्युदात्तत्वम् ।’ यतोऽनावः’ (पा. सू. ६. १. २१३ ) इत्यत्र तु ण्यतो ग्रहणं न भवति तस्य द्व्यनुबन्धकत्वात् । एकानुबन्धग्रहणे न द्व्यनुबन्धकस्येति नियमात् । सचा । ’ षच समवाये । ‘ धात्वादेः षः सः’ (पा. सू. ६. १. ६४ )। संपदादित्वाद्भावे क्विप् (पा. सू. ३. ३. १०८.९) इति क्विप् । तृतीयैकवचनम् । धातुस्वरेणाद्युदात्तः । सर्वे विधयश्छन्दसि विकल्प्यन्ते’ (परिभा. ३५) इति न्यायेन ‘सावेकाचः’ इति सूत्रं न प्रवर्तते । सचा इत्यस्य निपातत्वपक्षे स्पष्टमाद्युदात्तत्वम् ॥
Wilson
English translation:
“When the libation is poured forth, respectively praise Indra, the discomfiter of many enemies, the lord of many blessings.”
Jamison Brereton
To the first among many, having control of desirable things,
to Indra when the soma is pressed.
Jamison Brereton Notes
purūtámam purūṇā́m is pleonastic(=redundant), meaning literally “the first of many, of the many ones.”
Griffith
To him the richest of the rich, the Lord of treasures excellent,
Indra, with Soma juice outpoured.
Geldner
Auf den ersten unter vielen, den Besitzer von allem Wünschenswerten, auf Indra bei ausgepreßtem Soma!
Grassmann
Ihn, der der Reichen reichster ist, und über schönes Gut verfügt, Den Indra bei dem Somasaft.
Elizarenkova
Первого из многих,
Владыку самых достойных благ,
Индру – при выжатом соме!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- आर्च्युष्णिक्
- ऋषभः
दयानन्द-सरस्वती (हि) - विषयः
फिर भी अगले मन्त्र में उन्हीं दोनों के गुणों का प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सखायः) हे मित्र विद्वान् लोगो ! (वार्य्याणाम्) अत्यन्त उत्तम (पुरूणाम्) आकाश से लेके पृथिवीपर्य्यन्त असंख्यात पदार्थों को (ईशानम्) रचने में समर्थ (पुरूतमम्) दुष्टस्वभाववाले जीवों को ग्लानि प्राप्त करानेवाले (इन्द्रम्) और श्रेष्ठ जीवों को सब ऐश्वर्य्य के देनेवाले परमेश्वर के तथा (वार्याणाम्) अत्यन्त उत्तम (पुरूणाम्) आकाश से लेके पृथिवीपर्य्यन्त बहुत से पदार्थों की विद्याओं के साधक (पुरूतमम्) दुष्ट जीवों वा कर्मों के भोग के निमित्त और (इन्द्रम्) जीवमात्र को सुखदुःख देनेवाले पदार्थों के हेतु भौतिक वायु के गुणों को (अभिप्रगायत) अच्छी प्रकार उपदेश करो। और (तु) जो कि (सुते) रस खींचने की क्रिया से प्राप्त वा (सोमे) उस विद्या से प्राप्त होने योग्य (सचा) पदार्थों के निमित्त कार्य्य हैं, उनको उक्त विद्याओं से सब के उपकार के लिये यथायोग्य युक्त करो॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। पीछे के मन्त्र से इस मन्त्र में सखायः तु अभिप्रगायत इन तीन शब्दों को अर्थ के लिये लेना चाहिये। इस मन्त्र में यथायोग्य व्यवस्था करके उनके किये हुए कर्मों का फल देने से ईश्वर तथा इन कर्मों के फल भोग कराने के कारण वा विद्या और सब क्रियाओं के साधक होने से भौतिक अर्थात् संसारी वायु का ग्रहण किया है॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे सखायो विद्वांसो वार्य्याणां पुरूतममीशानं पुरूणामिन्द्रमभिप्रगायत। ये सुते सोमे सचाः सन्ति तान् सर्वोपकाराय यथायोग्यमभिप्रगायत॥२॥
दयानन्द-सरस्वती (हि) - विषयः
पुनस्तावेवोपदिश्येते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (पुरूतमम्) पुरून् बहून् दुष्टस्वभावान् जीवान् पापकर्मफलदानेन तमयति ग्लापयति तं परमेश्वरं तत्फलभोगहेतुं वायुं वा। पुरुरिति बहुनामसु पठितम्। (निघं०३.१) अत्र अन्येषामपि दृश्यत इति दीर्घः। (पुरूणाम्) बहूनामाकाशादिपृथिव्यन्तानां पदार्थानाम् (ईशानम्) रचने समर्थं परमेश्वरं तन्मध्यस्थविद्यासाधकं वायुं वा (वार्य्याणाम्) वराणां वरणीयानामत्यन्तोत्तमानां मध्ये स्वीकर्तुमर्हम्। वार्य्यं वृणोतेरथापि वरतमं तद्वार्य्यं वृणीमहे वरिष्ठं गोपयत्ययं तद्वार्य्यं वृणीमहे वर्षिष्ठं गोपायितव्यम्। (निरु०५.१) (इन्द्रम्) सकलैश्वर्य्यप्रदं परमेश्वरमात्मनः सर्वभोगहेतुं वायुं वा (सोमे) सोतव्ये सर्वस्मिन्पदार्थे विमानादियाने वा। (सचा) ये समवेताः पदार्थाः सन्ति। सचा इति पदनामसु पठितम्। (निघं०४.२) (सुते) उत्पन्नेऽभिषवविद्ययाऽभिप्राप्ते॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। पूर्वस्मान्मन्त्रात् ‘सखायः; तु; अभिप्रगायत’ इति पदत्रयमनुवर्त्तनीयम्। ईश्वरस्य यथायोग्यव्यवस्थया जीवेभ्यस्तत्तत्कर्मफलदातृत्वात् भौतिकस्य वायोः कर्मफलहेतुत्वेन सकलचेष्टाविद्यासाधकत्वादस्मादुभयार्थस्य ग्रहणम्॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. मागच्या मंत्रातून या मंत्रात ‘सखायः; तु; अभिप्रगायत’ या तीन शब्दांचे अर्थ ग्रहण केले पाहिजेत. यथायोग्य व्यवस्था करून केलेल्या कर्मांचे फळ देण्याने ईश्वर व या कर्मांचा फळभोग देवविण्यामुळे व विद्या व सर्व क्रियांचा साधक असल्यामुळे भौतिक अर्थात जगातील वायू असा या मंत्रात अर्थ केलेला आहे. ॥ २ ॥
03 स घा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् ।
गम॒द्वाजे॑भि॒रा स नः॑ ॥
मूलम् ...{Loading}...
स घा॑ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं॑ध्याम् ।
गम॒द्वाजे॑भि॒रा स नः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
स꣡ घा नो यो꣡ग आ꣡ भुवत्
स꣡ राये꣡ स꣡ पु꣡रंधियाम्
ग꣡मद् वा꣡जेभिर् आ꣡ स꣡ नः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ā́ ← ā́ (invariable)
{}
bhuvat ← √bhū- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
gha ← gha (invariable)
{}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
yóge ← yóga- (nominal stem)
{case:LOC, gender:M, number:SG}
púraṁdhyām ← púraṁdhi- (nominal stem)
{case:LOC, gender:F, number:SG}
rāyé ← rayí- ~ rāy- (nominal stem)
{case:DAT, gender:M, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
gámat ← √gam- (root)
{number:SG, person:3, mood:SBJV, tense:AOR, voice:ACT}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
sá ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:SG}
vā́jebhiḥ ← vā́ja- (nominal stem)
{case:INS, gender:M, number:PL}
पद-पाठः
सः । घ॒ । नः॒ । योगे॑ । आ । भु॒व॒त् । सः । रा॒ये । सः । पुर॑म्ऽध्याम् ।
गम॑त् । वाजे॑भिः । आ । सः । नः॒ ॥
Hellwig Grammar
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ghā ← gha
- [adverb]
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- yoga ← yoge ← yoga
- [noun], locative, singular, masculine
- “method; application; yoga; remedy; mix; treatment; mixture; procedure; contact; use; yogin; connection; application; union; magic trick; formulation; fraud; relation; sense; connection; war; therapy; enterprise; addition; undertaking; performance; marriage; yoke; yoga [word]; art; combination; assortment; confluence; constellation; relationship; connection; agent; means.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- bhuvat ← bhū
- [verb], singular, Aorist conj./subj.
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- rāye ← rai
- [noun], dative, singular
- “wealth; possession; rai [word]; gold.”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- purandhyām ← puraṃdhi
- [noun], locative, singular, feminine
- “liberality; Puraṃdhi; munificence.”
- gamad ← gamat ← gam
- [verb], singular, Aorist inj. (proh.)
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- vājebhir ← vājebhiḥ ← vāja
- [noun], instrumental, plural, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- sa ← tad
- [noun], nominative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- naḥ ← mad
- [noun], accusative, plural
- “I; mine.”
