सर्वाष् टीकाः ...{Loading}...
सायण-भाष्यम्
अग्निमीळे ’ इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ’ वायवा याहि ’ इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-
’ स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ’ इति ।। ’ आज्यैः स्तुवते पृष्ठैः स्तुवते प्रउगं शंसति निष्केवल्यं शंसति ’ इति श्रूयते । तत्र स्तुतिः शंसनं च गुणिनिष्टगुणाभिधानम् ’ इन्द्रस्य नु वीर्याणि प्र वोचम् ( ऋ सं. १. ३२. १) इत्यत्र दृष्टत्वात् । एवं सति याज्यान्यायेन गुणिन्या देवताया अभिधायकत्वेन स्तुतशस्त्रयोः संस्काररूपत्वमभ्युपेयम् । याज्यायास्तद्रूपत्वं दशमाध्यायस्य चतुर्थपादे ( जै. सू. १०. ४ ३९-४१) दृष्टार्थलाभेन निर्णीतम् । तद्वदत्रापि । तुशब्दः प्रधानकर्मत्वं व्यावर्तयति ।। सिद्धान्ती तं पक्षं दूषयति-
’ अर्थेन त्वपकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वात् ’ इति । तुशब्देन संस्कारत्वं वारयति संस्कारपक्षे प्रयोजनवशेन मन्त्रः स्वस्थानादपकृष्येत । कुतः । मन्त्रगतं देवतावाचकं यदिन्द्रादिनामास्ति तच्चोदनया मन्त्ररूपया प्रतिपाद्य देवतारूपभ्यार्थस्य गुणभूतम् । तस्मात् यत्र प्रधानभूतदेवतास्ति तत्र गुणभूतो मन्त्रो नेतव्यः । तद्यथा माहेन्द्रग्रहसंनिधौ ’ अभि त्वा शूर ’ ( ऋ. सं. ७. ३२. २२) इत्ययं प्रगाथ आम्नातः । स चेन्द्रं प्रकाशयति न तु महेन्द्रम् । ततो यत्रैन्द्रं कर्म तत्रायं प्रगाथोऽपकर्षणीयः । तथा सति क्रमसंनिधी वाध्येयाताम् ।। तदेतत् सिद्धान्तिनाभिहितं दूषणं पूर्वपक्षी समाधत्ते–
वशावद्वा गुणार्थं स्यात् ’ इति । वाशब्दः प्रगाथस्यान्यत्रनयनं वारयति । मन्त्रे यदेतदिन्द्रशब्दाभिधानं तदेतन्महत्वगुणोपलक्षणार्थं स्यात् । यथा ’ सा वा एषा सर्वदेवत्या यदजा वशा
वायव्यामा लभेत ’ ( तै. सं. ३. ४. ३. २) इत्यत्र अजावशाशब्देन चोदिते कर्मणि छागशब्देन केवलेन युक्ता निगमा वशात्वगुणमप्युपलक्षयन्ति तद्वत् । तस्मात् महत्त्वगुणयुक्ते चोदिते कर्मणि निर्गुणेनेन्द्रशब्देनाभिधानमविरुद्धम् । लोकेऽपि महाराजे केवलराजशब्दप्रयोगमपि पश्यामः । तदेतत् समाधानं सिद्धान्ती दूषयति-
’ न श्रुतिसमवायित्वात् ’ इति । यदुक्तं वशान्यायेन राजन्यायेन वास्य ग्रहस्यैन्द्रो देवता युज्यते इति तन्न । देवतात्वस्य तद्धितश्रुतिसमवायित्वात् । माहेन्द्रग्रह इत्यत्र सास्य देवतेत्यस्मिन्नर्थे ’ महेन्द्राद्धाणौ च ’ ( पा. सू. ४. २. २९) इति महेन्द्र्शब्दात् अण्प्रत्ययो विहितः । तस्मात् महेन्द्र एव देवता न त्विन्द्रः ।। विपक्षे बाधमाह-
’ गुणश्चानर्थकः ’ डति । यदीन्द्रो देवता स्यात् तदानीम् ऐन्द्रग्रह इत्येतावतैव अर्थावगतौ माहेन्द्र इति महत्त्वगुणोऽनर्थकः स्यात । चकारः पूर्वहेतुना समुच्चयार्थः ।। हेत्वन्तरमाह-
’ तथा याज्यापुरोरुचोः ’ इति । इन्द्रमहेन्द्रयोर्देवतयोर्भेदे यथा महत्वगुणः सार्थकस्तथा याज्या- पुरोनुवाक्ययोर्भेदोऽप्यस्मिन्नेव पक्षे उपपद्यते । ’ एन्द्र सानसिम् ’ ( ऋ. सं. १. ८. १) इत्यादिके इन्द्रस्य याज्यापुरोनुवाक्ये । ’ महाँ इन्द्रो य ओजसा ’ ( ऋ सं. ८. ६. १) इत्यादिके महेन्द्रस्य ।। पूर्वपक्षिणोक्ते वशादृष्टान्ते वैषम्यमाह-
’ वशायामर्थसमवायात् ’ इति । या वशा विधिवाक्ये श्रुता तस्या एव निगमेषु छागशब्देन व्यवहारो न विरुद्धः । छागत्वलक्षणस्यार्थस्य वशायां समवेतत्वात् । तच्च प्रत्यक्षेणोपलभ्यते । इन्द्र-महेन्द्रयोस्तु भेद उपपादितः । तस्मात् विषमो दृष्टान्तः । एवं संस्कारपक्षे प्रगाथस्यैन्द्रकर्मण्यपकर्षप्रसङ्गात् तद्वारयितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमिति सिद्धान्तिनो मतम् ।। पुनरपि पूर्वपक्षी तदेतन्मतं निराचष्टे–
‘यत्रेति वार्थवत्त्वात्स्यात् ’ इति । वाशब्दः सिद्धान्तिमतव्यावृत्यर्थम् । यत्रैन्द्रं कर्म तत्र प्रगाथो नेतव्य इत्ययमेव पक्षः स्यात् । कुतः, अर्थवत्त्वात् । ऐन्द्रो मन्त्र इन्द्र प्रकाशयितुं समर्थ इत्यर्थवान् स्यात् । महेन्द्रं तु प्रकाशयितुमसमर्थत्वादानर्थक्यं प्रगाथस्य प्रसज्येत । तस्मात् देवताप्रकाशनरूपसंस्कारकर्मत्वमेव स्तोत्रशस्त्रयोर्युक्तमिति स्थितः पूर्वपक्षः ॥ अथ सिद्धान्तमाह –
अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्’ इति । ‘अपि वा । इत्यनेन संस्कारकर्मत्वं व्यावर्त्यते । स्तौतिधातुः शंसतिधातुश्चेत्येतावुभावपि स्वप्रकरणे एव कस्याश्चित् प्रधानक्रियाया उत्पत्तिं विदध्याताम् । कुतः, श्रुतिसंयोगात्। तयोर्धात्वोर्वाच्योऽर्थः श्रुतिरित्युच्यते । तस्संयोगः प्रधानकर्मत्वे सिध्यति । तथा हि गुणिनमुपसर्जनीकृत्य तन्निष्टानां गुणानां प्राधान्येन कथनं स्तुतिः । यो देवदत्तः स चतुर्वेदाभिज्ञ इत्युक्ते सर्वे जनाः स्तुतिमवगच्छन्ति । गुणस्योपसर्जनत्वे तु न स्तुतिः प्रतीयते । यश्चतुर्वेदाभिज्ञस्तमाकारय ’ इत्युक्ते स्तुतिं न मन्यन्ते किंत्वाह्वानप्राधान्यमेव बुध्यन्ते । एवं मन्त्रेष्वपि या देवता सेयमीदृशैर्गुणैरुपेतेति गुणप्राधान्यविवक्षायां मुख्यः स्तौतिधात्वर्थो विधीयते । त्वत्पक्षे तु येयमीदृग्गुणयुक्ता सेयं देवतेति देवतास्मरणस्य प्राधान्यादियं स्तुतिर्न स्यात्। ततः श्रुतिवशादेते प्रधानकर्मणी । तथा सति देवताप्रकाशने तात्पर्याभावात् ऐन्द्रोऽपि प्रगाथः स्वप्रकरणगते माहेन्द्रकर्मण्येवावतिष्ठते । यदि देवतास्मरणरूपं दृष्टं प्रयोजनं न लभ्येत तर्ह्यदृष्टमस्तु ॥ प्रधानकर्मत्वे हेत्वन्तरमाह—
‘शब्दपृथक्त्वाच्च’ इति । द्वादशाग्निष्टोमस्य स्तोत्राणि द्वादश शस्त्राणि ’ इत्यत्र द्वादशशब्देन स्तोत्राणां पृथक्त्वमवगम्यते । देवताप्रकाशनपक्षे सर्वैरपि मन्त्रसंघैः कृतस्य प्रकाशनस्यैकत्वेन द्वादशसंख्या न स्यात् । प्रधानकर्मणां तु आज्यस्तोत्रपृष्ठस्तोत्रादिनामकानां भिन्नत्वात् द्वादशत्वसंख्योपपद्यते ।। एवं शस्त्रवाक्येऽपि योज्यम् ॥ विपक्षे बाधमाह
‘अनर्थकं च तद्वचनम् ’ इति । अग्निष्टुति श्रूयते- आग्नेया ग्रहा भवन्ति’ इति । तत्रैव पुनरप्यन्यदुच्यते-आग्नेयीषु स्तुवते । आग्नेयीः शंसन्ति’ इति । त्वत्पक्षे तद्वचनमनर्थकं स्यात् ।। चोदकप्राप्तेषु स्तोत्रशस्त्रमन्त्रेष्वाग्नेयग्रहानुसारेण देवतापदस्य ऊहे सति आग्नेयत्वसिद्धेः । प्रधानकर्मपक्षे तु देवताप्रकाशनरूपस्वाभावेन ऊहाभावात् आग्नेयमन्त्रान्तरविधिवचनमर्थवद्भवति ॥ पुनरपि हेत्वन्तरमाह—-
‘अन्यश्चार्थः प्रतीयते ’ इति । ‘संबद्धे वै स्तोत्रशस्त्रे’ इति ह्याम्नातम् । संबन्धश्च द्वयोर्भवति न त्वेकस्य । तस्मात् स्तोत्रशस्त्रयोरर्थभेदः प्रतीयते । स च संस्कारपक्षे न संभवति । देवताप्रकाशनरूपस्यार्थस्यैकत्वात् । प्रधानकर्मपक्षे तु स्तोत्रकर्म शस्त्रकर्म चेत्यर्थभेद उपपद्यते । यद्यपि ‘ष्टुञ् स्तुतौ ‘; ‘शंसु स्तुतौ ’ इत्येकार्थौ, तथापि ‘प्रगीतमन्त्रसाध्यं स्तोत्रम् ‘, ’ अप्रगीतमन्त्रसाध्यं शस्त्रम् ’ इति तयोर्विवेकः ॥ हेत्वन्तरमाह
’ अभिधानं च कर्मवत् ’ इति । यया प्रधानकर्म ’ अग्निहोत्रं जुहोति ’ इति द्वितीयासंयोगेनाभिहितं, तथा प्रउगं शंसति ’ इत्यभिधीयते । अतस्तत्सादृश्यात् प्रधानकर्मत्वम् ।। हेत्वन्तरमाह—
, फलनिर्वृत्तिश्च ’ इति । ’ स्तुतस्य स्तुतमसि ’ ( तै. सं. ३. २. ७. १) इति स्तोत्रानुमन्त्रणमाम्नाय वाक्यशेषे स्तोत्रफलमेवाम्नातम्-’ इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ’ ( तै. सं. ३ २. ७. २) इति । न तु देवताप्रयुक्तं फलमाम्नातम् । अतो न देवतासंस्कारः किंतु प्रधानकर्मेति स्थितम् । अनेन तु निर्णयेन प्रयोजनं विकृतिषु ऊहाभावः । संस्कारपक्षे तु यस्यां विकृतौ देवतान्तरं तत्र तद्वाचकं पदमूहनीयं स्यात् । तन्मा भूदिति प्रधानकर्मत्वमुक्तम् । एतच्च दशमाध्याये सूत्रितं- ’ ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ’ ( जै. सू. १०. ४. ४९) इति । अत्र संग्रहश्लोकौ-
प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।
दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।
स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।
तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ( जै. न्या. २. १. ५) इति ।।
अग्निष्टोमे सुत्यादिने, सूर्योदयात् पूर्वं प्रेषितो होता प्रातरनुवाकमनुब्रूयात् । एतच्चैतरेयब्राह्मणे प्रपञ्चितं- देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ’ ( ऐ. ब्रा. २.१५) इत्यादि ब्राह्मणम् । तस्मिंश्च प्रातरनुवाके ’ अग्निमीळे ’ इत्यादिसूक्तमन्तर्भूतम् । तच्च व्याख्यातम् । प्रातःसवने वैश्वदेवग्रहणादूर्ध्वं प्रउगशस्त्रं होत्रा शंसनीयम् । तच्च शस्त्रं ’ वायवा याहि ’ इत्यादिसप्ततृचात्मकम् । एतच्च ब्राह्मणे ’ ग्रहोक्थम् ’ ( ऐ.ब्रा. ३.१) इत्यादिखण्डे प्रपञ्चितम् । तथा पञ्चमाध्याये ’ स्तोत्रमग्रे शस्त्रात् ’ ( आश्व. श्रौ. ५. १०) इत्यादिखण्डे सूत्रितं च । अत्रेयमनुक्रमणिका- वायो वायव्यैन्द्रवायवमैत्रावरुणास्तृचा अश्विना द्वादशाश्विनैन्द्रवैश्वदेवसारस्वतास्तृचाः सप्तैताः प्रउगदेवताः ’ इति । अस्यायमर्थः । ’ वायवा याहि ’ इत्यादिकं नवर्चं सूक्तम् । ’ अग्निं नव ’ इत्यतो नवशब्दस्यानुवृत्तेः । तत्राद्यस्तृचो वायुदेवताकः । द्वितीय इन्द्रवायुदेवताकः । तृतीयो मित्रावरुणदेवताकः । ’ अश्विना ’ इत्यादिकं द्वादशर्चं सूक्तम् । तत्राद्यस्तृच आश्विनः । द्वितीय ऐन्द्रः । तृतीयो वैश्वदेवः । चतुर्थः सारस्वतः । तेषु तृचेषु प्रतिपाद्या वाय्वादयः सरस्वन्यन्ताः सप्तसंख्याकाः प्रउगशस्त्रस्य देवता इति । मधुच्छन्दसोऽनुवर्तनात् स एवर्षिः । तथैवानुवृत्त्या गायत्रं छन्दः । वायव्ये तृचे प्रथमा ग्रहस्य ऐन्द्रवायवस्यैका पुरोनुवाक्या । एतच्च ब्राह्मणे समाम्नातं- वायव्या पूर्वा पुरोनुवाक्यैन्द्रवायव्युत्तरा ’ ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-’ वायवा याहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।
Jamison Brereton
2
Vāyu (1–3), Indra and Vāyu (4–6), Mitra and Varuṇa (7–9)
Madhuchandas Vaiśvāmitra
9 verses: gāyatrī, arranged in tr̥cas
This and the following hymn constitute what is later called the Praügaśastra, the “yoke-pole-tip recitation,” which is the second recited litany in the morning soma pressing. In classical śrauta ritual the śastra consists of seven sets of three verses or tr̥cas. In the recitation each triplet of verses is preceded by an introductory nivid, a brief declaration of the deities invoked in the recitation. Recitations typically combine verses from different hymns, or they may require that the form of the R̥gvedic verses be recast, but in this case the nivids need only be added to produce the recitation. These two hymns, therefore, are already fit for the classical performance of the soma ritual.
