खिलानि
परम्परायां यथा अधीयते तथा स्वराः शास्त्रीयेण अर्थनियमेन न मिलन्ति बहुत्र । खिलत्वात् ऋग्वेदेऽपि निर्दिष्टः स्वरः न निर्धारित इव भाति । (पाठभेदाः श्रूयन्ते) काशीकर महाभागैः स्वीय मुद्रणे बहुकोशसमीक्षापुरस्सरं वैविध्यमेव दृश्यत इति कथितम्। वैदिकसंशोधनमण्डलस्य खिलभागे पश्यन्तु ।