सायण-भाष्यम्
घशब्दोऽवधारणार्थो निपातः । सर्वैस्तच्छब्दैः संबध्यते । स घ स एवेन्द्रः पूर्वमन्त्रोक्तगुणविशिष्टः नः अस्माकं योगे पूर्वमप्राप्तस्य पुरुषार्थस्य संबन्धे आ भुवत् आभवतु । पुरुषार्थं साधयत्वित्यर्थः । सः एव राये धनार्थम् आ भुवत् आभवतु । सः एव पुरंध्यां योषिति आ भुवत् । यद्वा । बहुविधायां बुद्धौ आ भुवत् । “ पुरंधिर्बहुधीः ’ ( निरु. ६. १३) इति यास्कः । सः एव वाजेभिः देयैरन्नैः सह नः अस्मान् आ गमत् आगच्छतु ॥ घ । चादयोऽनुदात्ताः’ (फि. सू. ८४ ) इत्यनुदात्तः । संहितायाम् ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ’ (पा. सू. ६. ३. १३३ ) इति दीर्घः । योगे । घजो ञित्त्वादाद्युदात्तत्वम् । भुवत् भूयात् । भवतेः आशीर्लिंङि परतः ‘लिङ्याशिष्यङ्’ (पा. सू. ३. १. ८६ ) इति अङ्प्रत्ययः । तस्य ङित्त्वेन गुणाभावादुवङादेशः । ‘ किदाशिषि ’ ( पा. सू. ३. ४. १०४ ) इति यासुट् न भवति अनित्यमागमशासनम् (परिभा. ९३.२) इति वचनात् । तिङ्ङतिङः’ इति निघातः । ‘ ऊडिदंपदाद्यप्पुम्रैद्युभ्यः’ (पा. सू. ६. १. १७१ ) इति राये इत्येतस्य विभक्तेरुदात्तत्वम् । पुरंध्याम् । पुरंधिः पुरुधीः । पृषोदरादित्वात् (पा. सू. ६. ३. १०९ ) उकारस्य अमादेशः ईकारस्य ह्रस्वश्च । ’ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ’ ( पा. सू. ६. २. ९१. १) इत्याद्युदात्तत्वम् । अथवा पुरं शरीरं धीयतेऽस्यामिति ‘कर्मण्यधिकरणे च’ (पा. सू. ३.३.९३) इति किप्रत्ययः । अलुक् छान्दसः । ‘नब्विषयस्यानिसन्तस्य ’ (फि. सू. २६) इति पुरशब्द आद्युदात्तः । दासीभारादित्वात् (पा. सू. ६. २. ४२ ) पूर्वपदप्रकृतिस्वरत्वम् । गमत् । गमेर्लेटः तिप् । ‘इतश्च लोपः परस्मैपदेषु’ (पा. सू. ३. ४. ९७ ) इति इकारलोपः । ‘ बहुलं छन्दसि ’ (पा. सू. २. ४. ७३ ) इति शपो लुक् । ‘लेटोऽडाटौ ’ (पा. सू. ३. ४. ९४ ) इत्यडागमः। आगमा अनुदात्ताः ’ ( पा. म. ३. १. ३. ७ ) इति तस्यानुदात्तत्वे धातुस्वर एव शिष्यते । वाजेभिः । वृषादित्वादाद्युदात्तः ॥
Wilson
English translation:
“May he be to us for the attainment of our objects; may he be to us for the acquisition of riches; may he be to us for the acquisition of knowledge; may he come to us with food.”
Jamison Brereton
Will he be here for us at our hitching up (for war), he for wealth, he in plenty? Will he come to us with prizes of victory?
Jamison Brereton Notes
My interpretation of these sentences as questions is not overtly marked in the text, but seems a reasonable use of the subjunctives.
Griffith
May he stand by us in our need and in abundance for our wealth:
May he come nigh us with his strength.
Geldner
Er stehe uns in der Unternehmung bei, er zu Reichtum und Glück; er komme mit Belohnungen zu uns.
Grassmann
Er helfe uns bei jedem Werk in reicher Fülle zum Besitz, Mit Schätzen komm er zu uns her.
Elizarenkova
Да поменяет он нам в походе,
В богатстве, в изобилии!
Да приидет он к нам с наградами!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वे दोनों तुम हम और सब प्राणिलोगों के लिये क्या करते हैं, सो अगले मन्त्र में प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) पूर्वोक्त इन्द्र परमेश्वर और स्पर्शवान् वायु (नः) हम लोगों के (योगे) सब सुखों के सिद्ध करानेवाले वा पदार्थों को प्राप्त करानेवाले योग तथा (सः) वे ही (राये) उत्तम धन के लाभ के लिये और (सः) वे (पुरन्ध्याम्) अनेक शास्त्रों की विद्याओं से युक्त बुद्धि में (आ भुवत्) प्रकाशित हों। इसी प्रकार (सः) वे (वाजेभिः) उत्तम अन्न और विमान आदि सवारियों के सह वर्त्तमान (नः) हम लोगों को (आगमत्) उत्तम सुख होने का ज्ञान देवे तथा यह वायु भी इस विद्या की सिद्धि में हेतु होता है॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में भी श्लेषालङ्कार है। ईश्वर पुरुषार्थी मनुष्य का सहायकारी होता है, आलसी का नहीं, तथा स्पर्शवान् वायु भी पुरुषार्थ ही से कार्य्यसिद्धि का निमित्त होता है, क्योंकि किसी प्राणी को पुरुषार्थ के विना धन वा बुद्धि का और इन के विना उत्तम सुख का लाभ कभी नहीं हो सकता। इसलिये सब मनुष्यों को उद्योगी अर्थात् पुरुषार्थी आशावाले अवश्य होना चाहिये॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: स ह्येवेन्द्रः परमेश्वरो वायुश्च नोऽस्माकं योगे सहायकारी व्यवहारविद्योपयोगाय चाभुवत् समन्ताद् भूयात् भवति वा, तथा स एव राये स पुरन्ध्यां च प्रकाशको भूयाद्भवति वा, एवं स एव वाजेभिः सह नोऽस्मानागमदाज्ञाप्यात् समन्तात् गमयति वा॥३॥
दयानन्द-सरस्वती (हि) - विषयः
तावस्मदर्थं किं कुरुत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सः) इन्द्र ईश्वरो वायुर्वा (घ) एवार्थे निपातः। ऋचि तुनुघ०। (अष्टा०६.३.१३३) अनेन दीर्घादेशः। (नः) अस्माकम् (योगे) सर्वसुखसाधनप्राप्तिसाधके (आ भुवत्) समन्ताद् भूयात्। भूधातोराशिषि लिङि प्रथमैकवचने लिङ्याशिष्यङ् (अष्टा०३.१.८६) इत्यङि सति किदाशिषीत्यागमानित्यत्वे प्रयोगः। (सः) उक्तोऽर्थः। (राये) परमोत्तमधनलाभाय। राय इति धननामसु पठितम्। (निघं०२.१०) (सः) पूर्वोक्तोऽर्थः। (पुरन्ध्याम्) बहुशास्त्रविद्यायुक्तायां बुद्ध्याम्। पुरन्धिरिति पदनामसु पठितम्। (निघं०४.३) (गमत्) आज्ञाप्यात् गमयति वा। अत्र पक्षे वर्त्तमानेऽर्थे लिङर्थे च लुङ्। बहुलं छन्दस्यमाङ्योगेऽपि। (अष्टा०६.४.७५) इत्यडभावः। (वाजेभिः) उत्तमैरन्नैर्विमानादियानैः सह वा। बहुलं छन्दसि। (अष्टा०७.१.१०) अनेनैसादेशाभावः। (आ) सर्वतः (सः) अतीतार्थे (नः) अस्मान्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ईश्वरः पुरुषार्थिनो मनुष्यस्य सहायकारी भवति नेतरस्य, तथा वायुरपि पुरुषार्थेनैव कार्य्यसिद्ध्युपयोगी भवति। नैव कस्यचिद्विना पुरुषार्थेन धनवृद्धिलाभो भवति। नैवैताभ्यां विना कदाचिदुत्तमं सुखं च भवतीत्यतः सर्वैर्मनुष्यैरुद्योगिभिराशीर्मद्भिर्भवितव्यम्॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - यातही श्लेषालंकार आहे. ईश्वर पुरुषार्थी माणसाचा साह्यकर्ता असतो, आळशाचा नाही. स्पर्श करणारा वायूही पुरुषार्थानेच कार्यसिद्धीचे निमित्त होत असतो. कारण कोणत्याही प्राण्याला पुरुषार्थाशिवाय धन किंवा बुद्धी यांचा व त्यांच्याशिवाय उत्तम सुखाचा लाभ कधी होऊ शकत नाही. त्यासाठी सर्व माणसांनी उद्योगी अर्थात पुरुषार्थी बनण्याची इच्छा बाळगावी. ॥ ३ ॥
04 यस्य संस्थे - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
तस्मा॒ इन्द्रा॑य गायत ॥
मूलम् ...{Loading}...
यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी॑ स॒मत्सु॒ शत्र॑वः ।
तस्मा॒ इन्द्रा॑य गायत ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
य꣡स्य संस्थे꣡ न꣡ वृण्व꣡ते
ह꣡री सम꣡त्सु श꣡त्रवः
त꣡स्मा इ꣡न्द्राय गायत
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; repeated line
Morph
ná ← ná (invariable)
{}
saṁsthé ← saṁsthā́- (nominal stem)
{case:LOC, gender:M, number:SG}
vr̥ṇváte ← √vr̥- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
yásya ← yá- (pronoun)
{case:GEN, gender:M, number:SG}
hárī ← hári- (nominal stem)
{case:NOM, gender:M, number:DU}
samátsu ← samád- (nominal stem)
{case:LOC, gender:F, number:PL}
śátravaḥ ← śátru- (nominal stem)
{case:NOM, gender:M, number:PL}
gāyata ← √gā(y)- (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
índrāya ← índra- (nominal stem)
{case:DAT, gender:M, number:SG}
tásmai ← sá- ~ tá- (pronoun)
{case:DAT, gender:M, number:SG}
पद-पाठः
यस्य॑ । स॒म्ऽस्थे । न । वृ॒ण्वते॑ । हरी॒ इति॑ । स॒मत्ऽसु॑ । शत्र॑वः ।
तस्मै॑ । इन्द्रा॑य । गा॒य॒त॒ ॥
Hellwig Grammar
- yasya ← yad
- [noun], genitive, singular, masculine
- “who; which; yat [pronoun].”
- saṃsthe ← saṃstha
- [noun], locative, singular, masculine
- na
- [adverb]
- “not; like; no; na [word].”
- vṛṇvate ← vṛ
- [verb], plural, Present indikative
- “surround; accompany; cover; cover; obstruct; check; spread; envelop.”
- harī ← hari
- [noun], accusative, dual, masculine
- “Vishnu; monkey; Krishna; horse; lion; Indra; Hari; Surya; Hari; haritāla; Hari; snake; frog.”
- samatsu ← samad
- [noun], locative, plural
- “conflict; strife.”
- śatravaḥ ← śatru
- [noun], nominative, plural, masculine
- “enemy; foe; enemy; Asura.”
- tasmā ← tasmai ← tad
- [noun], dative, singular, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- indrāya ← indra
- [noun], dative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- gāyata ← gā
- [verb], plural, Present imperative
- “sing; praise; jap; recite; describe.”