As Insler (2002) has shown, the sequence of gods in I.2–3 represents the sequence of gods who receive cups of soma during the soma-pressing day. The rite reflected in the hymns was neither a version of the soma ritual represented in the Family Books of the R̥gveda nor that of the classical ritual, although it comes fairly close to the latter. Rather, these two hymns represent a transitional period in the develop
ment of the soma rite as it moved toward its classical form.
In the R̥gvedic rite, Vāyu was the first of the gods to receive the soma and there fore the first tr̥ca of I.2 is dedicated to him. In the classical rite, the recipients of soma at the Morning Pressing are, for the most part, dual divinities. The first pair is Indra and Vāyu, to whom our second tr̥ca (vss. 4–6) is dedicated, and the second pair is Mitra and Varuṇa, addressed in our third tr̥ca (vss. 7–9).
In I.3 the first tr̥ca is dedicated to the two Aśvins, who are the third set of dual divinities at the classical Morning Pressing. In the classical rite there are also morn ing offerings to Indra and to the All Gods. Those gods are mentioned in the next two tr̥cas (Indra, vss. 4–6; the All Gods, vss. 7–9), but at the time of the composition of these hymns, these verses probably refer to the midday and evening rites rather than to the morning offering.
In most of the Family Books of the R̥gveda, Indra alone is the principal at the Midday Pressing, though especially in Maṇḍala III there is evidence that the Maruts have joined Indra as dedicands, as in the classical rite. The Maruts are not mentioned in our hymn, however, and were probably not a part of the soma rite for which these hymns were composed. Although the R̥bhus and Indra were the principal recipients of soma at the Third Pressing for most of the R̥gvedic period, the R̥bhus are absent from this hymn, indicating that, as also in the classical rite, they had already all but disappeared from the soma rite. Rather, in this hymn and in the classical rite, there is a soma offering to the All Gods in the evening. This association of the All Gods with the Third Pressing must be fairly old, since the Brāhmaṇa texts refer to the Third Pressing as vaiśvadevyam “belonging to the All Gods.” The last tr̥ca (vss. 10–12) of I.3 is to Sarasvatī, who does not receive an offering in the Third Pressing at the classical rite and has only a limited presence in the R̥gveda. However, she likely did receive soma at the Third Pressing in the period of this transitional rite.
For further on this śastra and the order of divinities addressed, see the other hymns with this structure, I.23 and II.41, as well as I.139 in part. It is not clear why the śastra has been split into two hymns just in this case.
The actual content of the two hymns is quite simple. In I.2 the first two tr̥cas to Vāyu and Indra and Vāyu respectively announce that the soma has been pressed and urge the gods to come to our sacrifice. The tr̥ca to Mitra and Varuṇa is slightly more interesting, in that it mentions the frequently conjoined notions of “insight” (dhī́), “skill” (dákṣa), and “resolve” or “purpose” (krátu), the three elements neces sary to conceive and carry out an action.
Jamison Brereton Notes
Vāyu, etc. (Praügaśastra)
The recipients of the various tṛcas making up these two rather simple hymns are clearly signalled. All three verses making up the first tṛca to Vāyu (vss. 1-3) open with a voc. vāyo; the second tṛca (to Indra and Vāyu, vss. 4-6) opens with the voc. índravāyū, while the next two begin with the famous “Vāyav Indraś ca” construction (on which see Jamison 1988). The pattern is varied in the Mitra and Varuṇa tṛca (7- 9), with the conjoined accusatives mitrám and váruṇaṃ ca opening the first and second pādas of vs. 7, and the dual dvandva mitrā́váruṇā(v) in second position in the next two verses, first as a vocative, then as a nominative.
There appears to be some attempt to create bridges between the tṛcas: verses 3 and 4 both sketch a reversal of the usual ritual model; vss. 6 and 7 both concern our ‘insight’ (dhī́).
01 वायवा याहि - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
तेषां॑ पाहि श्रु॒धी हव॑म् ॥
मूलम् ...{Loading}...
वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।
तेषां॑ पाहि श्रु॒धी हव॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वायुः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वा꣡यव् आ꣡ याहि दर्शत
इमे꣡ सो꣡मा अ꣡रंकृताः
ते꣡षाम् पाहि श्रुधी꣡ ह꣡वम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ā́ ← ā́ (invariable)
{}
darśata ← darśatá- (nominal stem)
{case:VOC, gender:M, number:SG}
vā́yo ← vāyú- (nominal stem)
{case:VOC, gender:M, number:SG}
yāhi ← √yā- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
áraṁkr̥tāḥ ← √kr̥- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
imé ← ayám (pronoun)
{case:NOM, gender:M, number:PL}
sómāḥ ← sóma- (nominal stem)
{case:NOM, gender:M, number:PL}
hávam ← háva- (nominal stem)
{case:ACC, gender:M, number:SG}
pāhi ← √pā- 2 (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
śrudhí ← √śru- (root)
{number:SG, person:2, mood:IMP, tense:AOR, voice:ACT}
téṣām ← sá- ~ tá- (pronoun)
{case:GEN, gender:M, number:PL}
पद-पाठः
वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अर॑म्ऽकृताः ।
तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥
Hellwig Grammar
- vāyav ← vāyo ← vāyu
- [noun], vocative, singular, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- yāhi ← yā
- [verb], singular, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- darśateme ← darśata
- [noun], vocative, singular, masculine
- “beautiful; visible; beautiful.”
- darśateme ← ime ← idam
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- somā ← somāḥ ← soma
- [noun], nominative, plural, masculine
- “Soma; moon; soma [word]; Candra.”
- araṃkṛtāḥ ← alaṃkṛ ← √kṛ
- [verb noun], nominative, plural
- “decorate; prepare.”
- teṣām ← tad
- [noun], genitive, plural, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- pāhi ← pā
- [verb], singular, Aorist imperative
- “drink; gulp; soak; drink; suck; inhale.”
- śrudhī ← śrudhi ← śru
- [verb], singular, Aorist imperative
- “listen; come to know; hear; hear; listen; study; heed; learn.”
- havam ← hava
- [noun], accusative, singular, masculine
- “invocation.”
सायण-भाष्यम्
दर्शत हे दर्शनीय वायो कर्मण्येतस्मिन् आ याहि आगच्छ । त्वदर्थम् इमे सोमा अरंकृताः अलंकृताः । अभिषवादिसंस्कारोऽलंकारः। तेषां तान् सोमान् । यद्वा। तेषामेकदेशमित्यध्याहारः। पाहि स्वकीयं भागं पिबेत्यर्थः। तत्पानार्थं हवम् अस्मदीयमाह्वानं श्रुधि शृणु। अत्र यास्कः-’वायवा याहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् ’ ( निरु. १०. २ ) इति ॥ दर्शतेत्यत्र ‘भृमृदृशि° ’ ( उ. सू. ३. ३९० ) इत्यादिसूत्रेण अतच्प्रत्यय औणादिकः । चित्त्वादन्तोदात्तस्य आमन्त्रितानुदात्तत्वम् । अर्तिस्तुसु ’ (उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययान्तस्य सोमशब्दस्य नित्स्वरः । अलमित्यत्र छान्दसो रेफादेशः । अरंकृतशब्दे समासान्तोदात्तत्वम् (पा. सू. ६. १. २२३) बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरप्राप्तौ (पा. सू. ६. २. २) भूषणेऽलम्’ (पा. सू. १. ४. ६४ ) इत्यलंशब्दस्य गतिसंज्ञायां ’ गतिकारक° ’ ( पा. सू. ६. २. १३९ ) इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन ‘ गतिरनन्तरः ’ ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छन्दसः । श्रुधीत्यत्र ‘श्रुशृणु° । (पा. सू. ६. ४. १०२) इत्यादिना हेर्धिभावः । तिङन्तादुत्तरस्य निघातो नास्ति । सेर्ह्यपिञ्च’ (पा. सू. ३. ४. ८७ ) इति पित्वनिषेधानुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोः ‘बहुलं छन्दसि ’ ( पा. सू. ६. १. ३४ ) इति संप्रसारणे सति उकारान्तत्वात् ‘ऋदोरप् ’ ( पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते। संहितायां श्रुधीत्यस्य ‘अन्येषामपि दृश्यते ’ ( पा. सू. ६. ३. १३७ ) इति दीर्घः ।
Wilson
English translation:
“Vāyu, plural asant to behold, approach; these libations are prepared for you drink of them; hear our invocation.”
Jamison Brereton
O Vāyu, lovely to see, drive here! Here are the properly prepared soma juices.
Drink of them! Hear our summons!
Griffith
BEAUTIFUL Vayu, come, for thee these Soma drops have been prepared:
Drink of them, hearken to our call.
Geldner
Vayu! Komm her, du Gerngesehener; diese Somasäfte sind fertig. Trink davon, erhöre den Ruf!
Grassmann
O schöner Vaju, komm herbei, die Somatränke stehn bereit; Von diesen trinke, hör den Ruf.
Elizarenkova
O Ваю, приди, приятный для глаз,
Эти соки сомы приготовлены.
Испей их, услышь призыв!
अधिमन्त्रम् (VC)
- वायु:
- मधुच्छन्दाः वैश्वामित्रः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब द्वितीय सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में उन पदार्थों का वर्णन किया है कि जिन्होंने सब पदार्थ शोभित कर रक्खे हैं।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (दर्शत) हे ज्ञान से देखने योग्य (वायो) अनन्त बलयुक्त, सब के प्राणरूप अन्तर्यामी परमेश्वर ! आप हमारे हृदय में (आयाहि) प्रकाशित हूजिये। कैसे आप हैं कि जिन्होंने (इमे) इन प्रत्यक्ष (सोमाः) संसारी पदार्थों को (अरंकृताः) अलंकृत अर्थात् सुशोभित कर रक्खा है। (तेषाम्) आप ही उन पदार्थों के रक्षक हैं, इससे उनकी (पाहि) रक्षा भी कीजिये, और (हवम्) हमारी स्तुति को (श्रुधि) सुनिये। तथा (दर्शत) स्पर्शादि गुणों से देखने योग्य (वायो) सब मूर्तिमान् पदार्थों का आधार और प्राणियों के जीवन का हेतु भौतिक वायु (आयाहि) सब को प्राप्त होता है, फिर जिस भौतिक वायु ने (इमे) प्रत्यक्ष (सोमाः) संसार के पदार्थों को (अरंकृताः) शोभायमान किया है, वही (तेषाम्) उन पदार्थों की (पाहि) रक्षा का हेतु है और (हवम्) जिससे सब प्राणी लोग कहने और सुनने रूप व्यवहार को (श्रुधि) कहते सुनते हैं। आगे ईश्वर और भौतिक वायु के पक्ष में प्रमाण दिखलाते हैं-(प्रवावृजे०) इस प्रमाण में वायु शब्द से परमेश्वर और भौतिक वायु पुष्टिकारी और जीवों को यथायोग्य कामों में पहुँचानेवाले गुणों से ग्रहण किये गये हैं। (अथातो०) जो-जो पदार्थ अन्तरिक्ष में हैं, उनमें प्रथमागामी वायु अर्थात् उन पदार्थों में रमण करनेवाला कहाता है, तथा सब जगत् को जानने से वायु शब्द करके परमेश्वर का ग्रहण होता है। तथा मनुष्य लोग वायु से प्राणायाम करके और उनके गुणों के ज्ञान द्वारा परमेश्वर और शिल्पविद्यामय यज्ञ को जान सकता है। इस अर्थ से वायु शब्द करके ईश्वर और भौतिक का ग्रहण होता है। अथवा जो चराचर जगत् में व्याप्त हो रहा है, इस अर्थ से वायु शब्द करके परमेश्वर का तथा जो सब लोकों को परिधिरूप से घेर रहा है, इस अर्थ से भौतिक का ग्रहण होता है, क्योंकि परमेश्वर अन्तर्यामिरूप और भौतिक प्राणरूप से संसार में रहनेवाले हैं। इन्हीं दो अर्थों की कहनेवाली वेद की (वायवायाहि०) यह ऋचा जाननी चाहिये। इसी प्रकार से इस ऋचा का (वायवा याहि दर्शनीये०) इत्यादि व्याख्यान निरुक्तकार ने भी किया है, सो संस्कृत में देख लेना। वहां भी वायु शब्द से परमेश्वर और भौतिक इन दोनों का ग्रहण है। तथा (वायुः सोमस्य०) वायु अर्थात् परमेश्वर उत्पन्न हुए जगत् की रक्षा करनेवाला और उसमें व्याप्त होकर उसके अंश-अंश के साथ भर रहा है। इस अर्थ से ईश्वर का तथा सोमवल्ली आदि ओषधियों के रस हरने और समुद्रादिकों के जल को ग्रहण करने से भौतिक वायु का ग्रहण जानना चाहिये। (वायुर्वा अ०) इत्यादि वाक्यों में वायु को अग्नि के अर्थ में भी लिया है। परमेश्वर का उपदेश है कि मैं वायुरूप होकर इस जगत् को आप ही प्रकाश करता हूँ, तथा मैं ही अन्तरिक्ष लोक में भौतिक वायु को अग्नि के तुल्य परिपूर्ण और यज्ञादिकों को वायुमण्डल में पहुँचाने वाला हूँ॥१॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में श्लेषालङ्कार है।
