अग्ने॒ अच्छा॑ वदे॒ह न॑ प्र॒त्यङ्न॑ सु॒मना॑ भव। प्र नो॑ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम्॥ १०.१४१.०१

प्र नो॑ यच्छत्वर्य॒मा प्र भग॒ प्र बृह॒स्पति॑। प्र दे॒वाः प्रोत सू॒नृता॑ रा॒यो दे॒वी द॑दातु नः॥ १०.१४१.०२

सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे।आ॒दि॒त्यान्विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म्॥ १०.१४१.०३

इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ सु॒हवे॒ह ह॑वामहे। यथा॑ न॒ सर्व॒ इज्जन॒ संग॑त्यां सु॒मना॒ अस॑त्॥ १०.१४१.०४

अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय। वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं॑ च वा॒जिन॑म्॥ १०.१४१.०५

त्वं नो॑ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय।त्वं नो॑ दे॒वता॑तये रा॒यो दाना॑य चोदय॥ १०.१४१.०६