सायण-भाष्यम्
समत्सु युद्धेषु यस्य इन्द्रस्य संस्थे रथे युक्तौ हरी द्वावश्वौ शत्रवः न वृण्वते न संभजन्ते रथमश्वौ च दृष्ट्वा पलायन्ते इत्यर्थः । तस्मा इन्द्राय तत्संतोषार्थं हे ऋत्विजः गायत स्तुतिं कुरुत । ‘ रणः’ इत्यादिषु षट्चत्वारिंशत्सु संग्रामनामसु समत्सु समरणे’ (नि. २. १७. २२ ) इति पठितम् ॥ संस्थे । सम्यक् तिष्ठतीति संस्थो रथः । ‘ आतश्चोपसर्गे ’ ( पा. सू. ३. १. १३६ ) इति कप्रत्ययः । कृदुत्तरपदप्रकृतिस्वरत्वम् । वृण्वते । प्रत्ययस्वरेण अकार उदात्तः । सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्यः ( पा. सू. ६. १. १५८. ९-११ )। तिङ्ङतिङः’ इति निघातो न भवति, ’ यद्वृत्तान्नित्यम् ’ ( पा. सू. ८. १. ६६ ) इति प्रतिषेधात् । पञ्चमीनिर्देशेऽपि ( पा. सू. १. १. ६७ ) अत्र व्यवहितेऽपि कार्यमिष्यते । हरतो रथमिति हरी अश्वौ । ‘इन् ’ इत्यनुवृत्तौ ( उ. सू. ४. ५५७ ) ‘हृपिषिरुहिवृतिविदिच्छिदिकीर्तिभ्यश्च ‘( उ. सू. ४, ५५८) इति इन्-प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । समत्सु । संपूर्वात् अत्तेः क्विप् । शत्रवः । शतिः सौत्रो धातुर्हिंसार्थः । ‘ रुशतिभ्यां क्रुन् ’ ( उ. सू. ४. ५४३ ) । नित्त्वादाद्युदात्तत्वम् । तस्मै । ‘सावेकाचः ० ’ ( पा. सू. ६. १। १६८ ) इति विभक्त्युदात्तस्य न गोश्वन्साववर्ण’ ( पा. सू. ६. १. १८२ ) इति प्रतिषेधात् प्रातिपदिकस्वर एव ॥
Wilson
English translation:
“Sing to that Indra, whose enemies in combat await not his coursers harnessed in his car.”
Jamison Brereton
He whose two fallow bays his rivals do not obstruct in the competition or in combats—
to him, to Indra, sing!
Griffith
Whose pair of tawny horses yoked in battles foemen challenge not:
To him, to Indra sing your song.
Geldner
Dessen Falbenpaar die Feinde beim Zusammenstoß in den Schlachten nicht aufhalten, diesem Indra lobsinget!
Grassmann
Bei dessen Angriff Feinde nicht aufhalten seiner Füchse Paar Im Kampfe, diesem Indra singt.
Elizarenkova
Чью пару буланых коней не удержать
Врагам при столкновении в битвах.
Этому Индре пропойте (славу)!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर ने अपने आप और सूर्य्यलोक का गुणसहित चौथे मन्त्र से प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे मनुष्यो ! तुम लोग (यस्य) जिस परमेश्वर वा सूर्य्य के (हरी) पदार्थों को प्राप्त करानेवाले बल और पराक्रम तथा प्रकाश और आकर्षण (संस्थे) इस संसार में वर्त्तमान हैं, जिनके सहाय से (समत्सु) युद्धों में (शत्रवः) वैरी लोग (न वृण्वते) अच्छी प्रकार बल नहीं कर सकते, (तस्मै) उस (इन्द्राय) परमेश्वर वा सूर्य्यलोक को (गायत) उनके गुणों की प्रशंसा कह और सुन के यथावत् जानलो॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। जब तक मनुष्य लोग परमेश्वर को अपने इष्ट देव समझनेवाले और बलवान् अर्थात् पुरुषार्थी नहीं होते, तब तक उनको दुष्ट शत्रुओं की निर्बलता करने को सामर्थ्य भी नहीं होता॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे मनुष्या ! यूयं यस्य हरी संस्थे वर्त्तेते, यस्य सहायेन शत्रवः समत्सु न वृण्वते, सम्यग् बलं न सेवन्ते, तस्मा इन्द्राय तमिन्द्रं नित्यं गायत॥४॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरीश्वरसूर्यौ गातव्यावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (यस्य) परमेश्वरस्य सूर्य्यलोकस्य वा (संस्थे) सम्यक् तिष्ठन्ति यस्मिंस्तस्मिन् जगति। घञर्थे कविधानम्। (अष्टा०३.३.५८) इति वार्तिकेनाधिकरणे कः प्रत्ययः। (न) निषेधार्थे (वृण्वते) सम्भजन्ते (हरी) हरणशीलौ बलपराक्रमौ प्रकाशाकर्षणाख्यौ च। हरी इन्द्रस्येत्यादिष्टोपयोजननामसु पठितम्। (निघं०१.१५) (समत्सु) युद्धेषु। समत्स्विति संग्रामनामसु पठितम्। (निघं०२.१७) (शत्रवः) अमित्राः (तस्मै) एतद्गुणविशिष्टम् (इन्द्राय) परमेश्वरं सूर्य्यं वा। अत्रोभयत्रापि सुपां सु० अनेनामः स्थाने ङे। (गायत) गुणस्तवनश्रवणाभ्यां विजानीत॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। न यावन्मनुष्याः परमेश्वरेष्टा बलवन्तश्च भवन्ति, नैव तावद् दुष्टानां शत्रूणां नैर्बल्यङ्कर्तुं शक्तिर्जायत इति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - यात श्लेषालंकार आहे. जोपर्यंत माणसे परमेश्वराला आपला इष्टदेव समजत नाहीत व बलवान अर्थात पुरुषार्थी बनत नाहीत तोपर्यंत त्यांच्यात दुष्ट शत्रूंना निर्बल करण्याचे सामर्थ्यही नसते. ॥ ४ ॥
05 सुतपाव्ने सुता - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
सोमा॑सो॒ दध्या॑शिरः ॥
मूलम् ...{Loading}...
सु॒त॒पाव्ने॑ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये॑ ।
सोमा॑सो॒ दध्या॑शिरः ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
सुतपा꣡व्ने सुता꣡ इमे꣡
शु꣡चयो यन्ति वीत꣡ये
सो꣡मासो द꣡धिआशिरः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
imé ← ayám (pronoun)
{case:NOM, gender:M, number:PL}
sutā́ḥ ← √su- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
sutapā́vne ← sutapā́van- (nominal stem)
{case:DAT, gender:M, number:SG}
śúcayaḥ ← śúci- (nominal stem)
{case:NOM, gender:M, number:PL}
vītáye ← vītí- (nominal stem)
{case:DAT, gender:F, number:SG}
yanti ← √i- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
dádhyāśiraḥ ← dádhyāśir- (nominal stem)
{case:NOM, gender:M, number:PL}
sómāsaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
सु॒त॒ऽपाव्ने॑ । सु॒ताः । इ॒मे । शुच॑यः । य॒न्ति॒ । वी॒तये॑ ।
सोमा॑सः । दधि॑ऽआशिरः ॥
Hellwig Grammar
- sutapāvne ← suta
- [noun], masculine
- “Soma.”
- sutapāvne ← pāvne ← pāvan
- [noun], dative, singular, masculine
- “drinking.”
- sutā ← sutāḥ ← su
- [verb noun], nominative, plural
- “press out; su.”
- ime ← idam
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- śucayo ← śucayaḥ ← śuci
- [noun], nominative, plural, masculine
- “clean; clean; pure; bright; clear; honest; śuci [word]; clear; impeccant.”
- yanti ← i
- [verb], plural, Present indikative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- vītaye ← vīti
- [noun], dative, singular, feminine
- somāso ← somāsaḥ ← soma
- [noun], nominative, plural, masculine
- “Soma; moon; soma [word]; Candra.”
- dadhyāśiraḥ ← dadhi
- [noun], neuter
- “sour milk; curd; dadhi [word].”
- dadhyāśiraḥ ← āśiraḥ ← āśir
- [noun], nominative, plural, feminine
- “mixture.”
सायण-भाष्यम्
इमे सोमासः अस्मिन् कर्मणि संपादिताः सोमाः सुतपाव्ने अभिषुतस्य सोमस्य पानकर्त्रे । षष्ठ्यर्थे चतुर्थी । तस्य पातुः वीतये भक्षणार्थं यन्ति तमेव प्राप्नुवन्ति । कीदृशाः सोमाः । सुता: अभिषुताः । शुचयः दशापवित्रेण शोधितत्वात् शुद्धाः । दध्याशिरः अवनीयमानं दधि आशीर्दोषघातकं येषां सोमानां ते दध्याशिरः ॥ सुतपाव्ने । सुतं पिबतीति सुतपावा । वनिप: पित्त्वात् धातुस्वर एव शिष्यते । समासे द्वितीयापूर्वपदप्रकृतिस्वरं बाधित्वा कृदुत्तरपदप्रकृतिस्वरत्वम् । शुचयः । शुच दीप्तौ’। ‘इन्’ इत्यनुवृत्तौ ‘इगुपधात्कित्’ (उ. सू. ४. ५५९) इति इन् । कित्त्वाल्लघूपधगुणाभावः। नित्त्वादाद्युदात्तत्वम् । वीतये । ‘ वि गतिप्रजनकान्त्यशनखादनेषु’ इत्यस्मात् ’ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ’ ( पा. सू. ३, ३. ९६ ) इति क्तिन् उदात्तः । सोमासः । ‘ षुञ् अभिषवे’। ‘ अर्तिस्तुसुहुसृधृक्षि° ’ ( उ. सू. १. १३७ ) इत्यादिना मन् । नित्त्वादाद्युदात्तः । ‘ आज्जसेरसुक्’ (पा. सू. ७. १. ५० } इत्यसुगागमः । दध्याशिरः । दधाति पुष्णातीति दधि । ‘डुधाञ् धारणपोषणयोः । ‘ आदृगमहनजनः किकिनौ लिट् च ’ ( पा. सू. ३. २. १७१ ) इति किन् । लिङ्वद्भावात् द्विर्भावः । कित्त्वादाकारलोपः । नित्त्वादाद्युदात्तत्वम् ।शॄ ‘हिंसायाम् ’ । शृणाति हिनस्ति सोमेऽवनीयमानं सत् सोमस्य स्वाभाविकं रसम् ऋजीषत्वप्रयुक्तं नीरसं दोषं वा इत्याशीः । क्विपि ‘ ऋत इद्धातोः ’ ( पा. सू. ७, १. १०० ) इति इत्वं रपरत्वं च । दध्येव आशीर्येषां सोमानां ते दध्याशिरः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥ ॥ ९ ॥
Wilson
English translation:
“These pure Soma juices, mixed with curds, are poured out for the satisfaction of the drinker of the libations.”