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे दर्शत वायो जगदीश्वर ! त्वमायाहि। येन त्वयेमे सोमा अरंकृता अलंकृताः सन्ति। तेषां तान् पदार्थान् पाहि, अस्माकं हवं श्रुधि॥ योऽयं दर्शत द्रष्टुं योग्यो वायो वायुः, येनेमे सोमा अरंकृता अलंकृताः सन्ति, स तेषां तान् सर्वानिमान् पदार्थान् पाहि पाति, श्रुधि हवं स एव वायुः सर्वं शब्दव्यवहारं श्रावयति। आयाहि सर्वान् पदार्थान् स्वगत्या प्राप्नोति॥१॥
दयानन्द-सरस्वती (हि) - विषयः
तत्र येन सर्वे पदार्थाः शोभिताः सन्ति सोऽर्थ उपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) अनन्तबल सर्वप्राणान्तर्यामिन्नीश्वर ! तथा सर्वमूर्त्तद्रव्याधारो जीवनहेतुर्भौतिको वा। प्र वा॑वृजे सुप्र॒या ब॒र्हिरे॑षा॒मा वि॒श्पती॑व॒ बीरि॑ट इयाते। वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू॑तौ वा॒युः पू॒षा स्व॒स्तये॑ नि॒युत्वा॑न्॥ (यजु०३३.४४) अस्योपरि निरुक्तव्याख्यानरीत्येश्वरभौतिकौ पुष्टिकर्त्तारौ नियन्तारौ द्वावर्थौ वायुशब्देन गृह्येते। तथा अथातो मध्यस्थाना देवतास्तासां वायुः प्रथमागामी भवति वायुर्वातेर्वेत्तेर्वा स्याद्गतिकर्मण एतेरिति स्थौलाष्ठीविरनर्थको वकारस्तस्यैषा भवति। (वायवा याहि०) वायवा याहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानमिति। (निरु०१०.१-२)। अन्तरिक्षमध्ये ये पदार्थाः सन्ति तेषां मध्ये वायुः प्रथमागाम्यस्ति। वाति सोऽयं वायुः सर्वगत्वादीश्वरो गतिमत्त्वाद्भौतिकोऽपि गृह्यते। वेत्ति सर्वं जगत्स वायुः परमेश्वरोऽस्ति, तस्य सर्वज्ञत्वात्। मनुष्यो येन वायुना तन्नियमेन प्राणायामेन वा परमेश्वरं शिल्पविद्यामयं यज्ञं वा वेत्ति जानातीत्यर्थेन भौतिको वायुर्गृह्यते। एवमेवैति प्राप्नोति चराचरं जगदित्यर्थेन परमेश्वरस्यैव ग्रहणम्। तथा एति प्राप्नोति सर्वेषां लोकानां परिधीनित्यर्थेन भौतिकस्यापि। कुतः? अन्तर्यामिरूपेणेश्वरस्य मध्यस्थत्वात्प्राणवायुरूपेण भौतिकस्यापि। मध्यस्थत्वादेतद् द्वयार्थस्य वाचिका वायवायाहीत्यृक् प्रवृत्तास्तीति विज्ञेयम्। वायुः सोमस्य रक्षिता वायुमस्य रक्षितारमाह साहचर्य्याद्रसहरणाद्वा। (निरु०११.५) वायुः सोमस्य सुतस्योत्पन्नस्यास्य जगतो रक्षकत्वादीश्वरोऽत्र गृह्यते। कस्मात्सर्वेण जगता सह साहचर्य्येण व्याप्तत्वात्। सोमवल्ल्यादेरोषधिगणस्य रसहरणात्तथा समुद्रादेर्जलग्रहणाच्च भौतिको वायुरप्यत्र गृह्यते।
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारेणेश्वरभौतिकावर्थौ गृह्येते। ब्रह्मणा स्वसामर्थ्येन सर्वे पदार्थाः सृष्ट्वा नित्यं भूष्यन्ते तथा तदुत्पादितेन वायुना च। नैव तद्धारणेन विना कस्यापि रक्षणं सम्भवति। प्रेम्णा जीवेन प्रयुक्तां स्तुतिं वाणीं चेश्वरः सर्वगतः प्रतिक्षणं शृणोति। तथा जीवो वायुनिमित्तेनैव शब्दानामुच्चारणां श्रवणं च कर्त्तुं शक्नोतीति॥१॥
सविता जोशी ← दयानन्द-सरस्वती (म) - विषयः
प्रथम सूक्तात जे अग्नी या शब्दार्थाचे कथन केलेले आहे, त्याला साह्य करणारे वायू, इन्द्र, मित्र व वरुण यांच्या प्रतिपादनामुळे प्रथम सूक्तार्थाबरोबर या दुसऱ्या सूक्तार्थाची संगती जाणली पाहिजे. ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात श्लेषालंकाराने ईश्वर व भौतिक वायूसंबंधी कथन केलेले आहे. जसे परमेश्वराच्या सामर्थ्याने निर्माण झालेले पदार्थ नित्य सुशोभित असतात तसाच ईश्वराने निर्माण केलेला भौतिक वायूही आहे. वायूने धारण केल्यामुळे सर्व पदार्थाचे रक्षण होते व ते शोभायमान होतात. जीव जसा प्रेम व भक्तीने युक्त होऊन स्तुती करतो ती ईश्वर प्रतिक्षण ऐकतो, तसेच भौतिक वायूच्या निमित्तानेही जीव शब्दांचे उच्चारण व श्रवण करण्यास समर्थ होतो. ॥ १ ॥
02 वाय उक्थेभिर्जरन्ते - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।
सु॒तसो॑मा अह॒र्विदः॑ ॥
मूलम् ...{Loading}...
वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा॑ जरि॒तारः॑ ।
सु॒तसो॑मा अह॒र्विदः॑ ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वायुः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वा꣡य उक्थे꣡भिर् जरन्ते
तुवा꣡म् अ꣡छा जरिता꣡रः
सुत꣡सोमा अहर्वि꣡दः
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
jarante ← √gr̥̄- 1 (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:MED}
ukthébhiḥ ← ukthá- (nominal stem)
{case:INS, gender:N, number:PL}
vā́yo ← vāyú- (nominal stem)
{case:VOC, gender:M, number:SG}
ácha ← ácha (invariable)
{}
jaritā́raḥ ← jaritár- (nominal stem)
{case:NOM, gender:M, number:PL}
tvā́m ← tvám (pronoun)
{case:ACC, number:SG}
aharvídaḥ ← aharvíd- (nominal stem)
{case:NOM, gender:M, number:PL}
sutásomāḥ ← sutásoma- (nominal stem)
{case:NOM, gender:M, number:PL}
पद-पाठः
वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ ।
सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥
Hellwig Grammar
- vāya ← vāyo ← vāyu
- [noun], vocative, singular, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- ukthebhir ← ukthebhiḥ ← uktha
- [noun], instrumental, plural, neuter
- “hymn; praise; uktha [word]; encomium.”
- jarante ← jṛ
- [verb], plural, Present indikative
- “sing.”
- tvām ← tvad
- [noun], accusative, singular
- “you.”
- acchā
- [adverb]
- “towards; accha [prefix].”
- jaritāraḥ ← jaritṛ
- [noun], nominative, plural, masculine
- “singer.”
- sutasomā ← suta ← su
- [verb noun]
- “press out; su.”
- sutasomā ← somāḥ ← soma
- [noun], nominative, plural, masculine
- “Soma; moon; soma [word]; Candra.”
- aharvidaḥ ← ahar
- [noun], neuter
- “day; day; ahar [word]; day; day.”
- aharvidaḥ ← vidaḥ ← vid
- [noun], nominative, plural, masculine
- “conversant(p); aware(p); enlightened; understanding.”
सायण-भाष्यम्
हे वायो जरितारः स्तोतार ऋविग्यजमानाः त्वामच्छ त्वामभिलक्ष्य उक्थेभिः आज्यप्रउगादिशस्त्रैः जरन्ते स्तुवन्ति। कीदृशाः। ‘सुतसोमाः अभिषुतेन सोमेनोपेताः। अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । ऋत्वभिज्ञा इत्यर्थः । ‘अर्चति गायति’ इत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु जरते ह्वयति’ (नि. ३. १४, ८) इति पठितम् । स्तुतेरपि अर्चनाविशेषत्वात् औचित्येनात्र स्तुत्यर्थों जरतिधातुः । अच्छशब्दस्य संहितायां ‘निपातस्य च’ ( पा. सू. ६. ३. १३६ ) इति दीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः ( पा. सू. ६. २. १ )। अहर्विद इत्यत्र समासस्वरं ( पा. सू. ६. १. २२३ ) बाधित्वा ‘तत्पुरुषे तुल्यार्थ° ( पा. सू. ६. २. २) इत्यादिना द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन ‘गतिकारकोपपदात्कृत (पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरः ॥
Wilson
English translation:
“Vāyu, your praisers praise you with holy praises having poured out Soma juice, and knowing the (fit) season.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
With ukthas = with śastras (hymns of praise recited, not chanted or sung
Jamison Brereton
O Vāyu, with their hymns the singers sing you here—
they who have pressed soma, who understand the (ritual) days.
Jamison Brereton Notes
Geldner suggests that jarante here can be ambiguous, belonging not only to ‘sing’, but also to ‘awaken’, with identical present stem. This is possible, but only with an intransitive sense of ‘awaken’: “the singers awaken / wake up to you,” since the ‘awaken’ present is only intrans. (see Gotō 1987: 150). In any case surely the primary sense is ‘sing’, given the the etymological figure produced by its grammatical subj. jaritā́raḥ ‘singers’.
Griffith
Knowing the days, with Soma juice poured forth, the singers glorify
Thee, Vayu, with their hymns of praise.
Geldner
Vayu! Mit Lobgedichten singen die Sänger dir zu bei ausgepreßtem Soma der Zeiten kundig.
Grassmann
Der Feste kundig nahen nun, o Vaju, mit den Sprüchen dir Die Sänger und mit Somatrank
Elizarenkova
O Ваю, в хвалебных песнях славят
Тебя певцы,
При выжатом соме, зная (урочный) час.
अधिमन्त्रम् (VC)
- वायु:
- मधुच्छन्दाः वैश्वामित्रः
- पिपीलिकामध्यानिचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
उक्त परमेश्वर और भौतिक वायु किस प्रकार स्तुति करने योग्य हैं, सो अगले मन्त्र में उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) हे अनन्त बलवान् ईश्वर ! जो-जो (अहर्विदः) विज्ञानरूप प्रकाश को प्राप्त होने (सुतसोमाः) ओषधि आदि पदार्थों के रस को उत्पन्न करने (जरितारः) स्तुति और सत्कार के करनेवाले विद्वान् लोग हैं, वे (उक्थेभिः) वेदोक्त स्तोत्रों से (त्वाम्) आपको (अच्छ) साक्षात् करने के लिये (जरन्ते) स्तुति करते हैं॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ श्लेषालङ्कार है। इस मन्त्र से जो वेदादि शास्त्रों में कहे हुए स्तुतियों के निमित्त स्तोत्र हैं, उनसे व्यवहार और परमार्थ विद्या की सिद्धि के लिये परमेश्वर और भौतिक वायु के गुणों का प्रकाश किया गया है। इस मन्त्र में वायु शब्द से परमेश्वर और भौतिक वायु के ग्रहण करने के लिये पहिले मन्त्र में कहे हुए प्रमाण ग्रहण करने चाहियें॥२॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वायो ! अहर्विदः सुतसोमा जरितारो विद्वांस उक्थेभिस्त्वामच्छा जरन्ते॥२॥
दयानन्द-सरस्वती (हि) - विषयः
कथमेतौ स्तोतव्यावित्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) अनन्तबलेश्वर ! (उक्थेभिः) स्तोत्रैः। अत्र बहुलं छन्दसीति भिसः स्थान ऐस्भावः। (जरन्ते) स्तुवन्ति। जरा स्तुतिर्जरतेः स्तुतिकर्मणः। (निरु०१०.८) जरत इत्यर्चतिकर्मा। (निघं०३.१४) (त्वाम्) भवन्तम् (अच्छ) साक्षात्। निपातस्य च। (अष्टा०६.३.१३५) इति दीर्घः। (जरितारः) स्तोतारोऽर्चकाश्च (सुतसोमाः) सुता उत्पादिताः सोमा ओषध्यादिरसा विद्यार्थं यैस्ते (अहर्विदः) य अहर्विज्ञानप्रकाशं विन्दन्ति प्राप्नुवन्ति ते। भौतिकवायुग्रहणे ख्ल्वयं विशेषः—(वायो) गमनशीलो विमानादिशिल्पविद्यानिमित्तः पवनः (जरितारः) स्तोतारोऽर्थाद् वायुगुणस्तावका भवन्ति। यतस्तद्विद्याप्रकाशितगुणफला सती सर्वोपकाराय स्यात्॥२॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र श्लेषालङ्कारः। अनेन मन्त्रेण वेदादिस्थैः स्तुतिसाधनैः स्तोत्रैः परमार्थव्यवहारविद्यासिद्धये वायुशब्देन परमेश्वर-भौतिकयोर्गुणप्रकाशेनोभे विद्ये साक्षात्कर्त्तव्ये इति। अत्रोभयार्थग्रहणे प्रथममन्त्रोक्तानि प्रमाणानि ग्राह्याणि॥२॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - येथे श्लेषालंकार आहे. या मंत्रात वेद इत्यादी शास्त्रात सांगितलेल्या स्तुतीनिमित्त जे स्तोत्र आहेत, त्यांच्यापासून व्यवहार व परमार्थ विद्येच्या सिद्धीसाठी परमेश्वर व भौतिक वायूचे गुण प्रकट केलेले आहेत या मंत्रात वायू या शब्दाने परमेश्वर व भौतिक वायूचा अंगीकार केला पाहिजे व पहिल्या मंत्रात सांगितलेले प्रमाण स्वीकारले पाहिजे ॥ २ ॥
03 वायो तव - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
उ॒रू॒ची सोम॑पीतये ॥
मूलम् ...{Loading}...
वायो॒ तव॑ प्रपृञ्च॒ती धेना॑ जिगाति दा॒शुषे॑ ।
उ॒रू॒ची सोम॑पीतये ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - वायुः
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वा꣡यो त꣡व प्रपृञ्चती꣡
धे꣡ना जिगाति दाशु꣡षे
उरूची꣡ सो꣡मपीतये
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
prapr̥ñcatī́ ← √pr̥c- (root)
{case:NOM, gender:F, number:SG, tense:PRS, voice:ACT}
táva ← tvám (pronoun)
{case:GEN, number:SG}
vā́yo ← vāyú- (nominal stem)
{case:VOC, gender:M, number:SG}
dāśúṣe ← dāśváṁs- (nominal stem)
{case:DAT, gender:M, number:SG}
dhénā ← dhénā- (nominal stem)
{case:NOM, gender:F, number:SG}
jigāti ← √gā- (root)
{number:SG, person:3, mood:IND, tense:PRS, voice:ACT}
sómapītaye ← sómapīti- (nominal stem)
{case:DAT, gender:F, number:SG}
urūcī́ ← uruvyáñc- (nominal stem)
{case:NOM, gender:F, number:SG}
पद-पाठः
वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ ।
उ॒रू॒ची । सोम॑ऽपीतये ॥
Hellwig Grammar
- vāyo ← vāyu
- [noun], vocative, singular, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- tava ← tvad
- [noun], genitive, singular
- “you.”
- prapṛñcatī ← prapṛc ← √pṛc
- [verb noun], nominative, singular
- dhenā
- [noun], nominative, singular, feminine
- “river; lip; voice.”
- jigāti ← gā
- [verb], singular, Present indikative
- “go; enter (a state); arrive.”
- dāśuṣe ← dāś
- [verb noun], dative, singular
- “sacrifice; give.”