Jamison Brereton
These pure [=unmixed] pressed soma drinks go in pursuit of the soma-drinker,
and those mixed with curds.
Jamison Brereton Notes
The double dative sutapā̎vne … vītáye with yanti is more literally “… go to the soma-drinker [lit. ‘pressed (soma) drinker’] to pursue (him).”
Griffith
Nigh to the Soma-drinker come, for his enjoyment, these pure drops,
The Somas mingled with the curd.
Geldner
Zu dem Somatrinker kommen diese ausgepreßten reinen und die mit saurer Milch gemischten Somasäfte, um ihn herzubitten.
Grassmann
Zum Somatrinker dringen hin die reinen Säfte hier zum Mahl, Der milchgemischte Somatrank.
Elizarenkova
К пьющему сому эти выжатые
Чистые и смешанные с кислым молоком соки сомы
Текут, приглашая (выпить их).
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ये संसारी पदार्थ किसलिये उत्पन्न किये गये और कैसे हैं, ये किससे पवित्र किये जाते हैं, इस विषय का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - परमेश्वर ने वा वायु और सूर्य से जिस कारण (सुतपाव्ने) अपने उत्पन्न किये हुए पदार्थों की रक्षा करनेवाले जीव के (वीतये) ज्ञान वा भोग के लिये (दध्याशिरः) जो धारण करनेवाले उत्पन्न होते हैं, तथा (शुचयः) जो पवित्र (सोमासः) जिनसे अच्छे व्यवहार होते हैं, वे सब पदार्थ जिसने (सुताः) उत्पादन करके पवित्र किये हैं, इसी से सब प्राणिलोग इन को प्राप्त होते हैं॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है। ईश्वर ने सब जीवों पर कृपा करके उनके कर्मों के अनुसार यथायोग्य फल देने के लिये सब कार्य्यरूप जगत् को रचा और पवित्र किया है, तथा पवित्र करने करानेवाले सूर्य्य और पवन को रचा है, उसी हेतु से सब जड़ पदार्थ वा जीव पवित्र होते हैं। परन्तु जो मनुष्य पवित्र गुणकर्मों के ग्रहण से पुरुषार्थी होकर संसारी पदार्थों से यथावत् उपयोग लेते तथा सब जीवों को उनके उपयोगी कराते हैं, वे ही मनुष्य पवित्र और सुखी होते हैं॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: इन्द्रेण परमेश्वरेण वायुसूर्य्याभ्यां वा यतः सुतपाव्ने वीतय इमे दध्याशिरः शुचयः सोमासः सर्वे पदार्था उत्पादिताः पवित्रीकृताः सन्ति, तस्मादेतान् सर्वे जीवा यन्ति प्राप्नुवन्ति॥५॥
दयानन्द-सरस्वती (हि) - विषयः
जगत्स्थाः पदार्थाः किमर्थाः कीदृशाः केन पवित्रीकृताश्च सन्तीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (सुतपाव्ने) सुतानामाभिमुख्येनोत्पादितानां पदार्थानां पावा रक्षको जीवस्तस्मै। अत्र आतो मनिन्क्वनिब्वनिपश्च इति वनिप्प्रत्ययः। (सुताः) उत्पादिताः (इमे) सर्वे (शुचयः) पवित्राः (यन्ति) यान्ति प्राप्नुवन्ति (वीतये) ज्ञानाय भोगाय वा। वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु अस्मात् मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः अनेन क्तिन्प्रत्यय उदात्तत्वं च। (सोमासः) अभिसूयन्त उत्पद्यन्त उत्तमा व्यवहारा येषु ते। सोम इति पदनामसु पठितम्। (निघं०५.५) (दध्याशिरः) दधति पुष्णन्तीति दधयस्ते समन्तात् शीर्यन्ते येषु ते। दधातेः प्रयोगः आदॄगम० (अष्टा०३.२.१७१) अनेन किन् प्रत्ययः। शॄ हिंसार्थः, ततः क्विप्॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। ईश्वरेण सर्वेषां जीवानामुपरि कृपां कृत्वा कर्मानुसारेण फलदानाय सर्वं कार्य्यं जगद्रच्यते पवित्रीयते चैवं पवित्रकारकौ सूर्य्यपवनौ च, तेन हेतुना सर्वे जडाः पदार्था जीवाश्च पवित्राः सन्ति। परन्तु ये मनुष्याः पवित्रगुणकर्मग्रहणे पुरुषार्थिनो भूत्वैतेभ्यो यथावदुपयोगं गृहीत्वा ग्राहयन्ति, त एव पवित्रा भूत्वा सुखिनो भवन्ति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकार आहे. ईश्वराने सर्व जीवांवर कृपा करून त्यांच्या कर्मानुसार यथायोग्य फळ देण्यासाठी सर्व कार्यजगत निर्माण केलेले आहे व पवित्र केलेले आहे. पवित्र करणारे व करविणारे सूर्य व पवन निर्माण केलेले आहेत. त्यामुळेच सर्व जड पदार्थ व जीव पवित्र होतात; परंतु जी माणसे पवित्र गुणकर्म स्वीकारून पुरुषार्थी बनून जगातील पदार्थांचा यथायोग्य उपयोग करून घेतात व सर्व जीवांना त्यांचा उपयोग करवून देतात, तीच माणसे पवित्र व सुखी होतात. ॥ ५ ॥
06 त्वं सुतस्य - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।
इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
मूलम् ...{Loading}...
त्वं सु॒तस्य॑ पी॒तये॑ स॒द्यो वृ॒द्धो अ॑जायथाः ।
इन्द्र॒ ज्यैष्ठ्या॑य सुक्रतो ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
तुवं꣡ सुत꣡स्य पीत꣡ये
सद्यो꣡ वृद्धो꣡ अजायथाः
इ꣡न्द्र ज्यइ꣡ष्ठ्याय सुक्रतो
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
pītáye ← pītí- (nominal stem)
{case:DAT, gender:F, number:SG}
sutásya ← √su- (root)
{case:GEN, gender:M, number:SG, non-finite:PPP}
tvám ← tvám (pronoun)
{case:NOM, number:SG}
ajāyathāḥ ← √janⁱ- (root)
{number:SG, person:2, mood:IND, tense:IPRF, voice:MED}
sadyás ← sadyás (invariable)
{}
vr̥ddháḥ ← √vr̥dh- (root)
{case:NOM, gender:M, number:SG, non-finite:PPP}
índra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
jyaíṣṭhyāya ← jyaíṣṭhya- (nominal stem)
{case:DAT, gender:N, number:SG}
sukrato ← sukrátu- (nominal stem)
{case:VOC, gender:M, number:SG}
पद-पाठः
त्वम् । सु॒तस्य॑ । पी॒तये॑ । स॒द्यः । वृ॒द्धः । अ॒जा॒य॒थाः॒ ।
इन्द्र॑ । ज्यैष्ठ्या॑य । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ॥
Hellwig Grammar
- tvaṃ ← tvam ← tva
- [noun], accusative, singular, neuter
- “state; quality; cause; reason.”
- sutasya ← suta
- [noun], genitive, singular, masculine
- “Soma.”
- pītaye ← pā
- [verb noun]
- “drink; gulp; soak; drink; suck; inhale.”
- sadyo ← sadyas
- [adverb]
- “immediately; just; daily; sadyas [word].”
- vṛddho ← vṛddhaḥ ← vṛdh
- [verb noun], nominative, singular
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- ajāyathāḥ ← jan
- [verb], singular, Imperfect
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- jyaiṣṭhyāya ← jyaiṣṭhya
- [noun], dative, singular, neuter
- “domination; primogeniture.”
- sukrato ← sukratu
- [noun], vocative, singular, masculine
- “wise.”
सायण-भाष्यम्
सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा हे इन्द्र त्वं सुतस्य अभिषुतस्य सोमस्य पीतये पानार्थं ज्यैष्ठ्याय देवेषु ज्येष्ठत्वार्थं च सद्यः तस्मिन्नेव क्षणे वृद्धो अजायथाः अभिवृद्ध्योत्साहेन युक्तोऽभूः ॥ पीतये । ‘ पा पाने ’ इत्यस्मात् ’ स्थागापापचो भावे ’ ( पा. सू. ३. ३. ९५ ) इति क्तिन् । ‘ घुमास्था’ (पा. सू. ६. ४. ६६) इत्यादिना ईत्वम् । तस्य नित्त्वेऽपि व्यत्ययेन प्रत्ययोदात्तत्वम् । उत्तरसूत्रगतमुदात्तपदमत्रापि वा योजनीयम् । सद्यः । ‘ सद्यः परुत्परारि ’ ( पा. सू. ५. ३. २२ } इति सूत्रेण समानेऽहनीत्यर्थे समानस्य सभावो द्यश्च प्रत्ययो निपात्यते । प्रत्ययस्वरेणोदात्तः । वृद्धः । ‘ वृधु वृद्धौ । ‘ उदितो वा ’ ( पा. सू. ७. २. ५६ ) इति क्त्वाप्रत्यये इटो विकल्पितत्वात् ’ यस्य विभाषा ’ ( पा. सू. ७, २. १५ ) इति निष्ठायामिट्प्रतिषेधः । प्रत्ययस्वरेणोदात्तः । ज्यैष्ठ्याय । ज्येष्ठस्य भावो ज्यैष्य्मम् । ‘ गुणवचनब्राह्मणादिभ्यः कर्मणि च’ (पा. सू. ५, १, १२४) इति ष्यञ् । ञित्त्वादाद्युदात्तः ॥
Wilson
English translation:
“Your, Indra, performer of good works, has suddenly become of augmented vigour for the sake of drinking the libation, and (maintaining) seniority (among the gods).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Jayiṣṭhyam = from yeṣṭha, eldest, oldest, best or chiefest
Jamison Brereton
You were born and were grown strong in a single day to drink the pressed soma,
for preeminence, o Indra of good resolve.
Griffith
Thou, grown at once to perfect strength, wast born to drink the Soma juice,
Strong Indra, for preëminence.
Geldner
Du wurdest sogleich erwachsen zum Trunke des Soma geboren, zur Oberhoheit, du wohlverständiger Indra.
Grassmann
Geboren kaum, o Indra, warst sogleich du stark zum Somatrunk, Zur Oberherrschaft, mächtiger!
Elizarenkova
Ты родился, выросши сразу,
Для питья выжатого (сомы),
О Индра, для превосходства, о благосклонный.
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर ने, जीव जिस करके पूर्वोक्त उपयोग के ग्रहण करने को समर्थ होते हैं, इस विषय को अगले मन्त्र में कहा है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (इन्द्र) विद्यादिपरमैश्वर्ययुक्त (सुक्रतो) श्रेष्ठ कर्म करने और उत्तम बुद्धिवाले विद्वान् मनुष्य ! (त्वम्) तू (सद्यः) शीघ्र (सुतस्य) संसारी पदार्थों के रस के (पीतये) पान वा ग्रहण और (ज्यैष्ठ्याय) अत्युत्तम कर्मों के अनुष्ठान करने के लिये (वृद्धः) विद्या आदि शुभ गुणों के ज्ञान के ग्रहण और सब के उपकार करने में श्रेष्ठ (अजायथाः) हो ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर जीव के लिये उपदेश करता है कि-हे मनुष्य ! तू जबतक विद्या में वृद्ध होकर अच्छी प्रकार परोपकार न करेगा, तब तक तुझको मनुष्यपन और सर्वोत्तम सुख की प्राप्ति कभी न होगी, इससे तू परोपकार करनेवाला सदा हो ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे इन्द्र सुक्रतो विद्वन् मनुष्य ! त्वं सद्यः सुतस्य पीतये ज्यैष्ठ्याय वृद्धो अजायथाः ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
किं कृत्वा जीवः पूर्वोक्तोपयोगग्रहणे समर्थो भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वम्) जीवः (सुतस्य) उत्पन्नस्यास्य जगत्पदार्थसमूहस्य सकाशाद्रसस्य (पीतये) पानाय ग्रहणाय वा (सद्यः) शीघ्रम् (वृद्धः) ज्ञानादिसर्वगुणग्रहणेन सर्वोपकारकरणे च श्रेष्ठः (अजायथाः) प्रादुर्भूतो भव (इन्द्र) विद्यादिपरमैश्वर्य्ययुक्त विद्वन् ! इन्द्र इति पदनामसु पठितम्। (निघं०५.४) अनेन गन्ता प्रापको विद्वान् जीवो गृह्यते। (ज्यैष्ठ्याय) अत्युत्तमकर्मणामनुष्ठानाय (सुक्रतो) श्रेष्ठकर्मबुद्धियुक्त मनुष्य ! ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जीवायेश्वरोपदिशति-हे मनुष्य ! यावत्त्वं न विद्यावृद्धो भूत्वा सम्यक् पुरुषार्थं परोपकारं च करोषि, नैव तावन्मनुष्यभावं सर्वोत्तमसुखं च प्राप्स्यसि, तस्मात्त्वं धार्मिको भूत्वा पुरुषार्थी भव ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर जीवांना उपदेश करतो की - हे माणसा! तू जोपर्यंत विद्येने पूर्ण विकसित होऊन चांगल्या प्रकारे परोपकार करणार नाहीस तोपर्यंत तुला माणुसकी व सर्वोत्तम सुखाची प्राप्ती कधी होणार नाही. त्यासाठी धार्मिक बनून परोपकारी हो. ॥ ६ ॥
07 आ त्वा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वा॑ विशन्त्वा॒शवः॒ सोमा॑स इन्द्र गिर्वणः ।
शं ते॑ सन्तु॒ प्रचे॑तसे ॥
मूलम् ...{Loading}...
आ त्वा॑ विशन्त्वा॒शवः॒ सोमा॑स इन्द्र गिर्वणः ।
शं ते॑ सन्तु॒ प्रचे॑तसे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
आ꣡ त्वा विशन्तु आश꣡वः
सो꣡मास इन्द्र गिर्वणः
शं꣡ ते सन्तु प्र꣡चेतसे
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ā́ ← ā́ (invariable)
{}
āśávaḥ ← āśú- (nominal stem)
{case:NOM, gender:M, number:PL}
tvā ← tvám (pronoun)
{case:ACC, number:SG}
viśantu ← √viś- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
girvaṇaḥ ← gírvaṇas- (nominal stem)
{case:VOC, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
sómāsaḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:PL}
prácetase ← prácetas- (nominal stem)
{case:DAT, gender:M, number:SG}
śám ← śám (invariable)
{}
santu ← √as- 1 (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
te ← tvám (pronoun)
{case:DAT, number:SG}
पद-पाठः
आ । त्वा॒ । वि॒श॒न्तु॒ । आ॒शवः॑ । सोमा॑सः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
शम् । ते॒ । स॒न्तु॒ । प्रऽचे॑तसे ॥
Hellwig Grammar
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- tvā ← tvad
- [noun], accusative, singular
- “you.”
- viśantv ← viśantu ← viś
- [verb], plural, Present imperative
- “enter; penetrate; settle; settle.”
- āśavaḥ ← āśu
- [noun], nominative, plural, masculine
- “quick; fast; immediate; agile.”
- somāsa ← somāsaḥ ← soma
- [noun], nominative, plural, masculine
- “Soma; moon; soma [word]; Candra.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- girvaṇaḥ ← girvaṇas
- [noun], vocative, singular, masculine
- śaṃ ← śam
- [adverb]
- “śam [word].”
- te ← tvad
- [noun], dative, singular
- “you.”
- santu ← as
- [verb], plural, Present imperative
- “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”
- pracetase ← pracetas
- [noun], dative, singular, masculine
- “intelligent; mindful; attentive; wise; apt; observant.”
सायण-भाष्यम्
हे इन्द्र त्वां सोमासः सोमाः आ विशन्तु आभिमुख्येन प्रविशन्तु । कीदृशाः सोमः । आशवः सदनत्रये प्रकृतिविकृत्योर्वा व्याप्तिमन्तः । कीदृशेन्द्र । गिर्वणः गीर्भिः स्तुतिभिः संभजनीय देवविशेष । ‘ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति’ (निरु. ६. १४ ) इति यास्कः । तथाविध हे इन्द्र ते तव प्रचेतसे प्रकृष्टज्ञानाय शं सुखरूपाः सोमाः सन्तु ॥ गिर्वणः । गृणन्तीति गिरः स्तुतयः । ‘ गॄ शब्दे ’ । क्विपि ‘ ऋत इद्धातोः ’ ( पा. सू. ७. १. १०० ) इति इत्वं रपरत्वं च ॥ गीर्भिर्वन्यते सेव्यते इति गिर्वणाः । ‘वन षण संभक्तौ ’ । संभक्तिः सेवा। ‘ सर्वधातुभ्योऽसुन्’ (उ. सू. ४. ६२८ ) इत्यसुन्प्रत्ययः । प्रचेतसे । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ॥
Wilson
English translation:
“Indra, who are the object of praises, may these pervading Soma juices enter into you; may they be propitious for your (attainment of) superior intelligence.”
Jamison Brereton
Let the swift soma drinks enter you, o Indra, who long for song.
Let them be weal for you, the discerning one.
Griffith
O Indra, lover of the song, may these quick Somas enter thee:
May they bring bliss to thee the Sage.
Geldner
In dich sollen die raschen Somasäfte eingehen, du lobbegehrender Indra; sie sollen dir, dem verständigen, zusagen.
Grassmann
In dich, o Indra, dringe ein der scharfe Soma, Liederfreund! Dir weisem sei er zum Genuss.
Elizarenkova
Да вольются в тебя быстрые
Соки сомы, о Индра, жаждущий воспевания!
Да будут они на благо тебе, мудрому!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त काम के आचरण करनेवाले जीव को आशीर्वाद कौन देता है, इस बात का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे धार्मिक (गिर्वणः) प्रशंसा के योग्य कर्म करनेवाले (इन्द्र) विद्वान् जीव ! (आशवः) वेगादि गुण सहित सब क्रियाओं से व्याप्त (सोमासः) सब पदार्थ (त्वा) तुझ को (आविशन्तु) प्राप्त हों, तथा इन पदार्थों को प्राप्त हुए (प्रचेतसे) शुद्ध ज्ञानवाले (ते) तेरे लिये (शम्) ये सब पदार्थ मेरे अनुग्रह से सुख करनेवाले (सन्तु) हों॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ऐसे मनुष्यों को आशीर्वाद देता है कि जो मनुष्य विद्वान् परोपकारी होकर अच्छी प्रकार नित्य उद्योग करके इन सब पदार्थों से उपकार ग्रहण करके सब प्राणियों को सुखयुक्त करता है, वही सदा सुख को प्राप्त होता है, अन्य कोई नहीं॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे धार्मिक गिर्वण इन्द्र विद्वन् मनुष्य ! आशवः सोमासस्त्वा त्वामाविशन्तु, एवंभूताय प्रचेतसे ते तुभ्यं मदनुग्रहेणैते शंसन्तु सुखकारका भवन्तु॥७॥
दयानन्द-सरस्वती (हि) - विषयः
क एवमनुष्ठात्रे जीवायाशीर्ददातीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (आ) समन्तात् (त्वा) त्वां जीवम् (विशन्तु) आविष्टा भवन्तु (आशवः) वेगादिगुणसहिताः सर्वक्रियाव्याप्ताः (सोमासः) सर्वे पदार्थाः (इन्द्र) जीव विद्वन् ! (गिर्वणः) गीर्भिर्वन्यते सम्भज्यते स गिर्वणास्तत्सम्बुद्धौ। गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति। (निरु०६.१४) देवशब्देनात्र प्रशस्तैर्गुणैः स्तोतुमर्हो विद्वान् गृह्यते। गिर्वणस इति पदनामसु पठितम्। (निघं०४.३) (शम्) सुखम्। शमिति सुखनामसु पठितम्। (निघं०३.६) (ते) तुभ्यम् (सन्तु) (प्रचेतसे) प्रकृष्टं चेतो विज्ञानं यस्य तस्मै॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ईश्वर ईदृशाय जीवायाशीर्वादं ददाति यदा यो विद्वान् परोपकारी भूत्वा मनुष्यो नित्यमुद्योगं करोति तदैव सर्वेभ्यः पदार्थेभ्यः उपकारं सङ्गृह्य सर्वान् प्राणिनः सुखयति, स सर्वं सुखं प्राप्नोति नेतर इति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ईश्वर अशा माणसांना आशीर्वाद देतो की जो माणूस विद्वान, परोपकारी बनतो व चांगल्या प्रकारे सदैव उद्योग करतो. सर्व पदार्थांचा उपयोग करून सर्व प्राण्यांना सुखी करतो. त्यालाच सदैव सुख मिळते. इतराला नाही. ॥ ७ ॥
08 त्वां स्तोमा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो ।
त्वां व॑र्धन्तु नो॒ गिरः॑ ॥
मूलम् ...{Loading}...