- urūcī ← uruvyañc
- [noun], nominative, singular, feminine
- “extensive; wide.”
- somapītaye ← soma
- [noun], masculine
- “Soma; moon; soma [word]; Candra.”
- somapītaye ← pītaye ← pīti
- [noun], dative, singular, feminine
- “drinking; haritāla.”
सायण-भाष्यम्
हे वायो तव धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवन्तं यजमानं जिगाति गच्छति । हे यजमान त्वया दत्तं सोमं पास्यामीत्येवं वायुर्ब्रूते इत्यर्थः। कीदृशी धेना । प्रपृञ्चती प्रकर्षेण सोमसंपर्क कुर्वती सोमगुणं वर्णयन्तीत्यर्थः । उरूची उरून् बहून् यजमानान् गच्छन्ती । ये ये सोमयाजिनस्तान् सर्वान् वर्णयन्तीत्यर्थः ॥ प्रपृञ्चतीत्यत्र ‘शतुरनुमः’ ( पा. सू. ६. १. १७३ ) इति ङीप् उदात्तः । ‘श्लोकः धारा ’ इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ’ गणः धेना ग्नाः’ ( नि. १. ११. ३९ ) इति पठितम् । वर्तते अयते’ इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु “ गाति जिगाति’ (नि. २. १४. ११३) इति पठितम् । दाशुषे इत्यत्र ‘गत्यर्थकर्मणि’ (पा. सू. २. ३. १२ ) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन ( पा. सू. ४. १. ४१ ) ङीषि कृते प्रत्ययस्वरः । सोमपीतये इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥
Wilson
English translation:
“Vāyu, your approving speech comes to the giver (of the libation), and to many (others who invite you) to drink of the Soma juice.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Your approving speech: vāyu is supposed to say: ‘I will drink the libation’
Jamison Brereton
O Vāyu, your nourishing stream infusing (the soma) is going along for the pious man—
the broadly spreading (stream) for soma-drinking.
Jamison Brereton Notes
The difficult words dhénā and prapṛñcatī́complicate the interpretation of this verse. The former, investigated in detail by H.-P. Schmidt (Gd. Nyberg), is now generally interpreted as ‘(milk)stream’, rendering Geldner’s ‘lip’ and Renou’s ‘tongue’ out of date. As for prapṛñcatī́, the simplex pṛñcatī́appears in another Praügaśastra hymn (I.23.16), modifying waters and referring to the mixing of milk (acc.) with honey (instr.). Given the similarity of context, a direct object referring to a liquid should be supplied.
What is also puzzling here is in what way the ‘stream’ is Vāyu’s: it should not originate with him, but rather be destined for him, but then why is the ‘pious man’ apparently receiving the benefit of it? As in the next verse, there seems to be a bit of role reversal here, with the gods depicted as providing the ritual benefits rather than receiving them. Presumably the point is that the pious man gets the benefit secondarily, by having pleased the god, but the dative dāśúṣe is striking, esp. as it is apparently parallel grammatically (though it cannot be functionally) to the dat. sómapītaye ending the verse. Although the verse presumably depicts the sacrificer’s offering of soma to Vāyu to drink, the lexicon and the case usage complicate the message.
Griffith
Vayu, thy penetrating stream goes forth unto the worshipper,
Far-spreading for the Soma draught.
Geldner
Vayu! Deine Lippe kommt würzend zum Opferspender, sich breit machend, um Soma zu trinken.
Grassmann
O Vaju, deine Milchkuh naht weit ausgedehnt zum Somatrank Und schenkt dem Frommen reichlich Gut.
Elizarenkova
О Ваю, твой (все) заполняющий
Голос, простирающийся далеко,
Идет к почитающему (тебя) для питья сомы.
अधिमन्त्रम् (VC)
- वायु:
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पूर्वोक्त स्तोत्रों का जो श्रवण और उच्चारण का निमित्त है, उसका प्रकाश अगले मन्त्र में किया है।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) हे वेदविद्या के प्रकाश करनेवाले परमेश्वर ! (तव) आपकी (प्रपृञ्चती) सब विद्याओं के सम्बन्ध से विज्ञान का प्रकाश कराने, और (उरूची) अनेक विद्याओं के प्रयोजनों को प्राप्त करानेहारी (धेना) चार वेदों की वाणी है, सो (सोमपीतये) जानने योग्य संसारी पदार्थों के निरन्तर विचार करने, तथा (दाशुषे) निष्कपट से प्रीत के साथ विद्या देनेवाले पुरुषार्थी विद्वान् को (जिगाति) प्राप्त होती है। दूसरा अर्थ-(वायो तव) इस भौतिक वायु के योग से जो (प्रपृञ्चती) शब्दोच्चारण श्रवण कराने और (उरूची) अनेक पदार्थों की जाननेवाली (धेना) वाणी है, सो (सोमपीतये) संसारी पदार्थों के पान करने योग्य रस को पीने वा (दाशुषे) शब्दोच्चारण श्रवण करनेवाले पुरुषार्थी विद्वान् को (जिगाति) प्राप्त होती है॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यहाँ भी श्लेषालङ्कार है। दूसरे मन्त्र में जिस वेदवाणी से परमेश्वर और भौतिक वायु के गुण प्रकाश किये हैं, उसका फल और प्राप्ति इस मन्त्र में प्रकाशित की है अर्थात् प्रथम अर्थ से वेदविद्या और दूसरे से जीवों की वाणी का फल और उसकी प्राप्ति का निमित्त प्रकाश किया है॥३॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वायो परमेश्वर ! भवत्कृपया या तव प्रपृञ्चत्युरूची धेना सा सोमपीतये दाशुषे विदुषे जिगाति। तथा तवास्य वायो प्राणस्य प्रपृञ्चत्युरूची धेना सोमपीतये दाशुषे जीवाय जिगाति॥३॥
दयानन्द-सरस्वती (हि) - विषयः
अथ तेषामुक्थानां श्रवणोच्चारणनिमित्तमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) वेदवाणीप्रकाशकेश्वर ! (तव) जगदीश्वरस्य (प्रपृञ्चती) प्रकृष्टा चासौ पृञ्चती चार्थसम्बन्धेन सकलविद्यासम्पर्ककारयित्री (धेना) वेदचतुष्टयी वाक्। धेनेति वाङ्नामसु पठितम्। (निघं०१.११) (जिगाति) प्राप्नोति। जिगातीति गतिकर्मसु पठितम्। (निघं०२.१४) तस्मात्प्राप्त्यर्थो गृह्यते। (दाशुषे) निष्कपटेन विद्यां दात्रे पुरुषार्थिने मनुष्याय (उरूची) बह्वीनां पदार्थविद्यानां ज्ञापिका। उर्विति बहुनामसु पठितम्। (निघं०३.१) (सोमपीतये) सूयन्ते ये पदार्थास्तेषां पीतिः पानं यस्य तस्मै विदुषे मनुष्याय। अत्र सह सुपेति समासः। भौतिकपक्षे त्वयं विशेषः—(वायो) पवनस्य योगेनैव (तव) अस्य (प्रपृञ्चती) शब्दोच्चारणसाधिका (धेना) वाणी (दाशुषे) शब्दोच्चारणकर्त्रे (उरूची) बह्वर्थज्ञापिका। अन्यत्पूर्ववत्॥३॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्रापि श्लेषालङ्कारः। द्वितीयमन्त्रे यया वेदवाण्या परमेश्वरभौतिकयोर्गुणः प्रकाशितास्तस्याः फलप्राप्ती अस्मिन्मन्त्रे प्रकाशिते स्तः। अर्थात्प्रथमार्थे वेदविद्या द्वितीये वक्तॄणां जीवानां वाङ्निमित्तं च प्रकाश्यत इति॥३॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - येथे श्लेषालंकार आहे. दुसऱ्या मंत्रात ज्या वेदवाणीद्वारे परमेश्वर व भौतिक वायूचे गुण प्रकट केलेले आहेत त्याचे फळ व प्राप्ती या मंत्रात सांगितलेली आहे. अर्थात प्रथम अर्थ वेदविद्या व दुसरा अर्थ जीवाच्या वाणीचे फळ व त्याच्या प्राप्तीचे निमित्त प्रकट केलेले आहे. ॥ ३ ॥
04 इन्द्रवायू इमे - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑वायू! इ॒मे सु॒ता
उप॒ प्रयो॑भि॒र्(=अन्नैः) आ ग॑तम्(=गच्छतम्) ।
(बिन्दुरूपा) इन्द॑वो वाम् उ॒शन्ति॒ हि ॥
मूलम् ...{Loading}...
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तम् ।
इन्द॑वो वामु॒शन्ति॒ हि ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रवायू
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
इ꣡न्द्रवायू इमे꣡ सुता꣡
उ꣡प प्र꣡योभिर् आ꣡ गतम्
इ꣡न्दवो वाम् उश꣡न्ति हि꣡
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
imé ← ayám (pronoun)
{case:NOM, gender:M, number:PL}
índravāyū ← indra-vāyú- (nominal stem)
{case:VOC, gender:M, number:DU}
sutā́ḥ ← √su- (root)
{case:NOM, gender:M, number:PL, non-finite:PPP}
ā́ ← ā́ (invariable)
{}
gatam ← √gam- (root)
{number:DU, person:2, mood:IMP, tense:AOR, voice:ACT}
práyobhiḥ ← práyas- (nominal stem)
{case:INS, gender:N, number:PL}
úpa ← úpa (invariable)
{}
hí ← hí (invariable)
{}
índavaḥ ← índu- (nominal stem)
{case:NOM, gender:M, number:PL}
uśánti ← √vaś- (root)
{number:PL, person:3, mood:IND, tense:PRS, voice:ACT}
vām ← tvám (pronoun)
{case:ACC, number:DU}
पद-पाठः
इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् ।
इन्द॑वः । वा॒म् । उ॒शन्ति॑ । हि ॥
Hellwig Grammar
- indravāyū ← indra
- [noun], masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- indravāyū ← vāyū ← vāyu
- [noun], vocative, dual, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- ime ← idam
- [noun], nominative, plural, masculine
- “this; he,she,it (pers. pron.); here.”
- sutā ← sutāḥ ← suta
- [noun], nominative, plural, masculine
- “Soma.”
- upa
- [adverb]
- “towards; on; next.”
- prayobhir ← prayobhiḥ ← prayas
- [noun], instrumental, plural, neuter
- “food; dainty; enjoyment.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- gatam ← gam
- [verb], dual, Aorist imperative
- “go; situate; enter (a state); travel; disappear; [in]; elapse; leave; reach; vanish; love; walk; approach; issue; hop on; gasify; get; come; die; drain; spread; transform; happen; discharge; ride; to be located; run; detect; refer; go; shall; drive.”
- indavo ← indavaḥ ← indu
- [noun], nominative, plural, masculine
- “moon; Soma; drop; anusvāra; one; Candra; silver; camphor; point; juice.”
- vām ← tvad
- [noun], accusative, dual
- “you.”
- uśanti ← vaś
- [verb], plural, Present indikative
- “desire; agree; call; care; like; love.”
- hi
- [adverb]
- “because; indeed; for; therefore; hi [word].”
सायण-भाष्यम्
एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे इन्द्रवायू भवदर्थम् इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैर् अस्मभ्यं दातव्यैः सह उप आ गतम्, अस्मत्समीपं प्रति आगच्छतम्। हि यस्मात् इन्दवः सोमाः वां युवाम् उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् ।
प्रीणयन्ति भोक्तॄनिति प्रयांस्य् अन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः ।
गमिधातोर् लोण्-मध्यम-पुरुष-द्विवचने ‘बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश’ ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतम् इति भवति ।
‘उन्दी क्लेदने’ इति धातोः ‘ उन्देरच्चादेः’ (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ’ हि च ’ ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥
भट्टभास्कर-टीका
हे इन्द्रवायू इमे सोमास् सुताः अभिषुताः युष्मदर्थं सम्यक्संस्कृताः, अतः उपागतं उपागच्छतम् । ‘बहुलं छन्दसि’ इति शपो लुक् । प्रयोभिर् अन्नैस्सह यान्यस्मभ्यं दास्यसे तान्यप्यादायागच्छतामिति । प्रीणतेरसुन्प्रत्ययः । हि यस्मादर्थे, यस्मादेते इन्दवः सामा वा युवां उशन्ति कामयन्ते युवयोरागमनं प्रतीक्षन्ते, तस्मादुपागच्छतामिति । ‘उन्देरिच्चादेः’ इत्युप्रत्ययः, आदेरिः, ‘यद्धितुपरं छन्दसि’ इति निघातप्रतिषेधः ॥
Wilson
English translation:
“Indra and Vāyu, these libations are poured out (for you); come hither with food (for us); verily the drops (of the Soma juice) await you both.”
Jamison Brereton
O Indra and Vāyu, here are the soma-pressings: come near with delight,
for the soma drops are eager for you.
Jamison Brereton Notes
As noted in the comment on the last verse, the ritual model here is shaken up a bit: Indra and Vāyu are urged to come with práyobhiḥ, a word generally used of ‘pleasurable offerings’ that are presented to the gods and to which they come (cf. VIII.60.4 abhí práyāṃsi … gahi). Our translation “with delight,” agreeing with most other translators, avoids, and conceals, the problem. The gods should not be bringing práyāṃsi. The little disturbance of the ritual model is confined to these two verses in this hymn.
The pāda-final position of hí here is unusual, and I have no explanation for it, esp. as it does not take second position in its clause as is usual.
I.2.7-9: As mentioned in the introduction, this tṛca contains the trio dhī́‘insight’ (vs. 7), krátu- ‘intention’ (vs. 8), and dákṣa- ‘skill’ (vs. 9), the three elements necessary to conceive and carry out an action. Their interconnection is emphasized by the fact that all three are in the accusative and each is stationed initial in the last pāda of its verse.
The juxtaposition across vss. 8-9 of krátum (beginning 8c) and kavī́ (beginning 9a) may also be meant to evoke the well-established compound kavíkratu- ‘having the will/resolve of a poet’, ‘having a poet’s purpose’, an occurrence of which is found in the preceding hymn by the same poet (I.1.5).
Griffith
These, Indra-Vayu, have been shed; come for our offered dainties’ sake:
The drops are yearning for you both.
Keith
O Indra and Vayu, these draughts are ready;
Come ye for the libations,
For the drops desire you.
Geldner
Indra und Vayu! Hier sind die gepreßten Tränke; kommet mit Freuden, denn die Somasäfte verlangen nach euch.
Grassmann
Hier, Indra-Vaju, steht der Saft, so kommt zu ihm nach eurer Lust, Die Tropfen sehnen sich nach euch.
Elizarenkova
О Индра-Ваю, вот эти выжатые соки (сомы).
Придите с радостными чувствами:
Ведь капли (сомы) стремятся к вам!