त्वां स्तोमा॑ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो ।
त्वां व॑र्धन्तु नो॒ गिरः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
तुवां꣡ स्तो꣡मा अवीवृधन्
तुवा꣡म् उक्था꣡ शतक्रतो
तुवां꣡ वर्धन्तु नो गि꣡रः
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
avīvr̥dhan ← √vr̥dh- (root)
{number:PL, person:3, mood:IND, tense:AOR, voice:ACT}
stómāḥ ← stóma- (nominal stem)
{case:NOM, gender:M, number:PL}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
śatakrato ← śatákratu- (nominal stem)
{case:VOC, gender:M, number:SG}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
ukthā́ ← ukthá- (nominal stem)
{case:NOM, gender:N, number:PL}
gíraḥ ← gír- ~ gīr- (nominal stem)
{case:NOM, gender:F, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
vardhantu ← √vr̥dh- (root)
{number:PL, person:3, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
त्वाम् । स्तोमाः॑ । अ॒वी॒वृ॒ध॒न् । त्वाम् । उ॒क्था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥
Hellwig Grammar
- tvāṃ ← tvām ← tvad
- [noun], accusative, singular
- “you.”
- stomā ← stomāḥ ← stoma
- [noun], nominative, plural, masculine
- “hymn; Stoma; stoma [word].”
- avīvṛdhan ← vṛdh
- [verb], plural, Redupl. Aorist (Ind.)
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- ukthā ← uktha
- [noun], nominative, plural, neuter
- “hymn; praise; uktha [word]; encomium.”
- śatakrato ← śatakratu
- [noun], vocative, singular, masculine
- “Indra.”
- tvāṃ ← tvām ← tvad
- [noun], accusative, singular
- “you.”
- vardhantu ← vṛdh
- [verb], plural, Present imperative
- “increase; grow; vṛdh; increase; succeed; strengthen; grow up; spread.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- giraḥ ← gir
- [noun], nominative, plural, feminine
- “hymn; praise; voice; words; invocation; command; statement; cry; language.”
सायण-भाष्यम्
हे शतक्रतो बहुकर्मन् बहुप्रज्ञ वा इन्द्र त्वां स्तोमाः सामगानां स्तोत्राणि अवीवृधन् वर्धितवन्ति । तथा बह्वृचानाम् उक्था शस्त्राणि त्वाम् अवीवृधन् । यस्मात् पूर्वमेवमासीत् तस्मादिदानीमपि नः अस्माकं गिरः स्तुतयः त्वां वर्धन्तु वर्धयन्तु अतिवृद्धं कुर्वन्तु ॥ स्तोमाः । मनो नित्त्वादाद्युदात्तः । अवीवृधन् । ’ वृधु वृद्धौ । प्यन्तात् लुङि चङि ( पा. सू. ३. १. ४८ ) ’ उर्ऋत् ’ (पा. सू. ७. ४. ७) इति वृधेरुपधाया ऋकारस्य ऋकारविधानादन्तरङ्गोऽपि गुणो बाध्यते । द्विर्भाव(पा. सू. ६. १. ११) हलादिशेष-(पा. सू. ७, ४. ६०) सन्वद्भाव-(पा. सू. ७. ४. ९३) इत्व(पा. सू. ७. ४, ७९ ) दीर्घत्व-( पा. सू. ७. ४. ९४ ) अडागमाः (पा. सू. ६. ४. ७१ )। उक्था उक्थानि। ‘पातॄतुदिवचिरिचिसिचिभ्यस्थक्’ (उ. सू. २. १६४) इति वचेः थक्प्रत्ययः । तस्य कित्त्वात् संप्रसारणम् । “ शेश्छन्दसि बहुलम् ’ (पा. सू. ६. १. ७०) इति शिलोपो नलोपश्च । प्रत्ययस्वरेणान्तोदात्तः । असामर्थ्यादामन्त्रितपरस्यापि न पराङ्गवद्भाव इति नानुदात्तत्वम्। वर्धन्तु । अन्तर्भावितण्यर्थात् वृधेः व्यत्ययेन परस्मैपदम् ॥
Wilson
English translation:
“The chants (of the Soma) have magnified you, Śatakratu, the hymns (of the Ṛk) have magnified you; may our praises magnify you.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Stomāḥ, praises of the singers of the Sāma (Sāmagānām sytotrāṇi); ukthā, hymns of the reciters of bahvṛc (bahvṛcānām śastrāṇi)
Jamison Brereton
The praises have strengthened you, you the recitations, o you of a hundred resolves.
Let our songs strengthen you.
Griffith
Our chants of praise have strengthened thee, O Satakratu, and our lauds
So strengthen thee the songs we sing.
Geldner
Dich haben die Lobgesänge erbaut, dich die Lieder, du Ratreicher; dich sollen unsere Lobreden erbauen.
Grassmann
Dich, mächtiger, hat Lobgesang, dich haben Sprüche auch erfreut, Dich stärke unsrer Lieder Schall.
Elizarenkova
Тебя усилили прославления,
Тебя – хвалебные песни, о стосильный!
Да усилят тебя наши восхваления!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- पादनिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर ने उक्त अर्थ ही के प्रकाश करनेवाले इन्द्र शब्द का अगले मन्त्र में भी प्रकाश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (शतक्रतो) असंख्यात कर्मों के करने और अनन्त विज्ञान के जाननेवाले परमेश्वर ! जैसे (स्तोमाः) वेद के स्तोत्र तथा (उक्था) प्रशंसनीय स्तोत्र आपको (अवीवृधन्) अत्यन्त प्रसिद्ध करते हैं, वैसे ही (नः) हमारी (गिरः) विद्या और सत्यभाषणयुक्त वाणी भी (त्वाम्) आपको (वर्धन्तु) प्रकाशित करे॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो विश्व में पृथिवी सूर्य्य आदि प्रत्यक्ष और अप्रत्यक्ष रचे हुए पदार्थ हैं, वे सब जगत् की उत्पत्ति करनेवाले तथा धन्यवाद देने के योग्य परमेश्वर ही को प्रसिद्ध करके जनाते हैं, जिससे न्याय और उपकार आदि ईश्वर के गुणों को अच्छी प्रकार जानके विद्वान् भी वैसे ही कर्मों में प्रवृत्त हों॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे शतक्रतो बहुकर्मवन् बहुप्रज्ञेश्वर ! यथा स्तोमास्त्वामवीवृधन् अत्यन्तं वर्धयन्ति, यथा च त्वमुक्थानि स्तुतिसाधकानि वर्धितानि कृतवान्, तथैव नो गिरस्त्वां वर्धन्तु सर्वथा प्रकाशयन्तु॥८॥
दयानन्द-सरस्वती (हि) - विषयः
एतदर्थमिन्द्रशब्दार्थ उपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (त्वाम्) इन्द्रं परमेश्वरम् (स्तोमाः) वेदस्तुतिसमूहाः (अवीवृधन्) वर्धयन्ति। अत्र लडर्थे लुङ्। (त्वाम्) स्तोतव्यम् (उक्था) परिभाषितुमर्हाणि वेदस्थानि सर्वाणि स्तोत्राणि। पातॄतुदिवचि०। (उणा०२.७) अनेन वचधातोस्थक्प्रत्ययस्तेनोक्थस्य सिद्धिः। शेश्छन्दसि बहुलमिति शेर्लुक्। (शतक्रतो) उक्तोऽस्यार्थः (त्वाम्) सर्वज्येष्ठम् (वर्धन्तु) वर्धयन्तु। अत्रान्तर्गतो ण्यर्थः। (नः) अस्माकम् (गिरः) विद्यासत्यभाषणादियुक्ता वाण्यः। गीरिति वाङ्नामसु पठितम्। (निघं०१.११)॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। यथा ये विश्वस्मिन्पृथिवीसूर्य्यादयः सृष्टाः पदार्थाः सन्ति ते सर्वे सर्वकर्त्तारं परमेश्वरं ज्ञापयित्वा तमेव प्रकाशयन्ति, तथैतानुपकारानीश्वरगुणाँश्च सम्यग् विदित्वा विद्वांसोऽपीदृश एव कर्मणि प्रवर्त्तेरन्निति॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - विश्वात जे पृथ्वी, सूर्य इत्यादी प्रत्यक्ष व अप्रत्यक्ष पदार्थ निर्माण केलेले आहेत, ते सर्व जगाची उत्पत्ती करणाऱ्या व धन्यवाद देण्यायोग्य परमेश्वराचीच प्रसिद्धी करतात व त्याची जाणीव करून देतात. न्याय व उपकार इत्यादी ईश्वराच्या गुणांना चांगल्या प्रकारे जाणून विद्वानांनीही तशाच कर्मात प्रवृत्त व्हावे ॥ ८ ॥
09 अक्षितोतिः सनेदिमम् - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म् ।
यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
मूलम् ...{Loading}...
अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण॑म् ।
यस्मि॒न्विश्वा॑नि॒ पौंस्या॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
अ꣡क्षितोतिः सनेद् इमं꣡
वा꣡जम् इ꣡न्द्रः सहस्रि꣡णम्
य꣡स्मिन् वि꣡श्वानि पउं꣡सिया
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ákṣitotiḥ ← ákṣitoti- (nominal stem)
{case:NOM, gender:M, number:SG}
imám ← ayám (pronoun)
{case:ACC, gender:M, number:SG}
sanet ← √sanⁱ- (root)
{number:SG, person:3, mood:OPT, tense:AOR, voice:ACT}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
sahasríṇam ← sahasrín- (nominal stem)
{case:ACC, gender:M, number:SG}
vā́jam ← vā́ja- (nominal stem)
{case:ACC, gender:M, number:SG}
paúṁsyā ← paúṁsya- (nominal stem)
{case:NOM, gender:N, number:PL}
víśvāni ← víśva- (nominal stem)
{case:NOM, gender:N, number:PL}
yásmin ← yá- (pronoun)
{case:LOC, gender:M, number:SG}
पद-पाठः
अक्षि॑तऽऊतिः । स॒ने॒त् । इ॒मम् । वाज॑म् । इन्द्रः॑ । स॒ह॒स्रिण॑म् ।
यस्मि॑न् । विश्वा॑नि । पौंस्या॑ ॥
Hellwig Grammar
- akṣitotiḥ ← akṣitoti
- [noun], nominative, singular, masculine
- “Indra.”
- saned ← sanet ← san
- [verb], singular, Aorist optative
- “win; get; gain.”
- imaṃ ← imam ← idam
- [noun], accusative, singular, masculine
- “this; he,she,it (pers. pron.); here.”
- vājam ← vāja
- [noun], accusative, singular, masculine
- “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”
- indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- sahasriṇam ← sahasrin
- [noun], accusative, singular, masculine
- “thousandfold.”
- yasmin ← yad
- [noun], locative, singular, masculine
- “who; which; yat [pronoun].”
- viśvāni ← viśva
- [noun], nominative, plural, neuter
- “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”
- pauṃsyā ← pauṃsya
- [noun], instrumental, singular, neuter
- “manfulness; deed; army; strength.”
सायण-भाष्यम्
इन्द्रः इमं वाजं सोमरूपमन्नं सनेत् संभजेत् । कीदृश इन्द्रः। अक्षितोतिः अहिंसितरक्षणः । कदाचिदपि रक्षां न विमुञ्चतीत्यर्थः । कीदृशं वाजम् । सहस्रिणं प्रकृतौ विकृतिषु च प्रवर्तमानत्वेन सहस्रसंख्यायुक्तम् । यस्मिन् वाजे विश्वानि सर्वाणि पौंस्या। पौंस्यानि पुंस्त्वानि बलानि वर्तन्ते तादृशं वाजमिति पूर्वत्रान्वयः ॥ अक्षितोतिः । ननु ‘क्षि क्षये’ इत्ययं धातुरकर्मकः । तस्य च कर्माभावात् अधिकरणे भावे कर्तरि वा क्तप्रत्ययेन भवितव्यम् । तदिह यदि कर्तर्यधिकरणे वा स्यात् तदा तयोरर्थयोः ण्यत्प्रत्ययस्याविधानात् ‘क्षियः’ इत्यनुवृत्तौ ( पा. सू. ६. ४. ५९ ) ‘ निष्ठायामण्यदर्थे ’ (पा. सू. ६. ४. ६० ) इति दीर्घेण भवितव्यम् । तथा च ‘क्षियो दीर्घात्’ (पा. सू. ८. २. ४६ ) इति निष्ठानत्वे अक्षीण इति स्यात् न तु अक्षित इति । अथ ‘नपुंसके भावे क्तः ’ ( पा. सू. ३. ३. ११४ ) इति भावपरः क्षितशब्दो गृह्यते । तदा तस्य ण्यदर्थत्वेन ‘ °अण्यर्थे ’ इति निषेधात् दीर्घनत्वयोरभावात् क्षितमिति सिध्यति । तदा तु नञ्तत्पुरुषः प्रकृतेन नान्वेतीति न विद्यते क्षितमत्रेति बहुव्रीहिणैव भवितव्यम् । तथा च ‘नञ्सुभ्याम् ’ ( पा. सू. ६. २. १७२ ) इत्युत्तरपदान्तोदात्तत्वं स्यात् । पुनः ऊतिशब्देन बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव स्वरस्तिष्ठेदिति अभिमतमाद्युदात्तत्वं न सिध्येदिति । सत्यम् । अत एवात्र क्षिधातुरन्तर्भावितण्यर्थों गृह्यते। तेन सकर्मकत्वात् कर्मण्येषा निष्ठा । ततश्च ‘ °अण्यदर्थे ’ इति निषेधात् दीर्घो निष्ठानत्वं च न भविष्यति । तथा च नञ्तत्पुरुषे न क्षिता अक्षिता अक्षयिता इत्यर्थः । तत्र चाव्ययपूर्वपदप्रकृतिस्वरत्वेन नत्र उदात्तत्वम् । पुनः ऊतिपदेन बहुव्रीहौ स एव स्वरः स्थास्यतीति न कोऽपि दोषः । ‘ रि क्षि चिरि जिरि दाश दृ जिघांसायाम्’ इति क्षिणोतेर्हिँसार्थस्य वा कर्मणि निष्ठा । तथा चाहिंसितोतिरित्यर्थे उक्तक्रमेण स्वरः सिध्यतीति न दोषः । सनेत् । ‘वन षण संभक्तौ । भौवादिकः । वाजम् । वृषादित्वादाद्युदात्तः । इन्द्रः । रनो नित्त्वादाद्युदात्तः। सहस्रिणम् । सहस्रमस्यास्ति । अत इनिठनौ’ (पा. सू. ५. २. ११५)। प्रत्ययस्वरः । विश्वानि । विशेः क्वनि ( उ. सू. १. १४९ ) नित्त्वादाद्युदात्तः । पुंसः कर्माणि पौंस्यनि । ब्राह्मणादेराकृतिगणत्वात् ‘गुणवचनब्राह्मणादिभ्यः कर्मणि च’ (पा. सू. ५. १. १२४ ) इति ष्यञ् । ञित्त्वादाद्युदात्तः। प्रथमाबहुवचनस्य ‘सुपां सुलुक्’ (पा. सू. ७. १. ३९ ) इत्यादिना डादेशः । ननु ‘स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ( पा. सू. ४. १.८७) इत्यनेन ‘ धान्यानां भवने क्षेत्रे खञ्’ (पा. सू. ५. २. १ ) इत्येतत्पर्यन्तेष्वपत्याद्यर्थेषु नञ्स्नञोर्विधानात्, यथा पुंसोऽपत्यं पौंस्नः पुंस आगतः पौंस्नः इत्यादि, तद्वत् पुंसो भावः कर्म वेत्यस्मिन्नप्यर्थे ष्यञं बाधित्वा पौंस्नानि इत्येव भवितव्यम् । कथमुच्यते पौंस्यानीति। उच्यते-’ आ च त्वात् ’ (पा. सू. ५. १. १२० ) इति सूत्रे त्वात् इत्यवधिनिर्देशात् ’ ब्रह्मणस्त्वः’ (पा. सू. ५. १. १३६ ) इत्येतत्पर्यन्तैः इमनिजादिभिः प्रत्ययैः सह त्वतलोः समावेशः । एवं तत्रैव चशब्दात् नञ्स्नञोरपि ष्यञादिभिः समावेश एव, न बाध्यबाधकभावः ॥
Wilson
English translation:
“May Indra, the unobstructed protector, enjoy these manifold (sacrificial) viands, in which all manly properties abide.”
Jamison Brereton
Providing his imperishable help, Indra should win this prize of a thousand—
he in whom are all manly powers.
Griffith
Indra, whose succour never fails, accept these viands thousandfold,
Wherein all manly powers abide.
Geldner
Diesen tausendzähligen Siegespreis möge Indra gewinnen, der von unerschöpflicher Gunst, in dem alle Manneskräfte sind.
Grassmann
Die tausendfache Labung hier nehm Indra an, der dauernd hilft, In welchem alle Kräfte ruhn.
Elizarenkova
Да получит Индра, чья помощь не иссякает,
Эту награду числом в тысячу,
(Он,) в котором все силы мужества!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वह जगदीश्वर हमारे लिये क्या करे, सो अगले मन्त्र में वर्णन किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - जो (अक्षितोतिः) नित्य ज्ञानवाला (इन्द्रः) सब ऐश्वर्य्ययुक्त परमेश्वर है, वह कृपा करके हमारे लिये (यस्मिन्) जिस व्यवहार में (विश्वानि) सब (पौंस्या) पुरुषार्थ से युक्त बल हैं (इमम्) इस (सहस्रिणम्) असंख्यात सुख देनेवाले (वाजम्) पदार्थों के विज्ञान को (सनेत्) सम्यक् सेवन करावे, कि जिससे हम लोग उत्तम-उत्तम सुखों को प्राप्त हों॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जिसकी सत्ता से संसार के पदार्थ बलवान् होकर अपने-अपने व्यवहारों में वर्त्तमान हैं, उन सब बल आदि गुणों से उपकार लेकर विश्व के नाना प्रकार के सुख भोगने के लिये हम लोग पूर्ण पुरुषार्थ करें, तथा ईश्वर इस प्रयोजन में हमारा सहाय करे, इसलिये हम लोग ऐसी प्रार्थना करते हैं॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: योऽक्षितोतिरिन्द्रः परमेश्वरोऽस्ति स यस्मिन् विश्वानि पौंस्यानि बलानि सन्ति तानि सनेत्संसेवयेदस्मदर्थमिमं सहस्रिणं वाजं च, यतो वयं सर्वाणि सुखानि प्राप्नुयाम॥९॥
दयानन्द-सरस्वती (हि) - विषयः
स जगदीश्वरोऽस्मदर्थं किं कुर्य्यादित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (अक्षितोतिः) क्षयरहिता ऊतिर्ज्ञानं यस्य सोऽक्षितोतिः (सनेत्) सम्यग् सेवयेत् (इमम्) प्रत्यक्षविषयम् (वाजम्) पदार्थविज्ञानम् (इन्द्रः) सकलैश्वर्य्ययुक्तः परमात्मा (सहस्रिणम्) सहस्राण्यसंख्यातानि सुखानि यस्मिन्सन्ति तम्। तपःसहस्राभ्यां विनीनी। (अष्टा०५.२.१०२) अनेन सहस्रशब्दादिनिः। (यस्मिन्) व्यवहारे (विश्वानि) समस्तानि (पौंस्या) पुंसो बलानि। पौंस्यानीति बलनामसु पठितम्। (निघं०२.९) शेर्लुगत्रापि॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - वयं यस्य सत्तयेमे पदार्था बलवन्तो भूत्वा स्वस्य स्वस्य व्यवहारे वर्त्तन्ते, तेभ्यो बलादिगुणेभ्यो विश्वसुखार्थं पुरुषार्थं कुर्य्याम, सोऽस्मिन्व्यवहारेऽस्माकं सहायं करोत्विति प्रार्थ्यते॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ज्याच्या सत्तेमुळे जगातील पदार्थ बलवान होऊन आपल्या व्यवहारात स्थित आहेत, त्या सर्व बल इत्यादी गुणांचा उपयोग करून घेऊन विश्वातील नाना प्रकारचे सुख भोगण्यासाठी आम्ही पूर्ण पुरुषार्थ करावा व ईश्वराने या प्रयोजनासाठी आम्हाला साह्य करावे. त्यासाठी आम्ही अशी प्रार्थना करतो. ॥ ९ ॥
10 मा नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः ।
ईशा॑नो यवया व॒धम् ॥
मूलम् ...{Loading}...