अधिमन्त्रम् (VC)
- इन्द्रवायू
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब जो स्तोत्रों से प्रकाशित पदार्थ हैं, उनकी वृद्धि और रक्षा के निमित्त का अगले मन्त्र में उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इमे) ये प्रत्यक्ष (सुताः) उत्पन्न हुए पदार्थ (इन्दवः) जो जल, क्रियामय यज्ञ और प्राप्त होने योग्य भोग पदार्थ हैं, वे (हि) जिस कारण (वाम्) उन दोनों (इन्द्रवायू) सूर्य्य और पवन को (उशन्ति) प्रकाशित करते हैं, और वे सूर्य तथा पवन (उपागतम्) समीप प्राप्त होते हैं, इसी कारण (प्रयोभिः) तृप्ति करानेवाले अन्नादि पदार्थों के साथ सब प्राणी सुख की कामना करते हैं। यहाँ इन्द्र शब्द के भौतिक अर्थ के लिये ऋग्वेद के मन्त्र का प्रमाण दिखलाते हैं-(इन्द्रेण०) सूर्य्यलोक ने अपनी प्रकाशमान किरण तथा पृथिवी आदि लोक अपने आकर्षण अर्थात् पदार्थ खैंचने के सामर्थ्य से पुष्टता के साथ स्थिर करके धारण किये हैं कि जिससे वे न पराणुदे अपने-अपने भ्रमणचक्र अर्थात् घूमने के मार्ग को छोड़कर इधर-उधर हटके नहीं जा सकते हैं। (इमे चिदिन्द्र०) सूर्य्य लोक भूमि आदि लोकों को प्रकाश के धारण करने के हेतु से उनका रोकनेवाला है अर्थात् वह अपनी खैंचने की शक्ति से पृथिवी के किनारे और मेघ के जल के स्रोत को रोक रहा है। जैसे आकाश के बीच में फेंका हुआ मिट्टी का डेला पृथिवी की आकर्षण शक्ति से पृथिवी पर ही लौटकर आ पड़ता है, इसी प्रकार दूर भी ठहरे हुए पृथिवी आदि लोकों को सूर्य्य ही ने आकर्षण शक्ति की खैंच से धारण कर रखा है। इससे यही सूर्य्य बड़ा भारी आकर्षण प्रकाश और वर्षा का निमित्त है। (इन्द्रः०) यही सूर्य्य भूमि आदि लोकों में ठहरे हुए रस और मेघ को भेदन करनेवाला है। भौतिक वायु के विषय में वायवा याहि० इस मन्त्र की व्याख्या में जो प्रमाण कहे हैं, वे यहाँ भी जानना चाहिये॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में परमेश्वर ने प्राप्त होने योग्य और प्राप्त करानेवाले इन दो पदार्थों का प्रकाश किया है॥४॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: इमे सुता इन्दवो हि यतो वान्तौ सहचारिणाविन्द्रवायू प्रकाशन्ते तौ चोपागतमुपागच्छतस्ततः प्रयोभिरन्नादिभिः पदार्थैः सह सर्वे प्राणिनः सुखान्युशन्ति कामयन्ते॥४॥
दयानन्द-सरस्वती (हि) - विषयः
अथोक्थप्रकाशितपदार्थानां वृद्धिरक्षणनिमित्तमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रवायू) इमौ प्रत्यक्षौ सूर्य्यपवनौ। इन्द्रे॑ण रोच॒ना दि॒वो दृह्ळानि॑ दृंहि॒तानि॑ च। स्थि॒राणि॒ न प॑रा॒णुदे॑॥(ऋ०८.१४.९) यथेन्द्रेण सूर्य्यलोकेन प्रकाशमानाः किरणा धृताः, एवं च स्वाकर्षणशक्त्या पृथिव्यादीनि भूतानि दृढानि पुष्टानि स्थिराणि कृत्वा दृंहितानि धारितानि सन्ति। (न पराणुदे) अतो नैव स्वस्वकक्षां विहायेतस्ततो भ्रमणाय समर्थानि भवन्ति। इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन् का॒शिरित्ते॑। (ऋ०३.३०.५) इमे चिदिन्द्र रोदसी रोधसी द्यावापृथिव्यौ विरोधनाद्रोधः (कूलं निरुणद्धि स्रोतः) कूलं रुजतेर्विपरीताल्लोष्टोऽविपर्य्ययेणापारे दूरपारे यत्संगृभ्णासि मघवन् काशिस्ते महान्। अह॒स्तमि॑न्द्र॒ संपि॑ण॒क्कुणा॑रुम्। (ऋ०३.३०.८) अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम्। (निरु०६.१) यतोऽयं सूर्य्यलोको भूमिप्रकाशौ धारितवानस्ति, अत एव पृथिव्यादीनां निरोधं कुर्वन् पृथिव्यां मेघस्य च कूलं स्रोतश्चाकर्षणेन निरुणद्धि। यथा बाहुवेगेनाकाशे प्रतिक्षिप्तो लोष्ठो मृत्तिकाखण्डः पुनर्विपर्य्ययेणाकर्षणाद् भूमिमेवागच्छति, एवं दूरे स्थितानपि पृथिव्यादिलोकान् सूर्य्य एव धारयति। सोऽयं सूर्य्यस्य महानाकर्षः प्रकाशश्चास्ति। तथा वृष्टिनिमित्तोऽप्ययमेवास्ति। इन्द्रो वै त्वष्टा। (ऐ०ब्रा०६.१०) सूर्य्यो भूम्यादिस्थस्य रसस्य मेघस्य च छेत्तास्ति। एतानि भौतिकवायुविषयाणि ‘वायवायाहि०’ इति मन्त्रप्रोक्तानि प्रमाणान्यत्रापि ग्राह्याणि। (इमे सुताः) प्रत्यक्षभूताः पदार्थाः (उप) समीपम् (प्रयोभिः) तृप्तिकरैरन्नादिभिः पदार्थैः सह। प्रीञ् तर्पणे कान्तौ चेत्यस्मादौणादिकोऽसुन् प्रत्ययः। (आगतम्) आगच्छतः। लोट्मध्यमद्विवचनम्। बहुलं छन्दसीति शपो लुक्। अनुदात्तोपदेशेत्यनुनासिकलोपः। (इन्दवः) जलानि क्रियामया यज्ञाः प्राप्तव्या भोगाश्च। इन्दुरित्युदकनामसु पठितम्। (निघं०१.१२) यज्ञनामसु। (निघं०३.१७) पदनामसु च। (निघं०५.४) (वाम्) तौ (उशन्ति) प्रकाशन्ते (हि) यतः॥४॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अस्मिन्मन्त्रे प्राप्यप्रापकपदार्थानां प्रकाशः कृत इति॥४॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात परमेश्वराकडून प्राप्य व प्रापक या दोन पदार्थांना प्रकट केलेले आहे.
05 वायविन्द्रश्च चेतथः - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
तावा या॑त॒मुप॑ द्र॒वत् ॥
मूलम् ...{Loading}...
वाय॒विन्द्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।
तावा या॑त॒मुप॑ द्र॒वत् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रवायू
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वा꣡यव् इ꣡न्द्रश् च चेतथः
सुता꣡नां वाजिनीवसू
ता꣡व् आ꣡ यातम् उ꣡प द्रव꣡त्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ca ← ca (invariable)
{}
cetathaḥ ← √cit- (root)
{number:DU, person:2, mood:IND, tense:PRS, voice:ACT}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
vā́yo ← vāyú- (nominal stem)
{case:VOC, gender:M, number:SG}
sutā́nām ← √su- (root)
{case:GEN, gender:M, number:PL, non-finite:PPP}
vājinīvasū ← vājínīvasu- (nominal stem)
{case:VOC, gender:M, number:DU}
ā́ ← ā́ (invariable)
{}
dravát ← dravát (invariable)
{}
taú ← sá- ~ tá- (pronoun)
{case:NOM, gender:M, number:DU}
úpa ← úpa (invariable)
{}
yātam ← √yā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
पद-पाठः
वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।
तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥
Hellwig Grammar
- vāyav ← vāyo ← vāyu
- [noun], vocative, singular, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- indraś ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- cetathaḥ ← cit
- [verb], dual, Present indikative
- “notice; observe; attend to; intend.”
- sutānāṃ ← sutānām ← suta
- [noun], genitive, plural, masculine
- “Soma.”
- vājinīvasū ← vājinī
- [noun], feminine
- “Vājinī; Physalis flexuosa; mare.”
- vājinīvasū ← vasū ← vasu
- [noun], vocative, dual, masculine
- “wealth; property; gold; vasu [word]; ruby; treasure; jewel.”
- tāv ← tau ← tad
- [noun], nominative, dual, masculine
- “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- yātam ← yā
- [verb], dual, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- upa
- [adverb]
- “towards; on; next.”
- dravat ← dru
- [verb noun], accusative, singular
- “liquefy; melt; melt; flee; run; run; vanish; run; rush; dissolve; dissolve.”
सायण-भाष्यम्
अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव। हे वायो त्वम् इन्द्रश्च युवामुभौ सुतानाम् अभिषुतान् सोमान् चेतथः जानीथः । यद्वा। अभिषुतानां सोमानां विशेषमित्यध्याहारः। कीदृशौ युवाम्। वाजिनीवसू । वाजिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविः संततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमन्त्रितत्वादनुदात्तः। तौ तथाविधौ युवां द्रवत् क्षिप्रम् उप समीपे आ यातम् आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु ‘नु क्षिप्रं मधु द्रवत्’ (नि. २. १५. ३ ) इति पठितम् । तत्र फिट्स्वरः ॥ ॥ ३ ॥
Wilson
English translation:
“Indra and Vāyu, abiding in the sacrificial rite, you are aware of these libations; come both (then) quickly hither.”
Jamison Brereton
O Vāyu and Indra, you take note of the pressings, you two rich in prizewinning mares.
Drive right here at speed.
Griffith
Well do ye mark libations, ye Vayu and Indra, rich in spoil
So come ye swiftly hitherward.
Geldner
Vayu und Indra! Ihr versteht euch auf die ausgepreßten Tränke, ihr Gewinnreichen. Kommet also eilig heran!
Grassmann
O Vaju, Indra, nehmet wahr der Tränke, labungsreiche ihr, So kommet eilig denn herbei.
Elizarenkova
О Ваю и Индра, вы разбираетесь
В выжатых (соках сомы), о богатые наградой.
Быстро приходите вы оба!
अधिमन्त्रम् (VC)
- इन्द्रवायू
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
अब पूर्वोक्त सूर्य्य और पवन, जो कि ईश्वर ने धारण किये हैं, वे किस-किस कर्म की सिद्धि के निमित्त रचे गये हैं, इस विषय का अगले मन्त्र में उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - हे (वायो) ज्ञानस्वरूप ईश्वर ! आपके रचे हुए (वाजिनीवसू) उषा काल के तुल्य प्रकाश और वेग से युक्त (इन्द्रश्च) पूर्वोक्त सूर्य्यलोक और वायु (सुतानाम्) आपके उत्पन्न किये हुए पदार्थों का (चेतथः) धारण और प्रकाश करके उनको जीवों के दृष्टिगोचर कराते हैं, इसी कारण (तौ) वे दोनों उन पदार्थों को (द्रवत्) शीघ्रता से (आयातमुप) प्राप्त होते हैं॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि परमेश्वर इन सूर्यलोक और वायु को न बनावे, तो ये दोनों अपने कार्य को करने में कैसे समर्थ होवें॥५॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वायो ईश्वर ! यतो भवद्रचितौ वाजिनीवसू च पूर्वोक्ताविन्द्रवायू सुतानां सुतान् भवदुत्पादितान् पदार्थान् चेतथः संज्ञापयतस्ततस्तान् द्रवच्छीघ्रमुपायातमुपागच्छतः॥५॥
दयानन्द-सरस्वती (हि) - विषयः
एतन्मन्त्रोक्तौ सूर्य्यपवनावीश्वरेण धारितावेतत्कर्मनिमित्ते भवत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) ज्ञानस्वरूपेश्वर ! (इन्द्रः) पूर्वोक्तः (च) अनुक्तसमुच्चयार्थे तेन वायुश्च (चेतथः) चेतयतः प्रकाशयित्वा धारयित्वा च संज्ञापयतः। अत्र व्यत्ययोऽन्तर्गतो ण्यर्थश्च। (सुतानाम्) त्वयोत्पादितान् पदार्थान्। अत्र शेषे षष्ठी। (वाजिनीवसू) उषोवत्प्रकाशवेगयोर्वसतः। वाजिनीत्युषसो नामसु पठितम्। (निघं०१.८) (तौ) इन्द्रवायू (आयातम्) आगच्छतः। अत्रापि व्यत्ययः। (उप) सामीप्ये (द्रवत्) शीघ्रम्। द्रवदिति क्षिप्रनामसु पठितम्। (निघं०२.१५)॥५॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यदि परमेश्वर एतौ न रचयेत्तर्हि कथमिमौ स्वकार्य्यकरणे समर्थौ भवत इति॥५॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात परमेश्वराच्या सत्तेने वरील इन्द्र (सूर्य) व वायू आपापले कार्य करण्यास सिद्ध होतात, समर्थ होतात हे वर्णन केलेले आहे. ॥ ५ ॥
06 वायविन्द्रश्च सुन्वत - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
मूलम् ...{Loading}...
वाय॒विन्द्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तम् ।
म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - इन्द्रवायू
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
वा꣡यव् इ꣡न्द्रश् च सुन्वत꣡
आ꣡ यातम् उ꣡प निष्कृत꣡म्
मक्षु꣡ इत्था꣡ धिया꣡ नरा
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
ca ← ca (invariable)
{}
índraḥ ← índra- (nominal stem)
{case:NOM, gender:M, number:SG}
sunvatáḥ ← √su- (root)
{case:GEN, gender:M, number:SG, tense:PRS, voice:ACT}
vā́yo ← vāyú- (nominal stem)
{case:VOC, gender:M, number:SG}
ā́ ← ā́ (invariable)
{}
niṣkr̥tám ← niṣkr̥tá- (nominal stem)
{case:NOM, gender:N, number:SG}
úpa ← úpa (invariable)
{}
yātam ← √yā- 1 (root)
{number:DU, person:2, mood:IMP, tense:PRS, voice:ACT}
dhiyā́ ← dhī́- (nominal stem)
{case:INS, gender:F, number:SG}
itthā́ ← itthā́ (invariable)
{}
makṣú ← makṣú- (nominal stem)
{case:ACC, gender:N, number:SG}
narā ← nár- (nominal stem)
{case:VOC, gender:M, number:DU}
पद-पाठः
वायो॒ इति॑ । इन्द्रः॑ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप॑ । निः॒ऽकृ॒तम् ।
म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥
Hellwig Grammar
- vāyav ← vāyo ← vāyu
- [noun], vocative, singular, masculine
- “wind; Vayu; vāta; prāṇa (coll.); air; air; fart; breath; northwest; draft; vāyu [word]; Vāyu; Marut.”