मा नो॒ मर्ता॑ अ॒भि द्रु॑हन्त॒नूना॑मिन्द्र गिर्वणः ।
ईशा॑नो यवया व॒धम् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
मा꣡ नो म꣡र्ता अभि꣡ द्रुहन्
तनू꣡नाम् इन्द्र गिर्वणः
ई꣡शानो यवया वध꣡म्
Vedaweb annotation
Strata
Strophic on metrical evidence alone
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
abhí ← abhí (invariable)
{}
druhan ← √druh- (root)
{number:PL, person:3, mood:INJ, tense:AOR, voice:ACT}
mā́ ← mā́ (invariable)
{}
mártāḥ ← márta- (nominal stem)
{case:NOM, gender:M, number:PL}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
girvaṇaḥ ← gírvaṇas- (nominal stem)
{case:VOC, gender:M, number:SG}
indra ← índra- (nominal stem)
{case:VOC, gender:M, number:SG}
tanū́nām ← tanū́- (nominal stem)
{case:GEN, gender:F, number:PL}
ī́śānaḥ ← √īś- (root)
{case:NOM, gender:M, number:SG, voice:MED}
vadhám ← vadhá- (nominal stem)
{case:ACC, gender:M, number:SG}
yavaya ← √yu- 2 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
मा । नः॒ । मर्ताः॑ । अ॒भि । द्रु॒ह॒न् । त॒नूना॑म् । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
ईशा॑नः । य॒व॒य॒ । व॒धम् ॥
Hellwig Grammar
- mā
- [adverb]
- “not.”
- no ← naḥ ← mad
- [noun], genitive, plural
- “I; mine.”
- martā ← martāḥ ← marta
- [noun], nominative, plural, masculine
- “man.”
- abhi
- [adverb]
- “towards; on.”
- druhan ← druh
- [verb], plural, Aorist inj. (proh.)
- “stew; rival; hurt.”
- tanūnām ← tanu
- [noun], genitive, plural, feminine
- “body; embodiment; life; life; root; body; form.”
- indra
- [noun], vocative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- girvaṇaḥ ← girvaṇas
- [noun], vocative, singular, masculine
- īśāno ← īśānaḥ ← īś
- [verb noun], nominative, singular
- “govern; command; master; dominate; can; reign; control; own.”
- yavayā ← yavay ← √yu
- [verb], singular, Present imperative
- “keep away; ward off.”
- vadham ← vadha
- [noun], accusative, singular, masculine
- “killing; weapon; māraṇa; execution; destruction; vadh-; Vadha; dysfunction; punishment; kick.”
सायण-भाष्यम्
हे गिर्वणः इन्द्र मर्ताः विरोधिनो मनुष्याः नः अस्मदीयानां तनूनां शरीराणां मा अभि द्रुहन् अभितो द्रोहं मा कुर्युः । ईशानः समर्थस्त्वं वधं वैरिभिः संपाद्यमानं यवय अस्मत्तः पृथक्कुरु । ‘ मनुष्याः’ इत्यादिषु पञ्चविंशतिसंख्याकेषु मनुष्यनामसु मर्ताः व्राताः’ (नि. २. ३. १३ ) इति पठितम् ॥ मर्ताः । ‘ असिहसिमृग्रिण्वामिदमिलूपूधूर्विभ्यस्तन् ’ ( उ. सू. ३. ३६६ ) इति तन् । नित्त्वादाद्युदात्तः । अभि ।’ एवमादीनामन्तः ’ ( फि. सू. ८२ )। द्रुहन् । ‘ द्रुह जिघांसायाम् । ‘ लिङर्थे लेट् ’ ( पा. सू. ३. ४. ७ ) इति प्रार्थनायां लेट् । तस्य झि । ‘ झोऽन्तः ’ ( पा. सू. ७. १. ३ )। ‘ इतश्च लोपः परस्मैपदेषु ’ (पा. सू. ३. ४. ९७ ) इति इकारलोपः । शपो लुक् । सार्वधातुकमपित् ’ ( पा. सू. १. २. ४ ) इति तिङो ङित्त्वाल्लघूपधगुणाभावः ( पा. सू. १. १. ५)। तनूनाम् । असामर्थ्यान्न पराङ्गवद्भावः । इन्द्र गिर्वणः । गतम् । ईशानः । धातोरनुदात्तेत्त्वात् शपो लुकि लसार्वधातुकानुदात्तत्वे धातुस्वर एव शिष्यते । यवय । यौतेर्णिचि ‘संज्ञापूर्वको विधिरनित्यः’ (परिभा. ९३. १) इति वृद्धिर्न क्रियते । अथवा यौतीति यवः । पचाद्यच् ( पा. सू. ३. १. १३४ )। यवं करोतीत्यर्थे ’ तत्करोति तदाचष्टे ’ ( पा. सू. ३. १. २६. ५-६ ) इति णिच् । इष्टवद्भावात् टिलोपः (पा. सू. ६. ४. १५५. १ ) । तस्य स्थानिवद्भावात् (पा. सू. १. १. ५६ ) वृद्ध्यभावः । वधम् । हनश्च वधः ’ (पा. सू. ३. ३. ७६ ) इति भावे अप् । तत्संनियोगशिष्टः स्थानिवद्भावेनान्तोदात्तो वधादेशः । उदात्तनिवृत्तिस्वरेण अपः उदात्तत्वम् ॥ ॥ १० ॥
Wilson
English translation:
“Indra, who are the object of praises, let no men do injury to our person ns; you are mighty, keep off violence.”
Jamison Brereton
Let mortals not plot deception against our bodies, o Indra, who long for song.
Having control of it, keep away the deadly weapon.
Jamison Brereton Notes
A whiff of ring composition - 10c ī́śānaḥ ‘having control over’ echoes 2b ī́śānam, both modifying Indra. In 2b the god controls something undeniably positive, “choice things,” which he will presumably distribute to this favorites. In 10a he controls “the deadly weapon” that other mortals might wield against us. The identity of expression ties together the very different sentiments.
Griffith
O Indra, thou who lovest song, let no man hurt our bodies, keep
Slaughter far from us, for thou canst.
Geldner
Mögen Menschen unseren Leibern nichts böses antun, lobbegehrender Indra. Wehre die Todeswaffe ab, der du die Macht dazu hast!
Grassmann
Kein Mensch verletz’, o Indra, uns, Herr unsrer Leiber, Liederfreund! Die Todeswaffe halte fern.
Elizarenkova
Да не причинят вреда смертные
Нашим телам, о Индра, воспевания жаждущий!
Отврати смертоносное оружие, о (ты,) в чьей (это) власти!
अधिमन्त्रम् (VC)
- इन्द्र:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
किसकी रक्षा से पुरुषार्थ सिद्ध होता है, इस विषय का प्रकाश ईश्वर ने अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (गिर्वणः) वेद वा उत्तम-उत्तम शिक्षाओं से सिद्ध की हुई वाणियों करके सेवा करने योग्य सर्वशक्तिमान् (इन्द्र) सब के रक्षक (ईशानः) परमेश्वर ! आप (नः) हमारे (तनूनाम्) शरीरों के (वधम्) नाश (मा) कभी मत (यवय) कीजिये, तथा आपके उपदेश से (मर्त्ताः) ये सब मनुष्य लोग भी (नः) हम से (मा) (अभिद्रुहन्) वैर कभी न करें॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - कोई मनुष्य अन्याय से किसी प्राणी को मारने की इच्छा न करे, किन्तु परस्पर मित्रभाव से वर्त्तें, क्योंकि जैसे परमेश्वर विना अपराध से किसी का तिरस्कार नहीं करता, वैसे ही सब मनुष्यों को भी करना चाहिये॥१०॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे गिर्वणः सर्वशक्तिमन्निन्द्र परमेश्वर ! ईशानस्त्वं नोऽस्माकं तनूनां वधं मा यवय। इमे मर्त्ताः सर्वे प्राणिनोऽस्मान् मा अभिद्रुहन् मा जिघांसन्तु॥१०॥
दयानन्द-सरस्वती (हि) - विषयः
कस्य रक्षणेन पुरुषार्थः सिद्धो भवतीत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मा) निषेधार्थे (नः) अस्माकमस्मान्वा (मर्त्ताः) मरणधर्माणो मनुष्याः। मर्त्ता इति मनुष्यनामसु पठितम्। (निघं०२.३) (अभिद्रुहन्) अभिद्रुह्यन्त्वभिजिघांसन्तु। अत्र व्यत्ययेन शो लोडर्थे लुङ् च। (तनूनाम्) शरीराणां विस्तृतानां पदार्थानां वा (इन्द्र) सर्वरक्षकेश्वर ! (गिर्वणः) वेदशिक्षाभ्यां संस्कृताभिर्गीर्भिर्वन्यते सम्यक् सेव्यते यस्तत्सम्बुद्धौ (ईशानः) योऽसावीष्टे (यवय) मिश्रय। प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्चेति यवशब्दाद्धात्वर्थे णिच्। अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) इति दीर्घः। (वधम्) हननम्॥१०॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - नैव कोऽपि मनुष्योऽन्यायेन कंचिदपि प्राणिनं हिंसितुमिच्छेत्, किन्तु सर्वैः सह मित्रतामाचरेत्। यथेश्वरः कंचिदपि नाभिद्रुह्यति, तथैव सर्वैर्मनुष्यैरनुष्ठातव्यमिति॥१०॥अनेन पञ्चमेन सूक्तेन मनुष्यैः कथं पुरुषार्थः कर्त्तव्यः सर्वोपकारश्चेति चतुर्थेन सूक्तेन सह सङ्गतिरस्तीति विज्ञेयम्। इदमपि सूक्तं सायणाचार्य्यादिभिर्विलसनाख्यादिभिश्चान्यथार्थं वर्णितम्॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - कोणत्याही माणसाने अन्यायाने एखाद्या प्राण्याला मारण्याची इच्छा धरू नये, तर मित्रभावाने वागावे. कारण परमेश्वर अपराध न करता कुणाचाही तिरस्कार करीत नाही, तसेच माणसानेही वागावे. ॥ १० ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या सूक्ताचाही अर्थ सायणाचार्य इत्यादी व डॉक्टर विल्सन इत्यादी साहेबांनी विपरीत केलेला आहे.