- indraś ← indraḥ ← indra
- [noun], nominative, singular, masculine
- “Indra; leader; best; king; first; head; self; indra [word]; Indra; sapphire; fourteen; guru.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- sunvata ← sunvataḥ ← su
- [verb noun], genitive, singular
- “press out; su.”
- ā
- [adverb]
- “towards; ākāra; until; ā; since; according to; ā [suffix].”
- yātam ← yā
- [verb], dual, Present imperative
- “go; enter (a state); travel; disappear; reach; come; campaign; elapse; arrive; drive; reach; leave; run; depart; ride.”
- upa
- [adverb]
- “towards; on; next.”
- niṣkṛtam ← niṣkṛta
- [noun], accusative, singular, neuter
- “place; rendezvous.”
- makṣv ← makṣū
- [adverb]
- “promptly; soon; quickly.”
- itthā
- [adverb]
- “thus; here.”
- dhiyā ← dhī
- [noun], instrumental, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- narā ← nara
- [noun], vocative, dual, masculine
- “man; man; Nara; person; people; Nara; Puruṣa; nara [word]; servant; hero.”
सायण-भाष्यम्
हे वायो त्वम् इन्द्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य निष्कृतं संस्कृतं संस्कर्तारं वा सोमम् उप आ यातम् आगच्छतम् । नरा हे नरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवयोरागतयोश्च सतोः धिया अमुना कर्मणा मक्षु त्वरया संस्कारः संपत्स्यते। इत्था सत्यम्॥ वायो इत्यस्य ‘आमन्त्रितस्य (पा. सू. ६. १. १९८) इति षाष्ठिकमाद्युदात्तत्वम् । इन्द्रशब्दः ‘ ऋजेन्द्रा ’ ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्ययान्तत्वेन निपातितो नित्यादिर्नित्यम् ’ ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । चशब्दः ‘चादयोऽनुदात्ताः’ ( फि. सू. ८४ ) इत्यनुदात्तः । सुन्वत इत्यत्र ‘शतुरनुमो नद्यजादी’ (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । ‘ निरित्येष समित्येतस्य स्थाने ’ ( निरु. १२. ७) इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः ( पा, सू. ३. ४. ७१ ) । संस्कर्तुं प्रवृत्त इत्यर्थः । कुगतिप्रादयः’ ( पा. सू. २. २. १८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ’ थाथघञ्ताादजबित्रकाणाम् ’ ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तः । ‘गतिरनन्तरः ’ ( पा. सू. ६. २. ४९ )। इति तु निसः उदात्तत्वं न भवति । तद्धि कर्मणि क्े विहितम् (पा. सू. ६. २. ४८ )। निष्करोतीति निष्कृदिति क्विबन्तव्याख्याने तु ‘गतिकारकोपपदात्कृत्’ (पा. सू. ६. २. १३९ ) इति ऋकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः° ‘( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता । नरा । ‘सुपां सुलुक्’ ’ ( पा. सू. ७. १. ३९ ) इत्यादिना संबोधनद्विवचनस्य डादेशः । पदापरत्वात् ’ आमन्त्रितस्य’ (पा. सू. ८. १. १९ ) इत्याष्टमिको निघातः ॥
Wilson
English translation:
“Vāyu and Indra, come to the rite of the sacrificer, for thus, men, will completion be speedily (attained) by the ceremony.”
Jamison Brereton
O Vāyu and Indra, drive right here to the appointed place of the soma-presser,
swiftly and according to our insight right to the point, you superior men.
Griffith
Vayu and Indra, come to what the Soma. presser hath prepared:
Soon, Heroes, thus I make my prayer.
Geldner
Vayu und Indra! Kommet zum Treffort des Somapressenden, alsbald, so recht nach Wunsch, ihr Herren!
Grassmann
O Vaju, Indra, stellt euch ein zum Ort des Somapressers rasch, O Männer, recht mit Achtsamkeit.
Elizarenkova
О Ваю и Индра, к выжимающему (сому)
Придите на условное место –
В один миг, с неподдельным желанием, о два мужа!
अधिमन्त्रम् (VC)
- इन्द्रवायू
- मधुच्छन्दाः वैश्वामित्रः
- निचृद्गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
पूर्वोक्त इन्द्र और वायु के शरीर के भीतर और बाहरले कार्य्यों का अगले मन्त्र में उपदेश किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) हे सब के अन्तर्य्यामी ईश्वर ! जैसे आपके धारण किये हुए (नरा) संसार के सब पदार्थों को प्राप्त करानेवाले (इन्द्रश्च) अन्तरिक्ष में स्थित सूर्य्य का प्रकाश और पवन हैं, वैसे ये-इन्द्रिय० इस व्याकरण के सूत्र करके इन्द्र शब्द से जीव का, और प्राणो० इस प्रमाण से वायु शब्द करके प्राण का ग्रहण होता है-(मक्षु) शीघ्र गमन से (इत्था) धारण, पालन, वृद्धि और क्षय हेतु से सोम आदि सब ओषधियों के रस को (सुन्वतः) उत्पन्न करते हैं, उसी प्रकार (नरा) शरीर में रहनेवाले जीव और प्राणवायु उस शरीर में सब धातुओं के रस को उत्पन्न करके (इत्था) धारण, पालन, वृद्धि और क्षय हेतु से (मक्षु) सब अङ्गों को शीघ्र प्राप्त होकर (धिया) धारण करनेवाली बुद्धि और कर्मों से (निष्कृतम्) कर्मों के फलों को (आयातमुप) प्राप्त होते हैं ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ब्रह्माण्डस्थ सूर्य्य और वायु सब संसारी पदार्थों को बाहर से तथा जीव और प्राण शरीर के भीतर के अङ्ग आदि को सब प्रकाश और पुष्ट करनेवाले हैं, परन्तु ईश्वर के आधार की अपेक्षा सब स्थानों में रहती है ॥६॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: हे वायो ! नरा नराविन्द्रवायू मक्ष्वित्था यथा सुन्वतस्तथा तौ धिया निष्कृतमुपायातमुपायतः ॥६॥
दयानन्द-सरस्वती (हि) - विषयः
अथ तयोर्बहिरन्तः कार्य्यमुपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (वायो) सर्वान्तर्यामिन्नीश्वर ! (इन्द्रश्च) अन्तरिक्षस्थः सूर्य्यप्रकाशो वायुर्वा। इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्ट-मिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। (अष्टा०५.२.९३) इति सूत्राशयादिन्द्रशब्देन जीवस्यापि ग्रहणम्। प्राणो वै वायुः। (श०ब्रा०८.१.७.२) अत्र वायुशब्देन प्राणस्य ग्रहणम्। (सुन्वतः) अभिनिष्पादयतः (आ) समन्तात् (यातम्) प्राप्नुतः। अत्र व्यत्ययः। (उप) सामीप्यम् (निष्कृतम्) कर्मणां सिद्धिः फलं च (मक्षु) त्वरितगत्या। मक्ष्विति क्षिप्रनामसु पठितम्। (निघं०२.१५) (इत्था) धारणपालनवृद्धिक्षयहेतुना। था हेतौ च छन्दसि। (अष्टा०५.२.२६) इति थाप्रत्ययः। (धिया) धारणावत्या बुद्ध्या कर्मणा वा। धीरिति प्रज्ञानामसु पठितम्। (निघं०३.९) कर्मनामसु च। (निघं०२.१) (नरा) नयनकर्त्तारौ। सुपां सुलुगित्याकारादेशः ॥६॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - यथाऽत्र ब्रह्माण्डस्थाविन्द्रवायू सर्वप्रकाशकपोषकौ स्तः, एवं शरीरे जीवप्राणावपि, परन्तु सर्वत्रेश्वराधारापेक्षास्तीति ॥६॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ब्रह्मांडातील सूर्य व वायू सर्व जगातील पदार्थांना बाहेरून व जीव आणि प्राण शरीराच्या आतून अंगांना सर्वप्रकारे प्रकाशित व पुष्ट करतात; परंतु ईश्वराच्या आधाराची अपेक्षा सर्वत्र असते. ॥ ६ ॥
07 मित्रं हुवे - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
मूलम् ...{Loading}...
मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् ।
धियं॑ घृ॒ताचीं॒ साध॑न्ता ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मित्रावरुणौ
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
मित्रं꣡ हुवे पूत꣡दक्षं
व꣡रुणं च रिशा꣡दसम्
धि꣡यं घृता꣡चीं सा꣡धन्ता
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; Trochaic gāyatrī; see Oldenberg (1888) 25 and Vedic Metre (Arnold, 1905) 165.
Morph
huve ← √hū- (root)
{number:SG, person:1, mood:IND, tense:PRS, voice:MED}
mitrám ← mitrá- (nominal stem)
{case:NOM, gender:M, number:SG}
pūtádakṣam ← pūtádakṣa- (nominal stem)
{case:NOM, gender:M, number:SG}
ca ← ca (invariable)
{}
riśā́dasam ← riśā́das- (nominal stem)
{case:ACC, gender:M, number:SG}
váruṇam ← váruṇa- (nominal stem)
{case:ACC, gender:M, number:SG}
dhíyam ← dhī́- (nominal stem)
{case:ACC, gender:F, number:SG}
ghr̥tā́cīm ← ghr̥tā́ñc- (nominal stem)
{case:ACC, gender:F, number:SG}
sā́dhantā ← √sādh- ~ sidh- (root)
{case:ACC, gender:M, number:DU, tense:PRS, voice:ACT}
पद-पाठः
मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् ।
धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥
Hellwig Grammar
- mitraṃ ← mitram ← mitra
- [noun], accusative, singular, masculine
- “friend; Mitra; mitra [word]; sun; ally.”
- huve ← hvā
- [verb], singular, Present indikative
- “raise; call on; call; summon.”
- pūtadakṣaṃ ← pūta ← pū
- [verb noun]
- “purify; filter; blow; purify; purge; sift.”
- pūtadakṣaṃ ← dakṣam ← dakṣa
- [noun], accusative, singular, masculine
- “Dakṣa; ability; cock; fitness; will; purpose; disposition; cock.”
- varuṇaṃ ← varuṇam ← varuṇa
- [noun], accusative, singular, masculine
- “Varuna; varuṇa [word]; Crataeva religiosa Forst.; Varuṇa; varuṇādi.”
- ca
- [adverb]
- “and; besides; then; now; even.”
- riśādasam ← riśādas
- [noun], accusative, singular, masculine
- “superior; superior; proud.”
- dhiyaṃ ← dhiyam ← dhī
- [noun], accusative, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- ghṛtācīṃ ← ghṛtācīm ← ghṛtāñc
- [noun], accusative, singular, feminine
- sādhantā ← sādh
- [verb noun], accusative, dual
- “promote; succeed.”
सायण-भाष्यम्
अहमस्मिन् कर्मणि हविष्प्रदानाय पूतदक्षं पवित्रबलं मित्रं हुवे। तथा रिशादसं रिशानां हिंसकानाम् अदसम् अत्तारं वरुणं च हुवे आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमञ्चति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं धियं साधन्ता साधयन्तौ कुर्वन्तौ ॥ मित्रशब्दः पुँल्लिङ्गः प्रातिपदिकस्वरेणान्तोदात्तः । हुवे इति हूयतेः ‘बहुलं छन्दसि’ ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘ह्वः संप्रसारणम्’ (पा. सू. ६. १. ३२) इत्यनुवृत्तौ ‘बहुलं छन्दसि’ ( पा. सू. ६.१. ३४ ) इति संप्रसारणे उवङादेशः । तिङ्ङतिङः’ (पा. सू ८. १. २८) इति निघातः। पूतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वरुणशब्दः ‘कॄवृदारिभ्य उनन्’ (उ. सू.३. ३३३) इति उनन्प्रत्ययान्तो नित्त्वादाद्युदात्तः । रिशन्ति हिंसन्तीति रिशाः शत्रवः। ‘इगुपधज्ञाप्रीकिरः कः’ (पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । तानत्तीति रिशादाः, तम् । ‘सर्वधातुभ्योऽसुन् ’ ( उ. सू. ४, ६२८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते। शेषनिघाते सति ‘एकादेश उदात्तेनोदात्तः’ (पा. सू.८.२.५) इति सवर्णदीर्घोऽप्युदात्त एव। ‘धीः’ इति ‘अपः’ इत्यादिषड्विंशतौ कर्मनामसु (नि. २.१.२१)पठितः। प्रातिपदिकस्वरेणान्तोदात्तः । घृतमञ्चतीति घृताची । ‘ऋविग्दधृक् ’ (पा. सू. ३. २. ५९ ) इत्यादिना क्विनि “ अनिदिताम्’ (पा. सू. ६. ४. २४) इति नकारलोपः । ‘अञ्चतेश्चोपसंख्यानम्’ (पा. सू. ४. १. ६. २) इति ङीप्! ‘अचः’ (पा. सू. ६. ४. १३८ ) इत्यकारलोपे ‘चौ ’ (पा. सू. ६. ३. १३८ ) इति दीर्घत्वम् । घृतशब्दः ‘नब्विषयस्यानिसन्तस्य’ (फि. सू. २६ ) इत्याद्युदात्तं बाधित्वा ‘घृतादीनां च ’ (फि. सू. २१ ) इत्यन्तोदात्तः। ‘समासस्य’ ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थं° ’ (पा. सू. ६. २. २) इतिपूर्वपदप्रकृतिस्वरं बाधित्वा ‘गतिकारकोपपदात् ’ ( पा. सू. ६. २. १३९ ) इति उत्तरपदप्रकृतिस्वरेणोदात्तस्य धात्वकारस्य लोपे सति ‘अनुदात्तस्य च यत्रोदात्तलोपः’ ( पा. सू. ६. १. १६१ ) इति ङीप उदात्तत्वे प्राप्ते ‘चौ ’ ( पा. सू. ६. १. २२२) इति पूर्वपदान्तोदात्तत्वम् । साधन्ता । ‘राध साध संसिद्धौ ’ इत्यस्मादन्तर्भावितण्यर्थात् लटः शत्रादेशे ( पा. सू. ३. २. १२४) क्षुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् (पा. सू. ६. १. १८६) । द्वितीयाद्विवचनस्य शपश्च ‘अनुदात्तौ सुप्पितौ ’ ( पा. सू. ३. १, ४) इत्यनुदात्तत्वे ‘धातोः ’ (पा. सू. ६. १. १६२) इति धातुस्वर एव शिष्यते । ‘सुपां सुलुक्’ (पा. सू. ७. १, ३९) इत्यादिना विभक्तेराकारादेशः ॥
Wilson
English translation:
“I invoke Mitra, of pure vigour, and Varuṇa, the devourer of foes; the joint accomplishers of the act bestowing water (on the earth).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Mitra = the Sun;
Varuṇa = the regent of the waters; both are among the twelve Ādityas; Mitra presides over day, Varuṇa presides over night; dhiyam ghṛtācīm sādhantā: dhi, an act; ghṛtācīm, water-shedding
Jamison Brereton
I call upon Mitra of refined skill and Varuṇa, who cares for the stranger, the two who send our ghee-covered insight to its goal.
Jamison Brereton Notes
Here and everywhere else it is found, the word riśā́das-, an epithet of various gods, is opaque. There are currently two competing and entirely different interpretations: that of Karl Hoffmann (Aufs. 564 n. 16) as ‘discriminating, fastidious’ (← ‘picking at food’) and Paul Thieme’s ‘caring for the stranger’ (Fremdling). See EWA s.v. The contexts are not diagnostic, and it is probably the case that the epithet was no longer understood even as it was being deployed (note that it is almost always pāda-final, possibly a sign of formulaic freezing).
Throughout our translation we have followed the Thieme interpretation, but not with any great conviction. One thing in favor of the Thieme interpretation is that the word is regularly applied to one or more of the Ādityas (as here), who might be expected to show care for humans in their charge. That it is also regularly used of the less ethically inclined Maruts might give us pause (though these contexts are generally benevolent ones) - except that ‘fastidious’ is even less a likely quality of the Maruts than ‘caring for the stranger’.
Griffith
Mitra, of holy strength, I call, and foe-destroying Varuna,
Who make the oil-fed rite complete.
Geldner
Ich rufe den Mitra von lauterer Wirkenskraft und Varuna, den herrenstolzen, die beide das gesalbte Gedicht gelingen lassen.
Grassmann
Den heilgen Mitra rufe ich, den Feindverzehrer Varuna, Die Opfer segnen und Gebet:
Elizarenkova
Митру призываю я, обладающего чистой силой действия
И Варуну, заботящегося о чужом (?), –
(Их обоих), помогающих молитве, смазанной жиром.
अधिमन्त्रम् (VC)
- मित्रावरुणौ
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
ईश्वर पूर्वोक्त सूर्य्य और वायु को दूसरे नाम से अगले मन्त्र में स्पष्ट करता है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - मैं शिल्पविद्या का चाहनेवाला मनुष्य, जो (घृताचीम्) जलप्राप्त करानेवाली (धियम्) क्रिया वा बुद्धि को (साधन्ता) सिद्ध करनेवाले हैं, उन (पूतदक्षम्) पवित्रबल सब सुखों के देने वा (मित्रम्) ब्रह्माण्ड में रहनेवाले सूर्य्य और शरीर में रहनेवाले प्राण-मित्रो० इस ऋग्वेद के प्रमाण से मित्र शब्द करके सूर्य्य का ग्रहण है-तथा (रिशादसम्) रोग और शत्रुओं के नाश करने वा (वरुणं च) शरीर के बाहर और भीतर रहनेवाला प्राण और अपानरूप वायु को (हुवे) प्राप्त होऊँ अर्थात् बाहर और भीतर के पदार्थ जिस-जिस विद्या के लिये रचे गये हैं, उन सबों को उस-उस के लिये उपयोग करूँ॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - इस मन्त्र में लुप्तोपमालङ्कार है। जैसे समुद्र आदि जलस्थलों से सूर्य्य के आकर्षण से वायु द्वारा जल आकाश में उड़कर वर्षा होने से सब की वृद्धि और रक्षा होती है, वैसे ही प्राण और अपान आदि ही से शरीर की रक्षा और वृद्धि होती है। इसलिये मनुष्यों को प्राण अपान आदि वायु के निमित्त से व्यवहार विद्या की सिद्धि करके सब के साथ उपकार करना उचित है॥७॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: अहं शिल्पविद्यां चिकीर्षुर्मनुष्यो यौ घृताचीं धियं साधन्तौ वर्त्तेते तौ पूतदक्षं मित्रं रिशादसं वरुणं च हुवे॥७॥
दयानन्द-सरस्वती (हि) - विषयः
पुनरेतौ नामान्तरेणोपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (मित्रम्) सर्वव्यवहारसुखहेतुं ब्रह्माण्डस्थं सूर्य्यं शरीरस्थं प्राणं वा। मित्र इति पदनामसु पठितम्। (निघं०५.४) अतः प्राप्त्यर्थः। मि॒त्रो जना॑न्यातयति ब्रुवा॒णो मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम्। मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत॥ (ऋ०३.५९.१) अत्र मित्रशब्देन सूर्य्यस्य ग्रहणम्। प्राणो वै मित्रोऽपानो वरुणः। (श०ब्रा०८.२.५.६) अत्र मित्रवरुणशब्दाभ्यां प्राणापानयोर्ग्रहणम्। (हुवे) तन्निमित्तां बाह्याभ्यन्तरपदार्थविद्यामादद्याम्। बहुलं छन्दसीति विकरणाभावो व्यत्ययेनात्मनेपदं लिङर्थे लट् च। (पूतदक्षम्) पूतं पवित्रं दक्षं बलं यस्मिन् तम्। दक्ष इति बलनामसु पठितम्। (निघं०२.९) (वरुणं च) बहिःस्थं प्राणं शरीरस्थमपानं वा। (च) (रिशादसम्) रिशा रोगाः शत्रवो वाऽदसो हिंसिता भवन्ति येन तम्। (धियम्) कर्म धारणावतीं बुद्धिं च। धीरिति कर्मनामसु पठितम्। (निघं०२.१), प्रज्ञानामसु च। (निघं०३.९)। (घृताचीम्) घृतं जलमञ्चति प्रापयतीति तां क्रियाम्। घृतमित्युदकनामसु पठितम्। (निघं०१.१२) (साधन्ता) सम्यक् साधयन्तौ। अत्र सुपां सुलुगित्याकारादेशः॥७॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - अत्र लुप्तोपमालङ्कारः। यथा सूर्य्यवायुनिमित्तेन समुद्रादिभ्यो जलमुपरि गत्वा तद्वृष्ट्या सर्वस्य वृद्धिरक्षणे भवतः, एवं प्राणापानाभ्यां च शरीरस्य। अतः सर्वैर्मनुष्यैराभ्यां निमित्तीकृताभ्यां व्यवहारविद्यासिद्धेः सर्वोपकारः सदा निष्पादनीय इति॥७॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - या मंत्रात लुप्तोपमालंकार आहे. जसे सूर्याच्या आकर्षणामुळे वायू इत्यादीद्वारे समुद्र व जलीय स्थानातून जल आकाशात जाते व पर्जन्यवृष्टी होते आणि सर्वांची वृद्धी व रक्षण होते तसेच शरीरात प्राण अपान इत्यादी वायू शरीराचे रक्षण व वृद्धी करतात. त्यासाठी माणसांनी प्राण-अपान इत्यादी वायूच्या निमित्ताने व्यवहार विद्या सिद्ध करून सर्वांवर उपकार करावे. ॥ ७ ॥
08 ऋतेन मित्रावरुणावृतावृधावृतस्पृशा - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं॑ बृ॒हन्त॑माशाथे ॥
मूलम् ...{Loading}...
ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं॑ बृ॒हन्त॑माशाथे ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मित्रावरुणौ
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
ऋते꣡न मित्रावरुणाव्
ऋतावृधाव् ऋतस्पृशा
क्र꣡तुम् बृह꣡न्तम् आशथे°
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
mitrāvaruṇau ← mitrā́váruṇa- (nominal stem)
{case:VOC, gender:M, number:DU}
r̥téna ← r̥tá- (nominal stem)
{case:INS, gender:N, number:SG}
r̥taspr̥śā ← r̥taspŕ̥ś- (nominal stem)
{case:VOC, gender:M, number:DU}
r̥tāvr̥dhau ← r̥tāvŕ̥dh- (nominal stem)
{case:VOC, gender:M, number:DU}
āśāthe ← √naś- 1 (root)
{number:DU, person:2, mood:IND, tense:PRF, voice:MED}
br̥hántam ← br̥hánt- (nominal stem)
{case:ACC, gender:M, number:SG}
krátum ← krátu- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ ।
क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥
Hellwig Grammar
- ṛtena ← ṛta
- [noun], instrumental, singular, neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- mitrāvaruṇāv ← mitrāvaruṇau ← mitrāvaruṇa
- [noun], vocative, dual, masculine
- “Varuna; Mitra.”
- ṛtāvṛdhāv ← ṛtāvṛdhau ← ṛtāvṛdh
- [noun], vocative, dual, masculine
- “sincere.”
- ṛtaspṛśā ← ṛta
- [noun], neuter
- “truth; order; fixed order; ṛta [word]; law; custom; custom.”
- ṛtaspṛśā ← spṛśā ← spṛś
- [noun], vocative, dual, masculine
- “touching.”
- kratum ← kratu
- [noun], accusative, singular, masculine
- “yajña; decision; plan; deliberation; intelligence; Kratu; will; kratu [word]; desire; resoluteness; ritual.”
- bṛhantam ← bṛhat
- [noun], accusative, singular, masculine
- “large; great; loud; high; much(a); exalted; abundant; intensive; strong; huge.”
- āśāthe ← aś
- [verb], dual, Perfect indicative
- “get; reach; enter (a state).”
सायण-भाष्यम्
हे मित्रावरुणौ युवां क्रतुं प्रवर्तमानमिमं सोमयागम् आशाथे आनशाथे व्याप्तवन्तौ । केन निमित्तेन । ऋतेन अवश्यंभावितया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । ऋतावृधौ । ‘ऋतमित्युदकनाम’ (निरु. २. २५), ‘सत्यं वा यज्ञं वा ’ ( निरु. ४. १९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव ऋतस्पृशा उदकादीन् स्पृशन्तौ । कीदृशं क्रतुम् । बृहन्तम् अङ्गैरुपाङ्गैश्च अतिप्रौढम् ॥ ऋतशब्दो घृतादित्वादन्तोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । “ देवताद्वन्द्वे च ’ ( पा. सू. ६. ३. २६ ) इति पूर्वपदस्य आनङादेशः । ऋतस्य वर्धयितारौ इत्यर्थेऽन्तर्भावितण्यर्थात् वृधेः क्विप् । ‘अन्येषामपि दृश्यते ’ ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । ‘सुपां सुलुक् ’ ( पा. सू. ७. १. ३९ ) इति डादेशः । मित्रावरुणावित्याद्यामन्त्रितत्रयस्य स्वस्वपूर्वपदात् परत्वात् ’ आमन्त्रितस्य ’ ( पा. . ८. १. १९ ) इति आष्टमिको निघातः । ननु ऋतेन इत्येतस्य ‘सुबामन्त्रिते पराङ्गवत्स्वरे ’ ( पा. सू. २. १. २) इति पराङ्गवद्भावेन आमन्त्रितानुप्रवेशात् पादादित्वेन पदादपरत्वेन वा आष्टमिकनिघाताभावात् ’ आमन्त्रितस्य च ’ ( पा. सू. ६. १. १९८ ) इत्याद्युदात्तेन भवितव्यमिति चेत्, न। पराङ्गवद्भावस्य सुबामन्त्रिताश्रयत्वेन पदविधित्वात् ‘समर्थः पदविधिः’ (पा. सू. २. १. १) इति नियमात् । इह च ऋतेन मित्रावरुणौ इत्यनयोः आशाथे इति आख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र पराङ्गवद्भावात् पादादेः आद्युदात्तत्वं भवत्येव । यथा ‘मरुतां पितस्तदहं गृणामि ’ इति । ’ मृग्रोरुतिः ’ ( उ. सू. १. ९४ ) । इति उतिप्रत्ययान्तत्वेन ‘पृश्नियै वै पयसो मरुतो जाताः’ (तै. सं. २. २. ११. ४ ) । इत्यादौ अन्तोदात्तोऽपि हि मरुच्छब्दो ‘ मरुतां पितः’ इत्यत्र सामर्थ्यात् पराङ्गवद्भावादेव आद्युदात्तो जातः । प्रकृते तु ऋतेन इत्यस्यासामर्थ्यादेव न पराङ्गवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामन्त्रितस्य निघाते कर्तव्ये ‘आमन्त्रितं पूर्वमविद्यमानवत् ’ ( पा. सू. ८. १.७२ ) इति प्रथमामन्त्रितेन अविद्यमानवद्भवितव्यमिति चेत्, भवतु । अत एव तस्याव्यवधायकत्वात् ऋतेन इति प्रथमपदात् परत्वेनैव द्वितीयामन्त्रितं निहनिष्यते । यथा “ इमं मे गङ्गे यमुने’ ( ऋ. सं. १०. ७५, ६ ) इत्यादौ गङ्गेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव मे इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किं च प्रकृते मित्रावरुणौ इत्यामन्त्रितं सामान्यवचनम् । तस्य विशेषणतया विशेषवचनम् ऋतावृधाविति । अतः ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ’ ( पा. सू. ८. १.७३ ) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरन्तरायो द्वितीयस्य निघातः ॥ ननु एवमपि ‘अपादादौ ’ (पा. सू. ८. १. १८) इत्यनुवृत्तेर्ऋतावृधेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हि ‘इमं मे गङ्गे’ इत्यत्र शुतुद्रिपदस्य पदात् परस्य आमन्त्रितस्यापि पादादित्वादेव अनिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति ॥ उच्यते—मित्रावरुणपदस्य ‘सुबामन्त्रिते० ’ ( पा. सू. २. १. २) इति पराङ्गवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्वम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य पराङ्गवद्भावेन न पादादिरिति निहन्येत इति चेत्, न । पराङ्गवद्भीवस्तावत् सुबन्तमामन्त्रितं चाश्रित्य प्रवृत्तेः’ पदविधिः । अतस्तयोः सत्येव परस्परान्वये पराङ्गवद्भावेन भवितव्यं समर्थः पदविधिः’ (पा, सू. २. १. १ ) इति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः किंतु सचत इत्यनेन इत्यसामर्थ्यात् न पराङ्गवद्भावः । प्रकृते तु मित्रावरुणौ ऋतावृधौ इति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्तिसामर्थ्यमिति भवितव्यं पराङ्गवद्भावेन । यथा “ मरुतां पितः’ इत्यत्रेति विशेषः ॥ ननु अत एव तर्हि मित्रावरुणपदस्य पराङ्गवद्भावेन पादादित्वात् “ अपादादौ ’ इति पर्युदासादामन्वितनिघातो न स्यादिति चेत् , न । पूर्वं सुबन्तं परं चामन्त्रितमाश्रित्य यः स्वरः प्रवर्तते तत्र ‘सुबामन्त्रिते’ इति पराङ्गवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य पराङ्गवद्भावेनापादादित्वात् स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामन्त्रितमिति न पराङ्गवद्भावः ॥ ननु पराङ्गवद्भाववन्निघातोऽपि पदविधिरिति ऋतेन इत्यनेनासामर्थ्यात् ततः पदात्परस्य मित्रावरुणपदस्य न स्यात् इति चेत्, न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः’ (पा. सू. २. १. १. ११) इति निघाते पदविधावपि समानवाक्यत्वमेव पर्याप्तं, न पराङ्गवद्भाववत् परस्परान्वयोऽपीत्यलम् । क्रतुम् । ‘कृञः कतुः’ (उ. सू. १. ७७ )। प्रत्ययस्वरेणादिरुदात्तः । आशाथे आनशाथे। ‘छन्दसि लुङ्लङ्लिटः ’ ( पा. सू. ३. ४. ६) इति वर्तमाने लिट् । नुडभावश्छन्दसः ॥
Wilson
English translation:
“Mitra and Varuṇa, augmenters of water, dispensers of water, you connect this perfect rite with its true (reward).”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Ṛtāvṛdhau: ṛta = tue or truth; it also signifies water and sacrifice].
Jamison Brereton
By truth— o Mitra and Varuṇa, strong through truth, touching truth— you have attained your lofty purpose.
Jamison Brereton Notes
The unaccented voc. ṛtāvṛdhāv opening the 2nd pāda has been thus transmitted, though we would expect *ṛ́tāvṛdhāv. In fact there is a striking string of 13 unaccented syllables in this hemistich, starting after the first word of the vs., ṛténa (14, counting -na). See Oldenberg, who has no good explanation for the lack of accent on the first word of the 2nd pāda, though he considers it an old error. It cannot be simply a peculiarity of this hymn, because I.3.1b (forming part of the Praügaśastra sequence with I.2, as discussed in the published introduction.) opens with an initially accented voc. drávatpāṇī (to the stem dravátpāṇi-).
Griffith
Mitra and Varuna, through Law, lovers and cherishers of Law,
Have ye obtained your might power.
Geldner
Durch die Wahrheit habt ihr, Mitra und Varuna, ihr Wahrheitsmehrer, Wahrheits-pfleger, hohe Einsicht erlangt.
Grassmann
Durch Recht, o Mitra-Varuna, die Recht ihr liebt und Recht beschirmt, Habt hohe Weisheit ihr erlangt.
Elizarenkova
Истиной, о Митра-Варуна,
Умножающие истину, лелеющие истину,
Вы достигли высокой силы духа.
अधिमन्त्रम् (VC)
- मित्रावरुणौ
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
किस हेतु से ये दोनों सामर्थ्यवाले हैं, यह विद्या अगले मन्त्र में कही है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋतेन) सत्यस्वरूप ब्रह्म के नियम में बंधे हुए (ऋतावृधौ) ब्रह्मज्ञान बढ़ाने, जल के खींचने और वर्षानेवाले (ऋतस्पृशा) ब्रह्म की प्राप्ति कराने में निमित्त तथा उचित समय पर जलवृष्टि के करनेवाले (मित्रावरुणौ) पूर्वोक्त मित्र और वरुण (बृहन्तम्) अनेक प्रकार के (क्रतुम्) जगद्रूप यज्ञ को (आशाथे) व्याप्त होते हैं॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - परमेश्वर के आश्रय से उक्त मित्र और वरुण ब्रह्मज्ञान के बढ़ानेवाले, जल वर्षानेवाले, सब मूर्त्तिमान् वा अमूर्तिमान् जगत् को व्याप्त होकर उसकी वृद्धि विनाश और व्यवहारों की सिद्धि करने में हेतु होते हैं॥८॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: ऋतेनोत्पादितावृतावृधावृतस्पृशौ मित्रावरुणौ बृहन्तं क्रतुमाशाथे॥८॥
दयानन्द-सरस्वती (हि) - विषयः
केनैतावेतत्कर्म कर्त्तुं समर्थौ भवत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (ऋतेन) सत्यस्वरूपेण ब्रह्मणा। ऋतमिति सत्यनामसु पठितम्। (निघं०३.१०) अनेनेश्वरस्य ग्रहणम्। ऋतमित्युदकनामसु च। (निघं०१.१२) (मित्रावरुणौ) पूर्वोक्तौ। देवताद्वन्द्वे च। (अष्टा०६.३.२५) अनेनानङादेशः। (ऋतावृधौ) ऋतं ब्रह्म तेन वर्धयितारौ ज्ञापकौ जलाकर्षणवृष्टिनिमित्ते वा। अत्रान्येषामपि दृश्यत इति दीर्घः। (ऋतस्पृशा) ऋतस्य ब्रह्मणो वेदस्य स्पर्शयितारौ प्रापकौ जलस्य च (क्रतुम्) सर्वं सङ्गतं संसाराख्यं यज्ञम्। (बृहन्तम्) महान्तम् (आशाथे) व्याप्नुतः। छन्दसि लुङ्लङ्लिटः। (अष्टा०३.४.६) इति वर्त्तमाने लिट्। वा छन्दसि सर्वे विधयो भवन्तीति नुडभावः॥८॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ब्रह्मसहचर्य्ययैतौ ब्रह्मज्ञाननिमित्ते जलवृष्टिहेतू भूत्वा सर्वमग्न्यादिमूर्त्तामूर्त्तं जगद्व्याप्य वृद्धिक्षयकर्त्तारौ व्यवहारविद्यासाधकौ च भवत इति॥८॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - परमेश्वराच्या आश्रयाने वरील मित्र (सूर्य) व वरुण (वायू) ब्रह्मज्ञानाचे निमित्त, जलाचा वर्षाव करणारे, सर्व प्रकट व अप्रकट जगाला व्याप्त करून त्याची वृद्धी, विनाश व व्यवहाराची सिद्धी करण्याचे हेतू असतात. ॥ ८ ॥
09 कवी नो - गायत्री
विश्वास-प्रस्तुतिः ...{Loading}...
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
दक्षं॑ दधाते अ॒पस॑म् ॥
मूलम् ...{Loading}...
क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।
दक्षं॑ दधाते अ॒पस॑म् ॥
सर्वाष् टीकाः ...{Loading}...
अधिमन्त्रम् - sa
- देवता - मित्रावरुणौ
- ऋषिः - मधुच्छन्दा वैश्वामित्रः
- छन्दः - गायत्री
Thomson & Solcum
कवी꣡ नो मित्रा꣡व꣡रुणा
तुविजाता꣡ उरुक्ष꣡या
द꣡क्षं दधाते अप꣡सम्
Vedaweb annotation
Strata
Strophic
Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).
Morph
kavī́ ← kaví- (nominal stem)
{case:NOM, gender:M, number:DU}
mitrā́váruṇā ← mitrā́váruṇa- (nominal stem)
{case:NOM, gender:M, number:DU}
naḥ ← ahám (pronoun)
{case:ACC, number:PL}
tuvijātaú ← tuvijātá- (nominal stem)
{case:NOM, gender:M, number:DU}
urukṣáyā ← urukṣáya- (nominal stem)
{case:NOM, gender:M, number:DU}
apásam ← apás- (nominal stem)
{case:ACC, gender:M, number:SG}
dadhāte ← √dhā- 1 (root)
{number:DU, person:3, mood:IND, tense:PRS, voice:MED}
dákṣam ← dákṣa- (nominal stem)
{case:ACC, gender:M, number:SG}
पद-पाठः
क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ ।
दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥
Hellwig Grammar
- kavī ← kavi
- [noun], nominative, dual, masculine
- “poet; wise man; bard; Venus; Uśanas; kavi [word]; Kavi; prophet; guru; Brahma.”
- no ← naḥ ← mad
- [noun], dative, plural
- “I; mine.”
- mitrāvaruṇā ← mitrāvaruṇa
- [noun], nominative, dual, masculine
- “Varuna; Mitra.”
- tuvijātā ← tuvi
- [noun]
- “mighty; very; diverse; much(a); many.”
- tuvijātā ← jātā ← jan
- [verb noun], nominative, dual
- “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”
- urukṣayā ← uru
- [noun]
- “wide; broad; great; uru [word]; much(a); excellent.”
- urukṣayā ← kṣayā ← kṣaya
- [noun], nominative, dual, masculine
- “dwelling; house; kṣaya [word]; home; family.”
- dakṣaṃ ← dakṣam ← dakṣa
- [noun], accusative, singular, masculine
- “Dakṣa; ability; cock; fitness; will; purpose; disposition; cock.”
- dadhāte ← dhā
- [verb], dual, Present indikative
- “put; give; cause; get; hold; make; provide; lend; wear; install; have; enter (a state); supply; hold; take; show.”
- apasam ← apas
- [noun], accusative, singular, masculine
- “busy; effective; hardworking.”
सायण-भाष्यम्
मित्रावरुणावेतौ देवौ नः अस्माकं दक्षं बलम् अपसं कर्म च दधाते पोषयतः। कीदृशौ। कवी मेधाविनौ। तुविजातौ बहूनामुपकारकतया समुत्पन्नौ । उरुक्षया बहुनिवासौ । ‘विप्रः धीरः’ इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु ’ कविः मनीषी’ ( नि. ३. १५. १०) इति पठितम् । ‘उरु तुवि ’ (नि. ३. १. १, २) इत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ‘ओजः पाजः’ इत्यादिषु अष्टाविंशति संख्याकेषु बलनामसु ‘दक्षः वीळु’ (नि. २. ९. १३) इति पठितम् । अपःशब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः (नि. २. १. १) ॥ मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वन्द्वे देवताद्वन्द्वे च’ ( पा. सू. ६. २. १४१ ) इत्युभौ अवशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबन्धित्वेन जाताविति षष्ठीसमासे समासान्तोदात्तत्वम् । चतुर्थी समासे हि क्ते च’ (पा. सू. ६. २. ४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयौ उरुक्षयौ । ‘क्षि निवासगत्यो-’ इति धातोः क्षियन्त्यस्मिन्निति क्षयः । अधिकरणे ‘एरच् ’ ( पा. सू. ३. ३. ५६ ) इत्यच्प्रत्ययान्तस्य ‘चितः’ ( पा. सू. ६. १, १६३) इत्यन्तोदात्तत्वे प्राप्ते ‘क्षयो निवासे’ (पा. सू. ६. १. २०१ ) इत्याद्युदात्तत्वं विहितम् । समासे तु ‘समासस्य’ (पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्य़ुदात्तत्वं यद्यपि थाथादिस्वरेणान्तोदात्तेन बाध्यते, तथापि ‘परादिश्छन्दसि बहुलम् । (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञित्वादाद्युदात्तः । आप्यते फलमनेन इति अपः कर्म । ‘आपः कर्माख्यायां ह्रस्वो नुट्च वा’ (उ. सू. ४. ६४७ ) इत्यसुनन्तस्य ‘अपसस्पारे’ ( ऋ. सं. ६. ६९. १) इत्यादौ नित्त्वादाद्युदात्तस्यापि अपःशब्दस्य अत्र व्यत्ययेन प्रत्ययाद्युदात्तत्वम् ॥ ॥ ४ ॥
Wilson
English translation:
“Sapient Mitra and Varuṇa, prosper our sacrifice and increase our strength; you are born for the benefit of many, you are the refuge of multitudes.”
Jamison Brereton
The two sage poets, Mitra and Varuṇa, powerfully born, having a wide dwelling place,
furnish us effective skill.
Griffith
Our Sages, Mitra-Varuna, wide dominion, strong by birth,
Vouchsafe us strength that worketh well.
Geldner
Die beiden Seher Mitra und Varuna von starker Art, mit weitem Wohnsitz, verleihen uns geschickte Wirkenskraft.
Grassmann
Die Seher Mitra-Varuna, weitherrschend, mächtig von Geburt, Verleihn zum Werk uns Tüchtigkeit.
Elizarenkova
Пара прозорливцев Митра-Варуна,
Сильного рода, с обширным жилищем
(Они) дают нам искусную силу действия.
अधिमन्त्रम् (VC)
- मित्रावरुणौ
- मधुच्छन्दाः वैश्वामित्रः
- गायत्री
- षड्जः
दयानन्द-सरस्वती (हि) - विषयः
वे हम लोगों के कौन-कौन पदार्थों के धारण कनरेवाले हैं, इस बात का प्रकाश अगले मन्त्र में किया है-
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (तुविजातौ) जो बहुत कारणों से उत्पन्न और बहुतों में प्रसिद्ध (उरुक्षया) संसार के बहुत से पदार्थों में रहनेवाले (कवी) दर्शनादि व्यवहार के हेतु (मित्रावरुणा) पूर्वोक्त मित्र और वरुण हैं, वे (नः) हमारे (दक्षम्) बल तथा सुख वा दुःखयुक्त कर्मों को (दधाते) धारण करते हैं॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - जो ब्रह्माण्ड में रहनेवाले बल और कर्म के निमित्त पूर्वोक्त मित्र और वरुण हैं, उनसे क्रिया और विद्याओं की पुष्टि तथा धारणा होती है॥९॥
दयानन्द-सरस्वती (हि) - अन्वयः
अन्वय: इमौ तुविजातावुरुक्षयौ कवी मित्रावरुणौ नोऽस्माकं दक्षमपसं च दधाते धरतः॥९॥
दयानन्द-सरस्वती (हि) - विषयः
इमावस्माकं किं किं धारयत इत्युपदिश्यते।
दयानन्द-सरस्वती (हि) - पदार्थः
पदार्थान्वयभाषाः - (कवी) क्रान्तदर्शनौ सर्वव्यवहारदर्शनहेतू। कविः क्रान्तदर्शनो भवति कवतेर्वा। (निरु०१२.१३) एतन्निरुक्ताभिप्रायेण कविशब्देन सुखसाधकौ मित्रावरुणौ गृह्येते। (नः) अस्माकम् (मित्रावरुणौ) पूर्वोक्तौ (तुविजातौ) बहुभ्यः कारणेभ्य उत्पन्नौ बहुषु वा प्रसिद्धौ। तुवीति बहुनामसु पठितम्। (निघं०३.१) (उरुक्षया) बहुषु जगत्पदार्थेषु क्षयो निवासो ययोस्तौ। अत्र सुपां सुलुगित्याकारः। उर्विति बहुनामसु पठितम्। (निघं०३.१) ‘क्षि निवासगत्योः’ अस्य धातोरधिकरणार्थः क्षयशब्दः। (दक्षम्) बलम् (दधाते) धरतः (अपसम्) कर्म। अप इति कर्मनामसु पठितम्। (निरु०२.१) व्यत्ययो बहुलमिति लिङ्गव्यत्ययः। इदमपि सायणाचार्य्येण न बुद्धम्॥९॥
दयानन्द-सरस्वती (हि) - भावार्थः
भावार्थभाषाः - ब्रह्माण्डस्थाभ्यां बलकर्मनिमित्ताभ्यामेताभ्यां सर्वेषां पदार्थानां सर्वचेष्टाविद्ययोः पुष्टिधारणे भवत इति॥९॥
सविता जोशी ← दयानन्द-सरस्वती (म) - भावार्थः
भावार्थभाषाः - ब्रह्मांडात असणारे बल व कर्मानिमित्त पूर्वोक्त जे मित्र व वरुण आहेत, त्यांच्याकडून क्रिया व विद्या यांची पुष्टी व धारणा होते. ॥ ९ ॥
सविता जोशी ← दयानन्द-सरस्वती (म) - पादटिप्पनी
टिप्पणी: या सूक्तार्थाचा सायणाचार्य इत्यादी व विल्सन इत्यादी युरोप देशवासी लोकांनी वेगळाच अर्थ सांगितलेला आहे.